जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः



यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः। तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायाते ॥

लिप्यन्तरणम्

yaḥ sarvajñaḥ sarvavid yasya jñānamayaṁ tapaḥ | tasmādetad brahma nāma rūpamannaṁ ca jāyāte ||

अन्वयः

यः सर्वज्ञः यः सर्ववित् यस्य ज्ञानमयं तपः तस्मात् एतत् ब्रह्म नाम रुपम् अन्नं च जायते ॥

अन्वयलिप्यन्तरणम्

yaḥ sarvajñaḥ ( yaḥ ) sarvavit yasya jñānamayaṁ tapaḥ tasmāt etat brahma nāma rupam annaṁ ca jāyate ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ।

तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥९॥

उक्तं विश्वसम्भवमनुवदंस्तपः शब्दं विवृणोति साधारणैरसाधारणैश्च प्रकारैर्यः सर्वं जानाति, यस्य सिसृक्षोस्तपः सङ्कल्पान्नातिरिच्यते, तस्मादक्षराद्यत्सर्वस्य मूलं प्रधानं ब्रह्मशब्दवाच्यं तज्जायते । नन्वनादेरनन्तस्यास्य जनिः कथमित्यत्राह - नाम रूपं जायते नामरूपान्तरविशिष्टतया जायत इति व्यपदेशो योग्य इति भावः । ननु किं रूपान्तरम्, येन नामान्तरं तत्राह अन्नं च जायते भोग्यपृथिव्याद्याकारविशिष्टं भवतीति यावत् । चकाराद्भोगोपकरणभोगस्थानाद्यात्मना परिणतिः सङ्गृह्यते । 

परे तु - पूर्वमन्त्रेऽपि ब्रह्मशब्द: प्रधानपर एव । यथा बीजमङ्कुरावस्थातः प्राक्पृथिव्यन्तरेवोच्छूनतां प्राप्नोत्यधिष्ठानमहिम्ना, तथा तपोलक्षणेनाधिष्ठानमहिम्नोच्छूनतां प्राप्नोतीत्युच्यते तपसा चीयते ब्रह्मेति । एतेन प्रधानस्य महदवस्थातः प्राक्तनमक्षराव्यक्तावस्थाद्वयमुक्तं भवति । ततः प्रधानादुपचयं प्राप्तादन्नं महदादिपृथिव्यन्तं समष्टितत्त्वं जायते ततश्च यथासम्भवं प्राणादि । ननु चीयतां नाम तपसा सङ्कल्पलक्षणेन प्रधानम्, नैतावता दृष्टान्त इव दान्तिकेऽधिष्ठानोपादानत्वलाभः, परिणाम्युपादानं हि बीजादि पृथिव्याद्यधिष्ठानमहिम्नोपचीयमानं तदधिष्ठितं सदेवाङ्कुरात्मना परिणमति, न चेह तथेत्याशङ्कामपनुदन्नाह तस्मादिति । न केवलं परस्य ब्रह्मणः - सङ्कल्पेनोपचितमनन्याधिष्ठितं परिणमति, येन निमित्तत्वमात्राशङ्का स्यात्, किन्तु पृथिवीत बीजमिवौषध्यात्मनोर्णनाभित ऊर्णेव तन्त्वात्मना तस्मात्सर्वज्ञात्तत्सङ्कल्पेनोपचितं प्रधानं विभक्तनामरूपमन्नाद्यात्मनाऽऽविर्भवति । तस्मादित्यपादाने पञ्चमीति प्राहुः ॥९॥

॥ इति प्रथममुण्डके प्रथमः खण्डः ॥

आङ्गल-अर्थः ॥

He who is the Omniscient, the allwise, He whose energy is all made of knowledge, from Him is born this that is Brahman here, this Name and Form and Matter.

हिन्दी-अर्थः ॥

जो 'सर्वज्ञ' है, सर्वविद् है, 'वह' जिसका तप ज्ञानमय है, 'उससे' ही यह 'ब्रह्म', यह 'नाम' 'रूप' एवं 'अन्न' उत्पन्न होते हैं।

शब्दावली

यः सर्वज्ञः - yaḥ sarvajñaḥ - he who is the Omniscient

सर्ववित् - sarvavit - the all-wise

यस्य - yasya - whose

ज्ञानमयम् तपः - jñānamayam tapaḥ - energy is all made of knowledge

तस्मात् - tasmāt - from Him

एतत् ब्रह्म - etat brahma - this that is Brahman here

नाम - nāma - this Name

रुपम् - rupam - Form

अन्नम्  च - annam ca - and Matter

जायते - jāyate - is born


एक टिप्पणी भेजें

0 टिप्पणियाँ