तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा इतीन्न्यमीमिषदा इत्यधिदैवतम् ॥
॥ लिप्यन्तरणम् ॥
tasyaiṣa ādeśo yadetadvidyuto vyadyutadā itīnnyamīmiṣadā ityadhidaivatam ||
॥ अन्वयः ॥
तस्य एषः आदेशः यत् एतत् विद्युतः व्यद्युतत् आ३ न्यमीमिषद् इति इत् आ३ इति अधिदैवतम् ॥
॥ अन्वयलिप्यन्तरणम् ॥
tasya eṣaḥ ādeśaḥ yat etat vidyuataḥ vyadyutat ā3 nyamīmiṣad iti it ā3 iti adhidaivatam ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ ब्रह्मण: यक्षरूपेण आविर्भावतिरोभावयोः उपमानदर्शनम् ]
अथ ब्रह्मणस्तदानीन्तनाविर्भावतिरोभावे निदर्शनमुपदिशति - तस्यैष इति ।
तस्यैष आदेशो यदेतद्विद्युतोव्यद्युतदा३
इतीन्यमीमिषदा ३ इत्यधिदैवतम् ॥४॥
तस्य - क्षणमाविर्भूय तिरोभूतस्य ब्रह्मणः, एष आदेशः वक्ष्यमाण उपमोपदेशः । विद्युतो व्यद्युतदिति यच्च न्यमीमिषदिति, एष आदेश इति पूर्वेणान्वयः । वचनव्यत्ययश्छान्दसः । न्यमीमिषदिति प्रकाशाभावो लक्ष्यते । स्वार्थे णिच् । यथा विद्युत् घनान्धकारं सहसैवापसार्य अभिभूय सर्वं प्रकाशकं स्वयमेका विद्योतते, तथा तद् व्यद्योतत । यथा च सपदि क्षणेनैव अलक्षितविशेषं तिरोभवति तथा तिरोभूतं चेति भावः । आ इति प्रसिद्धौ । इदित्यनर्थको निपातः । यद्वा चक्षुर्न्यमीमिषत्, स्वार्थे णिच् निमेषव्यापारमकरोदिति यत्, अयमपर उपमानोपदेश इत्यर्थः । इतः समुच्चयोऽर्थः । यथा विद्युत्सहसाऽविर्भूय सहसा तिरोभवति, यथा च निमेषव्यापारः पक्ष्मणोः संश्लेषरूपः क्षणेन सहसा भूत्वा सहसाऽपैति, तथा ब्रह्माविर्भूतं तिरोभूतं चेति भावः । इत्यधिदैवतमिति । एवं प्रकारेणाधिदैवतम् - देवतासु बाह्येषु भूतेषु, उपमानोपदेशः कृतः इति भावः ॥४॥
॥ आङ्गल-अर्थः ॥
Now this is the indication of That,-as is this flash of the lightning upon us or as is this falling of the eyelid, so in that which is of the gods.
॥ हिन्दी-अर्थः ॥
यह 'उसी' का निर्देश है,... जैसे विद्युत् का चमकना हो अथवा जैसे पलक का झपक जाना हो, वैसा ही अधिदैव-भाव है।
॥ शब्दावली ॥
तस्य - tasya - his
एषः - eṣaḥ - this
आदेशः - ādeśaḥ - indication
यत् - yat - that which
एतत् - vidyataḥ - this
विद्यतः - vidyataḥ - of the lightning
आ व्यद्युतत् - ā vyadyutat - flash
आ न्यमीमिषद् - ā nyamīmiṣad - falling of the eyelid
इति - iti - thus / so
इत् - it - that which
इति - iti - thus / so
अधिदैवतम् - adhidaivatam - is of the gods

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know