स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति। महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥
॥ लिप्यन्तरणम् ॥
svapnāntaṁ jāgaritāntaṁ cobhau yenānupaśyati | mahāntaṁ vibhumātmānaṁ matvā dhīro na śocati ||
॥ अन्वयः ॥
स्वप्नान्तं जागरितान्तं च उभौ येन अनुपश्यति तं महान्तं विभुम् आत्मानं मत्वा धीरः न शोचति ॥
॥ अन्वयलिप्यन्तरणम् ॥
svapnāntaṁ jāgaritāntaṁ ca ubhau yena anupaśyati ( taṁ ) mahāntaṁ vibhum ātmānaṁ matvā dhīraḥ na śocati ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ जागरितस्वप्नान्तवेत्ता परमात्मा ]
पुनस्तमेव विशिनष्टि - स्वप्न इति ।
स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥४॥
येनैव ज्योतिषां ज्योतिषा सर्वात्मभूतेन परमात्मना लोकोऽयं स्वानमर्थं जाग्रदर्थं चानुपश्यति, तं सर्वान्तरं सर्वव्यापिनम्, आत्मानं मत्त्वा धीरो न शोचति । इन्द्रियद्वारा भवतोऽपि लौकिकार्थविज्ञानस्य सर्वस्य परमात्मैव साधनमित्युक्तं भवत्याभ्याम् ॥४॥
॥ आङ्गल-अर्थः ॥
The calm soul having comprehended the great Lord, the omnipresent Self by whom one beholdeth both to the end of dream and to the end of waking, ceaseth from grieving.
॥ हिन्दी-अर्थः ॥
''धीर पुरुष उस 'महान्' विभु-व्यापी 'परमात्मा' को जानकर जिसके द्वारा व्यक्ति स्वप्न तथा जाग्रत् दोनों अवस्थाओं के अन्त को देखता है, शोक से विरत हो जाता है।
॥ शब्दावली ॥
स्वप्नान्तम् - svapnāntam - to the end of dream
जागरितान्तम् - jāgaritāntam - to the end of waking
च - ca - and
उभौ - ubhau - both
येन - yena - by whom
अनुपश्यति - anupaśyati - one beholdeth
महान्तम् - mahāntam - the great Lord
विभुम् - vibhum - the omnipresent
आत्मानम् - ātmānam - Self
मत्वा - matvā - having comprehended
धीरः - dhīraḥ - the calm soul
न शोचति - na śocati - ceaseth from grieving
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know