Ad Code

सुखस्य पश्चात् न धावतु जीवनस्य आनन्दं लभत

    ग्रामे एकः वृद्धः निवसति स्म । सः जगतः अत्यन्तं दुर्भाग्यशालिनः जनानां मध्ये एकः आसीत् । सर्वः ग्रामः तस्मात् श्रान्तः आसीत्; सः सर्वदा विषादः आसीत्, सः नित्यं शिकायतः आसीत्, सः सर्वदा दुर्भावः आसीत् ।

    यथा चिरमायुः पित्तं विषं च वाक्यम् । जनाः तं परिहरन्ति स्म, यतः तस्य दुर्भाग्यं संक्रामकं जातम् आसीत् । अस्वाभाविकमपि तस्य पार्श्वे सुखी भवितुं अपमानजनकम् आसीत्।

    परेषु दुःखभावं सृजत् । परन्तु एकस्मिन् दिने यदा सः अशीतिवर्षीयः अभवत् तदा एकः अविश्वसनीयः विषयः अभवत् । तत्क्षणमेव सर्वे अफवाः श्रोतुं आरब्धवन्तः-

     "अद्य वृद्धः सुखी अस्ति, सः किमपि न शिक्षयति, स्मितं करोति, तस्य मुखम् अपि स्फूर्तिं प्राप्नोति।" 

समग्रः ग्रामः समागतः। वृद्धः पृष्टः - .

ग्रामवासी - भवतः किं जातम् ?

       "न किमपि बहु।" अशीति वर्षाणि अहं सुखं अनुधावन् आसीत्, तत् व्यर्थम् आसीत् । ततः च अहं सुखं विना जीवितुं केवलं जीवनस्य आनन्दं प्राप्तुं निश्चयं कृतवान्। अतः इदानीं अहं प्रसन्नः अस्मि।


Post a Comment

0 Comments

Ad Code