Ad Code

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः



योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः। स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्‌ ॥

॥ लिप्यन्तरणम् ॥

yonimanye prapadyante śarīratvāya dehinaḥ | sthāṇumanye'nusaṁyanti yathākarma yathāśrutam ||

॥ अन्वयः ॥

यथाकर्म यथाश्रुतम् अन्ये देहिनः शरीरत्व्याय योनिं प्रपद्यन्ते। अन्य स्थाणुम् अनुसयन्ति ॥

॥ अन्वयलिप्यन्तरणम् ॥

yathākarma yathāśrutam anye dehinaḥ śarīratvyāya yoniṁ prapadyante| anya sthāṇum anusayanti ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ जीवानां यथाकर्म जन्मप्राप्तिः ]

योनिमन्ये प्रपद्यन्ते शरीरित्वाय देहिनः ।

स्थाणुमन्येऽनुयन्ति यथाकर्म यथाश्रुतम् ॥७॥

अन्ये देहिनः - ये पुनर्ब्रह्मविज्ञानविधुरा देहारम्भककर्मसम्पन्नास्ते केचन योनिं प्रपद्यन्ते - अहो दुस्सहमेतत्तगर्भवासादिदुःखम् । कस्मै फलाय प्रपद्यन्ते ? शरीरित्वाय - वियुज्य शरीरादेकस्मात् पुनः शरीरान्तरसम्पत्तये । अहो महानयं क्लेशो मरणजननचक्रके भ्राम्यमाणानामेषाम् । अपरे च पापिष्ठतराः वृक्षादिस्थावरवर्गं प्रपद्यन्ते यथाकर्म यथाश्रुतम् । तदेवमत्यन्तदुःखाकरं संसारं विजानन्को वा न त्वरेत ब्रह्मविज्ञानायेति भावः ॥७॥

॥ आङ्गल-अर्थः ॥

For some enter a womb to the embodying of the Spirit and others follow after the Immovable; according to their deeds is their goal and after the measure of their revealed knowledge.

॥ हिन्दी-अर्थः ॥

''कारण, कुछ 'आत्मा' (देही) के शरीर धारण करने के लिए किसी गर्भ (योनि) में प्रवेश करते हैं; अन्य 'अचल'-स्वरूप परमात्मा, 'स्थाणु' का अनुसरण करते हैं; सभी का गन्तव्य उनके कर्म तथा श्रुतबोध (प्रकट ज्ञान) के अनुसार होता है।

॥ शब्दावली ॥

यथाकर्म - yathākarma - according to their deeds

यथाश्रुतम् - yathāśrutam - according to the measure of their revealed knowledge

अन्ये - anye - some and

देहिनः - dehinaḥ - of the Spirit

शरीरत्व्याय - śarīratvyāya - to the embodying

योनिम् - yonim - a womb

प्रपद्यन्ते - prapadyante - enter

अन्ये - anye - others

स्थाणुम् - sthāṇum - the Immovable

अनुसयन्ति - anusayanti - follow after

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code