Ad Code

प्रश्नोपनिषद्, Sanskrit, English, Hindi, Part-1

 

प्रश्नोपनिषद्

 

praśnopaniṣad

 

 

प्रथमः प्रश्नः

ॐ नमः परमात्मने। हरिः ॐ॥

सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ ।।१।।

om namaḥ paramātmane hariḥ om ।।

sukeśā ca bhāradvājaḥ śaibyaśca satyakāmaḥ sauryāyaṇī ca gārgyaḥ kausalyaścāśvalāyano bhārgavo vaidarbhiḥ kabandhī kātyāyanaste haite brahmaparā brahmaniṣṭhāḥ paraṁ brahmānveṣamāṇāḥ eṣa ha vai tatsarvaṁ vakṣyatīti te ha samitpāṇayo bhagavantaṁ pippalādamupasannāḥ ।।

 

Anvaya

भारद्वाजः सुकेशा च शैव्यः सत्यकामः च गार्ग्यः सौर्यायणी च आश्वलायनः कौसल्यः च वैदर्भिः भार्गवः कात्यायनः कबन्धी ते ह ब्रह्मपराः ब्रह्मनिष्ठाः परं ब्रह्म अन्वेषमाणाः आसन् ते ह एषः ह वै तत् सर्वं वक्ष्यति इति निश्चित्य समित्पाणयः भगवन्तं पिप्प्लादम् उपसन्नाः ॥

 

Anvaya Transliteration

bhāradvājaḥ sukeśā ca śaivyaḥ satyakāmaḥ ca gārgyaḥ sauryāyaṇī ca āśvalāyanaḥ kausalyaḥ ca vaidarbhiḥ bhārgavaḥ kātyāyanaḥ kabandhī te ha brahmaparāḥ brahmaniṣṭhāḥ paraṁ brahma anveṣamāṇāḥ ( āsan ) te ha eṣaḥ ha vai tat sarvaṁ vakṣyati iti ( niścitya ) samitpāṇayaḥ bhagavantaṁ pipplādam upasannāḥ ।।

 

Meaning

OM! Salutation to the Supreme Spirit. The Supreme is OM. Sukesha the Bharadwaja; the Shaivya, Satyakama; Gargya, son of the Solar race; the Kosala, son of Ashwala; the Bhargava of Vidarbha; and Kabandhi Katyayana;-these sought the Most High God, believing in the Supreme and to the Supreme devoted. Therefore they came to the Lord Pippalada, for they said “This is he that shall tell us of that Universal.”

 

Hindi Meaning

ॐ ! 'परमात्मा ' को नमन! परमात्मा (हरि) ही ॐ हैं। भरद्वाजपुत्र सुकेशा; शैव्य (शिवि पुत्र) सत्यकाम; सूर्यवंशी गार्ग्य; अश्वल पुत्र कौशलन* ; विदर्भ निवासी भार्गव; तथा कात्यायन कबन्धी, ये ब्रह्मपरायण एवं ब्रह्मनिष्ठ ऋषिगण, ब्रह्म के अनुसन्धान में लगे हुए, (हाथों में समिधा लिये हुए)**प्रभु पिप्पलाद के समीप आये और बोले, ''यही वे हैं जो हमे उस 'सर्वम्' के विषय में बतायगे।''

*यह श्रीअरविन्द के द्वारा किया गया अर्थ है। संस्कृत के अनुसार अर्थ होगाː'कोसल निवासी अश्वलायन'।- अनु.

** यह वाक्यांश मूल संस्कृत में है, श्रीअरविन्द ने अनुवाद में इसका उल्लेख नहीं किया है।- अनु.

 

Glossary

सुकेशा भारद्वाजः - sukeśā bhāradvājaḥ - Sukesha the Bharadwaja । शैव्यः सत्यकामः च - śaivyaḥ satyakāmaḥ ca - the Shaivya, Satyakama । गार्ग्यः सौर्यायणी च - gārgyaḥ sauryāyaṇī ca - Gargya, son of the Solar race । आश्वलायनः कौसल्यः च - āśvalāyanaḥ kausalyaḥ ca - the Kosala, son of Ashwala । वैदर्भिः भार्गवः च - vaidarbhiḥ bhārgavaḥ ca - the Bhargava of Vidarbha । कात्यायनः कबन्धी - kātyāyanaḥ kabandhī - Kabandhi Katyayana । ते ह - te ha - these । ब्रह्मपराः - brahmaparāḥ - believing in the Supreme । ब्रह्मनिष्ठाः - brahmaniṣṭhāḥ - devoted to the Supreme । परम् ब्रह्म - param brahma - the Most High God । अन्वेषमाणाः - anveṣamāṇāḥ - seeking । ते ह - te ha - they । एषः ह वै तत् सर्वम् वक्ष्यति इति - eṣaḥ ha vai tat sarvam vakṣyati iti - “This is he that shall tell us of that Universal.” । समित्पाणयः - samitpāṇayaḥ - wood in hand । भगवन्तम् पिप्प्लादम् - bhagavantam pipplādam - to the Lord Pippalada । उपसन्नाः - upasannāḥ - came

तान्‌ ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नान्‌ पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्षाम इति ॥ ।।२।।

Transliteration

tān ha sa ṛṣiruvāca bhūya eva tapasā brahmacaryeṇa śraddhayā saṁvatsaraṁ saṁvatsyatha yathākāmaṁ praśnān pṛcchata yadi vijñāsyāmaḥ sarvaṁ ha vo vakṣāma iti ।।

 

Anvaya

सः ऋषिः तान् उवाच ह तपसा ब्रह्मचर्येण श्रद्धया भूयः एव संवत्सरं संवत्स्यथ। अनन्तरं यथाकामं प्रश्नान् पृच्छत यदि विज्ञास्यामः वः ह सर्वं वक्षामः ॥

 

Anvaya Transliteration

saḥ ṛṣiḥ tān uvāca ha tapasā brahmacaryeṇa śraddhayā bhūyaḥ eva saṁvatsaraṁ saṁvatsyatha ( anantaraṁ ) yathākāmaṁ praśnān pṛcchata yadi vijñāsyāmaḥ vaḥ ha sarvaṁ vakṣāmaḥ ।।

 

Meaning

The Rishi said to them, “Another year do ye dwell in holiness and faith and askesis; then ask what ye will, and if I know, surely I will conceal nothing.”

 

Hindi Meaning

ऋषि ने उनसे कहा, ''आप लोग पुनः एक वर्ष ब्रह्मचर्य, श्रद्धा एवं तपस्यापूर्वक व्यतीत करिये फिर जो चाहें प्रश्न पूछिये, और मैं यदि उस विषय में जानता होऊँगा तो निःसंदेह बिना कुछ गुप्त रखे आप लोगों को सब बताऊँगा।''

 

Glossary

सः ऋषिः - saḥ ṛṣiḥ - the Rishi । तान् ह - tān ha - to them । उवाच - uvāca - said । तपसा - tapasā - with askesis । ब्रह्मचर्येण - brahmacaryeṇa - with holiness । श्रद्धया - śraddhayā - with faith । भूयः एव - bhūyaḥ eva - another yet more । संवत्सरम् - saṁvatsaram - one year । संवत्स्यथ - saṁvatsyatha - do dwell here । यथाकामम् - yathākāmam - what ye will । प्रश्नान् - praśnān - questions । पृच्छत - pṛcchata - then ask । यदि - yadi - if । विज्ञास्यामः - vijñāsyāmaḥ - I know । वः - vaḥ - to you all । सर्वम् ह - sarvam ha - everything । वक्षामः - vakṣāmaḥ - I shall tell

अथ कबन्धी कात्यायन उपेत्य पप्रच्छ भगवन्‌ कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥ ।।३।।

Transliteration

atha kabandhī kātyāyana upetya papraccha bhagavan kuto ha vā imāḥ prajāḥ prajāyanta iti ।।

 

Anvaya

अथ कात्यायनः कबन्धी उपेत्य पप्रच्छ भगवन् इमाः प्रजाः कुतः ह वै प्रजायन्ते ॥

 

Anvaya Transliteration

atha kātyāyanaḥ kabandhī upetya papraccha bhagavan imāḥ prajāḥ kutaḥ ha vai prajāyante ।।

 

Meaning

Then came Kabandhi, son of Katyayana, to him and asked: “Lord, whence are all these creatures born?”

 

Hindi Meaning

तब कत्य के पुत्र कबन्धी ने उनके पास जाकर पूछा, ''हे प्रभो! यह समस्त प्राणिजगत् (प्रजा) कहाँ से उत्पन्न होता है?''

 

Glossary

अथ - atha - then । कात्यायनः कबन्धी - kātyāyanaḥ kabandhī - Kabandhi, son of Katyayana । उपेत्य - upetya - came to him । पप्रच्छ - papraccha - asked । भगवन् - bhagavan - Lord । इमाः प्रजाः - imāḥ prajāḥ - all these creatures । कुतः ह वै - kutaḥ ha vai - whence । प्रजायन्ते - prajāyante - are born

तस्मै स होवाच - - - प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते।

रयिं च प्राणञ्चेति एतौ मे बहुधा प्रजाः करिष्यत इति ॥ ।।४।।

Transliteration

tasmai sa hovāca - - - prajākāmo vai prajāpatiḥ sa tapo'tapyata sa tapastaptvā sa mithunamutpādayate

rayiṁ ca prāṇañceti etau me bahudhā prajāḥ kariṣyata iti ।।

 

Anvaya

सः तस्मै उवाच सः प्रजापतिः प्रजाकामः सन् तपः अतप्यत सः तपः तप्त्वा एतौ मे प्रजाः बहुधा करिष्यतः इति निश्चित्य सः रयिं प्राणं च मिथुनम् उत्पादयते ॥

 

Anvaya Transliteration

saḥ tasmai uvāca saḥ prajāpatiḥ prajākāmaḥ ( san ) tapaḥ atapyata saḥ tapaḥ taptvā etau me prajāḥ bahudhā kariṣyataḥ iti ( niścitya ) saḥ rayiṁ prāṇaṁ ca mithunam utpādayate ।।

 

Meaning

To him answered the Rishi Pippalada: “The Eternal Father desired children, therefore he put forth his energy and by the heat of his energy produced twin creatures, Prana the Life, who is Male, and Rayi the Matter, who is Female. 'These' said he 'shall make for me children of many natures.'

 

Hindi Meaning

ऋषि पिप्पलाद ने उससे कहा, " 'परमपिता' (प्रजापति) ने प्रजा (पुत्रों) की कामना की, अतः उन्होंने अपनी तपःशक्ति को उत्पन्न किया तथा अपनी तपःशक्ति की ऊर्जा से मिथुन (प्राणियों के जोड़े) उत्पन्न किये 'प्राण' अर्थात् 'जीवन', जो कि 'पुंसात्त्व' है तथा 'रयि' अर्थात् 'जड़तत्त्व', जो कि 'स्त्रीतत्त्व' है, और उन्होंने कहा-'ये मेरे लिए बहुविध प्रजा की सृष्टि करेंगे।'

 

Glossary

सः - saḥ - he, Rishi Pippalada । तस्मै - tasmai - to him । उवाच - uvāca - answered । सः प्रजापतिः - saḥ prajāpatiḥ - the Eternal Father । प्रजाकामः - prajākāmaḥ - desiring children । तपः अतप्यत - tapaḥ atapyata - put forth his energy । सः - saḥ - he । तपः तप्त्वा - tapaḥ taptvā - by the heat of his energy । प्राणम् - prāṇam - Prana the Life, who is Male । रयिम् च - rayim ca - and Rayi the Matter, who is Female । मिथुनम् - mithunam - twin creatures । उत्पादयते - utpādayate - produced । एतौ - etau - these । मे - me - for me । प्रजाः - prajāḥ - children । बहुधा - bahudhā - of many natures । करिष्यतः इति - kariṣyataḥ iti - shall make

आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः रयिर्वा एतत्‌ सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥ ।।५।।

Transliteration

ādityo ha vai prāṇo rayireva candramāḥ rayirvā etat sarvaṁ yanmūrtaṁ cāmūrtaṁ ca tasmānmūrtireva rayiḥ ।।

 

Anvaya

आदित्यः ह वै प्राणः चन्द्रमा एव रयिः वा यत् मूर्त्तं यत् च अमूर्त्तम् एतत् सर्वं वै रयिः तस्मात् मूर्तिः एव रयिः ॥

 

Anvaya Transliteration

ādityaḥ ha vai prāṇaḥ candramā eva rayiḥ vā yat mūrttaṁ yat ca amūrttam etat sarvaṁ vai rayiḥ tasmāt mūrtiḥ eva rayiḥ ।।

 

Meaning

“The Sun verily is Life and the Moon is no more than Matter; yet truly all this Universe formed and formless is Matter; therefore Form and Matter are One.

 

Hindi Meaning

''आदित्य (सूर्य) ही 'प्राण' है तथा चन्द्रमा 'रयि' (जड़तत्त्व) से अधिक और कुछ नहीं है; तथापि वस्तुतः यह समस्त मूर्त एवं अमूर्त विश्व 'जड़तत्त्व' ही है अतः 'मूर्त' एवं 'रयि' (जड़तत्त्व) 'एक' ही हैं।

 

Glossary

आदित्यः - ādityaḥ - the Sun । ह वै प्राणः - ha vai prāṇaḥ - verily is Life । चन्द्रमा एव - candramā eva - the Moon । रयिः वा - rayiḥ vā - is no more than Matter । यत् मूर्त्तम् - yat mūrttam - formed । यत् च अमूर्त्तम् - yat ca amūrttam - formless । एतत् सर्वम् वै - etat sarvam vai - truly all this Universe । रयिः - rayiḥ - is Matter । तस्मात् - tasmāt - therefore । मूर्तिः एव रयिः - mūrtiḥ eva rayiḥ - Form and Matter are One

अथादित्य उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्यान्‌ प्राणान्‌ रश्मिषु सन्निधत्ते।

यद्दक्षिणां यत्‌ प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान्‌ प्राणान्‌ रश्मिषु सन्निधत्ते ॥ ।।६।।

Transliteration

athāditya udayan yat prācīṁ diśaṁ praviśati tena prācyān prāṇān raśmiṣu sannidhatte

yaddakṣiṇāṁ yat pratīcīṁ yadudīcīṁ yadadho yadūrdhvaṁ yadantarā diśo yatsarvaṁ prakāśayati tena sarvān prāṇān raśmiṣu sannidhatte ।।

 

Anvaya

अथ आदित्यः उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते यत् दक्षिणां यत् प्रतीचीं यत् उदीचीं यत् अधः यत् ऊर्ध्वं यत् अन्तरा दिशः यत् अन्यत् सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥

 

Anvaya Transliteration

atha ādityaḥ udayan yat prācīṁ diśaṁ praviśati tena prācyān prāṇān raśmiṣu sannidhatte yat dakṣiṇāṁ yat pratīcīṁ yat udīcīṁ yat adhaḥ yat ūrdhvaṁ yat antarā diśaḥ yat ( anyat ) sarvaṁ prakāśayati tena sarvān prāṇān raśmiṣu sannidhatte ।।

 

Meaning

“Now when the Sun rising entereth the East, then absorbeth he the eastern breaths into his rays. But when he illumineth the south and west and north, and below and above and all the angles of space, yea, all that is, then he taketh all the breaths into his rays.

 

Hindi Meaning

''अथ, जब उदीयमान सूर्य पूर्व (प्राची) में प्रवेश करता है, तब प्राची की प्राणावायु (प्राच्यप्राणों) को अपनी रश्मियों में भर लेता है। किन्तु जब वह दक्षिण दिशा, पश्चिम दिशा (प्रतीचि) और उत्तर दिशा (उदीचि), अधः तथा ऊर्ध्व दिशाओं को तथा अन्तरिक्ष के समस्त कोणों को, वस्तुतः जो कुछ भी है उसे प्रकाशित करता है, तब वह समस्त प्राणों को अपनी रश्मियों में धारण कर लेता है।

 

Glossary

अथ - atha - now । आदित्यः - ādityaḥ - the Sun । उदयन् - udayan - rising । यत् प्राचीम् दिशम् - yat prācīm diśam - the East । प्रविशति - praviśati - entereth । तेन - tena - then । प्राच्यान् प्राणान् - prācyān prāṇān - the eastern breaths । रश्मिषु - raśmiṣu - into his rays । सन्निधत्ते - sannidhatte - absorbeth । यत् दक्षिणाम् - yat dakṣiṇām - the south । यत् प्रतीचीम् - yat pratīcīm - the west । यत् उदीचीम् - yat udīcīm - the north । यत् अधः - yat adhaḥ - below । यत् ऊर्ध्वम् - yat ūrdhvam - above । यत् अन्तरा दिशः - yat antarā diśaḥ - all the angles of space । यत् सर्वम् - yat sarvam - all that is । प्रकाशयति - prakāśayati - he illumineth । तेन - tena - then । सर्वान् प्राणान् - sarvān prāṇān - all the breaths । रश्मिषु - raśmiṣu - into his rays । सन्निधत्ते - sannidhatte - he taketh

स एष वैश्वानरो विश्वरुपः प्राणोऽग्निरुदयते।

तदेतद् ऋचाऽभ्युक्तम्‌ ॥ ।।७।।

Transliteration

sa eṣa vaiśvānaro viśvarupaḥ prāṇo'gnirudayate

tadetad ṛcā'bhyuktam ।।

 

Anvaya

सः एषः प्राणः विश्वरूपः वैश्वानरः अग्निः उदयते। तत् एतत् ऋचा अभ्युक्तम् ॥

 

Anvaya Transliteration

anvayaḥ -saḥ eṣaḥ prāṇaḥ viśvarūpaḥ vaiśvānaraḥ agniḥ udayate tat etat ṛcā abhyuktam ।।

 

Meaning

“Therefore is this fire that riseth, this Universal Male, of whom all things are the bodies, Prana the breath of existence. This is that which was said in the Rigveda.

 

Hindi Meaning

''अतः यह जो अग्नि उदित होता है, यह 'वैश्वानर', सम्पूर्ण विश्व के पदार्थ जिसके मूर्तरूप हैं, यही है जीवन का 'प्राण'। यही वह सत्य है जो ऋग्वेद में भी कहा गया था।

 

Glossary

सः एषः अग्निः - saḥ eṣaḥ agniḥ - this fire । विश्वरूपः - viśvarūpaḥ - this Universal Male । वैश्वानरः - vaiśvānaraḥ - of whom all things are the bodies । प्राणः - prāṇaḥ - Prana the breath of existence । उदयते - udayate - riseth । तत् एतत् - tat etat - this is that । ऋचा - ṛcā - in the Rigveda । अभ्युक्तम् - abhyuktam - was said

विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम्‌।

सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ।।८।।

Transliteration

viśvarūpaṁ hariṇaṁ jātavedasaṁ parāyaṇaṁ jyotirekaṁ tapantam

sahasraraśmiḥ śatadhā vartamānaḥ prāṇaḥ prajānāmudayatyeṣa sūryaḥ ।।

 

Anvaya

विश्वरूपं हरिणं जातवेदसं परायणम् एकं ज्योतिः तपन्तं। सहस्ररश्मिः शतधा वर्त्तमानः प्रजानां प्राणः एषः सूर्यः उदयति ॥

 

Anvaya Transliteration

viśvarūpaṁ hariṇaṁ jātavedasaṁ parāyaṇam ekaṁ jyotiḥ tapantaṁ sahasraraśmiḥ śatadhā varttamānaḥ prajānāṁ prāṇaḥ eṣaḥ sūryaḥ udayati ।।

 

Meaning

“'Fire is this burning and radiant Sun, he is the One lustre and all-knowing Light, he is the highest heaven of spirits. With a thousand rays he burneth and existeth in a hundred existences; lo this Sun that riseth, he is the Life of all his creatures.'

 

Hindi Meaning

''अग्नि है यह तप्त एवं देदीप्यमान् 'सूर्य', यह है 'एकमेव' ज्योति तथा सर्वज्ञ 'प्रकाश', यह आत्मचैतन्य का उच्चतम व्योम है। यह सहस्र रश्मियों से जगमगाता है तथा शतविध अस्तित्वों में विद्यमान होता है; अहो, यह 'सूर्य' जो उदित हो रहा है, यह अपनी समस्त प्रज्जाओं का 'प्राण' है।

 

Glossary

विश्वरूपम् - viśvarūpam - variegated । हरिणम् - hariṇam - Light । जातवेदसम् - jātavedasam - all-knowing । परायणम् - parāyaṇam - the one who is the highest heaven of spirits । एकम् ज्योतिः - ekam jyotiḥ - the One lustre । तपन्तम् - tapantam - burning and radiant । सहस्ररश्मिः - sahasraraśmiḥ - with a thousand rays । शतधा वर्त्तमानः - śatadhā varttamānaḥ - the one who burneth and existeth in a hundred existences । प्रजानाम् प्राणः - prajānām prāṇaḥ - the one who is the Life of all his creatures । एषः सूर्यः - eṣaḥ sūryaḥ - this Sun । उदयति - udayati - riseth

संवत्सरो वै प्रजापतिः स्तस्यायने दक्षिणञ्चोत्तरं च।

तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते त एव पुनरावर्तन्ते।

तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते। एष ह वै रयिर्यः पितृयाणः ॥ ।।९।।

Transliteration

saṁvatsaro vai prajāpatiḥ stasyāyane dakṣiṇañcottaraṁ ca

tadye ha vai tadiṣṭāpūrte kṛtamityupāsate te cāndramasameva lokamabhijayante ta eva punarāvartante tasmādeta ṛṣayaḥ prajākāmā dakṣiṇaṁ pratipadyante

eṣa ha vai rayiryaḥ pitṛyāṇaḥ ।।

 

Anvaya

प्रजापतिः वै संवत्सरः तस्य दक्षिणं च उत्तरं च अयने वर्तेत तत् ये ह वै तत् इष्टापूर्त्ते कृतं इति उपास्ते ते चान्द्रमसं लोकम् अभिजयन्ते ते एव पुनरावर्त्तन्ते। तस्मात् एते ऋषयः प्रजाकामाः दक्षिणं प्रतिपद्यन्ते एषः ह वै रयिः यः पितृयाणः ॥

 

Anvaya Transliteration

prajāpatiḥ vai saṁvatsaraḥ tasya dakṣiṇaṁ ca uttaraṁ ca ayane ( varteta ) tat ye ha vai tat iṣṭāpūrtte kṛtaṁ iti upāste te cāndramasaṁ lokam abhijayante te eva punarāvarttante tasmāt ete ṛṣayaḥ prajākāmāḥ dakṣiṇaṁ pratipadyante eṣaḥ ha vai rayiḥ yaḥ pitṛyāṇaḥ ।।

 

Meaning

“The year also is that Eternal Father and of the year there are two paths, the northern solstice and the southern. Now they who worship God with the well dug and the oblation offered, deeming these to be righteousness, conquer their heavens of the Moon; these return again to the world of birth. Therefore do the souls of sages who have not yet put from them the desire of offspring, take the way of the southern solstice which is the road of the Fathers. And this also is Matter, the Female.

 

Hindi Meaning

''संवत्सर (वर्ष) भी वह 'परमपिता' (प्रजापति) है तथा संवत्सर के दो अयन अर्थात् दो मार्ग हैं- उत्तरायण एवं दक्षिणायन। और, जो लोग कूपादि खनन तथा यज्ञों में हवि की आहुति देकर 'ईश्वर' की उपासना करते हैं, और इसी सब को सत्कर्म मानते हैं, वे चान्द्रमस स्वर्ग-लोकों को ही विजित करते हैं; ये ही लोग जन्म के लोक में पुनः लौटकर आते हैं। इसी कारण वे ऋषिगण जिन्होंने पुत्रप्राप्ति की कामनाओं का त्याग नहीं किया है, वे दक्षिणायन मार्ग का अनुसरण करते हैं जो कि पितृयाण (पितरों का मार्ग) है। तथा यह भी 'रयि' (जड़तत्त्व) 'नारीतत्त्व' है।

 

Glossary

संवत्सरः वै - saṁvatsaraḥ vai - the year also is । प्रजापतिः - prajāpatiḥ - that Eternal Father । तस्य - tasya - of that (the year) । दक्षिणम् च - dakṣiṇam ca - the southern । उत्तरम् च - uttaram ca - and the northern solstice । अयने - ayane - there are two paths । तत् ये ह वै - tat ye ha vai - now they who । तदिष्टापूर्त्ते कृतम् इति - tadiṣṭāpūrtte kṛtam iti - with the well dug and the oblation offered, deeming these to be righteousness । उपास्ते - upāste - worship God । ते - te - they । चान्द्रमसम् लोकम् - cāndramasam lokam - their heavens of the Moon । अभिजयन्ते - abhijayante - conquer । ते एव - te eva - these । पुनरावर्त्तन्ते - punarāvarttante - return again to the world of birth । तस्मात् - tasmāt - therefore, take the way of the southern solstice which is the road of the Fathers. And this also is Matter, the Female । एते प्रजाकामाः ऋषयः - ete prajākāmāḥ ṛṣayaḥ - do the souls of sages who have not yet put from them the desire of offspring । दक्षिणम् - dakṣiṇam - the southern solstice । प्रतिपद्यन्ते - pratipadyante - take the way of । यः - yaḥ - this indeed । पितृयाणः - pitṛyāṇaḥ - is the road of the Fathers । एषः ह वै रयिः - eṣaḥ ha vai rayiḥ - this also is Matter, the Female

अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते।

एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्‌ परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधः। तदेष श्लोकः ॥ ।।१०।।

Transliteration

athottareṇa tapasā brahmacaryeṇa śraddhayā vidyayātmānamanviṣyādityamabhijayante

etadvai prāṇānāmāyatanametadamṛtamabhayametat parāyaṇametasmānna punarāvartanta ityeṣa nirodhaḥ tadeṣa ślokaḥ ।।

 

Anvaya

अथ तपसा ब्रह्मचर्येण श्रद्धया विद्यया आत्मानम् अन्विष्य उत्तरेण आदित्यं अभिजयन्ते। एतत् वै प्राणानाम् आयतनम् एतत् अमृतम् अभयम् एतत् परायणम् एतस्मात् पुनः न आवर्तन्ते। इति एषः निरोधः। तत् एषः श्लोकः भवति ॥

 

Anvaya Transliteration

atha tapasā brahmacaryeṇa śraddhayā vidyayā ātmānam anviṣya uttareṇa ādityaṁ abhijayante etat vai prāṇānām āyatanam etat amṛtam abhayam etat parāyaṇam etasmāt punaḥ na āvartante iti eṣaḥ nirodhaḥ tat eṣaḥ ślokaḥ ( bhavati ) ।।

 

Meaning

“But by the way of the northern solstice go the souls that have sought the Spirit through holiness and knowledge and faith and askesis; for they conquer their heavens of the Sun. There is the resting place of the breaths, there immortality casteth out fear, there is the highest heaven of spirits; thence no soul returneth; therefore is the wall and barrier.Whereof this is the Scripture.

 

Hindi Meaning

''किन्तु उत्तरायण मार्ग का अनुसरण करते हैं वे महात्माजन जिन्होंने 'आत्मा' का ब्रह्मचर्य, विद्या, श्रद्धा एवं तपस्या के द्वारा अन्वेषण कर लिया है; क्योंकि वे 'सूर्यलोक' के अपने स्वर्ग को जीत लेते हैं। वहीं है 'प्राणों' का आयतन (विश्राम स्थल), वहाँ अमृतत्व अभय प्रदान करता है, वहाँ जीवात्माओं का सर्वोच्च द्युलोक है; वहीं से कोई लौटता नहीं हैं; अतएव यह निरोध तथा यह अवरोध है। जिसके सम्बन्ध में यह श्लोक (श्रुतिवचन) है।

 

Glossary

अथ - atha - but । तपसा - tapasā - through askesis । ब्रह्मचर्येण - brahmacaryeṇa - through holiness । श्रद्धया - śraddhayā - through knowledge । विद्यया - vidyayā - through faith । आत्मानम् - ātmānam - having sought । अन्विष्य - anviṣya - the Spirit । उत्तरेण - uttareṇa - by the way of the northern solstice । आदित्यम् - ādityam - heavens of the Sun । अभिजयन्ते - abhijayante - they conquer । एतत् वै - etat vai - this indeed । प्राणानाम् आयतनम् - prāṇānām āyatanam - is the resting place of the breaths । एतत् अमृतम् अभयम् - etat amṛtam abhayam - this the immortality that casteth out fear । एतत् परायणम् - etat parāyaṇam - this is the highest heaven of spirits । एतस्मात् - etasmāt - thence । पुनः - further - । न आवर्तन्ते - na āvartante - no soul returneth । इति एषः निरोधः - iti eṣaḥ nirodhaḥ - therefore is the wall and barrier । तत् एषः श्लोकः - tat eṣaḥ ślokaḥ - whereof this is the Scripture

पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम्‌।

अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥ ।।११।।

Transliteration

pañcapādaṁ pitaraṁ dvādaśākṛtiṁ diva āhuḥ pare ardhe purīṣiṇam

atheme anya u pare vicakṣaṇaṁ saptacakre ṣaḍara āhurarpitamiti ।।

 

Anvaya

पञ्चपादं द्वादशाकृतिं पितरं दिवः परे अर्धे पुरीषिणम् आहुः। अथ परे अन्ये इमे विचक्षणं सप्तचक्रे षडरे अर्पितम् इति आहुः ॥

 

Anvaya Transliteration

pañcapādaṁ dvādaśākṛtiṁ pitaraṁ divaḥ pare ardhe purīṣiṇam āhuḥ atha pare anye ime vicakṣaṇaṁ saptacakre ṣaḍare arpitam ( iti ) āhuḥ ।।

 

Meaning

“'Five-portioned, some say, is the Father and hath twelve figures and he floweth in the upper hemisphere beyond the heavens; but others speak of him as the Wisdom who standeth in a chariot of six spokes and seven wheels.'

 

Hindi Meaning

'''कुछ लोग इसे पञ्चपाद अर्थात् पाँच अगोंवाला 'पिता' कहते हैं, तथा उसकी बारह आकृतियां हैं एवं वह द्यु-लोकों के परे, परार्ध में प्रवाहित होता है; किन्तु अन्य उसे 'विचक्षण' (विद्वान्) कहते हैं जो छः अरों एवं सात चक्रों वाले रथ में विराजमान है।'

 

Glossary

पञ्चपादम् - pañcapādam - five-portioned । द्वादशाकृतिम् - dvādaśākṛtim - that has twelve figures । पितरम् - pitaram - the Father । दिवः परे अर्धे - divaḥ pare ardhe - in the upper hemisphere beyond the heavens । पुरीषिणम् - purīṣiṇam - that which inhabits । आहुः - āhuḥ - some say । अथ - atha - but । परे अन्ये इमे - pare anye ime - others । विचक्षणम् - vicakṣaṇam - as the Wisdom । सप्तचक्रे षडरे - saptacakre ṣaḍare - in a chariot of six spokes and seven wheels । अर्पितम् - arpitam - who standeth । आहुः - āhuḥ - speak

मासो वै प्रजापतिस्तस्य कृष्णपक्श एव रयिः शुक्लः प्रणस्तस्मादेत ऋषयः शुक्ल इष्टं कुर्वन्तीतर इतरस्मिन्‌ ॥ ।।१२।।

Transliteration

māso vai prajāpatistasya kṛṣṇapakśa eva rayiḥ śuklaḥ praṇastasmādeta ṛṣayaḥ śukla iṣṭaṁ kurvantītara itarasmin ।।

 

Anvaya

मासः वै प्रजापतिः तस्य कॄष्णपक्षः एव रयिः शुक्लः प्राणः तस्मात् एते ऋषयः शुक्ले इष्टं कुर्वन्ति इतरे इतरस्मिन् ॥

 

Anvaya Transliteration

māsaḥ vai prajāpatiḥ tasya kṝṣṇapakṣaḥ eva rayiḥ śuklaḥ prāṇaḥ tasmāt ete ṛṣayaḥ śukle iṣṭaṁ kurvanti itare itarasmin ।।

 

Meaning

“The month also is that Eternal Father, whereof the dark fortnight is Matter the Female and the bright fortnight is Life the Male. Therefore do one manner of sages offer sacrifice in the bright fortnight and another in the dark.

 

Hindi Meaning

''मास भी वही 'प्रजापति' है, जिसका कृष्णपक्ष 'रयि' (जड़तत्त्व) 'स्त्रीतत्त्व' है तथा शुक्लपक्ष 'प्राण' पुंस्तत्त्व है। इसीलिए एक प्रकार के ऋषिगण शुक्लपक्ष में हवि अर्पण करते हैं तथा अन्य कृष्णपक्ष में।

 

Glossary

मासः वै - māsaḥ vai - the month also । प्रजापतिः - prajāpatiḥ - is that Eternal Father । तस्य - tasya - of that । कॄष्णपक्षः एव - kṝṣṇapakṣaḥ eva - the dark fortnight । रयिः - rayiḥ - is Matter the Female । शुक्लः - śuklaḥ - the bright fortnight । प्राणः - prāṇaḥ - is Life the Male । तस्मात् - tasmāt - therefore offer sacrifice and another in the dark । एते ऋषयः - ete ṛṣayaḥ - do one manner of sages । शुक्ले - śukle - in the bright fortnight । इष्टम् कुर्वन्ति - iṣṭam kurvanti - offer sacrifice । इतरे - itare - another । इतरस्मिन् - itarasmin - in the other (dark fortnight)

अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः।

प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥ ।।१३।।

Transliteration

ahorātro vai prajāpatistasyāhareva prāṇo rātrireva rayiḥ

prāṇaṁ vā ete praskandanti ye divā ratyā saṁyujyante brahmacaryameva tadyadrātrau ratyā saṁyujyante ।।

 

Anvaya

अहोरात्रः वै प्रजापतिः। तस्य अहः एव प्राणः रात्रिः एव रयिः। ये दिवा रत्या संयुज्यन्ते प्राणं वै एते प्रस्कन्दन्ति। रात्रौ यत् रत्या सयंयन्ते तत् ब्रह्मचर्यम् एव ॥

 

Anvaya Transliteration

ahorātraḥ vai prajāpatiḥ tasya ahaḥ eva prāṇaḥ rātriḥ eva rayiḥ ye divā ratyā saṁyujyante prāṇaṁ vai ete praskandanti rātrau yat ratyā sayaṁyante tat brahmacaryam eva ।।

 

Meaning

“Day and night also are the Eternal Father, whereof the day is Life and the night is Matter. Therefore do they offend against their own life who take joy with woman by day; by night who take joy, enact holiness.

 

Hindi Meaning

''अहोरात्र (दिन तथा रात्रि) भी प्रजापति हैं, जिनमें से दिन 'प्राण' है तथा रात्रि 'रयि' (जड़तत्त्व) है। अतएव जो दिन में स्त्री-रति में सुख लेते हैं वे स्वयं ही अपने प्राणों (जीवन) को नष्ट कर देते हैं; जो रात्रि में स्त्री-रति में सुख लेते हैं वे ब्रह्मचर्य का ही पालन करते हैं।

 

Glossary

अहोरात्रः वै - ahorātraḥ vai - day and night also । प्रजापतिः - prajāpatiḥ - the Eternal Father । तस्य - tasya - where of । अहः एव - ahaḥ eva - the day । प्राणः - prāṇaḥ - is Life । रात्रिः एव - rātriḥ eva - the night । रयिः - rayiḥ - is Matter । दिवा - divā - by day । रत्या - ratyā - with woman । ये संयुज्यन्ते - ye saṁyujyante - who take joy । प्राणम् वै - prāṇam vai - their own life । एते प्रस्कन्दन्ति - ete praskandanti - therefore do they offend against । रात्रौ - rātrau - by night । रत्या - ratyā - with woman । यत् सयंयन्ते - yat sayaṁyante - who take joy । तत् ब्रह्मचर्यम् एव - tat brahmacaryam eva - enact holiness

अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति ॥ ।।१४।।

Transliteration

annaṁ vai prajāpatistato ha vai tadretastasmādimāḥ prajāḥ prajāyanta iti ।।

 

Anvaya

अन्नं वै प्रजापतिः ततः तत् रेत जायते तस्मात् इमाः प्रजाः प्रजायन्ते ॥

 

Anvaya Transliteration

annaṁ vai prajāpatiḥ tataḥ tat reta( jāyate ) tasmāt imāḥ prajāḥ prajāyante ।।

 

Meaning

“Food is the Eternal Father; for of this came the seed and of the seed is the world of creatures born .

 

Hindi Meaning

"अत्र ही प्रजापति है; उसी से वह बीज (रेतस्) उत्पन्न हुआ तथा उस बीज सें यह समस्त प्राणिजगत् (प्रजा) उत्पन्न हुआ।

 

Glossary

अन्नम् वै - annam vai - food is । प्रजापतिः - prajāpatiḥ - the Eternal Father । ततः - tataḥ - from this । तत् रेतः - tat retaḥ - came the seed । तस्मात् - tasmāt - from the seed । इमाः प्रजाः - imāḥ prajāḥ - the world of creatures । प्रजायन्ते - prajāyante - is born

तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते।

तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम्‌ ॥ ।।१५।।

Transliteration

tadye ha vai tatprajāpativrataṁ caranti te mithunamutpādayante

teṣāmevaiṣa brahmaloko yeṣāṁ tapo brahmacaryaṁ yeṣu satyaṁ pratiṣṭhitam ।।

 

Anvaya

तत् ये तत् प्रजापतिव्रतं चरन्ति ते मिथुनम् उत्पादयन्ते। येषां तपः ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितं तेषाम् एव एषः ब्रह्मलोकः ॥

 

Anvaya Transliteration

tat ye tat prajāpativrataṁ caranti te mithunam utpādayante yeṣāṁ tapaḥ brahmacaryaṁ yeṣu satyaṁ pratiṣṭhitaṁ teṣām eva eṣaḥ brahmalokaḥ ।।

 

Meaning

“They therefore who perform the vow of the Eternal Father produce the twin creature. But theirs is the heaven of the spirit in whom are established askesis and holiness and in whom Truth has her dwelling.

 

Hindi Meaning

''अतएव जो प्रजापतिव्रत का पालन करते हैं वे प्राणियों के मिथुन (जोड़े) उत्पन्न करते हैं। किन्तु ब्रह्मलोक उनका है जिनमें तप तथा ब्रह्मचर्य प्रतिष्ठित हैं, जिनके अन्तर् में सत्य का निवास है।

 

Glossary

तत् ये - tat ye - therefore they who । तत् प्रजापतिव्रतम् - tat prajāpativratam - the vow of the Eternal Father । चरन्ति - caranti - perform । ते - te - they । मिथुनम् - mithunam - the twin creature । उत्पादयन्ते - utpādayante - produce । येषाम् - yeṣām - in whom । तपः - tapaḥ - askesis । ब्रह्मचर्यम् - brahmacaryam - holiness । येषु - yeṣu - in whom । सत्यम् प्रतिष्ठितम् - satyam pratiṣṭhitam - Truth has her dwelling । तेषाम् एव - teṣām eva - theirs । एषः ब्रह्मलोकः - eṣaḥ brahmalokaḥ - is the heaven of the spirit and

तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥ ।।१६।।

Transliteration

teṣāmasau virajo brahmaloko na yeṣu jihmamanṛtaṁ na māyā ceti ।।

 

Anvaya

येषु जिह्मम् अनृतं न माया च न तेषाम् असौ विरजः ब्रह्मलोकः इति ॥

 

Anvaya Transliteration

yeṣu jihmam anṛtaṁ na māyā ca na teṣām asau virajaḥ brahmalokaḥ iti ।।

 

Meaning

“Theirs is the heaven of the Spirit, the world all spotless, in whom there is neither crookedness nor lying nor any illusion.”

 

Hindi Meaning

'उन्हीं का है यह निर्मल ब्रह्मलोक जिनमें न कुटिलता है, न मिथ्यात्व (अनृतम्) है, न कोई भान्ति है।''

 

Glossary

येषु - yeṣu - in whom । न जिह्मम् - na jihmam - nor crookedness । न अनृतम् - na anṛtam - nor lying । न माया च - na māyā ca - and nor any illusion । तेषाम् - teṣām - theirs । असौ विरजः - asau virajaḥ - the world all spotless । ब्रह्मलोकः इति - brahmalokaḥ iti - is the heaven of the Spirit

 

द्वितीयः प्रश्नः

अथ हैनं भार्गवो वैदर्भिः पप्रच्छ।

भगवन्‌ कत्येव देवाः प्रजां विधारयन्ते कतर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठः इति ॥ ।।१।।

Transliteration

atha hainaṁ bhārgavo vaidarbhiḥ papraccha

bhagavan katyeva devāḥ prajāṁ vidhārayante katara etatprakāśayante kaḥ punareṣāṁ variṣṭhaḥ iti ।।

 

Anvaya

अथ वैदर्भिः भार्गवः एनम् पप्रच्छ भगवन् कति एव देवाः प्रजां विधारयन्ते कतरे एतत् प्रकाशयन्ते कः पुनः एषां वरिष्ठः ॥

 

Anvaya Transliteration

atha vaidarbhiḥ bhārgavaḥ enam papraccha bhagavan kati eva devāḥ prajāṁ vidhārayante katare etat prakāśayante kaḥ punaḥ eṣāṁ variṣṭhaḥ ।।

 

Meaning

Then the Bhargava, the Vidarbhan, asked him: “Lord, how many Gods maintain this creature, and how many illumine it, and which of these again is the mightiest?”

 

Hindi Meaning

तत्पश्चात् वैदर्भी (विदर्भदेशीय) भार्गव ने उनसे पूछा, ''हे भगवन् कितने देवगण इस प्रजा को सम्भालते हैं, कितने इसे प्रकाशित करते हैं तथा इनमें सें पुनः कौन वरिष्ठ (सर्वाधिक शक्तिशाली) है?"

 

Glossary

अथ - atha - then । वैदर्भिः भार्गवः - vaidarbhiḥ bhārgavaḥ - the Bhargava, the Vidarbhan । एनम् पप्रच्छ - enam papraccha - asked him । भगवन् - bhagavan - Lord! । कति एव - kati eva - how many । देवाः - devāḥ - Gods । प्रजाम् - prajām - this creature । विधारयन्ते - vidhārayante - maintain । कतरे - katare - and how many । एतत् प्रकाशयन्ते - etat prakāśayante - illumine it । कः पुनः - kaḥ punaḥ - and which again । एषाम् वरिष्ठः - eṣām variṣṭhaḥ - of these is the mightiest

तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च।

ते प्रकाश्याभिवदन्ति वयमेतद्बाणमवष्टभ्य विधारयामः ॥ ।।२।।

Transliteration

tasmai sa hovācākāśo ha vā eṣa devo vāyuragnirāpaḥ pṛthivī vāṅmanaścakṣuḥ śrotraṁ ca

te prakāśyābhivadanti vayametadbāṇamavaṣṭabhya vidhārayāmaḥ

 

Anvaya

सः तस्मै उवाच एषः देवः आकाशः वायुः अग्निः आपः पृथिवी वाक् मनः चक्षुः श्रोत्रम् च ते प्रकाश्य अभिवदन्ति वयम् एतत् बाणम् अवष्टभ्य विधारयामः॥ २॥

 

Anvaya Transliteration

saḥ tasmai uvāca eṣaḥ devaḥ ākāśaḥ vāyuḥ agniḥ āpaḥ pṛthivī vāk manaḥ cakṣuḥ śrotram ca te prakāśya abhivadanti vayam etat bāṇam avaṣṭabhya vidhāarayāmaḥ ।।

 

Meaning

To him answered the Rishi Pippalada: “These are the Gods, even Ether and Wind and Fire and Water and Earth and Speech and Mind and Sight and Hearing. These nine illumine the creature; therefore they vaunted themselves,-We, even we support this harp of God and we are the preservers

 

Hindi Meaning

ऋषि पिप्पलाद ने उसे उत्तर दिया, ''ये देवगण हैं-'आकाश', 'वायु', 'अग्नि', 'जल' 'पृथ्वि', 'वाक्' 'मन', 'चक्षु' तथा 'श्रोत्र'। ये नौ देव प्रजा को प्रकाशित करते हैं; इसीलिए उन्होंने अभिमानपूर्वक कहा-'हम', हम ही भगवान् के वाद्ययन्त्र को सहारा देते हैं तथा हम ही उसके संरक्षक हैं।

 

Glossary

सः - saḥ - he, the Rishi Pippalada । तस्मै - tasmai - to him । उवाच - uvāca - answered । एषः देवः - eṣaḥ devaḥ - these are the Gods । आकाशः - ākāśaḥ - Ether । वायुः - vāyuḥ - Wind । अग्निः - agniḥ - Fire । आपः - āpaḥ - Water । पृथिवी - pṛthivī - Earth । वाक् - vāk - Speech । मनः - manaḥ - Mind । चक्षुः - cakṣuḥ - Sight । श्रोत्रम् च - śrotram ca - and Hearing । ते - te - these nine । प्रकाश्य - prakaashya - illumine the creature । अभिवदन्ति - abhivadanti - therefore they vaunted themselves । वयम् - vayam - ve । एतत् बाणम् - etat baaNam - this harp of ġod । अवष्टभ्य - avastabhya - ve support । विधारयामः - vidhaaarayaamah - ve preserve

तान्‌ वरिष्ठः प्राण उवाच।

मा मोहमापद्यथ अहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति तेऽश्रद्दधाना बभूवुः ॥ ।।३।।

Transliteration

tān variṣṭhaḥ prāṇa uvāca

mā mohamāpadyatha ahamevaitatpañcadhātmānaṁ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmīti te'śraddadhānā babhūvuḥ ।।

 

Anvaya

वरिष्ठः प्राणः तान् उवाच मोहं मा आपद्यथ अहम् एव एतत् आत्मानं पञ्चधा प्रविभज्य एतत् बाणम् अवष्टभ्य विधारयामि। ते अश्रद्धधानाः बभूवुः ॥

 

Anvaya Transliteration

variṣṭhaḥ prāṇaḥ tān uvāca mohaṁ mā āpadyatha aham eva etat ātmānaṁ pañcadhā pravibhajya etat bāṇam avaṣṭabhya vidhārayāmi te aśraddhadhānāḥ babhūvuḥ ।।

 

Meaning

“Then answered Breath, their mightiest: 'Yield not unto delusion; I dividing myself into this fivefold support this harp of God, I am its preserver.' But they believed him not.

 

Hindi Meaning

''उनमें वरिष्ठ (सर्वाधिक शक्तिशाली) 'प्राण' बोला, ''आप मोह- भ्रम में मत पड़िये; मैं स्वयं को ही पंचविध रूप में विभक्त करके भगवान् के इस वाद्ययन्त्र को सहारा देता हूँ, मैं ही इसका संरक्षक हूँ।'' किन्तु उन्होंने उस पर विश्वास नहीं किया।

 

Glossary

वरिष्ठः प्राणः - variṣṭhaḥ prāṇaḥ - Breath, their mightiest । तान् उवाच - tān uvāca - answered to them । मोहम् - moham - unto delusion । मा आपद्यथ - mā āpadyatha - yield not । अहम् एव - aham eva - I alone । आत्मानम् - ātmānam - myself । एतत् प्रविभज्य पञ्चधा - etat pravibhajya pañcadhā - dividing into this fivefold । एतत् बाणम् - etat bāṇam - this harp of God । अवष्टभ्य - avaṣṭabhya - support । विधारयामि - vidhārayāmi - I am its preserver । ते - te - they । अश्रद्धधानाः बभूवुः - aśraddhadhānāḥ babhūvuḥ - believed him not

सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते।

तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्व एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्टन्त एवम्‌ वाङ्मनष्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥ ।।४।।

Transliteration

so'bhimānādūrdhvamutkrāmata iva tasminnutkrāmatyathetare sarva evotkrāmante tasmiṁśca pratiṣṭhamāne sarva eva pratiṣṭhante

tadyathā makṣikā madhukararājānamutkrāmantaṁ sarva evotkrāmante tasmiṁśca pratiṣṭhamāne sarva eva pratiṣṭanta evam vāṅmanaṣcakṣuḥ śrotraṁ ca te prītāḥ prāṇaṁ stunvanti ।।

 

Anvaya

सः अभिमानात् ऊर्ध्वम् उत्क्रमते इव तस्मिन् उत्क्रामति अथ इतरे सर्वे एव प्राणाः उत्क्रामन्ते तस्मिन् च प्रतिष्ठमाने सर्वे एव प्रातिष्ठन्ते। तत् यथा मधुकरराजानम् उत्क्रामन्तं सर्वाः एव मक्षिकाः उत्क्रामन्ते तस्मिन् प्रतिष्ठमाने सर्वाः एव प्रतिष्ठन्ते एवं वाक् मनः चक्षुः श्रोत्रं च अकुर्वन् । ते प्रीताः प्राणं स्तुन्वन्ति ॥

 

Anvaya Transliteration

saḥ abhimānāt ūrdhvam utkramate iva tasmin utkrāmati atha itare sarve eva prāṇāḥ utkrāmante tasmin ca pratiṣṭhamāne sarve eva prātiṣṭhante tat yathā madhukararājānam utkrāmantaṁ sarvāḥ eva makṣikāḥ utkrāmante tasmin pratiṣṭhamāne sarvāḥ eva pratiṣṭhante evaṁ vāk manaḥ cakṣuḥ śrotraṁ ca ( akurvan ) te prītāḥ prāṇaṁ stunvanti ।।

 

Meaning

“Therefore offended he rose up, he was issuing out from the body. But when the Breath goeth out, then go all the others with him, and when the Breath abideth all the others abide; therefore as bees with the kingbee: when he goeth out all go out with him, and when he abideth all abide, even so was it with Speech and Mind and Sight and Hearing; then were they wellpleased and hymned the Breath to adore him.

 

Hindi Meaning

"अतएव वह क्रुद्ध होकर ऊपर की ओर उठने लगा वह शरीर से बाहर निकलने लगा। किन्तु जब प्राण शरीर से बाहर निकलता है तब उसके साथ अन्य सब भी बाहर निकलने लगते हैं, और जब प्राण प्रतिष्ठित (सुस्थिर) रहता है तो अन्य सभी प्रतिष्ठित सुस्थिर रहते हैं; जिस प्रकार मधुमक्खियाँ मधुकर-राजा के साथ होती हैं?जब वह बाहर जाता है, सब उसके साथ बाहर निकल जाती हैं तथा जब वह अन्दर बैठ जाता है,सब बैठ जाती हैं, ऐसा ही है 'वाङ्', 'मन', 'चक्षु' तथा 'श्रोत्र' के साथ भी तत्पश्चात् वे सब अतिप्रसन्न हो गये तथा 'प्राण' का स्तुतिगान करने लगे।

 

Glossary

सः - saḥ - he । अभिमानात् - abhimānāt - therefore offended । ऊर्ध्वम् उत्क्रमते इव - ūrdhvam utkramate iva - rose up (he was issuing out from the body) । तस्मिन् उत्क्रामति - tasmin utkrāmati - when the Breath goeth out । अथ - atha - then । इतरे सर्वे एव प्राणाः - itare sarve eva prāṇāḥ - all the others । उत्क्रामन्ते - utkrāmante - go out with him । तस्मिन् च प्रतिष्ठमाने - tasmin ca pratiṣṭhamāne - when the Breath abideth । सर्वे एव - sarve eva - all the others । प्रातिष्ठन्ते - prātiṣṭhante - abide । तत् - tat - therefore । यथा - yathā - as । मधुकरराजानम् - madhukararājānam - the kingbee । उत्क्रामन्तम् - utkrāmantam - when goeth out । सर्वाः एव मक्षिकाः - sarvāḥ eva makṣikāḥ - all bees and । उत्क्रामन्ते - utkrāmante - go out with him । तस्मिन् प्रतिष्ठमाने - tasmin pratiṣṭhamāne - when he abideth । सर्वाः एव - sarvāḥ eva - all । प्रतिष्ठन्ते - pratiṣṭhante - abide । एवम् - evam - even so was it with । वाक् - vāk - Speech । मनः - manaḥ - Mind । चक्षुः - cakṣuḥ - Sight and hymned the Breath to adore him । श्रोत्रम् च - śrotram ca - and Hearing । ते प्रीताः - te prītāḥ - then were they well pleased । प्राणम् स्तुन्वन्ति - prāṇam stunvanti - hymned the Breath to adore him

एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः।

एष पृथिवी रयिर्देवः सदसच्चामृतं च यत्‌ ॥ ।।५।।

Transliteration

eṣo'gnistapatyeṣa sūrya eṣa parjanyo maghavāneṣa vāyuḥ

eṣa pṛthivī rayirdevaḥ sadasaccāmṛtaṁ ca yat ।।

 

Anvaya

एषः अग्निः सन् तपति एषः सूर्यः एषः पर्जन्यः एषः मघवान् एषः वायुः एषः देवः पृथिवी रयिः सत् असत् च अमृतं च यत् ॥

 

Anvaya Transliteration

eṣaḥ agniḥ ( san ) tapati eṣaḥ sūryaḥ eṣaḥ parjanyaḥ ( eṣaḥ ) maghavān eṣaḥ vāyuḥ eṣaḥ devaḥ pṛthivī rayiḥ sat asat ca amṛtaṁ ca yat ।।

 

Meaning

“'Lo this is he that is Fire and the Sun that burneth, Rain and Indra and Earth and Air, Matter and Deity, Form and Formless, and Immortality.

 

Hindi Meaning

" 'देखो यही वह है जो 'अग्नि' है तथा यही 'सूर्य' है जो तपता है यही 'वर्षा' है तथा यही इन्द्र है यही 'पृथ्वी' है यही 'वायु' है यही 'रवि' तथा 'देव है 'सत्' तथा 'असत्' एवं 'अमृतत्वं' यही है।

 

Glossary

एषः अग्निः - eṣaḥ agniḥ - this is he that is Fire । तपति - tapati - that burneth । एषः सूर्यः - eṣaḥ sūryaḥ - this is he that is the Sun । एषः पर्जन्यः - eṣaḥ parjanyaḥ - this is he that is Rain । मघवान् - maghavān - this is he that is Indra । एषः वायुः - eṣaḥ vāyuḥ - this is he that is Air । एषः देवः - eṣaḥ devaḥ - this is he that is Deity । पृथिवी - pṛthivī - this is he that is Earth । रयिः - rayiḥ - this is he that is Matter । सत् असत् च - sat asat ca - this is he that is Form and Formless । अमृतम् च यत् - amṛtam ca yat - and this is he that is Immortality

अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम्‌।

ऋचो यजूषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥ ।।६।।

Transliteration

arā iva rathanābhau prāṇe sarvaṁ pratiṣṭhitam

ṛco yajūṣi sāmāni yajñaḥ kṣatraṁ brahma ca ।।

 

Anvaya

रथनाभौ अराः इव प्राणे सर्वं प्रतिष्ठितम्। ऋचः यजूषि सामानि यज्ञः क्षत्रं ब्रह्म च तस्मिन् प्रतिष्ठितम् ॥

 

Anvaya Transliteration

rathanābhau arāḥ iva prāṇe sarvaṁ pratiṣṭhitamṛcaḥ yajūṣi sāmāni yajñaḥ kṣatraṁ brahma ca ( tasmin pratiṣṭhitam ) ।।

 

Meaning

“'As the spokes meet in the nave of a wheel, so are all things in the Breath established, the Rigveda and the Yajur and the Sama, and Sacrifice and Brahminhood and Kshatriyahood.

 

Hindi Meaning

'' 'जिस प्रकार रथ के पहिये की नाभि में उसके सारे अरे मिलते हैं उसी प्रकार सब कुछ 'प्राण' में प्रतिष्ठित है, ऋग्वेद तथा यजुर्वेद तथा सामवेद, यज्ञ तथा ब्राह्मणत्व (ब्रह्म) तथा क्षत्रियत्वं (क्षत्र)।

 

Glossary

रथनाभौ - rathanābhau - in the nave of a wheel । अराः इव - arāḥ iva - as the spokes । प्राणे - prāṇe - in the Breath । सर्वम् प्रतिष्ठितम् - sarvam pratiṣṭhitam - so are all things established । ऋचः - ṛcaḥ - the Rigveda । यजूषि - yajūṣi - the Yajur । सामानि - sāmāni - the Sama । यज्ञः - yajñaḥ - Sacrifice । क्षत्रम् - kṣatram - Kshatriyahood । ब्रह्म च - brahma ca - and Brahminhood

प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे।

तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि ॥ ।।७।।

Transliteration

prajāpatiścarasi garbhe tvameva pratijāyase

tubhyaṁ prāṇa prajāstvimā baliṁ haranti yaḥ prāṇaiḥ pratitiṣṭhasi ।।

 

Anvaya

त्वम् एव प्रजापतिः सन् गर्भे चरसि प्रतिजायसे। प्राण इमाः प्रजाः तु तुभ्यं बलिं हरन्ति यः त्वं प्राणैः प्रतितिष्ठसि ॥

 

Anvaya Transliteration

tvam eva prajāpatiḥ ( san ) garbhe carasi pratijāyase prāṇa imāḥ prajāḥ tu tubhyaṁ baliṁ haranti yaḥ tvaṁ prāṇaiḥ pratitiṣṭhasi ।।

 

Meaning

“As the Eternal Father thou movest in the womb and art born in the likeness of the parents. To thee, O Life, the world of creatures offer the burnt offering, who by the breaths abidest.

 

Hindi Meaning

'''हे प्राण! आप प्रजापति के समान गर्भ में विचरण करते हैं तथा मातापिता से साम्य रखते हुए आप जन्म ग्रहण करते हैं। आप, जो प्राणों के द्वारा निवास करते हैं, यह प्राणिजगत् आपको यज्ञ-हवि अर्पित करता है।

 

Glossary

त्वम् एव - tvam eva - thou । प्रजापति - prajāpati - the Eternal Father । गर्भे - garbhe - in the womb । चरसि - carasi - movest । प्रतिजायसे - pratijāyase - art born in the likeness of the parents । प्राण - prāṇa - O Life! । इमाः प्रजाः तु - imāḥ prajāḥ tu - the world of creatures । तुभ्यम् - tubhyam - to thee । बलिम् - balim - the burnt offering । हरन्ति - haranti - offer । यः - yaḥ - who । त्वम् - tvam - thou । प्राणैः - prāṇaiḥ - by the breaths । प्रतितिष्ठसि - pratitiṣṭhasi - abidest

देवानामसि वह्नितमः पितृणां प्रथमा स्वधा।

ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥ ।।८।।

Transliteration

devānāmasi vahnitamaḥ pitṛṇāṁ prathamā svadhā

ṛṣīṇāṁ caritaṁ satyamatharvāṅgirasāmasi ।।

 

Anvaya

त्वं देवानां वह्नितमः पितॄणां प्रथमा स्वधा अथर्वाङ्गिरसाम् ऋषीणां सत्यं चरितं असि ॥

 

Anvaya Transliteration

( tvaṁ ) devānāṁ vahnitamaḥ pitṝṇāṁ prathamā svadhā atharvāṅgirasām ṛṣīṇāṁ satyaṁ caritaṁ asi ।।

 

Meaning

Of all the Gods thou art the strongest and fiercest and to the fathers thou art the first oblation; thou art the truth and virtue of the sages and thou art Atharvan among the sons of Angiras.

 

Hindi Meaning

'' 'सकल देवगणों में आप हैं सर्वाधिक बलवान् तथा उग्रतम और पितरों के लिए आप हैं प्रथम आहुति (स्वधा), आप ही हैं ऋषियों का सत्य एवं उनका सुचरित और आप हैं अंगिरस के पुत्रों में से अथर्वा।

 

Glossary

देवानाम् - devānām - of all the Gods । वह्नितमः - vahnitamaḥ - thou art the strongest and fiercest । पितॄणाम् - pitṝṇām - to the fathers । प्रथमा स्वधा - prathamā svadhā - thou art the first oblation । अङ्गिरसाम् - aṅgirasām - among the sons of Angiras । अथर्वा - atharvā - thou art Atharvan । ऋषीणाम् - ṛṣīṇām - of the sages । सत्यम् चरितम् असि - satyam caritam asi - thou art the truth and virtue

 

इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता।

त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ।।९।।

Transliteration

indrastvaṁ prāṇa tejasā rudro'si parirakṣitā

tvamantarikṣe carasi sūryastvaṁ jyotiṣāṁ patiḥ ।।

 

Anvaya

प्राण त्वं इन्द्रः तेजसा रुद्रः असि परिरक्षिता त्वं सूर्यः अन्तरिक्षे चरसि त्वं ज्योतिषां पतिः ॥

 

Anvaya Transliteration

prāṇa tvaṁ indraḥ tejasā rudraḥ asi parirakṣitā tvaṁ sūryaḥ antarikṣe carasi tvaṁ jyotiṣāṁ patiḥ ।।

 

Meaning

“'Thou art Indra, O Breath, by thy splendour and energy and Rudra because thou preservest; thou walkest in the welkin as the Sun, that imperial lustre.

 

Hindi Meaning

'''हे प्राण! आप इन्द्र हैं अपनी तेजस्विता के कारण तथा रुद्र हैं क्योंकि आप परिरक्षण करते हैं; ज्योतिष्मान् नक्षत्राधिपति के समान आप सूर्य बनकर अन्तरिक्ष में विचरण करते हैं।

 

Glossary

प्राण - prāṇa - O Breath! । त्वम् इन्द्रः - tvam indraḥ - thou art Indra । तेजसा - tejasā - by thy splendour and energy । रुद्रः - rudraḥ - Rudra । असि - asi - thou art । परिरक्षिता - parirakṣitā - thou art the preserver । त्वम् सूर्यः - tvam sūryaḥ - thou the Sun । अन्तरिक्षे - antarikṣe - in the welkin । चरसि - carasi - thou walkest । त्वम् - tvam - thou । ज्योतिषाम् पतिः - jyotiṣām patiḥ - that imperial lustre

यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः।

आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ ।।१०।।

Transliteration

yadā tvamabhivarṣasyathemāḥ prāṇa te prajāḥ

ānandarūpāstiṣṭhanti kāmāyānnaṁ bhaviṣyatīti ।।

 

Anvaya

प्राण त्वं यदा अभिवर्षसि अथ ते इमाः प्रजाः कामाय अन्नं भविष्यति इति आनन्दरूपाः तिष्ठन्ति ॥

 

Anvaya Transliteration

prāṇa tvaṁ yadā abhivarṣasi atha te imāḥ prajāḥ kāamāya annaṁ bhaviṣyati iti ānandarūpāḥ tiṣṭhanti ।।

 

Meaning

“'When thou, O Breath, rainest, thy creatures stand all joy because there shall be grain to the heart's desire.

 

Hindi Meaning

'''हे प्राण! जब आप वृष्टि बनकर बरसते हैं तब आपकी यह प्रजा आनन्द सें भर उठती है क्योंकि अब यथेष्ट अन्न उत्पन्न होगा।

 

Glossary

प्राण - prāṇa - O Breath! । यदा - yadā - when । त्वम् अभिवर्षसि - tvam abhivarṣasi - thou rainest । अथ - atha - then । ते - te - thy । इमाः प्रजाः - imāḥ prajāḥ - creatures । कामाय - kāamāya - to the heart's desire । अन्नम् - annam - grain । भविष्यति इति - bhaviṣyati iti - there shall be । आनन्दरूपाः - ānandarūpāḥ - all joy । तिष्ठन्ति - tiṣṭhanti - stand

व्रात्यस्त्वं प्राणैकर्षरत्ता विश्वस्य सत्पतिः।

वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ ।।११।।

Transliteration

vrātyastvaṁ prāṇaikarṣarattā viśvasya satpatiḥ

vayamādyasya dātāraḥ pitā tvaṁ mātariśva naḥ ।।

 

Anvaya

प्राण त्वं व्रात्यः एकऋषिः। सन् अत्ता तथा विश्वस्य सत्पतिः असि । वयं तव आद्यस्य दातारः मातरिश्व त्वं नः पिता ॥

 

Anvaya Transliteration

prāṇa tvaṁ vrātyaḥ ekaṛṣiḥ san attā ( tathā ) viśvasya satpatiḥ ( asi ) vayaṁ ( tava ) ādyasya dātāraḥ mātariśva tvaṁ naḥ pitā ।।

 

Meaning

“'Thou art, O Breath, the unpurified and thou art Fire, the only purity, the devourer of all and the lord of existences. We are the givers to thee of thy eating; for thou, O Matariswun, art our Father.

 

Hindi Meaning

'''हे प्राण! आप ही अपरिष्कृत रूपवाले हैं तथा आप ही 'अग्नि' एकमात्र पवित्रता हैं, आप ही सर्वभोक्ता हैं तथा सम्पूर्ण विश्व के स्वामी हैं हम आपको आपका भोज्य प्रदान करने वाले हैं क्योंकि हे मातरिश्वन्, आप हमारे 'पिता' हैं।

 

Glossary

प्राण - prāṇa - O Breath! । त्वम् - tvam - thou art । व्रात्यः - vrātyaḥ - the unpurified । एकऋषिः - ekaṛṣiḥ - the only purity । अत्ता - attā - the devourer of all (the Fire) । विश्वस्य सत्पतिः - viśvasya satpatiḥ - the lord of existences । वयम् - vayam - we are । आद्यस्य दातारः - ādyasya dātāraḥ - the givers to thee of thy eating । मातरिश्व - mātariśva - । त्वम् नः पिता - tvam naḥ pitā - for thou art our Father

या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि।

या च मनसि सन्तता शिवां तां कुरू मोत्क्रमीः ॥ ।।१२।।

Transliteration

yā te tanūrvāci pratiṣṭhitā yā śrotre yā ca cakṣuṣi

yā ca manasi santatā śivāṁ tāṁ kurū motkramīḥ ।।

 

Anvaya

ते या तनूः वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषी प्रतिष्ठिता या च मनसि सन्तता तां शिवां कुरु मा उत्क्रमीः ॥

 

Anvaya Transliteration

te yā tanūḥ vāci pratiṣṭhitā yā śrotre yā ca cakṣuṣī ( pratiṣṭhitā ) yā ca manasi santatā tāṁ śivāṁ kuru mā utkramīḥ ।।

 

Meaning

“'That body of thine which is established in the speech, sight and hearing, and in the mind is extended, that make propitious; O Life, go not out from our midst!

 

Hindi Meaning

'''आपका जो देह वाणी में प्रतिष्ठित है, जो श्रोत्र एवं चक्षु में प्रतिष्ठित है और जो मन में विस्तीर्ण है उसे मंगलमय (शिव) बना दीजिये हे प्राण! आप हमारे बीच से बाहर निकल कर मत जाइये।

 

Glossary

ते या तनूः - te yā tanūḥ - । वाचि - vaaci - in the speech । प्रतिष्ठिता - pratisthitaa - is establiśed । या श्रोत्रे - yaa shrotre - that in the hearing । या च चक्षुषी - yaa ca caksusi - and that in the sight । या च मनसि - yaa ca manasi - and that in the mind । सन्तता - santataa - is ekṣtended । तां शिवां कुरु - taam shivaam kuru - that make propitious । मा उत्क्रमीः - maa utkramiih - ḻife go not out from our midst

प्राणस्येदं वशे सर्वं त्रिदिवे यत्‌ प्रतिष्ठितम्‌।

मातेव पुत्रान्‌ रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ ।।१३।।

Transliteration

prāṇasyedaṁ vaśe sarvaṁ tridive yat pratiṣṭhitam

māteva putrān rakṣasva śrīśca prajñāṁ ca vidhehi na iti ।।

 

Anvaya

त्रिदिवे यत् प्रतिष्ठितम् इदं सर्वं प्राणस्य वशे वर्तते । माता पुत्रान् इव अस्मान् रक्षस्व नः श्रीः प्रज्ञां विधेहि। इति ॥

 

Anvaya Transliteration

tridive yat pratiṣṭhitam idaṁ sarvaṁ prāṇasya vaśe ( vartate ) mātā putrān iva ( asmān ) rakṣasva naḥ śrīḥ prajñāṁ vidhehi iti ।।

 

Meaning

“'For all this Universe, yea, all that is established in the heavens to the Breath is subject; guard us as a mother watches over her little children; give us fortune and beauty, give us Wisdom.' ”

 

Hindi Meaning

'' 'यह सम्पूर्ण विश्व, यहाँ तक कि जो कुछ स्वर्गों में प्रतिष्ठित है, वह सब 'प्राण' के वश में है; जिस प्रकार माता अपने नन्हें पुत्रों की रक्षा करती है, उसी प्रकार हमारी रक्षा करिये; हमें सौभाग्य एवं सौन्दर्य (श्री) प्रदान करिये, हमें प्रज्ञा दीजिये।'''

 

Glossary

त्रिदिवे - tridive - in the heavens । यत् प्रतिष्ठितम् - yat pratiṣṭhitam - all that is established । इदम् सर्वम् - idam sarvam - all this Universe । प्राणस्य वशे - prāṇasya vaśe - to the Breath is subject । माता पुत्रान् इव - mātā putrān iva - as a mother watches over her little children । रक्षस्व - rakṣasva - guard us । श्रीः - śrīḥ - fortune and beauty । प्रज्ञाम् - prajñām - Wisdom । नः विधेहि इति - naḥ vidhehi iti - give us

तृतीयः प्रश्नः

अथ हैनं कौशल्यश्चाश्वलायनः पप्रच्छ।

भगवन्‌ कुत एष प्राणो जायते कथमायात्यस्मिञ्शरीर आत्मानं वा प्रविभज्य कथं प्रतिष्ठते केनोत्क्रमते कथं बह्यमभिधते कथमध्यात्ममिति ॥ ।।१।।

Transliteration

atha hainaṁ kauśalyaścāśvalāyanaḥ papraccha

bhagavan kuta eṣa prāṇo jāyate kathamāyātyasmiñśarīra ātmānaṁ vā pravibhajya kathaṁ pratiṣṭhate kenotkramate kathaṁ bahyamabhidhate kathamadhyātmamiti ।।

 

Anvaya

अथ च आश्वलायनः कौसल्यः एनं पप्रच्छ भगवन् एषः प्राणः कुतः जायते कथम् अस्मिन् शरीरे आयाति कथम् आत्मानं प्रविभज्य प्रतिष्थते केन उत्क्रमते कथं बाह्यम् अभिधत्ते। कथं वा अध्यात्मम् इति ॥

 

Anvaya Transliteration

atha ca āśvalāyanaḥ kausalyaḥ enaṁ papraccha bhagavan eṣaḥ prāṇaḥ kutaḥ jāyate katham asmin śarīre āyāti katham ātmānaṁ pravibhajya pratiṣthate kena utkramate kathaṁ bāhyam abhidhatte kathaṁ ( vā ) adhyātmam iti ।।

 

Meaning

Then the Koshalan, the son of Ashwala, asked him: “Lord, whence is this Life born? How comes it in this body or how stands by self-division? By what departeth, or how maintaineth the outward and how the inward spiritual?”

 

Hindi Meaning

तत्पश्चात् अश्वलपुत्र कौशलन ने उनसे पूछा, ''भगवन्, यह 'प्राण' कहीं से उत्पन्न होता है? यह इस शरीर में कैसे आता है अथवा स्वयं को विभाजित करके कैसे स्थित होता है? किसके द्वारा उत्क्रमण (प्रयाण) कर जाता है, अथवा किस प्रकार बाह्य विषय एवं आन्तरिक अध्यात्म को धारण करता है?

 

Glossary

अथ च - atha ca - then । आश्वलायनः कौसल्यः - āśvalāyanaḥ kausalyaḥ - the Koshalan, the son of Ashwala । एनम् पप्रच्छ - enam papraccha - asked him । भगवन् - bhagavan - Lord! । एषः प्राणः - eṣaḥ prāṇaḥ - this Life । कुतः जायते - kutaḥ jāyate - whence is born । अस्मिन् शरीरे - asmin śarīre - in this body । कथम् आयाति - katham āyāti - how comes । आत्मानम् प्रविभज्य - ātmānam pravibhajya - by self-division । कथम् प्रतिष्थते - katham pratiṣthate - how stands । केन उत्क्रमते - kena utkramate - by what departeth । बाह्यम् - bāhyam - the outward । कथम् अभिधत्ते - katham abhidhatte - how maintaineth । कथम् अध्यात्मम् इति - katham adhyātmam iti - and how the inward spiritual

तस्मै स होवाचातिप्रश्चान्‌ पृच्छसि ब्रह्मिष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि ॥ ।।२।।

Transliteration

tasmai sa houvācātipraścān pṛcchasi brahmiṣṭho'sīti tasmātte'haṁ bravīmi ।।

 

Anvaya

सः तस्मै उवाच त्वम् अतिप्रश्नान् पृच्छसि। ब्रह्मिष्ठः असि इति तस्मात् अहं ते ब्रवीमि ॥

 

Anvaya Transliteration

saḥ tasmai uvāca ( tvam ) atipraśnān pṛcchasi brahmiṣṭhaḥ asi iti tasmāt ahaṁ te bravīmi ।।

 

Meaning

To him answered the Rishi Pippalada: “Many and difficult things thou askest; but because thou art very holy, therefore will I tell thee.

 

Hindi Meaning

ऋषि पिप्पलाद ने उसे उत्तर दिया, ''तुम बहुत सारे एवं दुरूह प्रश्न पूछ रहे हो; परन्तु, क्योंकि तुम अतिपुण्यात्मा (ब्रह्मिष्ठ) हो, इसलिए मैं तुम्हें बताऊँगा।

 

Glossary

सः - saḥ - he (the Rishi Pippalada) । तस्मै - tasmai - to him । उवाच - uvāca - answered । अतिप्रश्नान् - atipraśnān - many and difficult things । पृच्छसि - pṛcchasi - thou askest । ब्रह्मिष्ठः असि इति - brahmiṣṭhaḥ asi iti - but because thou art very holy । तस्मात् - tasmāt - therefore । अहम् - aham - I । ते - te - to thee । ब्रवीमि - bravīmi - will tell

आत्मन एष प्राणो जायते यथैषा पुरुषे छायैतस्मिन्नेतदाततं मनोकृतेनायात्यस्मिञ्शरीरे ॥ ।।३।।

Transliteration

ātmana eṣa prāṇo jāyate yathaiṣā puruṣe chāyaitasminnetadātataṁ manokṛtenāyātyasmiñśarīre ।।

 

Anvaya

एषः प्राणः आत्मनः जायते। यथा पुरुषे छाया तथा एतत् एतस्मिन् आततं मनोकृतेन अस्मिन् शरीरे आयाति ॥

 

Anvaya Transliteration

eṣaḥ prāṇaḥ ātmanaḥ jāyate yathā puruṣe chāyā ( tathā ) etat etasmin ātataṁ manokṛtena asmin śarīre āyāti ।।

 

Meaning

“Of the Spirit is this breath of Life born; even as a shadow is cast by a man, so is this Life extended in the Spirit and by the action of the Mind it entereth into this body.

 

Hindi Meaning

'''आत्मा' से ही यह 'प्राण'-वायु उत्पन्न होता है; जिस प्रकार पुरुष से ही छाया उत्पन्न होती है, उसी प्रकार यह 'प्राण' 'आत्मा' में विस्तीर्ण (व्याप्त) है तथा 'मन की प्रक्रिया से यह इस शरीर में प्रवेश करता है।

 

Glossary

एषः प्राणः - eṣaḥ prāṇaḥ - this breath of Life । आत्मनः - ātmanaḥ - of the Spirit । जायते - jāyate - is born । यथा - yathā - even as । पुरुषे - puruṣe - by a man । छाया - chāyā - a shadow is cast । एतत् - etat - this, this Life । एतस्मिन् - etasmin - in this, in the Spirit । आततम् - ātatam - so is extended । मनोकृतेन - manokṛtena - and by the action of the Mind । अस्मिन् शरीरे - asmin śarīre - into this body । आयाति - āyāti - it entereth

यथा सम्रादेवाधिकृतान्‌ विनियुङ्क्ते।

एतन्‌ ग्रामानोतान्‌ ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान्‌ प्राणान्‌ पृथक्‌पृथगेव सन्निधत्ते ॥ ।।४।।

Transliteration

yathā samrādevādhikṛtān viniyuṅkte

etan grāmānotān grāmānadhitiṣṭhasvetyevamevaiṣa prāṇa itarān prāṇān pṛthakpṛthageva sannidhatte ।।

 

Anvaya

यथा सम्राट् एव अधिकृतान् एतान् ग्रामान् एतान् अधितिष्ठस्व इति विनियुङ्क्ते एवम् एव एषः इतरान् प्राणान् पृथक् पृथक् एव सन्निधत्ते ॥

 

Anvaya Transliteration

yathā samrāṭ eva adhikṛtān etān grāmān etān adhitiṣṭhasva iti viniyuṅkte evam eva eṣaḥ itarān prāṇān pṛthak pṛthak eva sannidhatte ।।

 

Meaning

“As an Emperor commandeth his officers, and he sayeth to one 'Govern for me these villages', and to another 'Govern for me these others', so this breath, the Life, appointeth the other breaths each in his province.

 

Hindi Meaning

''जिस प्रकार कोई सम्राट् अपने अधिकारियों को नियुक्त करता है तथा किसी एक को आदेश देता है-'मेरे लिए इन ग्रामों पर तुम शासन करो', तथा किसी अन्य को आदेश देता है-'इन दूसरे ग्रामों पर मेरे लिए तुम शासन करो', इसी प्रकार यह वायु, यह 'प्राण' अन्य प्राणों को उनके पृथक्-पृथक् क्षेत्रों में नियुक्त करता है।

 

Glossary

यथा सम्राट् एव - yathā samrāṭ eva - as an Emperor । अधिकृतान् - adhikṛtān - to the officers । एतान् ग्रामान् अधितिष्ठस्व - etān grāmān adhitiṣṭhasva - govern for me these villages । इति विनियुङ्क्ते - iti viniyuṅkte - appoints and says । एवम् एव - evam eva - so । एषः - eṣaḥ - this breath, the Life । इतरान् प्राणान् - itarān prāṇān - the other breaths । पृथक् पृथक् एव - pṛthak pṛthak eva - each in his province separately । सन्निधत्ते - sannidhatte - appointeth

पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः।

एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥ ।।५।।

Transliteration

pāyūpasthe'pānaṁ cakṣuḥśrotre mukhanāsikābhyāṁ prāṇaḥ svayaṁ prātiṣṭhate madhye tu samānaḥ

eṣa hyetaddhutamannaṁ samaṁ nayati tasmādetāḥ saptārciṣo bhavanti ।।

 

Anvaya

पायूपस्थे अपानं मुखनासिकाभ्यां चक्षुःश्रोत्रे स्वयम् प्राणः प्रतिष्ठते। मध्ये तु समानः हि एषः एतत् हुतम्। अन्नं समं नयति। तस्मात् एताः सप्तार्चिषः भवन्ति ॥

 

Anvaya Transliteration

pāyūpasthe apānaṁ mukhanāsikābhyāṁ cakṣuḥśrotre svayam prāṇaḥ pratiṣṭhate madhye tu samānaḥ hi eṣaḥ etat hutam annaṁ samaṁ nayati tasmāt etāḥ saptārciṣaḥ bhavanti ।।

 

Meaning

“In the anus and the organ of pleasure is the lower breath, and in the eyes and the ears, the mouth and the nose, the main breath itself is seated; but the medial breath is in the middle. This is he that equally distributeth the burnt offering of food; for from this are the seven fires born.

 

Hindi Meaning

"वायू एवं उपस्थ में अपान (निम्न वायु) स्थित है, तथा चक्षु, कर्ण मुख एवं नासिका में स्वयं प्राण (मुख्य वायु) स्थित है, किन्तु मध्य में स्थित है समान (मध्यवर्ती वायु)। यही है जो हुतात्र (दग्ध अन्नाहुति) को समान रूप से वितरित करता है; कारण, इसी से सप्त-आग्नियों का जन्म होता है।

 

Glossary

पायूपस्थे - pāyūpasthe - in the anus and the organ of pleasure । अपानम् - apānam - is the lower breath । मुखनासिकाभ्याम् - mukhanāsikābhyām - in the mouth and the nose । चक्षुःश्रोत्रे - cakṣuḥśrotre - in the eyes and the ears । स्वयम् प्राणः - svayam prāṇaḥ - the main breath itself । प्रतिष्ठते - pratiṣṭhate - is seated । मध्ये तु - madhye tu - but, in the middle । समानः हि - samānaḥ hi - the medial breath । एषः एतत् - eṣaḥ etat - this is he that । हुतम् अन्नम् - hutam annam - the burnt offering of food । समम् नयति - samam nayati - equally distributeth । तस्मात् - tasmāt - from this । एताः सप्तार्चिषः भवन्ति - etāḥ saptārciṣaḥ bhavanti - are the seven fires born

हृदि ह्येष आत्मा।

अत्रैतदेकशतं नाडीनां तासां शतं शतमेकैकस्यां द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति ॥ ।।६।।

Transliteration

hṛdi hyeṣa ātmā

atraitadekaśataṁ nāḍīnāṁ tāsāṁ śataṁ śatamekaikasyāṁ dvāsaptatirdvāsaptatiḥ pratiśākhānāḍīsahasrāṇi bhavantyāsu vyānaścarati ।।

 

Anvaya

एषः आत्मा हृदि वसति अत्र नाडीनाम् एतम् एकशतम्। तासाम् एकैकस्यां शतं शतं प्रतिशाखानाडी सहस्राणि द्वासप्ततिः द्वासप्ततिः भवन्ति आसु व्यानः चरति ॥

 

Anvaya Transliteration

eṣaḥ ātmā hṛdi ( vasati ) atra nāḍīnām etam ekaśatam tāsām ekaikasyāṁ śataṁ śataṁ pratiśākhānāḍī sahasrāṇi dvāsaptatiḥ dvāsaptatiḥ bhavanti āsu vyānaḥ carati ।।

 

Meaning

“The Spirit in the heart abideth, and in the heart there are one hundred and one nerves, and each nerve hath a hundred branch-nerves and each branch-nerve hath seventy two thousand sub-branch-nerves; through these the breath pervasor moveth.

 

Hindi Meaning

''यह 'आत्मा' हृदय में निवास करता है, और इस हृदय में एक सौ एक नाड़ियाँ होती हैं, एवं प्रत्येक नाड़ी में सौ-सौ शाखानाड़ियाँ होती हैं तथा प्रत्येक शाखा-नाड़ी की बहत्तर हजार उपशाखानाड़ियाँ होती हैं, इन सबमें संचरण करता है व्यान वायु।

 

Glossary

एषः आत्मा - eṣaḥ ātmā - the Spirit । हृदि - hṛdi - in the heart abideth । अत्र - atra - here in the heart there are । नाडीनाम् - nāḍīnām - nerves । एतम् एकशतम् - etam ekaśatam - one hundred and one । तासाम् एकैकस्याम् - tāsām ekaikasyām - each of these nerves has । शतम् शतम् - śatam śatam - a hundred । प्रतिशाखानाडी - pratiśākhānāḍī - branch-nerves । द्वासप्ततिः सहस्राणि - dvāsaptatiḥ sahasrāṇi - each branch-nerve hath seventy two thousand sub-branch-nerves । भवन्ति - bhavanti - there are । आसु - āsu - through these । व्यानः - vyānaḥ - Vyana, the breath pervasor । चरति - carati - moves

अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति।

पापेन पापमुभाभ्यामेव मनुष्यलोकम्‌ ॥ ।।७।।

Transliteration

athaikayordhva udānaḥ puṇyena puṇyaṁ lokaṁ nayati

pāpena pāpamubhābhyāmeva manuṣyalokam ।।

 

Anvaya

अथ उदानः एकया ऊर्ध्वः पुण्येन पुण्यं लोकं नयति पापेन पापं नयति उभाभ्याम् एव मनुष्यलोकम् ॥

 

Anvaya Transliteration

atha udānaḥ ekayā ūrdhvaḥ puṇyena puṇyaṁ lokaṁ nayati pāpena pāpaṁ ( nayati ) ubhābhyām eva manuṣyalokam ।।

 

Meaning

“Of these many there is one by which the upper breath departeth that by virtue taketh to the heaven of virtue, by sin to the hell of sin, and by mingled sin and righteousness back to the world of men restoreth.

 

Hindi Meaning

''इन अनेकों में एक है जिससे उदान वायु (ऊपर की ओर) प्रयाण करता है तथा जो पुण्यों के द्वारा पुण्यलोक में, पापों के द्वारा पापों के नर्क में और पाप तथा पुण्य के मिश्रित कर्मों से पुनः मनुष्य लोक में वापिस ले आता है।

 

Glossary

अथ - atha - now । उदानः - udānaḥ - the upper breath । एकया - ekayā - (of these many nerves and branch-nerves there is) one by which । ऊर्ध्वः - ūrdhvaḥ - departeth । पुण्येन - puṇyena - by virtue । पुण्यम् लोकम् - puṇyam lokam - to the heaven of virtue । नयति - nayati - taketh । पापेन - pāpena - by sin । पापम् - pāpam - to the hell of sin । उभाभ्याम् एव - ubhābhyām eva - by mingled sin and righteousness । मनुष्यलोकम् - manuṣyalokam - back to the world of men restoreth

आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः।

पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥ ।।८।।

Transliteration

ādityo ha vai bāhyaḥ prāṇa udayatyeṣa hyenaṁ cākṣuṣaṁ prāṇamanugṛhṇānaḥ

pṛthivyāṁ yā devatā saiṣā puruṣasyāpānamavaṣṭabhyāntarā yadākāśaḥ sa samāno vāyurvyānaḥ ।।

 

Anvaya

आदित्यः ह वै बाह्यः प्राणः हि एषः एनं चाक्षुषं प्राणम् अनुगृह्णानः उदयति। पृथिव्यां या देवता सा एषा पुरुषस्य अपानम् अवष्टभ्य अन्तरा आकाशाः सः समानः वायुः व्यानः ॥

 

Anvaya Transliteration

ādityaḥ ha vai bāhyaḥ prāṇaḥ hi eṣaḥ enaṁ cākṣuṣaṁ prāṇam anugṛhṇānaḥ udayati pṛthivyāṁ yā devatā sā eṣā puruṣasya apānam avaṣṭabhya antarā ākāśāḥ saḥ samānaḥ vāyuḥ vyānaḥ ।।

 

Meaning

“The Sun is the main breath outside this body, for it cherisheth the eye in its rising. The divinity in the earth, she attracteth the lower breath of man, and the ether between is the medial breath; air is the breath pervasor.

 

Hindi Meaning

"इस शरीर के बाहर सूर्य ही है मुख्य प्राण, कारण यह उदित होते हुए चक्षुओं को सम्पोषित करता है। पृथ्वी में जो देवत्व है वह मनुष्य के अपान वायु को आकृष्ट करता है, और जो अन्तरिक्ष है वह मध्यवर्ती वायु (समान) है; वायु व्यान है।

 

Glossary

आदित्यः ह वै - ādityaḥ ha vai - the Sun, indeed । बाह्यः प्राणः - bāhyaḥ prāṇaḥ - is the main breath outside this body । हि एषः - hi eṣaḥ - for it । एनम् चाक्षुषं प्राणम् - enam cākṣuṣaṁ prāṇam - the breath in the eye । अनुगृह्णानः - anugṛhṇānaḥ - cherisheth । उदयति - udayati - in its rising । पृथिव्याम् - pṛthivyām - in the earth । या देवता - yā devatā - the divinity that is । सा एषा - sā eṣā - she; । पुरुषस्य - puruṣasya - of man । अपानम् - apānam - the lower breath । अवष्टभ्य - avaṣṭabhya - attracteth । अन्तरा आकाशाः - antarā ākāśāḥ - the ether between is । सः समानः - saḥ samānaḥ - the medial breath । वायुः व्यानः - vāyuḥ vyānaḥ - air is the breath pervasor

तेजो ह वाव उदानस्तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥ ।।९।।

Transliteration

tejo ha vāva udānastasmādupaśāntatejāḥ punarbhavamindriyairmanasi sampadyamānaiḥ ।।

 

Anvaya

तेजः ह वाव उदानः तस्मात् उपशान्ततेजाः मनसि सम्पद्यमानैः इन्द्रियैः पुनर्भवं प्रतिपद्यन्ते ॥

 

Anvaya Transliteration

tejaḥ ha vāva udānaḥ tasmāt upaśāntatejāḥ manasi sampadyamānaiḥ indriyaiḥ punarbhavaṁ ( pratipadyante) ।।

 

Meaning

“Light, the primal energy, is the upper breath; therefore when the light and heat in a man hath dwindled, his senses retire into themind and with these he departeth into another birth.

 

Hindi Meaning

'''तेज' आदि-ऊर्जा, ही है उदान; अतः जब मनुष्य में तेज तथा ऊष्मा क्षीण होने लगती हैं, तब उसकी इन्द्रियां मन में सिमट जाती हैं तथा अवस्था में वह पुनर्जन्म के लिए प्रयाण कर जाता है।

 

Glossary

तेजः ह वाव - tejaḥ ha vāva - Light, the primal energy is । उदानः - udānaḥ - the upper breath । तस्मात् - tasmāt - therefore । उपशान्ततेजाः - upaśāntatejāḥ - when the light and heat in a man hath dwindled । मनसि सम्पद्यमानैः इन्द्रियैः - manasi sampadyamānaiḥ indriyaiḥ - senses retire into the mind and with these । पुनर्भवम् - punarbhavam - he departeth into another birth

यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः।

सहात्मना यथासङ्कल्पितं लोकं नयति ॥ ।।१०।।

Transliteration

yaccittastenaiṣa prāṇamāyāti prāṇastejasā yuktaḥ

sahātmanā yathāsaṅkalpitaṁ lokaṁ nayati ।।

 

Anvaya

एषः मरणकाले यच्चितः भवति तेन प्राणम् आयाति। प्राणः तेजसा युक्तः सन् आत्मना सह यथा संकल्पितं लोकम् नयति ॥

 

Anvaya Transliteration

eṣaḥ ( maraṇakāle ) yaccitaḥ ( bhavati ) tena prāṇam āyāti prāṇaḥ tejasā yuktaḥ ( san ) ātmanā saha yathā saṁkalpitaṁ lokam nayati ।।

 

Meaning

“Whatsoever be the mind of a man, with that mind he seeketh refuge with the breath when he dieth, and the breath and the upper breath lead him with the Spirit within him to the world of his imaginings.

 

Hindi Meaning

''मनुष्य जब देहत्याग करता है उस समय उसका चित्त (मन) जैसा होता है, उसी चित्त से वह प्राण में आश्रय लेता है, और प्राण तथा उदान (तेन) संयुक्त होकर 'आत्मा' के साथ उसे उसके संकल्पित लोक में ले जाते हैं।

 

Glossary

एषः यच्चितः - eṣaḥ yaccitaḥ - whatsoever be the mind of a man । तेन - tena - with that mind । प्राणम् आयाति - prāṇam āyāti - he seeketh refuge with the breath (when he dieth) । प्राणः तेजसा युक्तः - prāṇaḥ tejasā yuktaḥ - the breath and the upper breath । आत्मना सह - ātmanā saha - with the Spirit within him । यथा संकल्पितम् लोकम् - yathā saṁkalpitam lokam - to the world of his imaginings । नयति - nayati - lead him

य एवं विद्वान्‌ प्राणं वेद।

न हास्य प्रजा हीयतेऽमृतो भवति तदेषः श्लोकः ॥ ।।११।।

Transliteration

ya evaṁ vidvān prāṇaṁ veda

na hāsya prajā hīyate'mṛto bhavati tadeṣaḥ ślokaḥ ।।

 

Anvaya

यः विद्वान् एवं प्राणं वेद अस्य प्रजाः न ह हीयते सः अमृतः भवति तत् एषः श्लोकः ॥

 

Anvaya Transliteration

yaḥ vidvān evaṁ prāṇaṁ veda asya prajāḥ na ha hīyate ( saḥ ) amṛtaḥ bhavati tat eṣaḥ ślokaḥ ।।

 

Meaning

“The wise man that knoweth thus of the breath, his progeny wasteth not and he becometh immortal. Whereof this is the Scripture.

 

Hindi Meaning

''जो विद्वान् 'प्राण' के सम्बन्ध में इस प्रकार जानता है, उसका वंश क्षीण (व्यर्थ) नहीं होता, वह अमर हो जाता है। जिसके लिए यह श्लोक (श्रुतिवचन) है।

 

Glossary

यः विद्वान् - yaḥ vidvān - the wise man that । एवम् - evam - thus । प्राणम् - prāṇam - of the breath । वेद - veda - knoweth । अस्य प्रजाः - asya prajāḥ - his progeny । न ह हीयते - na ha hīyate - wasteth not । अमृतः भवति - amṛtaḥ bhavati - he becometh immortal । तत् एषः श्लोकः - tat eṣaḥ ślokaḥ - whereof this is the Scripture

उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा।

अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥ ।।१२।।

Transliteration

utpattimāyatiṁ sthānaṁ vibhutvaṁ caiva pañcadhā

adhyātmaṁ caiva prāṇasya vijñāyāmṛtamaśnute vijñāyāmṛtamaśnuta iti ।।

 

Anvaya

प्राज्ञः प्राणस्य उत्पत्तिम् आयतिं स्थानं बिभुत्वं च एव पञ्चधा च एव अध्यात्मं विज्ञाय अमृतम् अश्नुते इति ॥

 

Anvaya Transliteration

( prājñaḥ ) prāṇasya utpattim āyatiṁ sthānaṁ bibhutvaṁ ca eva pañcadhā ca eva adhyātmaṁ vijñāya amṛtam aśnute iti ।।

 

Meaning

“'By knowing the origin of the Breath, his coming and his staying and his lordship in the five provinces, likewise his relation to the Spirit, one shall taste immortality.' ”

 

Hindi Meaning

'''प्राण' की उत्पत्ति, उसका आगमन, उसकी स्थिति, पञ्चविध क्षेत्रों में उसका विभुत्व (प्रभुत्व) इसी प्रकार 'आत्मा' से उसका सम्बन्ध, सब जानकर मनुष्य अमृतत्व का पान करता है।'''

 

Glossary

प्राणस्य - prāṇasya - of the Breath । उत्पत्तिम् - utpattim - the origin । आयतिम् - āyatim - his coming । स्थानम् - sthānam - his staying । पञ्चधा च एव बिभुत्वम् - pañcadhā ca eva bibhutvam - his lordship in the five provinces । अध्यात्मम् - adhyātmam - his relation to the Spirit । विज्ञाय - vijñāya - by knowing । अमृतम् अश्नुते इति - amṛtam aśnute iti - one shall taste immortality

Post a Comment

0 Comments

Ad Code