Ad Code

देवैरत्रापि विचिकित्सितं किल



देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ। वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित्‌ ॥

॥ लिप्यन्तरणम् ॥

devairatrāpi vicikitsitaṁ kila tvaṁ ca mṛtyo yanna sujñeyamāttha | vaktā cāsya tvādṛganyo na labhyo nānyo varastulya etasya kaścit ||

॥ अन्वयः ॥

अत्र देवैः अपि विचिकित्सितं किल मृत्यो यत् च त्वं न सुज्ञेयम्। अथ त्वादृक् अन्यः अस्य वक्ता च न लम्यः। अतः एतस्य तुल्यः अन्यः कश्चित् वरः न अस्ति ॥

॥ अन्वयलिप्यन्तरणम् ॥

atra devaiḥ api vicikitsitaṁ kila mṛotyo yat ca tvaṁ na sujñeyam| atha tvādṛk anyaḥ asya vaktā ca na lamyaḥ| ( ataḥ) etasya tulyaḥ anyaḥ kaścit varaḥ na asti ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ नचिकेतसः मोक्षजिज्ञासादाढर्यम् ]

एवं मृत्युना दुर्ज्ञेयत्वेन हेतुना प्रचाल्यमानोऽपि अप्रचलित: पुनराह - देवैरिति । 

देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।

वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥२२॥

यदि नाम वरः कश्चन स्यादस्य तुल्यः स्यान्नाम वरणीयः, नान्यो वरस्तुल्य एतस्य कश्चित्, इतो दुर्लभस्यान्यस्याभावात् । दुर्लभ एव हि वरणीयो भवति । दुर्लभतामेवाह देवैरत्रापि इत्यादिना । यः स्याद्देवानामपि सन्देहास्पदोऽयमर्थः, निखिलधर्मतत्त्ववित् त्वं च दुर्ज्ञेयमात्थ, वक्ता चास्य त्वादृक् - मम हितैकपर उपदेशपरो न लभ्यः, तत्सर्वथा दुर्लभोऽयमेव भवत्प्रसादात् मया प्राप्यः ॥२२॥

॥ आङ्गल-अर्थः ॥

“Even by the gods was this debated, it is sure, and thou thyself hast said that it is not easy of knowledge; never shall I find another like thee to tell of it, nor is there any other boon that is its equal.”

॥ हिन्दी-अर्थः ॥

''निश्चय ही देवगणो में भी इस विषय में संशयात्मक विवाद हुआ था और आपने ही कहा कि यह तथ्य सरलता से जानने योग्य नहीं है; आपके१ सदृश वक्ता मुझे अन्य कोई नहीं मिलेगा और न इस वर के तुल्य अन्य कोई वर है।''

॥ शब्दावली ॥

अत्र - atra - this or in this matter

किल - kila - it is sure

देवैः - devaiḥ - by the gods

अपि - api - even

विचिकित्सितम् - vicikitsitam - debated

मृत्यो - mṛotyo - O Death!

यत् - yat - that

त्वम् च आत्थ - tvam ca āttha - and thou thyself hast said

न सुज्ञेयम् - na sujñeyam - it is not easy of knowledge

त्वादृक् अन्यः - tvādṛk anyaḥ - other than you

अस्य वक्ता - asya vaktā - speaker of this / one to tell of this

च - ca - also

न लम्यः - na lamyaḥ - not to be found

एतस्य तुल्यः - etasya tulyaḥ - its equal

अन्यः कश्चित् - anyaḥ kaścit - any other

वरः - varaḥ - boon

न अस्ति - na asti - is not there


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code