Ad Code

सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधाः सप्त होमः।

 


सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधाः सप्त होमः। सप्त इमे लोका येषु चरणन्ति प्राणा गुलाशया निहिताः सप्त सप्त ॥

॥ लिप्यन्तरणम् ॥

सप्त प्राणाः प्रभावन्ति तस्मात् सप्तर्षिषाः समिधाः सप्त होमः | सप्त इमे लोका येषु कैरन्ति प्राण गुहाशय निहितः सप्त सप्त ||

अन्वयः

तस्मात् सप्त प्राणाः सप्त अर्चिषः सप्त समिधा होमः इमे सप्त लोकाः प्रभावन्ति सप्त सप्त येषु निहिताः गुलशयाः प्राणाः चरन्ति॥

॥ अन्वयलिप्यन्तरणम् ॥

तस्मात् सप्त प्राणाः सप्त अर्चिषाः सप्त समिधा होमः इमे सप्त लोकाः प्रभावन्ति सप्त सप्त येषु निहिताः गुहषायः प्राणाः कैरन्ति ||

सुदुदिनिभाष्यम् - गोपालानन्दस्वामीचितम् ॥

इन्द्रियाणि तद्विषयास्तद्व्यापरास्तदाश्रयः सर्वमिदं तस्मादेवाक्षरात्प्रभवंतित्यः - सप्तेति। 

सप्त प्राणाः प्रभवन्ति तस्मात्सप्तार्चिषः समिधाः सप्त होमः।

सप्त इमे लोका येषु चरणन्ति प्राणा गुलाशया निहिताः सप्त सप्त ॥8॥

चक्षुषी श्रोत्रे गृहेणे नासिका चेति शीर्षन्याः सप्तप्राणाः - सप्तेन्द्रियाणि, त एव सप्तार्चिषः अग्न्याः, एते तस्मादक्षरत्प्रभावन्ति। समिधाः-विषयः। रूपादिभिर्विषयर्हि प्राणाग्निः समिन्धे ते च तस्मात्प्रभावन्ति। विषयेन्द्रियसंप्रयोगरूपा ये होमः सप्त, ते च तस्मात्प्रभावन्ति। शरीराख्यगुहमाधिशयनास्त एते प्राणाः प्रतिपुरुषं सप्त निहिता येषु लोकेषु चरन्ति, ते सप्त लोका गोलकरूपस्तस्मादेव प्रभावन्ति ॥8॥

॥ आंगल-अर्थः ॥

सात श्वास उसी से उत्पन्न होते हैं, तथा सात ज्योतियाँ, सात प्रकार के ईंधन, सात आहुति, तथा ये सात लोक जिनमें प्राणवायु निवास के लिए गुप्त हृदय के साथ स्थित होकर गति करते हैं, सात और सात।

हिन्दी-अर्थः

'उसी' से सप्त प्राणों का जन्म हुआ है, सप्त विस्फोट, विभिन्न समिधाएं सप्त गृह और ये सन्त लोक जिनमें प्राण हृदय-गुहा को अपना बना कर विचरण करते हैं, 'उसी' से उत्पन्न हुए हैं; सभी सात-सात के लैपटॉप में हैं।

॥ ॥

तस्मात् - तस्मात् - उससे

सप्त प्राणः - सप्त प्राणः - सात साँसें

सप्त अर्चिषः - सप्त अर्चिषः - सात ज्योतियाँ

सप्त समिधा होमः - सप्त समिधा होमः - सात प्रकार के ईंधन और सात आहुतियाँ

इमे सप्त लोकः - इमे सप्त लोकः - ये सात लोक

प्रभावन्ति - प्रभावन्ति -

सप्त सप्त - सप्त सप्त - सात और सात।

यशु - yeṣu - जिसमें

निहिताः - निहिताः - भीतर स्थित

गुहशयाः - गुहाशयाः - गुप्त हृदय को अपना निवास स्थान मानकर

प्राणः - प्राणाः - प्राण साँस लेता है

चरन्ति - कैरन्ति - हटो


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code