यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥
॥ लिप्यन्तरणम् ॥
yo vā etāmevaṁ vedāpahatya pāpmānamanante svarge loke jyeye pratitiṣṭhati pratitiṣṭhati ||
॥ अन्वयः ॥
यः वै एताम् एवं वेद सः पाप्मानम् अपहत्य अनन्ते ज्येये स्वर्गे लोके प्रतितिष्ठति ॥
॥ अन्वयलिप्यन्तरणम् ॥
anvayaḥ-yaḥ vai etām evaṁ veda ( saḥ ) pāpmānam apahatya anante jyeye svarge loke pratitiṣṭhati ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ब्रह्मविद्याफलम् ]
यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके
ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥९॥
यो वा एताम् - उक्तां ब्रह्मविद्याम् एवम् - तपः प्रभृत्युपायसहिताम्, वेद । स पाप्मानमपहत्य - सर्वाणि पापान्यवधूय, अनन्ते - कालपरिच्छेदशून्ये, ज्येये - ज्यायसि, सर्वतः श्रेष्ठ इत्यर्थः, स्वर्गे लोके दुःखासंभिन्नसुखे, भगवल्लोके, अक्षरधाम्नीति यावत्, प्रतितिष्ठति प्रतिष्ठितो भवति । न च पुनरावर्तत इति भाव: । आवृत्तिरुपनिषत्समाप्त्यर्था । अनन्ते ज्येय इति पदद्वयसमभिव्याहारात् योगपौष्कल्यात् स्वर्गशब्दो भगवद्धामपरः ॥९॥
॥ इति केनोपनिषद्भाष्ये चतुर्थः खण्डः ॥
॥ इति श्रीमद्भगवत्स्वामिनारायणचरणकमलपरिचर्य्यापरायणसकलतन्त्रपारावारपारीणपरमहंसवर्य्ययोगिराज श्रीगोपालानन्दस्वामिविरचितं केनोपनिषदः स्वामिनारायणमूलभाष्यं समाप्तम् ॥
॥ आङ्गल-अर्थः ॥
He who knows this knowledge, smites evil away from him and in that vaster world and infinite heaven finds his foundation, yea, he finds his foundation.
॥ हिन्दी-अर्थः ॥
जो इस अन्तरज्ञान को जानता है वह अपने पाप का उच्छेदन करके उस बृहत्तर लोक एवं अनन्त स्वर्ग में प्रतिष्ठित हो जाता है, अवश्यमेव वह प्रतिष्ठित हो जाता है।
॥ शब्दावली ॥
यः - yaḥ - who
वै - vai - indeed
एताम् - etām - this knowledge
एवम् - evam - thus
वेद - veda - knows
सः - saḥ - he
पाप्मानम् - pāpmānam - evil
अपहत्य - apahatya - smiting away
अनन्ते - anante - in that infinite, yea, he finds his foundation
ज्येये - jyeye - in that vaster
स्वर्गे - svarge - heaven
लोके - loke - world
प्रतितिष्ठति - pratitiṣṭhati - finds his foundation

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know