जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

नायमात्मा बलहीनेन लभ्यो न च

 


नायमात्मा बलहीनेन लभ्यो न च प्रमादात्‌ तपसो वाप्यलिङ्गात्‌। एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम ॥

लिप्यन्तरणम्

nāyamātmā balahīnena labhyo na ca pramādāt tapaso vāpyaliṅgāt | etairupāyairyatate yastu vidvāṁstasyaiṣa ātmā viśate brahmadhāma ||

अन्वयः

अयम् आत्मा बलहीनेन न लभ्यः प्रमादात् च न वा अलिङ्गात् तपसः अपि न लभ्यः यः विद्वान् एतैः उपायैः यतते तस्य एषः आत्मा ब्रह्मधाम विशते ॥

अन्वयलिप्यन्तरणम्

ayam ātmā balahīnena na labhyaḥ pramādāt ca na vā aliṅgāt tapasaḥ api ( na labhyaḥ ) yaḥ vidvān etaiḥ upāyaiḥ yatate tasya eṣaḥ ātmā brahmadhāma viśate ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ ब्रह्मप्राप्त्यै बलादि उपायाः ]

अथान्वयव्यतिरेकाभ्यां बलादेः परिकरत्वं निरूपयति - नायमात्मेति । 

नायमात्मा बलहीनेन लभ्यो नच प्रमादात्तपसो वाऽप्यलिङ्गात् । एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम ॥४॥

अयमुक्तलक्षणलक्षितः परमात्मा बलहीनेन न लभ्यः । बलं च शारीरं मानसं च । तत्र शारीरं बलं व्याध्यादिभिरशिथिलता शरीरस्य । असति तस्मिन्बले व्याक्षिप्तं चित्तमात्मप्रणिधानाय न प्रकल्पेत । तथैवासति च मानसे बले धृत्यात्मके । नायमात्मा लभ्यः । न च प्रमादात् प्रमादोऽनवधानम् । तपसो वाऽप्यलिङ्गात् यल्लिङ्गमाश्रमस्य वर्णस्य च तद्रहितेन तपसा न लभ्यः । 'तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः' (योगदर्शनम् - २.१) इति पातञ्जलदर्शने तपसो योगोपकारकत्वमुक्तम् । विहाय वर्णाश्रमलिङ्गमनुष्ठितं नोपकारकमिति भावः।

यद्वा - लिङ्गं लक्षणम्, तपसो हि लक्षणं ज्ञानम्, विना ज्ञानलवं तपसे प्रवृत्तस्तु तपस्व्याभास एव । तस्माद्विना ज्ञानं क्रियमाणात्कायक्लेशमात्रफलकात्तपसो नायमात्मा लभ्यः । एवं व्यतिरेक उक्त: । अथान्वयमाह - यस्तु विद्वानेतैर्बलादिभिरुपायैरात्मध्यानाय यतते, तस्य विदुष आत्मा - स्वरूपं ब्रह्माख्यं धाम विशते प्राप्नोति । स विद्वान् प्रविशतीति यावत् ॥४॥

आङ्गल-अर्थः

This Self cannot be won by any who is without strength, nor with error in the seeking, nor by an askesis without the true mark: but when a man of knowledge strives by these means his self enters into Brahman, his abiding place.

हिन्दी-अर्थः

यह 'परमात्मा' बलहीन व्यक्ति के द्वारा लभ्य नहीं है, न ही प्रमादपूर्ण प्रयास से, और न ही लक्षणहीन तपस्या के द्वारा प्राप्य है, किन्तु जब कोई विद्वान् इन उपायों के द्वारा प्रयत्न करता है तो उसका आत्मा ब्रह्म-धाम में प्रवेश कर जाता है।

शब्दावली

अयम् आत्मा - ayam ātmā - this Self

बलहीनेन - balahīnena - the one who is without strength

लभ्यः - na labhyaḥ - cannot be won

न च प्रमादात् वा - na ca pramādāt vā - nor with error in the seeking

अलिङ्गात् तपसः अपि - aliṅgāt tapasaḥ api - nor even by an askesis without the true mark

यः विद्वान् - yaḥ vidvān - but when a man of knowledge

एतैः उपायैः - etaiḥ upāyaiḥ - by these means

यतते - yatate - strives

तस्य एषः आत्मा - tasya eṣaḥ ātmā - his self

ब्रह्मधाम - brahmadhāma - into Brahman, his abiding place

विशते - viśate - enters

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ