Ad Code

तमब्रवीत्प्रीयमाणो महात्मा वरं



तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः। तवैव नाम्ना भविताऽयमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥

॥ लिप्यन्तरणम् ॥

tamabravītprīyamāṇo mahātmā varaṁ tavehādya dadāmi bhūyaḥ | tavaiva nāmnā bhavitā'yamagniḥ sṛṅkāṁ cemāmanekarūpāṁ gṛhāṇa ||

॥ अन्वयः ॥

महात्मा प्रीयमाणः तम् अव्रवीत् इह एव अद्य तव भूयः वरं ददामि। अयम् अग्निः तव एव नाम्ना भविता। इमाम् अनेकरूपां सङ्कां च गृहाण ॥

॥ अन्वयलिप्यन्तरणम् ॥

mahātmā prīyamāṇaḥ tam avravīt iha eva adya tava bhūyaḥ varaṁ dadāmi| ayam agniḥ tava eva nāmnā bhavitā| imām anekarūpāṁ saṅkāṁ ca gṛhāṇa ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ अग्निविद्यायाः नाचिकेताग्निविद्येति नामकरणम् ]

तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः ।

तवैव नाम्ना भविताऽयमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥१६॥

शिष्यमतिकौशलमवलोक्य तुष्यन्महामना मृत्युर्भूयो वरं तवेहाद्य ददामीत्यब्रवीत्तं नचिकेतसम् । यश्चायं मयोपदिष्टोऽग्निस्तवैव नाम्ना प्रथितो भविता । अनेकरूपाम् - विचित्राम्, इमां सृङ्कां च - रत्नमालां च गृहाण । अयं च प्राक् प्रतिश्रुताद्वरत्रयादधिकः ॥१६॥

॥ आङ्गल-अर्थः ॥

Yea; the Great Soul was gratified and said to him, “Yet a farther boon today I give thee; for even by thy name shall this Fire be called; this necklace also take unto thee, a necklace of many figures.

॥ हिन्दी-अर्थः ॥

प्यार भरे भाव से प्रसन्न 'महात्मा' यम ने उससे कहा, ''मैं आज फिर से तुम्हें एक वर और देता हूँ। यह 'अग्नि' भविष्य में तुम्हारे ही नाम से पुकारी जायेगी। और इस अनेकरूपा माला ४ को भी तुम ग्रहण करो। ३जो 'दिव्यशक्ति' अवचेतन मे छिपी हुई है वह वही शक्ति है जिसने लोकों की उत्पत्ति और उनका निर्माण किया है। दूसरी ओर अतिचेतन में यह अपने आपको उस 'दिव्यतिदिव्य परमतत्त्व', 'परमेश्वर' तथा 'सर्वज्ञाता' के स्वरूप में प्रकाशित करती है, जिसने 'स्वयं' को 'ब्रह्म' से प्रकट किया है। ४अनेकरूपा माला 'प्रकृति' है, वह सर्जनकारिणी 'प्रकृति', जो उस आत्मा के अधीन हो जाती है जिसने दिव्यसत्ता की प्राप्ति कर ली है।

॥ शब्दावली ॥

महात्मा - mahātmā - the Great Soul

प्रीयमाणः - prīyamāṇaḥ - was gratified

तम् - tam - to him

अव्रवीत् - avravīt - said

इह - iha - here

एव - eva - indeed

अद्य - adya - today

तव - tava - to thee

भूयः - bhūyaḥ - farther

वरम् - varam - boon

ददामि - dadāmi - I give

अयम् - ayam - this

अग्निः - agniḥ - fire

तव - tava - in your

एव - eva - indeed

नाम्ना - nāmnā - name

भविता - bhavitā - shall be known

इमाम् - imām - this

अनेकरूपाम् - anekarūpām - of many figures

सङ्काम् - saṅkām - a necklace

च - ca - and

गृहाण - gṛhāṇa - take unto thee


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code