Ad Code

प्रश्नोपनिषद भाग दो- हिन्दी संस्कृत एवं अंग्रेजी

 प्रश्नोपनिषद भाग दो- हिन्दी संस्कृत एवं अंग्रेजी  

चतुर्थः प्रश्नः

अथ हैनं सौर्यायणि गार्ग्यः पप्रच्छ।

भगवन्नेतस्मिन्‌ पुरुषे कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देवः स्वप्नान्‌ पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥ ।।१।।

Transliteration

atha hainaṁ sauryāyaṇi gārgyaḥ papraccha

bhagavannetasmin puruṣe kāni svapanti kānyasmiñjāgrati katara eṣa devaḥ svapnān paśyati kasyaitatsukhaṁ bhavati kasminnu sarve sampratiṣṭhitā bhavantīti ।।

 

Anvaya

अथ गार्ग्यः सौर्यायणी एनं पप्रच्छ भगवन् एतस्मिन् पुरुषे कानि स्वपन्ति अस्मिन् कानि जाग्रति एषः कतरः देवः स्वप्नान् पश्यति कस्य एतत् सुखं भवति कस्मिन् सर्वे संप्रतिष्ठिताः भवन्ति ॥

 

Anvaya Transliteration

atha gārgyaḥ sauryāyaṇī enaṁ papraccha bhagavan etasmin puruṣe kāni svapanti asmin kāni jāgrati eṣaḥ kataraḥ devaḥ svapnān paśyati kasya etat sukhaṁ bhavati kasmin sarve saṁpratiṣṭhitāḥ bhavanti ।।

 

Meaning

Then Gargya of the Solar race asked him, “Lord, what are they that slumber in this Existing and what that keep vigil? Who is this god who seeth dreams or whose is this felicity? Into whom do all they vanish?”

 

Hindi Meaning

तत्पश्चात् सौर्यायणी (सूर्यवंशी) गार्ग्य ने उनसे पूछा ''भगवन्, इस 'सत्ता' (पुरुष) में कौन सोते हैं तथा कौन जागते हैं? कौन है यह देव जो स्वप्न देखता है अथवा किसका है यह सुख? किसमें ये सब विलीन (समाहित) हो जाते हैं ?"

 

Glossary

अथ - atha - then । गार्ग्यः सौर्यायणी - gārgyaḥ sauryāyaṇī - Gargya of the Solar race । एनम् पप्रच्छ - enam papraccha - asked him । भगवन् - bhagavan - Lord! । एतस्मिन् पुरुषे - etasmin puruṣe - in this Existing । कानि स्वपन्ति - kāni svapanti - what are they that slumber? । अस्मिन् - asmin - in this । कानि जाग्रति - kāni jāgrati - what that keep vigil? । एषः कतरः देवः - eṣaḥ kataraḥ devaḥ - who is this god । स्वप्नान् पश्यति - svapnān paśyati - who seeth dreams? । कस्य - kasya - whose । एतत् सुखम् भवति - etat sukham bhavati - is this felicity? । कस्मिन् - kasmin - into whom do । सर्वे - sarve - all they । संप्रतिष्ठिताः भवन्ति - saṁpratiṣṭhitāḥ bhavanti - vanish?

तस्मै स होवाच। यथ गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति।

ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै तत्‌ सर्वं परे देवे मनस्येकीभवति।

तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ ।।२।।

Meaning

2. To him answered the Rishi Pippalada: “O Gargya, as are the rays of the sun in its setting, for they retire and all become one in yonder circle of splendour, but when he riseth again once more they walk abroad, so all the man becomes one in the highest god, even the mind. Then indeed this being seeth not, neither heareth, nor doth he smell, nor taste, nor touch, nor speaketh he aught, nor taketh in or giveth out, nor cometh nor goeth; he feeleth not any felicity. Then they say of him, 'He sleepeth'.

 

Hindi Meaning

ऋषि पिप्पलाद नें उसे उत्तर दिया, ''हे गार्ग्य, जिस प्रकार अस्त होते हुए सूर्य की रश्मियाँ होती हैं, क्योंकि वे सभी उस तेजोमण्डल में एकीभूत होकर अस्त हो जाती हैं, किन्तु जब वह पुनः उदित होता है तो वे भी विचरण करती हैं, उसी प्रकार परमोच्च ईश्वर में मनुष्य की सशृण सत्ता, उसका मन भी, एकीभूत हो जाता है। इसी कारण उस समय यह सत्ता, यह पुरुष न देखता है, न सुनता है, न सूँघता है, न स्वाद लेता है, न स्पर्श करता है, न उसे कुछ बोलना होता है, न कुछ ग्रहण करता है, न दान करता है, न आता है, न जाता है, वह किसी आनन्द का अनुभव नहीं करता। तब उसके सम्बन्ध में कहा जाता है 'वह सुप्त है'

 

Glossary

सः तस्मै उवाच - saḥ tasmai uvāca - to him he (the Rishi Pippalada) answered । गार्ग्य - gārgya - O Gargya! । यथा - yathā - as । अस्तंगच्छतः अर्कस्य - astaṁgacchataḥ arkasya - of the sun in its setting । सर्वाः मरीचयः - sarvāḥ marīcayaḥ - all rays । एतस्मिन् तेजोमण्डले - etasmin tejomaṇḍale - in yonder circle of splendour । एकीभवन्ति - ekībhavanti - all become one । पुनः उदयतः - punaḥ udayataḥ - but when he riseth again । ताः पुनः प्रचरन्ति - tāḥ punaḥ pracaranti - once more they walk abroad । एवम् ह - evam ha - so । तत् सर्वम् - tat sarvam - all the man । परे देवे - pare deve - in the highest god । मनसि - manasi - in the mind । एकीभवति - ekībhavati - becomes one । तेन तर्हि - tena tarhi - then indeed । एषः पुरुषः - eṣaḥ puruṣaḥ - this being । न श्रुणोति - na śruṇoti - heareth not । न पश्यति - na paśyati - seeth not । न जिघ्रति - na jighrati - nor doth he smell । न रसयते - na rasayate - nor taste । न स्पृशते - na spṛśate - nor touch । न अभिवदते - na abhivadate - nor speaketh he aught । न आदत्ते - na ādatte - nor taketh in or giveth out । न आनन्दयते - na ānandayate - he feeleth not any felicity । न विसृजते - na visṛjate - nor goeth । न इयायते - na iyāyate - nor cometh । स्वपिति इति - svapiti iti - 'He sleepeth' । आचक्षते - ācakṣate - then they say of him

प्राणाग्रय एवैतस्मिन्‌ पुरे जाग्रति।

गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद् गार्हपत्यात्‌ प्रणीयते प्रणयनादाहवनीयः प्राणः ॥ ।।३।।

Meaning

“But the fires of the breath keep watch in that sleeping city. The lower breath is the householder's fire and the breath pervasor the fire of the Lares that burneth to the southward. The main breath is the orient fire of the sacrifice; and even as the eastern fire taketh its fuel from the western, so in the slumber of a man the main breath taketh from the lower.

 

Hindi Meaning

''किन्तु इस सुप्त नगरी में प्राणाग्नियाँ ही जागती रहती हैं। अपान-वायु है गृहस्थ की अग्नि (गार्हपत्य अग्नि) तथा व्यान है गृहदेवता की अग्नि जो दक्षिण की ओर प्रज्वलित होती रहती है। मुख्य प्राणा-वायु है यज्ञ की पूर्वाग्नि; और जिस प्रकार पूर्वाग्नि अपना हवनीय (ईधन) पश्चिमाग्नि से ग्रहण करती है, उसी प्रकार मनुष्य की सुप्तावस्था में मुख्य प्राण-वायु अपान-वायु से ग्रहण करता है।

 

Glossary

एतस्मिन् पुरे - etasmin pure - in that sleeping city । प्राणाग्नयः एव - prāṇāgnayaḥ eva - the fires of the breath । जाग्रति - jāgrati - keep watch । एषः अपानः वै - eṣaḥ apānaḥ vai - the lower breath is । गार्हपत्यः - gārhapatyaḥ - the householder's fire । व्यानः - vyānaḥ - the breath pervasor । अन्वाहार्यपचनः - anvāhāryapacanaḥ - the fire of the Lares that burneth to the southward । यत् - yat - । गार्हपत्यात् - gārhapatyāt - । प्रणयनात् - praṇayanāt - । प्रणीयते - praṇīyate - । प्राणः एव - prāṇaḥ eva - the main breath । आहवनीयः - āhavanīyaḥ - is the orient fire of the sacrifice

यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः।

मनो ह वाव यजमानः इष्टफलमेवोदानः स एनं यजमानमहरहर्ब्रह्म गमयति ॥ ।।४।।

Meaning

“But the medial breath is the priest, the sacrificant; for he equaliseth the offering of the inbreath and the offering of the outbreath. The Mind is the giver of the sacrifice and the upper breath is the fruit of the sacrifice, for it taketh the sacrificer day by day into the presence of the Eternal.

 

Hindi Meaning

''किन्तु समान-वायु है होता, आहुतिदाता; क्योंकि यही उच्छवास एवं निश्वास दोनों की आहुतियों को समानरूप में स्थिर करता है। मन है यजमान तथा उदान है यज्ञ का इष्टफल, क्योंकि यही दिन-प्रतिदिन यजमान को ब्रह्म के सान्निध्य में ले जाता है।

 

Glossary

यत् एतौ उच्छ्वासनिश्वासौ आहुती - yat etau ucchvāsaniśvāsau āhutī - the offering of the inbreath and the offering of the outbreath । समम् नयति इति - samam nayati iti - for he equaliseth । सः समानः - saḥ samānaḥ - the medial breath (is the priest, the sacrificant) । मनः ह - manaḥ ha - the Mind । यजमानः - yajamānaḥ - is the giver of the sacrifice । उदानः एव - udānaḥ eva - the upper breath । इष्टफलम् - iṣṭaphalam - is the fruit of the sacrifice । सः - saḥ - it । एनम् यजमानम् - enam yajamānam - the sacrificer । अहरहः - aharahaḥ - day by day । ब्रह्म - brahma - into the presence of the Eternal । गमयति - gamayati - taketh

अत्रैष देवः स्वप्ने महिमानमनुभवति।

यद् दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पस्यति ॥ ।।५।।

Meaning

“Now the Mind in dream revelleth in the glory of his imaginings. All that it hath seen it seemeth to see over again, and of all that it hath heard it repeateth the hearing; yea, all that it hath felt and thought and known in many lands and in various regions, these it liveth over again in its dreaming. What it hath seen and what it hath not seen, what it hath heard and what it hath not heard, what it hath known and what it hath not known, what is and what is not, all, all it seeth; for the Mind is the Universe.

 

Hindi Meaning

''और, यह 'मन' स्वप्न में अपनी कल्पनाओं की महिमाओं में आनन्द अनुभव करता है। जो कुछ इसने देखा था मानों उसी को पुनः देखता है, और जो कुछ इसने सुना था, उसी को पुनः सुनता है; वस्तुतः भिन्न-भिन्न स्थानों एवं विभिन्न क्षेत्रों में इसने जो कुछ साक्षात् अनुभव किया था, सोचा था तथा जाना था, उस सबको अपनी स्वप्नावस्था में यह पुनः जीता है। जो कुछ इसने देखा था तथा जो कुछ नहीं देखा था, जो इसने सुना था तथा जो इसने नहीं सुना था, जो इसने जाना था एवं जो इसने नहीं जाना, जो है तथा जो सब नहीं है, सब, यह सब कुछ देखता है, कारण 'मन' ही 'विश्व' है।

 

Glossary

एषः देवः - eṣaḥ devaḥ - now this god, the Mind । अत्र स्वप्ने - atra svapne - in dream । महिमानम् अनुभवति - mahimānam anubhavati - revelleth in the glory of his imaginings । यत् दृष्टम् दृष्टम् - yat dṛṣṭam dṛṣṭam - all that it hath seen । अनुपश्यति - anupaśyati - it seemeth to see over again । श्रुतम् श्रुतम् एव अर्थम् - śrutam śrutam eva artham - of all that it hath heard । अनुशृणोति - anuśṛṇoti - it repeateth the hearing । देशादिगन्तरैः च - deśādigantaraiḥ ca - in many lands and in various regions । प्रत्यनुभूतम् - pratyanubhūtam - all that it hath felt and thought and known । पुनः पुनः - punaḥ punaḥ - over again । प्रत्यनुभवति - pratyanubhavati - these it liveth (in its dreaming) । दृष्टम् अदृष्टम् च - dṛṣṭam adṛṣṭam ca - what it hath seen and what it hath not seen । श्रुतम् अश्रुतम् - śrutam aśrutam - what it hath heard and what it hath not heard । अनुभूतम् अननुभूतम् च - anubhūtam ananubhūtam ca - what it hath known and what it hath not known । सत् असत् च - sat asat ca - what is and what is not । सर्वम् पश्यति - sarvam paśyati - all, all it seeth । सर्वः - sarvaḥ - for the Mind is the Universe । पश्यति - paśyati - all it seeth

स यदा तेजसाभिभूतो भवत्यत्रैष देवः स्वप्नान् न पश्यत्यथ यदैतस्मिञ्शरीरे एतत्सुखं भवति ॥ ।।६।।

Meaning

“But when he is overwhelmed with light, then Mind, the God, dreameth no longer; then in this body he hath felicity.

 

Hindi Meaning

''किन्तु जब यह तेज (प्रकाश) से अभिभूत हो जाता है, तब यह 'मन 'यह' 'देव' स्वप्न नहीं देखता; तब इस शरीर में यह सुखभोग करता है।

 

Glossary

सः - saḥ - he । यदा - yadā - when । तेजसा - tejasā - with light । अभिभूतः भवति - abhibhūtaḥ bhavati - is overwhelmed । अत्र एषः देवः - atra eṣaḥ devaḥ - then Mind, the God । स्वप्नान् न पश्यति - svapnān na paśyati - dreameth no longer । तदा - tadā - then । एतस्मिन् शरीरे - etasmin śarīre - in this body । एतत् सुखम् भवति - etat sukham bhavati - he hath felicity

स यथा सोभ्य वयांसि वसोवृक्षं संप्रतिष्ठन्ते एवं ह वै तत्‌ सर्वं पर आत्मनि संप्रतिष्ठते ॥ ।।७।।

Meaning

“O fair son, as birds wing towards their resting tree, so do all these depart into the Supreme Spirit:

 

Hindi Meaning

''हे सौम्य वत्स, जिस प्रकार पक्षीगण अपने आश्रय-वृक्ष की ओर उड़कर लौट जाते हैं, उसी प्रकार ये सब परमात्मा के अन्दर लौट जाते हैं।

 

Glossary

हे सौम्य - he saumya - O fair son! । यथा वयांसि - yathā vayāṁsi - as birds । वासोवॄक्ष्म् - vāsovṝkṣm - the resting tree । सम्प्रतिष्ठन्ते - sampratiṣṭhante - wing towards । एवम् ह - evam ha - so do । तत् सर्वम् - tat sarvam - all these । परे आत्मनि - pare ātmani - into the Supreme Spirit । सम्प्रतिष्ठते - sampratiṣṭhate - depart

पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च यादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहंकारश्चाहंकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विद्यारयितव्यं च ॥ ।।८।।

Meaning

“Earth and the inner things of earth; water and the inner things of water; light and the inner things of light; air and the inner things of air; ether and the inner things of ether; the eye and its seeings; the ear and its hearings; smell and the objects of smell; taste and the objects of taste; the skin and the objects of touch; speech and the things to be spoken; the two hands and their takings; the organ of pleasure and its enjoyings; the anus and its excretions; the feet and their goings; the mind and its feelings; the intelligence and what it understandeth; the sense of Ego and that which is felt to be Ego; the conscious heart and that of which it is conscious; light and what it lighteneth; Life and the things it maintaineth.

 

Hindi Meaning

''पृथ्वी तथा पृथ्वी का अन्तर तत्त्व; जल तथा जल का अन्तर तत्व; तेज एवं तेज का अन्तर तत्त्व; वायु एवं वायु का अन्तर तत्त्व; एवं आकाश का अन्तर तत्त्व; चक्षु तथा उसका द्रष्टव्य, श्रोत्र उसका श्रोतव्य, घ्राण एवं घ्राण का विषय, रस (आस्वाद) एवं आस्वाद का विषय; त्वचा एवं स्पर्श के विषय; वाक् एवं वक्तव्य के विषय; दोनों हाथ तथा उनकी ग्रहण करने की प्रक्रिया, उपस्थ एवं उसके सुखभोग; वायु एवं उसकी विसर्जन प्रक्रिया; चरण एवं उनका गन्तव्य; मन तथा उसकी अनुभूतियाँ; बुद्धि तथा उसके बोद्धव्य विषय; अहंकार अहंकार की अनुभूतिः चित्त (सचेतन मन) एवं उसकी चेतना के विषय, तेज एवं वह जिसे यह तेज द्योतित (आलोकितः करता है; प्राण एवं वे पदार्थ जिन्हें प्राण धारण करता है।

 

Glossary

पृथिवी पृथिवीमात्रा च - pṛthivī pṛthivīmātrā ca - earth and the inner things of earth । आपः आपोमात्रा च - āpaḥ āpomātrā ca - water and the inner things of water । तेजः च तेजोमात्रा च - tejaḥ ca tejomātrā ca - light and the inner things of light । वायुः च वायुमात्रा च - vāyuḥ ca vāyumātrā ca - air and the inner things of air । आकाशः च आकाशमात्रा च - ākāśaḥ ca ākāśamātrā ca - ether and the inner things of ether । चक्षुः च द्रष्टव्यम् च - cakṣuḥ ca draṣṭavyam ca - the eye and its seeings । श्रोत्रम् च श्रोतव्यम् च - śrotram ca śrotavyam ca - the ear and its hearings । घ्राणम् च घ्रातव्यम् च - ghrāṇam ca ghrātavyam ca - smell and the objects of smell । रसः च रसयितव्यम् च - rasaḥ ca rasayitavyam ca - taste and the objects of taste । त्वक् च स्पर्शयितव्यम् च - tvak ca sparśayitavyam ca - the skin and the objects of touch । वाक् च वक्तव्यम् च - vāk ca vaktavyam ca - speech and the things to be spoken । हस्तौ च आदातव्यम् च - hastau ca ādātavyam ca - the two hands and their takings । उपस्थः च आनन्दयितव्यम् च - upasthaḥ ca ānandayitavyam ca - the organ of pleasure and its enjoyings । पायुः च विसर्जयितव्यम् च - pāyuḥ ca visarjayitavyam ca - the anus and its excretions । पादौ च गन्तव्यम् च - pādau ca gantavyam ca - the feet and their goings । मनः च मन्तव्यम् च - manaḥ ca mantavyam ca - the mind and its feelings । बुद्धिः च बोधव्यम् च - buddhiḥ ca bodhavyam ca - the intelligence and what it understandeth । अहंकारः च अहंकर्तव्यम् च - ahaṁkāraḥ ca ahaṁkartavyam ca - the sense of Ego and that which is felt to be Ego । चित्तम् च चेतयितव्यम् च - cittam ca cetayitavyam ca - the conscious heart and that of which it is conscious । तेजः च विद्योतयितव्यम् च - tejaḥ ca vidyotayitavyam ca - light and what it lighteneth । प्राणः च विधारयितव्यम् च - prāṇaḥ ca vidhārayitavyam ca - Life and the things it maintaineth

एष हि द्रष्ट स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः।

स परेऽक्षर आत्मनि संप्रतिष्ठते ॥ ।।९।।

Meaning

“For this that seeth and toucheth, heareth, smelleth, tasteth, feeleth, understandeth, acteth, is the reasoning self, the Male within. This too departeth into the Higher Self which is Imperishable.

 

Hindi Meaning

''यह जो द्रष्टा है, स्प्रष्टा है, श्रोता है, घ्राता (सूँघने वाला) है, रस ग्रहण करने वाला है, मनसा अनुभव करने वाला है, बोध करने वाला है, कर्ता है, विज्ञानात्मा अर्थात् विवेकात्मा है, वह है अन्तर 'पुरुष'। यह भी उस 'परतर-आत्मा' में, उस 'अक्षर' परमात्मा में समाहित हो जाता है।

 

Glossary

एषः हि - eṣaḥ hi - for this । द्रष्टा - draṣṭā - that which seeth । स्प्रष्टा - spraṣṭā - that which toucheth । श्रोता - śrotā - that which heareth । घ्राता - ghrātā - that which smelleth । रसयिता - rasayitā - that which tasteth । मन्ता - mantā - that which feeleth । बोद्धा - boddhā - that which understandeth । कर्ता - kartā - that which acteth । विज्ञानात्मा - vijñānātmā - the reasoning self । पुरुषः - puruṣaḥ - the Male within । सः - saḥ - this । परे अक्षरे आत्मनि - pare akṣare ātmani - into the Higher Self which is Imperishable । सम्प्रतिष्ठते - sampratiṣṭhate - too departeth

परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरम्लोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वो भवति तदेष श्लोकः ॥ ।।१०।।

Meaning

“He that knoweth the shadowless, colourless, bodiless, luminous and imperishable Spirit, attaineth to the Imperishable, even to the Most High. O fair son, he knoweth the All and becometh the All. Whereof this is the Scripture.

 

Hindi Meaning

''जो उस छायाहीन, वर्णहीन, अशरीरी शुभ्रे एवं अक्षर 'चैतन्य', 'जिवात्मा' को जानता है, वह उस 'परम अक्षर', 'सर्वोच्च तत्त्व' को प्राप्त करता है। हे सौम्य वत्स, वह सर्वज्ञ मनुष्य स्वयं ही 'सर्वम्' बन जाता है। जिसके विषय में यह श्लोक (श्रुति-वचन) है।

 

Glossary

यः ह वै तत् - yaḥ ha vai tat - he that । अच्चायम् - accāyam - the shadowless । अशरीरम् - aśarīram - bodiless । अलोहितम् - alohitam - colourless । शुभ्रम् - śubhram - luminous । अक्षरम् - akṣaram - imperishable Spirit । वेदयते - vedayate - knoweth । सः - saḥ - he । परम् अक्षरम् एव - param akṣaram eva - to the Imperishable, even to the Most High । प्रतिपद्यते - pratipadyate - attaineth । सौम्य - saumya - O fair son! । सः सर्वज्ञः - saḥ sarvajñaḥ - he knoweth the All । सर्वः भवति - sarvaḥ bhavati - becometh the All । तत् एषः श्लोकः भवति - tat eṣaḥ ślokaḥ bhavati - whereof this is the Scripture

विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भुतानि संप्रतिष्ठन्ति यत्र।

तदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥ ।।११।।

Meaning

“'He, O fair son, that knoweth the Imperishable into whom the understanding self departeth, and all the Gods, and the life-breaths and the elements, he knoweth the Universe!'

 

Hindi Meaning

" 'हे सौम्य वत्स! जो उस 'अक्षर' तत्त्व को जानता है जिसमें विज्ञानात्मा, अर्थात् बोधात्मक चैतन्य, समस्त देवगण, प्राणवायु एवं सभी महाभूत समाविष्ट हो जाते हैं, वह सर्वज्ञ है, वह सम्पूर्ण 'विश्व' को जानता है।'''

 

Glossary

सौम्य - saumya - O fair son! । विज्ञानात्मा - vijñānātmā - the understanding self, and, and and,!' । सर्वैः देवैः सह - sarvaiḥ devaiḥ saha - with all the Gods । प्राणाः - prāṇāḥ - the life-breaths । भूतानि - bhūtāni - the elements । यत्र सम्प्रतिष्ठन्ति - yatra sampratiṣṭhanti - into whom departeth । यः तु - yaḥ tu - that । तत् अक्षरम् - tat akṣaram - the Imperishable । वेदयते - vedayate - knoweth । सः सर्वज्ञः - saḥ sarvajñaḥ - he knoweth the Universe । सर्वम् एव आविवेश इति - sarvam eva āviveśa iti - has entered into everything

पञ्चमः प्रश्नः

अथ हैनं सैब्यः सत्यकामः पप्रच्छ।

स यो ह वै तद् वगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति ॥ ।।१।।

Meaning

Then the Shaivya Satyakama asked him: “Lord, he among men that meditate unto death on OM the syllable, which of the worlds doth he conquer by its puissance?”

 

Hindi Meaning

तत्पश्चात् शैव्य सत्यकाम ने उनसे पूछा, ''हे भगवन्, मनुष्यों में जो मृत्युपर्यन्त 'ओंकार' (एकाक्षर ॐ) का ध्यान करता है, वह उसकी शक्ति से किस लोक को जय करता है ?"

 

Glossary

अथ - atha - then । शैब्यः सत्यकामः - śaibyaḥ satyakāmaḥ - the Shaivya Satyakama । एनम् पप्रच्छ - enam papraccha - asked him । भगवन् - bhagavan - Lord! । मनुष्येषु सः - manuṣyeṣu saḥ - he among men that । प्रायणान्तम् - prāyaṇāntam - unto death । तत् ओंकारम् - tat oṁkāram - on OM the syllable । अभिध्यायीत - abhidhyāyīta - meditate । तेन - tena - by its puissance । कतमम् वाव लोकम् - katamam vāva lokam - which of the worlds । सः जयति इति - saḥ jayati iti - doth he conquer?

तस्मै स होवाच एतद् वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः।

तस्माद् विद्वानेतेनैवायतनेनैकतरमन्वेति ॥ ।।२।।

Meaning

To him answered the Rishi Pippalada: “This imperishable Word that is OM, O Satyakama, is the Higher Brahman and also the Lower. Therefore the wise man by making his home in the Word, winneth to one of these.

 

Hindi Meaning

ऋषि पिप्पलाद ने उसे उत्तर दिया, ''हे सत्यकाम, यह 'ओंकार', यह 'अक्षर शब्द', 'परब्रह्म' भी है 'अवर-ब्रह्म' भी। अतएव विद्वान् पुरुष इस 'शब्द' में अपना निवासस्थान बनाकर, इनमें से किसी एक को प्राप्त कर लेता है।

 

Glossary

सः - saḥ - he (the Rishi Pippalada) । तस्मै ह - tasmai ha - to him । उवाच - uvāca - answered । सत्यकाम - satyakāma - O Satyakama! । एतत् वै - etat vai - this, O Satyakama! । यत् परम् च अपरम् च ब्रह्म - yat param ca aparam ca brahma - the Higher Brahman and also the Lower । ओंकारः - oṁkāraḥ - imperishable Word that is OM । तस्मात् - tasmāt - therefore । विद्वान् - vidvān - the wise man । एतेन आयतनेन - etena āyatanena - by making his home in the Word । एकतरम् - ekataram - one of these । अन्वेति - anveti - winneth to

स यध्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्याभिसंपध्यते।

तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥ ।।३।।

Meaning

“If he meditate on the one letter of OM the syllable, by that enlightened he attaineth swiftly in the material universe, and the hymns of the Rigveda escort him to the world of men; there endowed with askesis and faith and holiness he experienceth majesty.

 

Hindi Meaning

''यदि वह इस 'ओंकार' की एक मात्रा का ध्यान करता है तो, उससे अलोकित होकर शीघ्र ही भौतिक जगत् को प्राप्त करता है, तथा ऋग्वेद की ऋचाएँ उसे मनुष्यलोक में ले जाती हैं; वहाँ तप, श्रद्धा एवं ब्रह्मचर्य से सम्पन्न वह महिमा की अनुभूति करता है।

 

Glossary

यदि सः हि - yadi saḥ hi - if he । एकमात्रम् - ekamātram - the one letter of OM the syllable । अभिध्यायीत - abhidhyāayīta - meditate । सः तेन एव - saḥ tena eva - by that । संवेदितः - saṁveditaḥ - enlightened । तूर्णम् एव - tūrṇam eva - swiftly । जगत्याम् - jagatyām - in the material universe । अभिसम्पद्यत्ते - abhisampadyatte - he attaineth । ऋचः - ṛcaḥ - the hymns of the Rigveda । तम् - tam - him । मनुष्यलोकम् - manuṣyalokam - to the world of men । उपनयन्ते - upanayante - escort । सः तत्र - saḥ tatra - there he । तपसा - tapasā - askesis । ब्रह्मचर्येण - brahmacaryeṇa - holiness । श्रद्धया - śraddhayā - faith । सम्पन्नः - sampannaḥ - endowed with । महिमानम् - mahimānam - majesty । अनुभवति - anubhavati - experienceth

अथ यदि द्विमात्रेण मनसि संपद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम्‌।

स सोमलोके विभुतिमनुभूय पुनरावर्तते ॥ ।।४।।

Meaning

“Now if by the two letters of the syllable he in the mind attaineth, to the skies he is exalted and the hymns of the Yajur escort him to the Lunar World. In the heavens of the Moon he feeleth his soul's majesty; then once more he returneth.

 

Hindi Meaning

''और, यदि उसकी (ओंकार की) दो मात्राओं के द्वारा मन में प्राप्त करता है, तो अन्तरिक्ष तक उसका उन्नयन होता है तथा यजुर्वेद के मन्त्र उसे 'चन्द्रलोक' में ले जाते हैं। 'चन्द्रमा' के लोक (सोमलोक) में वह अपनी आत्मा की महिमा का अनुभव करता है; तत्पश्चात् वह पुनः लौट आता है।

 

Glossary

अथ यदि - atha yadi - now if । द्विमात्रेण - dvimātreṇa - by the two letters of the syllable । मनसि सम्पद्यते - manasi sampadyate - he in the mind attaineth । सः - saḥ - he । यजुर्भिः - yajurbhiḥ - escorted by the hymns of the Yajur । अन्तरिक्षम् - antarikṣam - to the skies him । सोमलोकम् - somalokam - to the Lunar World । उन्नीयते - unnīyate - is exalted । सः - saḥ - he । सोमलोके - somaloke - in the heavens of the Moon । विभूतिम् - vibhūtim - soul's majesty । अनुभुय - anubhuya - feeleth । पुनः - punaḥ - then once more । आवर्तते - āvartate - he returneth

यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः।

यथा पादोदरस्त्वचा विनिर्भुच्यत एवं ह वै स पाप्मना विनिर्भुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते तदेतौ श्लोकौ भवतः ॥ ।।५।।

Meaning

“But he who by all the three letters meditateth by this syllable, even by OM on the Most High Being, he in the Solar World of light and energy is secured in his attainings; as a snake casteth off its slough, so he casteth off sin, and the hymns of the Samaveda escort him to the heaven of the Spirit. He from that Lower who is the density of existence beholdeth the Higher than the Highest of whom every form is one city. Whereof these are the verses.

 

Hindi Meaning

''किन्तु जो इन तीनों मात्राओंवाले 'ओम्' के द्वारा 'परमोच्च पुरुष' का ध्यान करता है, वह प्रकाश एवं ऊर्जा अर्थात् तेजोमय 'सूर्यलोक' को प्राप्त करता है। जिस प्रकार साँप अपनी केंचुली छोड़ देता है, उसी प्रकार यह व्यक्ति पापमुक्त हो जाता है, तथा सामवेद के मन्त्र उसे 'ब्रह्मलोक' में ले जाते हैं। वह उस 'निम्नतर' से, जो जीव की सघनता है, उस 'परात्पर' पुरुष का दर्शन करता है, जिसका प्रत्येक रूप एक धाम है। इसी विषय में ये दोनों श्लोक हैं।

 

Glossary

यः पुनः - yaḥ punaḥ - but he who । त्रिमात्रेण - trimātreṇa - by all the three letters । ॐ इति एतेन अक्षरेण - om iti etena akṣareṇa - even by OM, by this syllable । एतम् परम् पुरुषम् - etam param puruṣam - on the Most High Being । अभिध्यायीत - abhidhyāyīta - meditateth । तेजसि सूर्ये - tejasi sūrye - in the Solar World of light and energy । सः सम्पन्नः - saḥ sampannaḥ - he is secured in his attainings । यथा पादोदरः - yathā pādodaraḥ - as a snake । त्वचा विनिर्मुच्यते - tvacā vinirmucyate - casteth off its slough । एवम् ह वै - evam ha vai - so । पाप्मना सः विनिर्मुक्तः - pāpmanā saḥ vinirmuktaḥ - he casteth off sin । सामभिः - sāmabhiḥ - by the hymns of the Samaveda । सः उन्नीयते - saḥ unnīyate - he is uplifted । ब्रह्मलोकम् - brahmalokam - to the heaven of the Spirit । एतस्मात् जीवधनात् - etasmāt jīvadhanāt - from that Lower who is the density of existence । सः - saḥ - । परम् पुरिशयम् पुरुषम् - param puriśayam puruṣam - the Higher than the Highest of whom every form is one city । सः ईक्षते - saḥ īkṣate - he beholdeth । तत् एतौ श्लोकौ भवतः - tat etau ślokau bhavataḥ - whereof these are the verses

तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ताः अनविप्रयुक्ताः।

क्रियासु बाह्यान्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥ ।।६।।

Meaning

“'Children of death are the letters when they are used as three, the embracing and the inseparable letters; but the wise man is not shaken; for there are three kinds of works, outward deed and inward action and another which is blended of the two, and all these he doeth rightly without fear and without trembling.

 

Hindi Meaning

'''ये मात्राएँ, परस्पर संलग्न एवं अविच्छेद्य, जब तीन मात्राओं के रूप में प्रयोग की जाती हैं तब वे मृत्युमती, मृत्यु की सन्तान-रूप होती हैं; किन्तु ज्ञानी पुरुष इससे विकम्पित नहीं होता; कारण, त्रिविध कर्म होते हैं, बाह्यकर्म, आभ्यन्तर कर्म तथा दोनों के मिश्ररूप कर्म, और वह निर्भय होकर अकम्पित, अविचलित भाव से इन तीनों कर्मों को उचित रूप से करता है।

 

Glossary

अन्योन्यसक्ताः - anyonyasaktāḥ - the embracing । अनविप्रयुक्ताः - anaviprayuktāḥ - the inseparable letters । तिस्रः मात्राः - tisraḥ mātrāḥ - are the letters as three । प्रयुक्ताः - prayuktāḥ - when they are used । मृत्युमत्यः - mṛtyumatyaḥ - children of death । बाह्याभ्यन्तरमध्यमासु क्रियासु - bāhyābhyantaramadhyamāsu kriyāsu - in the outward deed and inward action and another which is blended of the two । सम्यक् प्रयुक्तासु - samyak prayuktāsu - all these done rightly । ज्ञः - jñaḥ - the wise man । न कम्पते - na kampate - neither fears nor trembles

ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत्तत्कवयो वेदयन्ते।

तमोंकारेणैवायतनेनान्वेति विद्वान्‌ यत्तच्छान्तमजरममृतमभयं परं चेति ॥ ।।७।।

Meaning

'To the earth the Rigveda leadeth, to the skies the Yajur, but the Sama to That of which the sages know. Thither the wise man by resting on OM the syllable attaineth, even to that Supreme Quietude where age is not and fear is cast out by immortality.' ”

 

Hindi Meaning

'''ऋग्वेद के द्वारा इहलोक (पृथ्वी) को प्राप्त करते हैं, अन्तरिक्ष को यजुर्वेद के द्वारा, किन्तु सामवेद के द्वारा 'उसे' जिसे ऋषि ही जानते हैं। विद्वान् पुरुष 'ओंकार' में स्थित होकर ही उस लोक को प्राप्त करते हैं, वे उस 'परमा शान्ति' को भी प्राप्त करते हैं जहाँ जरा का प्रभाव है तथा 'अमृतत्व' के द्वारा भय से मुक्ति मिल जाती है।

 

Glossary

ऋग्भिः एतम् - ṛgbhiḥ etam - to the earth the Rigveda leadeth । यजुर्भिः अन्तरिक्षम् - yajurbhiḥ antarikṣam - to the skies the Yajur । सामभिः - sāmabhiḥ - but the Sama । यत् कवयः वेदयन्ते - yat kavayaḥ vedayante - to That of which the sages know । तत् यत् - tat yat - even to that । परम् शान्तम् - param śāntam - which is Supreme Quietude । अजरम् - ajaram - where age is not । मृतम् - mṛtam - which is immortal । अभयम् - abhayam - where fear is cast out । तम् - tam - that । विद्वान् - vidvān - the wise । ओङ्कारेण आयतनेन एव - oṅkāreṇa āyatanena eva - by resting on OM the syllable । अन्वेति - anveti - attaineth । च इति - ca iti - and

षष्ठः प्रश्नः

अथ हैनं सुकेशा भारद्वाजः पप्रच्छ - - - भगवन्‌ हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत - - षोडशकलं भारद्वाज पुरुषं वेत्थ। तमहं कुमारम्ब्रुवं नाहमिमं वेद यध्यहमिममवेदिषं कथं ते नावक्ष्यमिति।

समूलो वा एष परिशुष्यति योऽनृतमभिवदति। तस्मान्नार्हम्यनृतं वक्तुम्‌। स तूष्णीं रथमारुह्य प्रवव्राज। तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ ।।१।।

Meaning

Then Sukesha the Bharadwaja asked him, “Lord, Hiranyanabha of Koshala, the king's son, came to me and put me this question, 'O Bharadwaja, knowest thou the Being and the sixteen parts of Him?' and I answered the boy, 'I know Him not; for if I knew Him, surely I should tell thee of Him: but I cannot tell thee a lie; for from the roots he shall wither who speaketh falsehood.' But he mounted his chariot in silence and departed from me. Of Him I ask thee, who is the Being?”

 

Hindi Meaning

इसके पश्चात् भारद्वाज सुकेशा ने उनसे पूछा, ''हे भगवन्, कोशल का राजकुमार हिरण्यनाभ मेरे पास आया और उसने मुझसे यह प्रश्न पूछा-'हे भारद्वाज, क्या आप 'पुरुष' एवं 'उसकी' षोडश कलाओं के विषय में जानते हैं? और मैनें उस कुमार को उत्तर दिया-'मैं' उसे नहीं जानता; कारण, यदि मैं 'उसे' जानता होता तो निश्चित रूप से तुम्हें 'उसके' विषय में बताता, किन्तु मैं तुमसे असत्य नहीं बोल सकता क्योंकि जो असत्य बोलता है वह समूल नष्ट हो जाता है। 'वह' चुपचाप रथ पर चढ़कर मेरे पास से चला गया। मैं आपसे 'उसके' विषय में पूछ रहा हूँ, कौन है यह 'पुरुष'?''

 

Glossary

अथ ह - atha ha - then । भारद्वाजः सुकेशा - bhāradvājaḥ sukeśā - Sukesha the Bharadwaja । एनम् पप्रच्छ - enam papraccha - asked him । भगवन् - bhagavan - Lord! । राजपुत्रः कौसल्यः हिरण्यनाभः - rājaputraḥ kausalyaḥ hiraṇyanābhaḥ - Hiranyanabha of Koshala, the king's son । माम् उपेत्य - mām upetya - came to me । एत प्रश्नम् - eta praśnam - this question । पप्रच्छ - papraccha - asked । भारद्वाज - bhāradvāja - O Bharadwaja! । षोडशकलम् पुरुषम् - ṣoḍaśakalam puruṣam - the Being and the sixteen parts of Him । वेत्थ - vettha - knowest thou । तम् कुमारम् - tam kumāram - to the boy । अहम् अब्रुवम् - aham abruvam - I answered । अहम् इमम् न वेद - aham imam na veda - I know Him not । यदि अहम् इमम् अवेदिषम् - yadi aham imam avediṣam - for if I knew Him । ते कथम् न अवक्ष्यम् इति - te katham na avakṣyam iti - why should I not tell thee । यः अनृतम् वदति - yaḥ anṛtam vadati - who speaketh falsehood । एषः वै - eṣaḥ vai - for he । समूलः - samūlaḥ - from the roots । परिशुष्यति - pariśuṣyati - shall wither । तस्मात् - tasmāt - therefore । अनृतम् - anṛtam - a lie । वक्तुम् न अर्हामि - vaktum na arhāmi - I cannot tell । सः तूष्णीम् - saḥ tūṣṇīm - he in silence., । रथम् आरुह्य - ratham āruhya - mounted his chariot । प्रववाज - pravavāja - and departed from me । त्वा - tvā - thee । तम् पृच्छामि - tam pṛcchāmi - of Him I ask । असौ पुरुषः क्व इति - asau puruṣaḥ kva iti - who is the Being?

तस्मै स होवाच।

इहैवान्तःशरीरे सोभ्य स पुरुषो यस्मिन्नताः षोडशकलाः प्रभवन्तीति ॥ ।।२।।

Meaning

To him answered the Rishi Pippalada: “Ofair son, even here is that Being, in the inner body of every creature for in Him are the sixteen members born.

 

Hindi Meaning

ऋषि पिप्पलाद ने उसे उत्तर दिया, ''हे सौम्य वत्स! यहीं प्रत्येक प्राणी के अन्तर शरीर में वह 'पुरुष' है, इसी कारण 'उसके' अन्दर ही षोडश कलाओं का जन्म होता है।

 

Glossary

तस्मै - tasmai - to him । सः ह उवाच - saḥ ha uvāca - answered the Rishi Pippalada । सौम्य - saumya - O fair son! । सः पुरुषः - saḥ puruṣaḥ - that Being । इह अन्तःशरीरे - iha antaḥśarīre - is even here, in the inner body of every creature । यस्मिन् - yasmin - in whom । एताः षोडशकलाः - etāḥ ṣoḍaśakalāḥ - the sixteen members । प्रभवन्ति - prabhavanti - are born

स ईक्षांचक्रे। कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्टस्यामीति ॥ ।।३।।

Meaning

He bethought Him. 'What shall that be in whose issuing forth I shall issue forth from the body and in his abiding I shall abide?'

 

Hindi Meaning

उसने 'स्वयं' के विषय में विचार किया। 'वह कौन हो सकता है जिसके उत्क्रमण करने (निकल जाने) से मैं इस शरीर से निकल (उत्कान्त हो) जाऊँगा तथा जिसके स्थित रहने से मैं स्थित रहूँगा?'

 

Glossary

सः ईक्षाञ्चक्रे - saḥ īkṣāñcakre - he bethought him । कस्मिन् उत्क्रान्ते - kasmin utkrānte - what shall that be in whose issuing forth । अहम् उत्क्रान्तः भविष्यामि - aham utkrāntaḥ bhaviṣyāmi - I shall issue forth from the body । कस्मिन् प्रतिष्ठिते - kasmin pratiṣṭhite - what shall that be in whose abiding । प्रतिष्ठास्यामी इति - pratiṣṭhāsyāmī iti - I shall abide

स प्राणमसृजत। प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्मलोका लोकेषु च नाम च ॥ ।।४।।

Meaning

Then he put forth the Life, and from the Life faith, next ether and then air, and then light, and then water, and then earth, the senses and mind and food, and from food virility and from virility askesis, and from askesis the mighty verses and from these action, and the worlds from action and name in the worlds; in this wise were all things born from the Spirit.

 

Hindi Meaning

''तब उसने 'प्राण' को उत्पन्न किया, तथा 'प्राण' से श्रद्धा को, तत्पश्चात् आकाश और फिर वायु, फिर ज्योति फिर जल फिर पृथ्वि, फिर इन्द्रियाँ एवं मन तथा अन्न, फिर अन्न से वीर्य को तथा वीर्य से तप तः तप से मन्त्रों को, इन मन्त्रों से कर्म, कर्म से लोकों को, लोकों में नाम को रचा; 'आत्मा' से इस क्रम में समस्त पदार्थों का जन्म हुआ।

 

Glossary

सः प्राणम् असृजत - saḥ prāṇam asṛjata - then he put forth the Life । प्राणात् - prāṇāt - from the Life । श्रद्धाम् - śraddhām - faith । खम् - kham - next ether । वायुः - vāyuḥ - then air । ज्योतिः - jyotiḥ - then light । आपः - āpaḥ - then water । पृथिवी - pṛthivī - then earth । इन्द्रियम् - indriyam - then the senses । मनः - manaḥ - then mind । अन्नम् - annam - then food । अन्नात् - annāt - from food । वीर्यम् - vīryam - virility । तपः - tapaḥ - from virility askesis । मन्त्राः - mantrāḥ - from askesis the mighty verses । कर्म - karma - from these action । लोकाः - lokāḥ - the worlds from action । लोकेषु च - lokeṣu ca - in the worlds । नाम च - nāma ca - name

स यथेमा नध्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिध्येते तासां नामरुपे समुद्र इत्येवं प्रोच्यते।

एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिध्येते चासां नामरुपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥ ।।५।।

Meaning

Therefore as all these flowing rivers move towards the sea, but when they reach the sea they are lost in it and name and form break away from them and all is called only the sea, so all the sixteen members of the silent witnessing Spirit move towards the Being, and when they have attained the Being they are lost in Him and name and form break away from them and all is called only the Being; then is He without members and immortal. Whereof this is the Scripture.

 

Hindi Meaning

''अतः जिस प्रकार प्रवाहित होती हुई नदियाँ सागर की ओर अग्रसर होती हैं, किन्तु सागर में पहुँचकर वे उसी में विलीन हो जाती हैं तथा उनके नाम और रूप समाप्त हो जाते हैं और सब कुछ केवल सागर ही कहलाता है, इसी प्रकार इस द्रष्टारूप 'चैतन्य' की षोडश कलाएँ 'पुरुष' की ओर अग्रसर होती हैं एवं जब वे उस 'पुरुष' को प्राप्त कर लेती हैं तब वे 'उसी' में विलीन हो जाती हैं तथा उनके अपने नाम-रूप समाप्त हो जाते हैं और इस समस्त को एकमात्र 'पुरुष' कहा जाता है; तब 'वह' कला (अंश) रहित एवं अमृत-रूप हो जाता है। जिसके विषय में यह श्लोक है।

 

Glossary

यथा - yathā - as । समुद्रायणाः - samudrāyaṇāḥ - moving towards the sea । इमाः स्यन्दमानाः नद्यः - imāḥ syandamānāḥ nadyaḥ - all these flowing rivers । समुद्रम् प्राप्य - samudram prāpya - but when they reach the sea । अस्तम् गछन्ति - astam gachanti - they are lost in it । तासाम् नामरूपे - tāsām nāmarūpe - their name and form and । भिद्येते - bhidyete - break away from them । समुद्रः सः इति एवम् प्रोच्यते - samudraḥ saḥ iti evam procyate - all is called only the sea । एवम् एव - evam eva - so । अस्य परिद्रष्टुः पुरुषस्य - asya paridraṣṭuḥ puruṣasya - of the silent witnessing Spirit । इमाः पुरुषायणाः - imāḥ puruṣāyaṇāḥ - moving towards the Being । षोडशकलाः - ṣoḍaśakalāḥ - all the sixteen members । पुरुषम् प्राप्य - puruṣam prāpya - when they have attained the Being । अस्तम् गछन्ति - astam gachanti - they are lost in Him । तासाम् नामरूपे भिद्येते - tāsām nāmarūpe bhidyete - name and form break away from them । पुरुषः सः इति एवम् प्रोच्यते - puruṣaḥ saḥ iti evam procyate - all is called only the Being । एषः अकलः अमृतः भवति - eṣaḥ akalaḥ amṛtaḥ bhavati - then is He without members and immortal । तत् एषः श्लोकः भवति - tat eṣaḥ ślokaḥ bhavati - whereof this is the Scripture

अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः।

तं वेध्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ॥ ।।६।।

Meaning

'He in whom the members are set, Him know for the Being who is the goal of knowledge, so shall death pass away from you and his anguish.' ”

 

Hindi Meaning

'' 'जिस प्रकार रथ के चक्र की नाभि में समस्त अरे अवस्थित होते हैं, उसी प्रकार 'वह' है जिसमें ये कलाएँ अवस्थित हैं 'उसी' को 'पुरुष' समझो जो कि ज्ञान का चरम लक्ष्य है, इसी के द्वारा तुम मृत्यु एवं उसकी व्यथा से मुक्त होओगे।'''

 

Glossary

रथनाभौ अराः इव - rathanābhau arāḥ iva - as the spokes of a wheel are set in its nave । कलाः प्रतिष्ःहिताः - kalāḥ pratiṣḥhitāḥ - kaläù pratiñùhitäù । तम् वेद्यम् पुरुषम् वेद - tam vedyam puruṣam veda - Him know for the Being who is the goal of knowledge । यथा मृत्युः - yathā mṛtyuḥ - as death । वः - vaḥ - to you । मा परिव्यथाः - mā parivyathāḥ - will not torment

तान्‌ होवाचैतावदेवाहमेतत्‌ परं ब्रह्म वेद। नातः परमस्तीति ॥ ।।७।।

Meaning

And Pippalada said to them: “Thus far do I know the Most High God; than He there is none Higher.”

 

Hindi Meaning

और, ऋषि पिप्पलाद ने उनसे कहा '''परम ब्रह्म' के विषय में मैं इतना ही जानता हूँ; 'इससे' परतर 'उच्चतर' अन्य कुछ भी नही है।''

 

Glossary

तान् ह उवाच - tān ha uvāca - Pippalada said to them । एतावत् एतत् परम् ब्रह्म - etāvat etat param brahma - thus far the Most High God । अहम् वेद - aham veda - do I know । अतः परम् - ataḥ param - than He Higher । न अस्ति - na asti - there is none

ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविध्यायाः परं पारं तारयसीति।

नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ।।८।।

Meaning

And they worshipping him: “For thou art our father who hast carried us over to the other side of the Ignorance.” Salutation to the mighty sages, salutation!

 

Hindi Meaning

एवं वे उनकी अर्चना करते हुए बोलेː ''आप ही हमारे पिता हैं जिन्होंने हमें 'अविद्या' के उस पार पहुँचा दिया है।'' परम ऋषिगणों को नमन! (परम ऋषिगणों को) पुनः पुनः नमन!!

 

Glossary

ते तम् अर्चयन्तः - te tam arcayantaḥ - they worshipping him । त्वम् हि नः पिता - tvam hi naḥ pitā - thou art our father । यः अस्माकम् - yaḥ asmākam - who to us । अविद्ययाः - avidyayāḥ - of the Ignorance । परम् पारम् - param pāram - to the other side । तारयसि इति - tārayasi iti - hast carried over । नमः परमऋषिभ्यः - namaḥ paramaṛṣibhyaḥ - salutation to the mighty sages! । नमः परमऋषिभ्यः - namaḥ paramaṛṣibhyaḥ - salutation to the mighty sages!

Post a Comment

0 Comments

Ad Code