Ad Code

तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं



तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि हैनम् सर्वाणि भूतानि संवाञ्छन्ति॥

॥ लिप्यन्तरणम् ॥

taddha tadvanaṁ nāma tadvanamityupāsitavyaṁ sa ya etadevaṁ vedābhi hainam sarvāṇi bhūtāni saṁvāñchanti ||

॥ अन्वयः ॥

तत् ह तद्वनं नाम। तस्मात् तद्वनम् इति उपासितव्यम्। स यः एतत् एवं वेद एनं सर्वाणि भूतानि अभिसंवाञ्छन्ति ॥

॥ अन्वयलिप्यन्तरणम् ॥

tat ha tadvanaṁ nāma | ( tasmāt ) tadvanam iti upāsitavyam| sa yaḥ etat evaṁ veda enaṁ sarvāṇi bhūtāni abhisaṁvāñchanti ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ ब्रह्मोपासनप्रकार: ]

तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं

वेदाभिहैनं सर्वाणि भूतानि संवाञ्छन्ति ॥६॥

तद्धेति । तत् - ब्रह्म वनम् सर्वैः प्रार्थनीयम् । नामेति प्रसिद्धौ । यस्माद्ब्रह्म वननीयत्वेन प्रसिद्धं तत् - तस्मात्, तद्ब्रह्म वनमित्युपासितव्यम् । सः - प्रसिद्धः, योऽधिकारी, एतद्ब्रह्म एवम् वननीयं वेद । एनमभि एनं प्रति, सर्वाणि भूतानि संवाञ्छन्ति । सर्वैरयमुपासको विद्यामाहात्म्याद्वननीयो भवतीति भावः ॥६॥

॥ आङ्गल-अर्थः ॥

The name of That is “That Delight”; as That Delight one should follow after It. He who so knows That, towards him verily all existences yearn.

॥ हिन्दी-अर्थः ॥

‘उस' (परतत्त्व) का नाम है ''वह आनन्द'', 'उस आनन्द' के रूप में ही 'उसकी' उपासना करनी चाहिये। जो 'उसे' इस रूप में जानता है सभी प्राणी उसे विशेष रूप से चाहते हैं।

॥ शब्दावली ॥

तत् - tat - that

ह - ha - indeed

तद्वनम् - tadvanam - That Delight

नाम - nāma - the name

तद्वनम् इति - tadvanam iti - as That Delight

उपासितव्यम् - upāsitavyam - one should follow after It

तस्मात् - (tasmāt) -

स - sa - he

यः - yaḥ - who

एतत् - etat - That

एवम् - evam - so

वेद - veda - knows

एनम् - enam - towards him

सर्वाणि भूतानि - sarvāṇi bhūtāni - all existences

अभिसंवाञ्छन्ति - abhisaṁvāñchanti - verily yearn


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code