Ad Code

इन्द्रियाणि हयानाहुर्विषयांस्तेषु



इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्‌। आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥

॥ लिप्यन्तरणम् ॥

indriyāṇi hayānāhurviṣayāṁsteṣu gocarān | ātmendriyamanoyuktaṁ bhoktetyāhurmanīṣiṇaḥ ||

॥ अन्वयः ॥

इन्द्रियाणि हयान् आहुः विषयान् तेषु गोचरान् आत्मेन्द्रियमनोयुक्तं तम् आत्मनं भोक्ता इति मनीषिणः आहुः ॥

॥ अन्वयलिप्यन्तरणम् ॥

indriyāṇi hayān āhuḥ viṣayān teṣu gocarān ātmendriyamanoyuktaṁ ( tam ātmanaṁ ) bhoktā iti manīṣiṇaḥ āhuḥ ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ सुखदुःखभोक्ता जीव: ]

इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।

आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥४॥

इन्द्रियैर्हि व्यापृतैः इतस्ततः समाकृष्यते रथोऽयम् । रथिक्श्चानेन समेति तांस्तान्विषयान् । विषया: - शब्दादय:, त एव देशाः । सत्येव देहादिपरिकरयोगे आत्मनो भोक्तृता, न त्वन्यथा । अतो देहादीनां रथादितयाऽऽत्मनो रथितया च निरूपणं युक्तमिति व्यञ्जयन्नाह - आत्मेति । आत्मा देहः । एतद्योग एव भोक्तृतेत्यर्थः । ज्ञातुरपि अस्य करणकलेवरयोगाभावे न हि भोगसामर्थ्यमित्याशयः ॥४॥

॥ आङ्गल-अर्थः ॥

The senses they speak of as the steeds and the objects of sense as the paths in which they move; and One yoked with Self and the mind and the senses is the enjoyer, say the thinkers.

॥ हिन्दी-अर्थः ॥

''मनीषीगण इन्द्रियों को अश्व तथा इन्द्रियगोचर विषयों को उनके विचरण के मार्ग कहते हैं। तथा 'वह' जो 'आत्मा', मन तथा इन्द्रियों से युक्त है, वह भोक्ता है।

॥ शब्दावली ॥

इन्द्रियाणि - indriyāṇi - the senses

हयान् - hayān - as the steeds

आहुः - āhuḥ - they speak of

विषयान् - viṣayān - the objects of sense

तेषु गोचरान् - teṣu gocarān - as the paths in which they move

आत्मेन्द्रियमनोयुक्तम् - ātmendriyamanoyuktam - one yoked with Self and the mind and the senses

भोक्ता - bhoktā - the enjoyer

इति - iti - thus

मनीषिणः - manīṣiṇaḥ - the thinkers

आहुः - āhuḥ - say

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code