यदेवेह तदमुत्र यदमुत्र तदन्विह। मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥
॥ लिप्यन्तरणम् ॥
yadeveha tadamutra yadamutra tadanviha | mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati ||
॥ अन्वयः ॥
यत् एव इह तत् अमुत्र यत् अमुत्रे तत् अनु इह। सः मृत्योः मृत्युम् आप्नोति यः इह नाना इव पश्यति ॥
॥ अन्वयलिप्यन्तरणम् ॥
yat eva iha tat amutra yat amutre tat anu iha| saḥ mṛtyoḥ mṛtyum āpnoti yaḥ iha nānā iva paśyati ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ परमात्मनः सर्वात्मत्वशङ्कापरिहारौ ]
अव्यवहितमन्त्रत्रयतात्पर्यपर्यवसितमर्थमाह - यदेव इति ।
यदेवेह तदमुत्र यदमुत्र तदन्विह ।
मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ॥१०॥
अयमाशयः या प्राणेनेति मन्त्रे जीवात्मनां परमात्मात्मकत्वमुक्तम् । अरण्योरिति मन्त्रे अग्नेस्तदात्मकत्वोक्त्या भूतजातस्यापि तदात्मकत्वं व्यञ्जितम् । यतश्चेति मन्त्रे परमात्मनः सूर्याद्युदयलयप्रतिसम्बन्धित्वेन सर्वदेवप्रतिष्ठात्वोपपादनमुखेन तदु नात्येति कश्चनेति सर्वस्य पदार्थस्य द्रव्यमुल्लङ्घय जातिगुणादीनामिव परमात्मानमुल्लङ्घ्य सत्ता प्रतिषिद्धा । एतेन सर्वात्मकः सर्वप्रकारः परमात्मा एक एवेति तात्पर्यतोऽवगतमर्थं हृदि निधायाह - यदेवेति । इह - जगति नाना नास्ति, सर्वान्तः परमात्मा एक एव तत्तत्प्रकारस्तत्र तत्र वर्तते । यदेवेह तदेवामुत्र दृश्यमानप्रकारमदृश्यमानप्रकारमप्येकमेव परमात्मतत्त्वमिति भावः । यदमुत्र तदन्विति दार्च्यायोक्तिः । मृत्योः स मृत्युं गच्छति - सर्वथा संसारं प्रविशति । य इह नानेव पश्यति - वस्तुतो नानात्वं नास्तीत्यर्थं स्फुटयितुमिवशब्दः ॥१०॥
॥ आङ्गल-अर्थः ॥
What is in this world is also in the other, and what is in the other, that again is in this; who thinketh he sees difference here, from death to death he goeth.
॥ हिन्दी-अर्थः ॥
''जो इहलोक में है, वही वहाँ परलोक मे है; जो वहां परलोक में है वही यहां इस लोक में भी है; जो यह मानता है कि वह यहाँ नानात्व को देखता है, वह मृत्यु से मृत्यु को प्राप्त करता है।
॥ शब्दावली ॥
यत् एव - yat eva - what is
इह - iha - in this world
तत् - tat - that is
अमुत्र - amutra - in the other
यत् - yat - what is
अमुत्र - amutra - in the other
तत् - tat - that is
अनु इह - anu iha - again is in this
यः - yaḥ - who
इह - iha - here
नाना इव - nānā iva - difference
पश्यति - paśyati - sees
सः - saḥ - he
मृत्योः - mṛtyoḥ - from death
मृत्युम् - mṛtyum - to death
आप्नोति - āpnoti - he goeth
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know