Ad Code

सुनहरी बत्तख संस्कृत कहानी


    कदाचित् एकः पुरुषः आसीत् यस्य त्रयः पुत्राः आसन्, तेषु कनिष्ठः सिम्पलटन इति उच्यते स्म । प्रहसितः अवहेलितः च सर्वेषु अवसरेषु उपेक्षितः च आसीत् । इदानीं एकस्मिन् दिने एतत् अभवत् यत् ज्येष्ठः पुत्रः वने गन्तुम् इच्छति स्म, काष्ठच्छेदनं कर्तुम् इच्छति स्म, तस्य माता तस्मै सुन्दरं पिष्टकं, मद्यपुटं च स्वेन सह नेतुम् अददात्, येन सः क्षुधा, तृष्णा वा न भवेत्। यदा सः काष्ठम् आगतः तदा सः कञ्चित् वृद्धं धूसरवर्णीयं पुरुषं मिलितवान्, यः तस्मै शुभदिनम् आज्ञापयित्वा अवदत्- "तव बटुके किञ्चित् पिष्टकं ददातु, अहं तव मद्यस्य मुखं पिबतु, अहं एवम् अस्मि।" क्षुधार्त्ता तृष्णा च।" किन्तु चतुरः पुत्रः उत्तरितवान् यत्, "यदि अहं भवते मम केकं मद्यं च दास्यामि तर्हि मम कृते किमपि न भवेत्, अतः त्वया सह गच्छतु" इति सः तत्र स्थितं लघुपुरुषं त्यक्त्वा गतः। कदापि सः वृक्षं च्छिन्नं कर्तुं न आरब्धवान् आसीत्, यदा तस्य परशुः स्खलित्वा तस्य बाहुं छिनत्, येन सः शीघ्रमेव गृहं गत्वा व्रणस्य बद्धं कर्तव्यम् आसीत् एतत् लघु धूसरस्य कार्यम् आसीत् ।

   

    ततः द्वितीयः पुत्रः काष्ठं गतः, माता तस्मै ज्येष्ठाय दत्तवत् मधुरं पिष्टकं मद्यपुटं च दत्तवती । सः वृद्धः अपि तं मिलित्वा लघु केकस्य खण्डं, मद्यपानं च याचितवान्। परन्तु द्वितीयः पुत्रः अत्यन्तं स्पष्टतया उक्तवान् । "यत् अहं त्वां ददामि तत् अहं नष्टं करोमि—भवता सह निष्क्रान्तः भव" इति सः तत्र स्थितं लघुपुरुषं त्यक्त्वा अगच्छत्। तस्य समीपं आगमने दण्डः न दीर्घः आसीत्, यतः सः एकस्मिन् वृक्षे द्वौ एव प्रहारौ दत्तवान् यदा सः तस्य पादं एतावत् दुष्टतया छिनत् यत् सः गृहं नेतव्यः आसीत्।


    तदा सिम्पलटनः अवदत् - "पिता, अहं वने गत्वा काष्ठं च्छेदयतु।" किन्तु तस्य पिता तस्मै प्रत्युवाच, "भवतः भ्रातरः स्वस्य बहु हानिम् अकुर्वन्, अतः यथा त्वं काष्ठच्छेदनस्य विषये किमपि न अवगच्छसि, तथैव त्वं प्रयासं न करोतु इति श्रेयस्करम्।" परन्तु सिम्पल्टनः एतावत्कालं यावत् याचितवान् यत् अन्ते पिता अवदत्- "अच्छा, यदि रोचते तर्हि गच्छतु; अनुभवः भवन्तं शीघ्रमेव बुद्धिमान् करिष्यति।" तस्मै माता पिष्टकं दत्तवती, परन्तु तत् जलेन निर्मितं भस्मसु पक्तं च, तेन सा तस्मै अम्लबीयरस्य एकं पुटं दत्तवती यदा सः काष्ठं प्रति आगतः तदा सः लघुः धूसरः पुरुषः अपि तं मिलित्वा तं अभिवादयित्वा अवदत् - "भवतः केकस्य एकं खण्डं भवतः पुटस्य पेयं च ददातु, अहं एतावत् क्षुधार्तः तृषितः च अस्मि। सिम्पल्टनः अवदत् - "मम केवलं भस्मसु पक्त्वा एकः केकः अस्ति, किञ्चित् अम्लं बीयरं च अस्ति, परन्तु यदि तत् भवन्तं तृप्तं करिष्यति तर्हि वयं उपविश्य एकत्र भोजनं कुर्मः।" अतः ते स्वयमेव उपविष्टवन्तः, यथा यथा सिम्पलटनः स्वस्य भोजनं प्रसारयति स्म तथा तथा तत् समृद्धं केकं जातम्, अम्लं बीयरं च उत्तमं मद्यं जातम्। अतः ते एकत्र भोजनं पिबन्ति स्म, भोजनस्य समाप्तेः समये सः लघुः पुरुषः अवदत्- "यथा भवतः सुहृदयः अस्ति तथा च स्वेच्छया स्वस्य भागं ददति तथा अहं भवतः सौभाग्यं दास्यामि। तत्र एकः वृद्धः वृक्षः तिष्ठति; कृन्ततु।" तत् अधः, तस्य मूले च किमपि प्राप्स्यसि।" इत्युक्त्वा वृद्धः स्वप्रस्थानं गृहीत्वा सिम्पलटनं गत्वा वृक्षं छिनत्। पतिते तत्र तस्य मूलमध्ये एकः बकः शुद्धसुवर्णपक्षिणः उपविष्टः आसीत् । सः तां बहिः उत्थाप्य, तां स्वेन सह एकस्मिन् सरायं प्रति नीतवान् यत्र सः रात्रौ स्थातुं अभिप्रेतवान् ।

    इदानीं सरायपालस्य त्रीणि कन्याः आसन्, ये हकं दृष्ट्वा कौतुकं कृतवन्तः यत् एषः कीदृशः अद्भुतः पक्षी भवितुम् अर्हति, तस्य एकं सुवर्णपक्षं प्राप्तुं आकांक्षन्ति स्म ज्येष्ठा कन्या मनसि चिन्तितवती यत् "ननु मम कृते तेषु एकं पंखं बहिः आकर्षयितुं अवसरः आगमिष्यति"; तथा च यदा सिम्पलटनः बहिः गतः तदा सा हकं पक्षेण गृहीतवती। परन्तु तत्र तस्याः हस्तः द्रुतं अटत्! अचिरेणैव द्वितीया कन्या आगता यतः सा अपि स्वर्णपक्षं स्पृहति स्म । सा तु भगिनीं कदापि न स्पृष्टवती यदा सा अपि शीघ्रं अटति स्म । अन्ते च तृतीया कन्या समवस्तुना आगता। इत्युक्त्वा अन्ये क्रन्दन्ति स्म, "गच्छ, सद्भावाय, गच्छतु!" सा तु न अवगत्य किमर्थम् दूरं तिष्ठतु इति वदन्ति इति मनसि चिन्तितवती यत् यदि ते हंसं गच्छन्ति तर्हि अहं किमर्थं न गच्छामि इति। सा अग्रे उत्प्लुता, परन्तु भगिनीं स्पृशन्ती सा अपि द्रुतं अटति स्म, यथाशक्ति कर्षति च सा दूरं गन्तुं न शक्नोति स्म; एवं च तेषां सर्वेषां बकस्य पार्श्वे रात्रौ व्यतीतव्यम् आसीत्।

    परेण दिने प्रातःकाले सिम्पलटनः हकं बाहु अधः गृहीत्वा पक्षिणे लम्बमानानां त्रीणां बालिकानां विषये सर्वथा आत्मनः कष्टं न कृत्वा मार्गं गतः। तत्र ते गतवन्तः, तस्य पृष्ठतः सर्वदा धावन्तः, इदानीं दक्षिणं, इदानीं वामम्, यत् मार्गं सः गन्तुं इच्छति स्म। क्षेत्रेषु मध्ये ते पार्सनं मिलितवन्तः, सः शोभायात्रां दृष्ट्वा आह्वानं कृतवान् यत् "लज्जा भवतु, हे दुष्टाः बालिकाः, यूयं किमर्थम् एवं कञ्चन युवकस्य पश्चात् धावन्ति? आगच्छन्तु, गच्छन्तु! एतेन सः कनिष्ठां हस्तं गृहीत्वा तां पृष्ठतः आकर्षितुं प्रयत्नं कृतवान्, परन्तु यदा सः तां स्पृशति तदा सः अवाप्तवान् यत् सः दूरं गन्तुं न शक्नोति, तस्य अपि पृष्ठतः धावनस्य आवश्यकता वर्तते। तदा सेक्स्टन् आगत्य, पार्सनं त्रयाणां बालिकानां पार्ष्णिं अनुसृत्य दृष्टवान्। एतेन सः एतावत् आश्चर्यचकितः अभवत् यत् सः आह्वयत्, "हाय! सर पार्सन्, एतावत् शीघ्रं कुत्र दूरम्? किं भवन्तः विस्मरन्ति यत् अद्य अस्माकं नामकरणम् अस्ति?" तस्य पश्चात् धावित्वा कोटं गृहीत्वा सः अपि शीघ्रं लप्यमानः आसीत्।


यदा पञ्च इदानीं धावन्ति स्म तदा एकः पृष्ठतः अन्यस्य द्वौ श्रमिकौ क्षेत्रात् उपकरणैः सह प्रत्यागच्छन्तौ आगतवन्तौ । पार्सो तान् आहूय याचितवान् यत् ते तं सेक्स्टन् च मुक्तं करिष्यन्ति इति। शीघ्रमेव ते सेक्स्टन् स्पृष्टवन्तः, तेभ्यः अपि लम्बितव्यं आसीत्, अधुना सप्त सिम्पलटनस्य हंसस्य च पश्चात् धावन्ति स्म।


एवं ते एकं नगरम् आगतवन्तः यत्र एकः राजा राज्यं कृतवान् यस्य एकमात्रं कन्या आसीत्, सा एतावत् गम्भीरा आसीत् यत् तस्याः हसितुं न शक्नोति स्म । अतः तेन विज्ञापितं यत् यः तां हसयेत् तस्य भार्यायाः कृते तां भवितव्यम् इति। यदा सिम्पलटनः एतत् श्रुत्वा सः स्वस्य हंसेन सह स्वस्य रेलयानेन च सह राजकुमार्याः पुरतः गतः, यदा सा सप्त जनान् सर्वान् परस्परं पृष्ठतः धावन्तं दृष्टवती तदा सा हसितुं आरब्धा, सा च हसति स्म, हसति च यावत् सा कदापि निवर्तयितुं न शक्नोति इव ततः सिम्पलटनः तां स्वपत्न्याः कृते आग्रहं कृतवान्, परन्तु तादृशस्य जामातरस्य विचारेण राजा न प्रसन्नः अभवत्, सः सर्वविधान् आक्षेपान् कृतवान् सः सिम्पल्टन् इत्यस्मै अवदत् यत् प्रथमं तस्मै एकं पुरुषं आनेतव्यं यः सम्पूर्णं कोष्ठकं मद्यं पिबितुं शक्नोति। तत्क्षणमेव सिम्पल्टनः तस्य लघुधूसरवर्णीयस्य पुरुषस्य विषये चिन्तितवान्, यः तस्य साहाय्यं अवश्यं करिष्यति, अतः सः काष्ठं गतः, यत्र सः वृक्षं च्छिन्नवान् तस्मिन् स्थाने सः एकं पुरुषं उपविष्टं दृष्टवान् यः अत्यन्तं दुःखी दृश्यते स्म। सिम्पल्टनः तं पृष्टवान् यत् तस्य क्लेशस्य कारणं किम् इति।


"मम तादृशी तृष्णा अस्ति" इति सः पुरुषः प्रत्युवाच, "अहं तत् शामयितुं न शक्नोमि। अहं शीतलजलं सहितुं न शक्नोमि। मया खलु मद्यस्य पिण्डिका रिक्तं कृतम्, किन्तु तृष्णायाः पुरुषस्य तादृशः बिन्दुः किम्?


"तस्मिन् सति अहं भवतः साहाय्यं कर्तुं शक्नोमि" इति सिम्पल्टनः अवदत् । "मात्रं मया सह आगच्छतु, त्वं तुष्टः भविष्यसि।"

सः तं राज्ञः कोष्ठं प्रति नीतवान्, सः पुरुषः सद्यः एव महापिण्डस्य पुरतः उपविश्य, यावत् एकदिनस्य समाप्तेः पूर्वं सः समग्रं कोष्ठकं मद्यं पिबति तावत् यावत् पिबति स्म, पिबति च। ततः सिम्पलटनः पुनः स्ववधूम् आग्रहं कृतवान्, परन्तु राजा क्रुद्धः यत् सर्वे सिम्पल्टन इति उच्यमानः नीचः सहचरः स्वपुत्रीं जितुम् अर्हति, सः च नूतनानि शर्ताः कृतवान् तस्मै स्वपुत्रीं भार्यायाः कृते दातुं पूर्वं सः अवदत् यत् सिम्पलटन-जनाः एकं पुरुषं अवश्यमेव अन्वेष्टुम् अर्हन्ति यः सम्पूर्णं रोटिकां पर्वतं खादिष्यति इति। सिम्पल्टनः विचारार्थं बहुकालं न स्थगितवान्, अपितु सीधा काष्ठं प्रति अगच्छत् । तत्र पूर्ववत् स्थाने एकः पुरुषः उपविष्टः आसीत् यः स्वस्य परितः दृढतया पट्टिकां बद्ध्वा अतीव विषादितः दृश्यते स्म। उवाच - .


"मया सम्पूर्णं अण्डकं खादितम्, परन्तु यदा मनुष्यः मम इव क्षुधार्तः भवति तदा किं साहाय्यं भवति? अहं सर्वथा शून्यः अनुभवामि, यदि अहं क्षुधायाः कारणेन न म्रियते तर्हि मया आत्मनः पट्टिका बद्धव्या।


एतत् श्रुत्वा सिम्पल्टनः हर्षितः अभवत्, सः अवदत् - "सद्यः उत्थाय मया सह आगच्छतु। अहं भवतः क्षुधायाः तृप्त्यर्थं पर्याप्तं भोजनं दास्यामि।"

सः तं राजानस्य समीपं नीतवान्, यः तावत्कालं यावत् राज्ये सर्वं भोजनं एकत्र आनेतुं आदेशं दत्तवान् आसीत्, तस्मात् पक्त्वा अपारः रोटिकायाः पर्वतः अभवत् सः काष्ठात् पुरुषः तस्मिन् कार्यं कर्तुं प्रवृत्तः, एकस्मिन् दिने सः सर्वः पर्वतः अन्तर्धानं जातः आसीत् ।


तृतीयवारं सिम्पल्टनः स्ववधूम् आग्रहं कृतवान्, परन्तु पुनः राजा तं स्थगयितुं प्रयत्नं कृतवान्, अपि च अवदत् यत् सः तस्मै एकं जहाजम् आनेतव्यं यत् स्थले जले च गमिष्यति इति।


"यदि त्वं तादृशं पोतं चालयितुं शक्नोषि तर्हि त्वं सद्यः मम कन्या भवतः भार्यायाः कृते प्राप्स्यसि" इति सः अवदत् ।


सिम्पल्टनः काष्ठं गतः, तत्र च सः लघुः वृद्धः धूसरवर्णीयः पुरुषः उपविष्टवान् यस्मै सः स्वस्य केकं दत्तवान् आसीत्।


"अहं भवतः कृते पिबितवान्, अहं भवतः कृते खादितवान्" इति सः लघुः अवदत्, "अहं भवतः कृते पोतम् अपि दास्यामि, एतत् सर्वं भवतः कृते करोमि यतः भवतः मयि दयालुः आसीत्।

ततः सः सिम्पल्टन-नौकाम् एकं जहाजं दत्तवान् यत् स्थले जलं च गच्छति स्म, तत् दृष्ट्वा राजा ज्ञातवान् यत् सः स्वपुत्रीं पुनः स्थापयितुं न शक्नोति इति विवाहः आचरितः, राज्ञः मृत्योः अनन्तरं सिम्पल्टनः राज्यस्य उत्तराधिकारं प्राप्तवान्, स्वपत्न्या सह अतीव सुखेन च निवसति स्म ।

Post a Comment

0 Comments

Ad Code