Ad Code

जागरितस्थानो वैश्वानरोऽकारः



जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा। आप्तेरादिमत्वाद् वा आप्नोति ह वै सर्वान्‌ कामानादिश्च भवति य एवं वेद ॥

लिप्यन्तरणम्

jāgaritasthāno vaiśvānaro'kāraḥ prathamā mātrā| āpterādimatvād vā āpnoti ha vai sarvān kāmānādiśca bhavati ya evaṁ veda ||

अन्वयः

जागरितस्थानः वैश्वानरः अकारः प्रथमा मात्रा। यतः आप्तेः आदिमत्वात् वा यः एवं वेद। सः ह वै सर्वान् कामान् आप्नोति। आदि च भवति ॥

अन्वयलिप्यन्तरणम्

jāgaritasthānaḥ vaiśvānaraḥ akāraḥ prathamā mātrā| ( yataḥ ) āpteḥ ādimatvāt vā yaḥ evaṁ veda | saḥ ha vai sarvān kāmān āpnoti| ādi ca bhavati ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

[ प्रणवाक्षरेषु अकाररूपः परमात्मा वैश्वानरः ]

नालम्बनेन कं पादं भावयेत्तदेतद्विशिष्याह - जागरित इत्यादिना ।

जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद्वाऽऽप्नोति

ह वै सर्वान्कामानादिश्च भवति य एवं वेद ॥२॥

योऽकारः प्रथमा मात्रा स वैश्वानरः प्रथमः पादः । केन साम्येनेत्यत्राह आप्तेरादिमत्त्वाद्वेति । अकारो हि सर्वमक्षरमाप्नोति, 'अकारो वै सर्वा वाक्' (ऐतरेयोपनिषद् - ३.२.६) इति श्रुतेः, विश्वश्चायमर्थानखिलान्, आदिश्चायमितरस्य वर्णस्य, आदिश्चैष तैजसाद्यपेक्षया । तदकारेणालम्बनेन विश्वमुपासीतेति भावः । य एवमुपास्ते आप्नोति ह वै सर्वान्कामान् आदिश्च भवति - प्रथमो भवति, मान्यो भवतीति यावत् । अत्रेदं बोध्यम् - स्तूयते उपासनमिदं फलश्रुत्या, न चेह पादस्यैकैकस्य स्वातन्त्र्येणोपासनविधाने तात्पर्यम्, अपि तु तत्तदवस्थोपलक्षितस्य तत्तन्मात्रावलम्बनतया अवस्थातीतस्य प्रणवालम्बनतया विशिष्टमेकमेवोपासनमिह विधीयते, अवस्थोपलक्षितस्य तदतीतस्य च ब्रह्मात्मकतयैव विभावनं कार्यमिति प्रथमत एव प्रोक्तम्, तस्यास्योपासकस्य ब्रह्मात्मकस्वात्मानुभव- लक्षणकैवल्यलक्षणमोक्षप्राप्तिः फलम् ॥२॥

आङ्गल-अर्थः

The Waker, Vaiswanara, the Universal Male, He is A, the first letter, because of Initiality and Pervasiveness; he that knoweth Him for such pervadeth and attaineth all his desires; he becometh the source and first.

हिन्दी-अर्थः ॥

जागरित-अवस्थावाला, 'वैश्वानरः'-वैश्व-पुरुष', अपने 'आदित्व' एवं 'व्यापकता' के कारण 'वह' है 'अकार', प्रथम वर्णाक्षर; जो 'उसे' इस प्रकार जानता है वह सर्वव्याप्त हो जाता है तथा अपनी समस्त कामनाओं को प्राप्त करता है; वह स्वयं 'आदि'-उत्स एवं आरम्भ-बन जाता है।

शब्दावली

जागरितस्थानः - jāgaritasthānaḥ - the Waker

वैश्वानरः - vaiśvānaraḥ - Vaiswanara, the Universal Male

अकारः - akāraḥ - he is A

प्रथमा मात्रा - prathamā mātrā - the first letter

आप्तेः - āpteḥ - because of Pervasiveness

आदिमत्वात् वा - ādimatvāt vā - and Initiality

यः एवम् वेद - yaḥ evam veda - that knoweth Him for such

सः ह वै - saḥ ha vai - he

सर्वान् कामान् - sarvān kāmān - all his desires

आप्नोति - āpnoti - pervadeth and attaineth

आदि च भवति- ādi ca bhavati - he becometh the source and first


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code