Ad Code

पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः

 


पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम्‌। अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥

लिप्यन्तरणम्

pañcapādaṁ pitaraṁ dvādaśākṛtiṁ diva āhuḥ pare ardhe purīṣiṇam | atheme anya u pare vicakṣaṇaṁ saptacakre ṣaḍara āhurarpitamiti ||

अन्वयः

पञ्चपादं द्वादशाकृतिं पितरं दिवः परे अर्धे पुरीषिणम् आहुः। अथ परे अन्ये इमे विचक्षणं सप्तचक्रे षडरे अर्पितम् इति आहुः ॥

अन्वयलिप्यन्तरणम्

pañcapādaṁ dvādaśākṛtiṁ pitaraṁ divaḥ pare ardhe purīṣiṇam āhuḥ| atha pare anye ime vicakṣaṇaṁ saptacakre ṣaḍare arpitam ( iti ) āhuḥ ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ परमात्मनः संवत्सरूपत्वम् ]

पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।

अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥११॥

पञ्चपादं पितरमिति । मेषादिराशिषु प्रविशन्नादित्यो मासभेदापादनद्वारा संवत्सरव्यवहारे ऋतुव्यवहारे च हेतुर्भवति । तदिदमभिप्रेत्य रूप्यते - पञ्चपादमिति । पञ्च ऋतवः पादा यस्य। हेमन्तशिशिरावेकीकृत्येत्थमुक्तिः । द्वादशाकृतिम् - मेषादिद्वादशमासाकृतिकम्, पितरम् प्राणिमात्रोत्पादनहेतुत्वात् । दिवः परे अर्धे अन्तरिक्षस्योपरितनभागे विद्यमानम् । पुरीषिणम् - पुरीषमिति जलमुच्यते, वृष्ट्या धायकतया पुरीषिणमित्युक्तिः । आहुः - अन्ये पुनरुत्कृष्टा एवमाहुः । सप्तचक्रे चक्राणि रथगतिसाधनानि, प्रकृते अश्वा विवक्षिताः सप्ताश्वेऽस्मिन्नादित्ये । षडरे - षऋतुभेदनिर्वाहके । प्राणिजातम्, विचक्षणम् - यथा तथा, सम्यगिति यावत् । अर्पितमाहुः। सूर्येणैवास्य प्राणिजातस्य सत्तेति भावः ॥११॥

आङ्गल-अर्थः

“'Five-portioned, some say, is the Father and hath twelve figures and he floweth in the upper hemisphere beyond the heavens; but others speak of him as the Wisdom who standeth in a chariot of six spokes and seven wheels.'

हिन्दी-अर्थः

'''कुछ लोग इसे पञ्चपाद अर्थात् पाँच अगोंवाला 'पिता' कहते हैं, तथा उसकी बारह आकृतियां हैं एवं वह द्यु-लोकों के परे, परार्ध में प्रवाहित होता है; किन्तु अन्य उसे 'विचक्षण' (विद्वान्) कहते हैं जो छः अरों एवं सात चक्रों वाले रथ में विराजमान है।'

शब्दावली

पञ्चपादम् - pañcapādam - five-portioned

द्वादशाकृतिम् - dvādaśākṛtim - that has twelve figures

पितरम् - pitaram - the Father

दिवः परे अर्धे - divaḥ pare ardhe - in the upper hemisphere beyond the heavens

पुरीषिणम् - purīṣiṇam - that which inhabits

आहुः - āhuḥ - some say

अथ - atha - but

परे अन्ये इमे - pare anye ime - others

विचक्षणम् - vicakṣaṇam - as the Wisdom

सप्तचक्रे षडरे - saptacakre ṣaḍare - in a chariot of six spokes and seven wheels

अर्पितम् - arpitam - who standeth

आहुः - āhuḥ - speak


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code