Ad Code

स्वार्थी दिग्गजः- आस्कर वाइ्ल्ड

 


प्रतिदिनं अपराह्णे विद्यालयात् आगच्छन्तः बालकाः दिग्गजस्य उद्याने गत्वा क्रीडन्ति स्म ।


तत् विशालं मनोहरं उद्यानं आसीत्, मृदुहरिद्रातृणैः सह । तृणस्य उपरि तत्र तत्र तारा इव सुन्दराणि पुष्पाणि स्थितानि, वसन्तकाले गुलाबी-मुक्ति-सुकुमार-पुष्पाणि भवन्ति, शरद-ऋतौ च समृद्धानि फलानि दत्तवन्तः, द्वादश आड़ू-वृक्षाः आसन् पक्षिणः वृक्षेषु उपविश्य एतावत् मधुरं गायन्ति स्म यत् बालकाः तान् श्रोतुं क्रीडां निवारयन्ति स्म । "अत्र वयं कियत् प्रसन्नाः स्मः!" ते परस्परं रोदितवन्तः।


एकस्मिन् दिने दिग्गजः पुनः आगतः। सः स्वमित्रं कोर्निश् राक्षसं द्रष्टुं गतः आसीत्, तस्य समीपे सप्तवर्षाणि यावत् स्थितवान् आसीत् । सप्तवर्षाणां समाप्तेः अनन्तरं सः सर्वं वक्तव्यं उक्तवान् यतः तस्य वार्तालापः सीमितः आसीत्, सः स्वदुर्गं प्रति प्रत्यागन्तुं निश्चितवान् । आगत्य सः बालकान् उद्याने क्रीडन्तान् अपश्यत् ।

"अत्र किं करोषि?" सः अतीव रूक्षस्वरेण रोदिति स्म, बालकाः च पलायितवन्तः।


"मम स्वकीयं उद्यानं मम स्वकीयं उद्यानम्" इति दिग्गजः अवदत्; "तत् कोऽपि अवगन्तुं शक्नोति, अहं च तस्मिन् कस्मैचित् क्रीडितुं न अनुमन्यते, मम विना।" अतः सः तस्य परितः उच्चं भित्तिं निर्मितवान्, सूचनाफलकं च स्थापितवान् ।


अतिक्रमणकर्तारः

भविष्यति इति

अभियोजनम्


सः अतीव स्वार्थी दिग्गजः आसीत्।


दरिद्रबालानां इदानीं क्रीडनार्थं कुत्रापि नासीत् । ते पथि क्रीडितुं प्रयतन्ते स्म, परन्तु मार्गः अतीव रजः आसीत्, कठिनशिलाभिः पूर्णः आसीत्, तेभ्यः तत् न रोचते स्म । ते पाठसमाप्ते उच्चभित्तिं परितः भ्रमन्ति स्म, अन्तः सुन्दरं उद्यानं च कथयन्ति स्म । "तत्र वयं कियत् प्रसन्नाः आसन्" इति ते परस्परं अवदन् ।


ततः वसन्तः आगतः, देशे सर्वत्र अल्पपुष्पाणि अल्पपक्षिणः च आसन् । केवलं स्वार्थी दिग्गजस्य उद्याने एव अद्यापि शिशिरः आसीत् । पक्षिणः तस्मिन् गातुं न चिन्तयन्ति स्म यतः बालकाः नासीत्, वृक्षाः च पुष्पितुं विस्मरन्ति स्म । एकदा एकः सुन्दरः पुष्पः तृणात् शिरः बहिः कृतवान्, परन्तु सूचनाफलकं दृष्ट्वा बालकानां कृते एतावत् दुःखितः यत् पुनः भूमौ स्खलितवान्, निद्रां च गतः। ये जनाः एव प्रसन्नाः आसन् ते हिमः, हिमपातः च आसीत् । "वसन्तः एतत् उद्यानं विस्मृतवान्" इति ते रोदितवन्तः, "अतः वयं वर्षभरि अत्र निवसिष्यामः" इति । हिमः स्वस्य महता श्वेतवस्त्रेण तृणं आच्छादयत्, हिमः सर्वान् वृक्षान् रजतरूपेण रचितवान् । अथ ते उत्तरवायुम् आमन्त्र्य तैः सह स्थातुं, सः च आगतः । सः फर-वेष्टितः, सः सर्वं दिवसं उद्यानं परितः गर्जति स्म, चिमनी-घटान् निपातयति स्म । "एतत् मनोहरं स्थानम् अस्ति" इति सः अवदत्, "अस्माभिः भ्रमणकाले अश्मपातः पृच्छितव्यः" इति । अतः ओला आगतः। सः प्रतिदिनं त्रयः घण्टाः यावत् दुर्गस्य छतौ यावत् अधिकांशं स्लेटं न भङ्गयति तावत् यावत् कूजति स्म, ततः सः यथाशक्ति शीघ्रं उद्यानं परितः परितः धावति स्म सः धूसरवस्त्रधारी आसीत्, तस्य निःश्वासः हिमवत् आसीत् ।

"वसन्तस्य आगमने किमर्थम् एतावत् विलम्बः भवति इति अहं न अवगन्तुं शक्नोमि" इति स्वार्थी दिग्गजः खिडक्यां उपविश्य स्वस्य शीतं श्वेतम् उद्यानं बहिः पश्यन् अवदत्; "आशासे मौसमे परिवर्तनं भविष्यति।"


परन्तु वसन्तः कदापि न आगतः, न च ग्रीष्मकालः। शरदः प्रत्येकं उद्यानाय सुवर्णफलं दत्तवान्, परन्तु दिग्गजस्य उद्यानाय सा किमपि न दत्तवती। "सः अतिस्वार्थी अस्ति" इति सा अवदत् । अतः तत्र सर्वदा शिशिरः आसीत्, उत्तरवायुः, अश्मपातः, हिमपातः च, हिमः च वृक्षाणां मध्येन नृत्यन्ति स्म।


एकदा प्रातःकाले सः दिग्गजः शयने जागृतः शयानः आसीत् यदा सः किञ्चित् मनोहरं सङ्गीतं श्रुतवान् । तस्य कर्णयोः एतावत् मधुरं ध्वनितम् यत् सः चिन्तितवान् यत् एतत् अवश्यमेव राज्ञः वाद्यवादकाः गच्छन्ति। तस्य खिडक्याः बहिः केवलं किञ्चित् लिनेट् एव गायति स्म, परन्तु तस्य उद्याने पक्षिणः गायनं श्रुत्वा एतावत्कालं यावत् आसीत् यत् तस्य मनसि एतत् जगतः सुन्दरतमं सङ्गीतम् इव आसीत् तदा अश्मपातः तस्य शिरसि नृत्यं त्यक्तवान्, उत्तरवायुः च गर्जनं निवृत्तः, मुक्तकक्षेण स्वादिष्टं गन्धं तस्य समीपम् आगतं। "अहं मन्ये वसन्तः अन्ते आगतः" इति दिग्गजः अवदत्; सः च शयनाद् उत्प्लुत्य बहिः पश्यति स्म।


सः किं दृष्टवान् ?


सः अतीव अद्भुतं दर्शनं दृष्टवान्। किञ्चित् भित्तिच्छिद्रद्वारा बालकाः प्रविष्टाः आसन्, ते च वृक्षशाखासु उपविष्टाः आसन् । यस्मिन् वृक्षे सः दृष्टवान् तत्र एकः अल्पः बालकः आसीत् । वृक्षाः च पुनः बालकान् पुनः प्राप्त्वा एतावन्तः प्रसन्नाः आसन् यत् ते पुष्पैः आच्छादिताः, बालकानां शिरः उपरि मन्दं बाहून् क्षोभयन्ति स्म। पक्षिणः उड्डीयन्ते स्म, हर्षेण twitter भवन्ति स्म, पुष्पाणि च हरिततृणेषु उपरि पश्यन्तः हसन्ति स्म । मनोहरं दृश्यम् आसीत्, एकस्मिन् कोणे एव अद्यापि शिशिरः आसीत्। उद्यानस्य दूरतमः कोणः आसीत्, तस्मिन् बालकः स्थितः आसीत् । सः एतावत् लघुः आसीत् यत् सः वृक्षस्य शाखापर्यन्तं न गन्तुं शक्नोति स्म, सः तत् परितः कटुरुदनं कुर्वन् भ्रमति स्म । दरिद्रः वृक्षः अद्यापि हिमहिमेन च अत्यन्तं आच्छादितः आसीत्, तस्य उपरि उत्तरवायुः प्रवहति स्म, गर्जति स्म च । "उपरि आरुह्य! बालकः" इति वृक्षः अवदत्, सः च यथाशक्ति अधः शाखाः अधः नतवान्; परन्तु बालकः अतीव लघुः आसीत्।


तथा च दिग्गजस्य हृदयं बहिः पश्यन् द्रवति स्म। "अहं कियत् स्वार्थी अभवम्!" सः अवदत्; "अधुना अहं जानामि यत् वसन्तः अत्र किमर्थं न आगमिष्यति। अहं तं दरिद्रं बालकं वृक्षस्य उपरि स्थापयिष्यामि, ततः अहं भित्तिं पातयिष्यामि, मम उद्यानं च बालक्रीडाङ्गणं नित्यं नित्यं भविष्यति। सः यथार्थतया स्वस्य कृते अतीव दुःखितः आसीत् ।


अतः सः अधः सरति, मुखद्वारं च अत्यन्तं मृदुतया उद्घाट्य, उद्यानं प्रति निर्गतवान्। किन्तु बालकाः तं दृष्ट्वा एतावन्तः भीताः अभवन् यत् ते सर्वे पलायिताः, उद्यानं पुनः शिशिरः अभवत् । केवलं बालकः न धावितवान्, यतः तस्य नेत्राणि एतावन्तः अश्रुपूर्णानि आसन् यत् सः दिग्गजं आगच्छन्तं न दृष्टवान्। तथा च दिग्गजः तस्य पृष्ठतः चोरयित्वा तं मन्दं हस्ते गृहीत्वा वृक्षे उपरि स्थापयित्वा। वृक्षः च सद्यः प्रफुल्लितः, पक्षिणः आगत्य तस्मिन् गायन्ति स्म, बालकः च स्वबाहुद्वयं प्रसार्य दिग्गजस्य कण्ठे क्षिप्त्वा तं चुम्बितवान्। अन्ये च बालकाः दृष्ट्वा यदा दिग्गजः दुष्टः नास्ति, तदा ते धावन्तः पुनः आगत्य तेषां सह वसन्तः आगतः। "इदानीं भवतः उद्यानम् अस्ति बालकाः" इति दिग्गजः अवदत्, सः च महतीं परशुं गृहीत्वा भित्तिं पातितवान्। यदा च जनाः द्वादशवादने विपण्यं कर्तुं गच्छन्ति स्म तदा ते दृष्टे सुन्दरतम-उद्याने बालकैः सह क्रीडन्तं दिग्गजं दृष्टवन्तः।



 

सर्वं दिवसं क्रीडन्ति स्म, सायंकाले च दिग्गजस्य समीपं विदां कर्तुं आगतवन्तः ।


"किन्तु भवतः अल्पः सहचरः कुत्र अस्ति?" सः अवदत्- "यम् बालकं मया वृक्षे स्थापितं।" दिग्गजः तं चुम्बितवान् इति कारणेन सर्वाधिकं प्रेम्णा पश्यति स्म।


"वयं न जानीमः" इति बालकाः उत्तरं दत्तवन्तः; "सः गतः" इति ।


"भवता तस्मै अवश्यं वक्तव्यं यत् सः निश्चयं कृत्वा श्वः अत्र आगच्छतु" इति दिग्गजः अवदत्। किन्तु बालकाः अवदन् यत् ते सः कुत्र निवसति इति न जानन्ति, पूर्वं कदापि न दृष्टवन्तः; तथा दिग्गजः अतीव दुःखितः अभवत्।


प्रतिदिनं अपराह्णे यदा विद्यालयः समाप्तः भवति स्म तदा बालकाः आगत्य दिग्गजेन सह क्रीडन्ति स्म। परन्तु यः बालकः दिग्गजः प्रेम करोति स्म सः पुनः कदापि न दृष्टः। दिग्गजः सर्वेषां बालकानां प्रति अतीव दयालुः आसीत्, तथापि सः प्रथमं लघुमित्रं प्रति आकांक्षति स्म, बहुधा तस्य विषये वदति स्म । "अहं तं कथं द्रष्टुम् इच्छामि!" इति वदति स्म ।


वर्षाणि गतानि, दिग्गजः अतीव वृद्धः दुर्बलः च अभवत् । सः अधिकं क्रीडितुं न शक्नोति स्म, अतः सः एकस्मिन् विशाले आर्मकुर्सिषु उपविश्य, बालकान् तेषां क्रीडासु पश्यति स्म, स्वस्य उद्यानं च प्रशंसति स्म। "मम बहवः सुन्दराणि पुष्पाणि सन्ति" इति सः अवदत्; "किन्तु बालकाः सर्वेभ्यः सुन्दरतमाः पुष्पाणि सन्ति।"


एकदा शिशिरस्य प्रातःकाले सः स्वजालकात् बहिः वेषं धारयन् पश्यति स्म । सः इदानीं शिशिरं न द्वेष्टि, यतः सः जानाति स्म यत् केवलं वसन्तः सुप्तः अस्ति, पुष्पाणि च विश्रामं कुर्वन्ति।


सहसा विस्मितः नेत्रे मर्दयित्वा पश्यन् पश्यन् । अवश्यमेव अद्भुतं दर्शनम् आसीत् । उद्यानस्य दूरतमकोणे एकः वृक्षः आसीत् यः सुन्दरैः श्वेतपुष्पैः अत्यन्तं आवृतः आसीत् । तस्य शाखाः सर्वाः सुवर्णाः आसन्, तेभ्यः रजतफलं लम्बमानम् आसीत्, तस्य अधः तस्य प्रियः बालकः स्थितः आसीत् ।

अधः धावितवान् दिग्गजः महता हर्षेण, बहिः च उद्यानं प्रति। स तृणानि त्वरयातिक्रम्य, बालकस्य समीपम् आगतः। समीपं गत्वा तस्य मुखं क्रोधेन रक्तं जातम्, सः अवदत्, "कः त्वां क्षतयितुं साहसं कृतवान्?" बालस्य हि हस्ततलयोः नखद्वयस्य मुद्रणं, लघुपादयोः नखयोः मुद्रणं च आसीत्।

"कः त्वां क्षतयितुं साहसं कृतवान्?" इति दिग्गजः आक्रोशितवान्; "कथयतु, यत् अहं मम महतीं खड्गं गृहीत्वा तं मारयामि।"

"न!" बालकः उत्तरितवान्; "किन्तु एते प्रेमस्य व्रणाः सन्ति।"

"त्वं कः असि?" उक्तवान् दिग्गजः, तस्य उपरि विचित्रं भयम् अभवत्, सः च लघुबालस्य पुरतः जानुभ्यां न्यस्तवान्।

बालकः च दिग्गजं स्मितं कृत्वा तम् अवदत्, "त्वं मां एकवारं तव उद्याने क्रीडितुं ददातु, अद्य त्वं मया सह मम उद्यानं आगमिष्यसि, यत् स्वर्गम् अस्ति।"

यदा च बालकाः तस्मिन् अपराह्णे धावितवन्तः तदा ते वृक्षस्य अधः मृतं शयानं दिग्गजं दृष्टवन्तः, सर्वे श्वेतपुष्पैः आवृताः आसन्।

Post a Comment

0 Comments

Ad Code