तदभ्यद्रवत्तमभ्यवदत् कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥
॥ लिप्यन्तरणम् ॥
tadabhyadravattamabhyavadat ko'sīti vāyurvā ahamasmītyabravīnmātariśvā vā ahamasmīti ||
॥ अन्वयः ॥
वायुः तत् अभ्यद्रवत्। तम् अभ्यद्रवत् कः असि इति। वायुः वै अहम् अस्मि इति मातरिश्वा वै अहम् अस्मि इति अब्रवीत् ॥
॥ अन्वयलिप्यन्तरणम् ॥
(vāyuḥ) tat abhyadravat | tam abhyadravat kaḥ asi iti | vāyuḥ vai aham asmi iti mātariśvā vai aham asmi iti abravīt ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
अथ वायुमब्रुवन्वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ॥७॥ इत्यत्र व्याख्यातम् ।
॥ आङ्गल-अर्थः ॥
He rushed upon That; It said to him, “Who art thou?” “I am Vayu,” he said, “and I am he that expands in the Mother of things.”
॥ हिन्दी-अर्थः ॥
वह 'उसके' (यक्ष के) प्रति द्रुतगति से गया; ‘उसने’ (यक्ष ने) वायु से कहा, ''तुम कौन हो? इसने कहा, ''मैं वायु हूँँ, मैं हीं वह तत्त्व हूँ जो वस्तुओं के ‘मातृ-तत्त्व' में विस्तीर्ण होता है(मातरिश्वा हूँ)।
॥ शब्दावली ॥
वायुः - vāyuḥ - the Wind god
तत् - tat - upon That
अभ्यद्रवत् - abhyadravat - rushed
तम् - tam - to him
अभ्यवदत् - abhyavadat - (the Yalsha) said
कः असि - kaḥ asi - who art thou
इति - iti - thus
अहम् - aham - I
वायुः अस्मि - vāyuḥ asmi - am Vayu, the Wind god
इति - iti - thus
मातरिश्वा - mātariśvā - that expands in the Mother of things
व - va - or
अहम् अस्मि - aham asmi - I am
इति - iti - thus
अब्रवीत् - abravīt - said

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know