स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वं श्रद्दधानाय मह्यम्। स्वर्गलोका अमृतत्वं भजन्त एतद् द्वितीयेन वृणे वरेण ॥
॥ लिप्यन्तरणम् ॥
sa tvamagniṁ svargyamadhyeṣi mṛtyo prabrūhi tvaṁ śraddadhānāya mahyam | svargalokā amṛtatvaṁ bhajanta etad dvitīyena vṛṇe vareṇa ||
॥ अन्वयः ॥
मृत्यो सः त्वं स्वर्ग्यम् अग्निम् अध्येषि तं श्रद्धधानाय मह्यं प्रब्रूहि। स्वर्गलोकाः अमृतत्वं भजन्ते। एतत् द्वितीयेन वरेण वृणे ॥
॥ अन्वयलिप्यन्तरणम् ॥
mṛtyo saḥ tvaṁ svargyam agnim adhyeṣi taṁ śraddhadhānāya mahyaṁ prabrūhi | svargalokāḥ amṛtatvaṁ bhajante | etat dvitīyena vareṇa vṛṇe ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
सत्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहितं श्रद्दधानाय मह्यम् ।
स्वर्गलोका अमृतत्वं भजन्ते एतद् द्वितीयेन वृणे वरेण ॥१३॥
मृत्यो ! स त्वं स्वर्ग्यमग्निं उक्तस्वर्गसाधनीभूतमग्निम्, अध्येषि जानासि । तं श्रद्दधानाय मह्यं प्रब्रूहि । स्वर्गलोका हि - उक्तस्थानविशेषं प्राप्ता हि, अमृतत्वं - मोक्षं स्वरूपाविर्भावलक्षणं भजन्ते । तस्मात् तत्साधनीभूतामग्निविद्यां मह्यमुपदिशेति भावः । मोक्षसाधनत्वमग्निविद्याया ज्ञानद्वारा बोध्यम् ॥१३॥
॥ आङ्गल-अर्थः ॥
“Therefore that heavenly Flame2 which thou, O Death, studiest, expound unto me, for I believe. They who win their world of heaven, have immortality for their portion. This for the second boon I have chosen.”
॥ हिन्दी-अर्थः ॥
२वह स्वर्गिक शक्ति (अग्नि) जो मनुष्य की मर्त्यता में अवचेतन रूप में निहित है, जिसके प्रदीपन तथा जिसकी यथायुक्त व्यवस्था से मनुष्य अपनी पार्थिव प्रकृति का अतिक्रमण कर जाता है; बाह्य यज्ञ की भौतिक अग्निशिखा नहीं, जिसके लिए ये गहन-गम्भीर वचन अनुपयुक्त हैं। अतव हे मृत्युदेव आप निस स्वर्गिक अग्नि ' का अध्ययन करते हैं उसका मुझ श्रद्धावान् के प्रति प्रवचन करिये । जो स्वर्गलोक को प्राप्त करते हैं वे अमृतत्व के भागी होते हैं। यह मैं द्वितीय वर में वरण करता हूँ ।''
॥ शब्दावली ॥
मृत्यो - mṛtyo - O Death!
सः त्वम् - saḥ tvam - thou
तम् - tam - that
स्वर्ग्यम् - svargyam - heavenly
अग्निम् - agnim - Flame
अध्येषि - adhyeṣi - thou studiest / knowest
श्रद्धधानाय - śraddhadhānāya - the one who has faith
मह्यम् - mahyam - unto me
प्रब्रूहि - prabrūhi - expound
स्वर्गलोकाः - svargalokāḥ - they who win their world of heaven
अमृतत्वम् भजन्ते - amṛtatvam bhajante - have immortality for their portion
एतत् - etat - this
द्वितीयेन वरेण - dvitīyena vareṇa - for the second boon
वृणे - vṛṇe - I have chosen

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know