Ad Code

एको वशी सर्वभूतान्तरात्मा



एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति। तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम्‌ ॥

॥ लिप्यन्तरणम् ॥

eko vaśī sarvabhūtāntarātmā ekaṁ rūpaṁ bahudhā yaḥ karoti | tamātmasthaṁ ye'nupaśyanti dhīrāsteṣāṁ sukhaṁ śāśvataṁ netareṣām ||

॥ अन्वयः ॥

यः एकः वशी सर्वभुतान्तरात्मा एकं रूपं बहुधा करोति। तं धिराः आत्मस्थम् अनुपश्यन्ति। तेषाम् एव शाश्वतं सुखं भवति इतरेषाम् ॥

॥ अन्वयलिप्यन्तरणम् ॥

yaḥ ekaḥ vaśī sarvabhutāntarātmā ekaṁ rūpaṁ bahudhā karoti| taṁ dhirāḥ ātmastham anupaśyanti| teṣām ( eva ) śāśvataṁ sukhaṁ ( bhavati ) itareṣām ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ सर्वान्तरात्मज्ञानेन शाश्वतसुखप्राप्तिः ]

एतद्विज्ञानादेव शाश्वतं सुखं नान्यथेत्याह - एक इति ।

एको वशी सर्वभूतान्तरात्मा एकं बीजं बहुधा यः करोति ।

तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥१२॥

यश्चायं सर्वभूतान्तरात्मा, अयमेव वशी । अन्तरात्मनो हि वशे सर्वाणि भूतानि । एकश्चायं न ह्यस्य समोऽन्यः । अयमेव च सर्वस्य कार्यस्य कारणमित्याह - एकं बीजं बहुधा यः करोतीति । एकम् अविभक्तं स्वस्मात् सर्वस्य विकारस्य बीजभूतं प्रधानं, महदादिरूपेण बहुधा योऽयं सङ्कल्पमात्रेण करोति । बीजस्याविभक्तत्वोक्तयाऽविभक्तविशेषणद्वारा सर्वविकारोपादानत्वमन्तर्यामिण्युक्तं भवति । तं सर्वकारणं सर्वान्तरात्मानं, ये आत्मन्यन्तरात्मतया विद्यमानं श्रवणमनु साक्षात्कुर्वन्ति तेषामेव शाश्वतं सुखं सिद्ध्यति नेतरेषाम् । ये पुनरेनं नैव जानन्ति, ये वा शास्त्रतो जानन्ति नाम, न योगत: साक्षात्कुर्वन्ति, ये वाऽन्यत्र केवलं नात्मनि, न तेषां नित्यं सुखं सिद्ध्येत्, किन्तु सुखाभासरूपा संसृतिरेव ॥१२॥

॥ आङ्गल-अर्थः ॥

One calm and controlling Spirit within all creatures that maketh one form into many fashions; the calm and strong who see Him in the self as in a mirror, theirs is eternal felicity and 'tis not for others.

॥ हिन्दी-अर्थः ॥

''समस्त प्राणियों के अन्तर् में स्थित, शान्त एवं सबको वश में रखने वाला एकमेव 'आत्मा' एक ही रूप को बहुविध रचता है; जो धीर पुरुष 'उस' का आत्मा में दर्पणवत् अनुदर्शन करते हैं उन्हें शाश्वत सुख प्राप्त होता है, इससे इतर अन्य लोगों को नहीं ।

॥ शब्दावली ॥

एकः - ekaḥ - One

वशी - vaśī - calm and controlling

सर्वभुतान्तरात्मा - sarvabhutāntarātmā - Spirit within all creatures

यः - yaḥ - that

एकम् रूपम् - ekam rūpam - one form

बहुधा - bahudhā - many fashions

करोति - karoti - maketh into

तम् - tam - Him

ये धिराः - ye dhirāḥ - the calm and strong

आत्मस्थम् - ātmastham - in the self as in a mirror

अनुपश्यन्ति - anupaśyanti - see

तेषाम् - teṣām - theirs

शाश्वतम् सुखम् - śāśvatam sukham - the eternal felicity

न इतरेषाम् - na itareṣām - 'tis not for others

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code