Ad Code

वेद मंत्रा यज्ञ वर्धत जातवेदसमग्नि

यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा |
समिधानं सुप्रयसं सवर्णरं दयुक्षं होतारंव्र्जनेषु धूर्षदम ||
अभि तवा नक्तीरुषसो ववाशिरे.अग्ने वत्सं न सवसरेषुधेनवः |
दिव इवेदरतिर्मानुषा युगा कषपो भासि पुरुवार संयतः ||
तं देवा बुध्ने रजसः सुदंससं दिवस्प्र्थिव्योररतिंन्येरिरे |
रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं नक्षितिषु परशंस्यम ||
तमुक्षमाणं रजसि सव आ दमे चन्द्रमिव सुरुचं हवार आ दधुः |
पर्श्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु ||
स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष रञ्जते गिरा |
हिरिशिप्रो वर्धसानासु जर्भुरद दयौर्न सत्र्भिश्चितयद रोदसी अनु ||
स नो रेवत समिधानः सवस्तये सन्ददस्वान रयिमस्मासु दीदिहि |
आ नः कर्णुष्व सुविताय रोदसी अग्ने हव्या मनुषोदेव वीतये ||
दा नो अग्ने बर्हतो दाः सहस्रिणो दुरो न वाजं शरुत्या अपा वर्धि |
पराची दयावाप्र्थिवी बरह्मणा कर्धि सवर्ण शुक्रमुषसो वि दिद्युतः ||
स इधान उषसो राम्या अनु सवर्ण दीदेदरुषेण भानुना |
होत्राभिरग्निर्मनुषः सवध्वरो राजा विशामतिथिश्चारुरायवे ||
एवा नो अग्ने अम्र्तेषु पूर्व्य धीष पीपाय बर्हद्दिवेषु मानुषा |
दुहाना धेनुर्व्र्जनेषु कारवे तमना शतिनं पुरुरूपमिषणि ||
वयमग्ने अर्वता वा सुवीर्यं बरह्मणा वा चितयेमा जनानति |
अस्माकं दयुम्नमधि पञ्च कर्ष्टिषूच्चा सवर्णशुशुचीत दुष्टरम ||
स नो बोधि सहस्य परशंस्यो यस्मिन सुजाता इषयन्त सूरयः |
यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं सवे दमे ||
उभयासो जातवेदः सयाम ते सतोतारो अग्ने सूरयश्च शर्मणि |
वस्वो रायः पुरुश्चन्द्रस्य भूयसः परजावतः सवपत्यस्य शग्धि नः ||
ये सतोत्र्भ्यो ... ||समिद्धो अग्निर्निहितः पर्थिव्यां परत्यं विश्वानि भुवनान्यस्थात |
होता पावकः परदिवः सुमेधा देवो देवान यजत्वग्निरर्हन ||
नराशंसः परति धामान्यञ्जन तिस्रो दिवः परति मह्ना सवर्चिः |
घर्तप्रुषा मनसा हव्यमुन्दन मूर्धन यज्ञस्य समनक्तु देवान ||
ईळितो अग्ने मनसा नो अर्हन देवान यक्षि मानुषात पूर्वो अद्य |
स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वम ||
देव बर्हिर्वर्धमानं सुवीरं सतीर्णं राये सुभरं वेद्यस्याम |
घर्तेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः ||
वि शरयन्तामुर्विया हूयमाना दवारो देवीः सुप्रायणा नमोभिः |
वयचस्वतीर्वि परथन्तामजुर्या वर्णं पुनानायशसं सुवीरम ||
साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते |
तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती ||
दैव्या होतारा परथमा विदुष्टर रजु यक्षतः सं रचावपुष्टरा |
देवान यजन्ताव रतुथा समञ्जतो नाभा पर्थिव्या अधि सानुषु तरिषु ||
सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः |
तिस्रो देवीः सवधया बर्हिरेदमछिद्रं पान्तुशरणं निषद्य ||
पिशङगरूपः सुभरो वयोधाः शरुष्टी वीरो जायते देवकामः |
परजां तवष्टा वि षयतु नाभिमस्मे अथा देवानामप्येतु पाथः ||
वनस्पतिरवस्र्जन्नुप सथादग्निर्हविः सूदयाति पर धीभिः |
तरिधा समक्तं नयतु परजानन देवेभ्यो दैव्यः शमितोप हव्यम ||
घर्तं मिमिक्षे घर्तमस्य योनिर्घ्र्ते शरितो घर्तं वस्य धाम |
अनुष्वधमा वह मादयस्व सवाहाक्र्तं वर्षभ वक्षि हव्यम ||

Post a Comment

0 Comments

Ad Code