जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

यस्मिन्‌ द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः

 


यस्मिन्‌ द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः। तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥

लिप्यन्तरणम्

yasmin dyauḥ pṛthivī cāntarikṣamotaṁ manaḥ saha prāṇaiśca sarvaiḥ | tamevaikaṁ jānatha ātmānamanyā vāco vimuñcathāmṛtasyaiṣa setuḥ ||

अन्वयः

यस्मिन् द्यौः पृथिवी अन्तरिक्षं च सर्वैः प्राणैः सह मनः च ओतं तम् एकं आत्मानम् इति एव जानथ अन्याः वाचः विमुञ्चत। एषः अमृतस्य सेतुः ॥

अन्वयलिप्यन्तरणम्

yasmin dyauḥ pṛthivī antarikṣaṁ ca sarvaiḥ prāṇaiḥ saha manaḥ ca otaṁ tam ekaṁ ātmānam ( iti ) eva jānatha anyāḥ vācaḥ vimuñcata| eṣaḥ amṛtasya setuḥ ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ सर्वजगदाधारभूतः परमात्मा मोक्षप्रापकः ]

निरूपणमुखेन विवक्षितं ध्यानं कण्ठरवेण विधास्यन्नाह - यस्मिन्नित्यादिना । 

यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ।

तमेवैकं जानथाऽऽत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥५॥

[ दृष्टान्तपूर्वकं ब्रह्मणः सर्वाधारत्वम् ]

अरा इव रथनाभौ संहता यत्र नाड्यः स एषोऽन्तश्चरते बहुधा जायमानः ।

ओमित्येवं ध्यायथाऽऽत्मानं स्वस्ति वः पाराय तमसः परस्तात् ॥६॥

तत्र प्रथमं जानथेति निर्देशः, अनन्तरं तस्यैव विशेषतो निर्देशो ध्यायथेति । यस्मिन्नक्षरे पृथिवी अन्तरिक्षं च ओतम् - सम्बद्धम् । चकारात्तत्रत्यानां सङ्ग्रहः । सर्वैः प्राणैश्चक्षुरादिभिः सहमनश्च यस्मिन्नोतम् । तमेवैकमात्मानं जानथ - सन्ति जीवात्मानः प्रतिशरीरं भिन्नभिन्नाः, यस्तेभ्योऽन्यः सर्वस्यास्यैक आत्मा - अभिन्न आत्मा, तं परमात्मानं द्युलोकादीनामाधारभूतं जानथ । अन्या वाचः - इतोऽन्यस्यावगमकं सर्वं वादमात्रम्, न तद्विज्ञानायालम्, तत्तां विमुञ्चथ । कस्मादुच्यते अन्या वाच एवेति, अमृतस्यैष सेतुः एष एव हि संसारसागरसन्तरणोपायभूतो नान्यः ।

प्रथममन्त्रे 'गुहाचर' मित्यनेनाभिप्रेतमर्थं विशदयति - अरा इवेति । यत्र नाड्यो - रथनाभावरा इव सम्बद्धास्तत्रान्तः - हृदये स एष चरते - वर्तते । कथमयमकर्मवश्यः प्राणिनां हृदये वर्तते ? बहुधा जायमानः - अयं हि सर्वज्ञः सर्वशक्तोऽपारमहिमा व्यूहादिरूपेण स्वेच्छया जायमानः, तदयमन्तर्यामिस्वरूपेण सर्वेषां हृदि सन्निहित: । यद्वा स एष सर्वान्तरात्मैकोऽपि प्रतिहृदयं विग्रहविशिष्टवेषेणाविर्भवन् बहुरूपो भवतीत्यभिप्रायेण 'बहुधा जायमान' इत्युक्तिः । ओमित्येवं ध्यायथात्मानम् - एवंभूतं परमात्मानं प्रणवेनावलम्बनेन ध्यायथ । कस्मै फलाय ?, तमसः परस्तात्पाराय - संसारस्य यत्परं तीरं तस्मै । एवमुपदिश्य स्वोपदिष्टार्थे श्रद्दधानान् शिष्यान्प्रत्याशिषं प्रयुङ्क्ते - स्वस्ति व इति ॥५-६॥

आङ्गल भा़षा-  

He in whom are inwoven heaven and earth and the midregion, and mind with all the life currents, Him know to be the one Self; other words put away from you: this is the bridge to immortality.

हिन्दी-अर्थः

'वह', जिसमें द्युलोक, पृथ्वी एवं अन्तरिक्ष, मन तथा प्राण की समस्त गलियां अन्तर्भूत हैं, ओत-प्रोत हैं, 'उसको' तुम एकमेव 'आत्मरूप' जानो; इससे भिन्न अन्य वचनों का सर्वथा त्याग कर दो, यही है अमृत का सेतु।

शब्दावली

यस्मिन् - yasmin - in whom

द्यौः - dyauḥ - heaven

पृथिवी - pṛthivī - earth

अन्तरिक्षम् - antarikṣam ca - and the midregion

सर्वैः प्राणैः सह - sarvaiḥ prāṇaiḥ saha - with all the life currents

मनः च - manaḥ ca - and mind

ओतम् - otam - are inwoven

तम् - tam - Him

एकम् आत्मानम् एव - ekam ātmānam eva - to be the one Self

जानथ - jānatha - know

अन्याः वाचः - anyāḥ vācaḥ - other words

विमुञ्चत - vimuñcata - put away from you

एषः - eṣaḥ - this

अमृतस्य - amṛtasya - to immortality

सेतुः - setuḥ - is the bridge


एक टिप्पणी भेजें

0 टिप्पणियाँ