तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि हैनम् सर्वाणि भूतानि संवाञ्छन्ति॥
॥ लिप्यन्तरणम् ॥
taddha tadvanaṁ nāma tadvanamityupāsitavyaṁ sa ya etadevaṁ vedābhi hainam sarvāṇi bhūtāni saṁvāñchanti ||
॥ अन्वयः ॥
तत् ह तद्वनं नाम। तस्मात् तद्वनम् इति उपासितव्यम्। स यः एतत् एवं वेद एनं सर्वाणि भूतानि अभिसंवाञ्छन्ति ॥
॥ अन्वयलिप्यन्तरणम् ॥
tat ha tadvanaṁ nāma | ( tasmāt ) tadvanam iti upāsitavyam| sa yaḥ etat evaṁ veda enaṁ sarvāṇi bhūtāni abhisaṁvāñchanti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ ब्रह्मोपासनप्रकार: ]
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं
वेदाभिहैनं सर्वाणि भूतानि संवाञ्छन्ति ॥६॥
तद्धेति । तत् - ब्रह्म वनम् सर्वैः प्रार्थनीयम् । नामेति प्रसिद्धौ । यस्माद्ब्रह्म वननीयत्वेन प्रसिद्धं तत् - तस्मात्, तद्ब्रह्म वनमित्युपासितव्यम् । सः - प्रसिद्धः, योऽधिकारी, एतद्ब्रह्म एवम् वननीयं वेद । एनमभि एनं प्रति, सर्वाणि भूतानि संवाञ्छन्ति । सर्वैरयमुपासको विद्यामाहात्म्याद्वननीयो भवतीति भावः ॥६॥
॥ आङ्गल-अर्थः ॥
The name of That is “That Delight”; as That Delight one should follow after It. He who so knows That, towards him verily all existences yearn.
॥ हिन्दी-अर्थः ॥
‘उस' (परतत्त्व) का नाम है ''वह आनन्द'', 'उस आनन्द' के रूप में ही 'उसकी' उपासना करनी चाहिये। जो 'उसे' इस रूप में जानता है सभी प्राणी उसे विशेष रूप से चाहते हैं।
॥ शब्दावली ॥
तत् - tat - that
ह - ha - indeed
तद्वनम् - tadvanam - That Delight
नाम - nāma - the name
तद्वनम् इति - tadvanam iti - as That Delight
उपासितव्यम् - upāsitavyam - one should follow after It
तस्मात् - (tasmāt) -
स - sa - he
यः - yaḥ - who
एतत् - etat - That
एवम् - evam - so
वेद - veda - knows
एनम् - enam - towards him
सर्वाणि भूतानि - sarvāṇi bhūtāni - all existences
अभिसंवाञ्छन्ति - abhisaṁvāñchanti - verily yearn

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know