प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन्। अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥
॥ लिप्यन्तरणम् ॥
pra te bravīmi tadu me nibodha svargyamagniṁ naciketaḥ prajānan | anantalokāptimatho pratiṣṭhāṁ viddhi tvametaṁ nihitaṁ guhāyām ||
॥ अन्वयः ॥
अहं स्वर्ग्यम् अग्निं प्रजानं प्रब्रवीमि तत् उ मे निबोध। नचिकेतः त्वम् एतम् अनन्तलोकाप्तिम् अथो प्रतिष्ठानां गुहायां निहितं विद्धि ॥
॥ अन्वयलिप्यन्तरणम् ॥
( ahaṁ ) svargyam agniṁ prajānaṁ prabravīmi tat u me nibodha | naciketaḥ tvam etam anantalokāptim atho pratiṣṭhānāṁ guhāyāṁ nihitaṁ viddhi ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ नचिकेतसे अग्निविद्योपदेश: ]
प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्नि नचिकेतः प्रजानन् ।
अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥१४॥
मृत्युराह - हे नचिकेतः ! स्वर्ग्यमग्नि प्रजानन्नहम् - उक्तस्थानविशेषसाधनमग्नि सम्यग्जानन्नहं, ते - तुभ्यं प्रब्रवीमि - प्रकर्षेण ब्रवीमि । विविच्य कथयामीति यावत् निबोध सावधानमनाः शृणु । अनन्तलोकाप्तिम् - आप्तिसाधनभूतम्, कारणे कार्योपचारः । अथ किञ्च, प्रतिष्ठाम् - प्रतिष्ठासाधनभूतम्, अपुनरावृत्तिरूपस्थिरतायाः साधनभूतमिति यावत् । एवम्भूतम्, एतम् - वक्ष्यमाणमग्नि, गुहायां निहितं विद्धि - अतिरहस्यं जानीहि । नहि सर्वसुलभोऽयमर्थः । अहं पुनः प्रीत्या रहस्यमिदमुपदिशामि तदवहितः शृण्विति भावः ।
यद्वा ते तुभ्यं तत् त्वया पृष्टं प्रब्रवीमि निबोध । त्वं मदुपदेशेन स्वर्ग्यमग्नि सम्यक्प्रजानन्सन्, उपासनाङ्गभूतेनैतेन, उपासनाद्वारा, अनन्तलोकासिं प्रतिष्ठां च विद्धि - लभस्व । विदेर्लाभार्थकस्यापि सम्भवात् । ईदृशमस्य मोक्षहेतुत्वरूपं माहात्म्यं गुहायां निहितं रहस्यम् ॥१४॥
॥ आङ्गल-अर्थः ॥
“Hearken to me and understand, O Nachiketas; I declare to thee that heavenly Flame, for I know it. Know this to be the possession of infinite existence and the foundation and the thing hidden in the secret cave of our being.”
॥ हिन्दी-अर्थः ॥
(यम कहते हैं) '' हे नचिकेता ! उस स्वर्गिक अग्नि का मैं तुम्हारे प्रति कथन करता हूँ, क्योंकि मैं उसे जानता हूँ। तुम उसे सुनो और समझो। इसे तुम अनन्त लोकों की प्राप्ति एवं प्रतिष्ठा तथा हमारी सत्ता की गुहा में निहित तत्त्व के रूप में जानो।''
॥ शब्दावली ॥
स्वर्ग्यम् अग्निम् - svargyam agnim - heavenly Flame
प्रजानन् - prajānan - knowing
प्रब्रवीमि - prabravīmi - I declare (to thee)
तत् - tat - that
उ - u - indeed
मे - me - from me
निबोध - nibodha - understand
त्वम् - tvam - thou
एतम् - etam - this
अनन्तलोकाप्तिम् - anantalokāptim - the possession of infinite existence
अथो - atho - and
प्रतिष्ठानाम् - pratiṣṭhānām - foundation
गुहायाम् - guhāyām - in the secret cave of our being
निहितम् - nihitam - the thing hidden
विद्धि - viddhi - know

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know