Ad Code

विज्ञानशतकं भर्तृहरिकृत

  विज्ञानशतकं भर्तृहरिकृत 


विगलदमलदानश्रेणिसौरभ्यलोभो-

       पगतमधुपमालाव्याकुलाकाशदेशः ।

अवतु जगदशेषं शश्वदुग्रात्मदर्य्यो ?

       विपुलपरिघदन्तोद्दण्डशुण्डो गणेशः ॥ १॥


यत्सत्तया शुचि विभाति यदात्मभासा

       प्रद्योतितं जगदशेषमपास्तदोषम् ।

तद्ब्रह्म निष्कलमसङ्गमपारसौख्यं

       प्रत्यग्भजे परममङ्गलमद्वितीयम् ॥ २॥


माता मृता जनयितापि जगाम शीघ्रं

       लोकान्तरं तव कलत्रसुतादयोऽपि ।

भ्रातस्तथापि न जहासि मृषाभिमानं

       दुःखात्मके वपुषि मूत्रकुदर्पकूपे ॥ ३॥


ब्रह्मामृतं भज सदा सहजप्रकाशं

       सर्वान्तरं निरवधि प्रथितप्रभावम् ।

यद्यस्ति ते जिगमिषा सहसा भवाब्धेः

       पारे परे परमशर्मणि निष्कलङ्के ॥ ४॥


आरभ्य गर्भवसतिं मरणावसानं

       यद्यस्ति जीवितुमदृष्टमनेककालम् ।

जन्तोस्तथापि न सुखं सुखविभ्रमोऽयं

       यद्बालया रतिरनेकविभूतिभाजः ॥ ५॥


सा रोगिणी यदि भवेदथवा विवर्णा

       बालाप्रियाशशिमुखी रसिकस्य पुंसः ।

शल्यायते हृदि तथा मरणं कृशाङ्ग्या-

       यत्तस्य सा विगतनिद्रसरोरुहाक्षी ॥ ६॥


त्वत्साक्षिकं सकलमेतदवोचमित्थं

       भ्रातर्विचार्य भवता करणीयमिष्टम् ।

येनेदृशं न भविता भवतोऽपि कष्टं

       शोकाकुलस्य भवसागरमग्नमूर्तेः ॥ ७॥


निष्कण्टकेऽपि न सुखं वसुधाधिपत्ये

       कस्यापि राजतिलकस्य यदेष देवः ।

विश्वेश्वरो भुजगराजविभूतिभूषो

       हित्वा तपस्यति चिरं सकला विभूतीः ॥ ८॥


भूमण्डलं लयमुपैति भवत्यबाधं

       लब्धात्मकं पुनरपि प्रलयं प्रयाति ।

आवर्तते सकलमेतदनन्तवारं

       ब्रह्मादिभिः सममहो न सुखं जनानाम् ॥ ९॥


यदा देवादीनापि भवति जन्मादि नियतं

       महाहर्म्यस्थाने ललितललनालोलमनसाम् ।

तदा कामार्तानां सुगतिरिह संसारजलधौ

       निमग्नानामुच्चै रतिविषयशोकादिमकरे ॥१०॥


स्वयं भोक्ता दाता वसु सुबहु सम्पाद्य भविता

       कुटुम्बानां पोष्टा गुणनिधिरशेषेप्सितनरः ।

इति प्रत्याशस्य प्रबलदुरितानीतविधुरं

       शिरस्यस्याकस्मात्पतति निधनं येन भवति ॥ ११॥


विपश्चिद्देहादौ क्वचिदपि ममत्वं न कुरुते

       परब्रह्मध्याता गगननगराकारसदृशे ।

निरस्ताहङ्कारः श्रुतिजनितविश्वासमुषितो

       निरातङ्कोऽव्यग्रः प्रकृतिमधुरालापचतुरः ॥ १२॥


अरे चेतश्चित्रं भ्रमसि यदपास्य प्रियतमं

       मुकुन्दं पार्श्वस्थं पितरमपि मान्यं सुमनसाम् ।

बहिः शब्दाद्यर्थे प्रकृतिचपले क्लेशबहुले

       न ते संसारेऽस्मिन्भवति सुखदाद्यापि विरतिः ॥ १३॥


न जानीषे मूर्ख क्वचिदपि हितं लोकमहितं

       भ्रमद्भोगाकाङ्क्षाकलुषिततया मोहबहुले ।

जगत्यत्रारण्ये प्रतिपदमनेकापदि सदा

       हरिध्याने व्यग्रं भव सकलतापैककदने ॥ १४॥


वियद्भूतं भूतं यदवनलभं ? चाखिलमिदं

       महामायासङ्गाद्भुजग इव रज्वां भ्रमकरम् ।

तदत्यन्ताह्लादं विजरममरं चिन्तय मनः

       परब्रह्माव्यग्रं हरिहरसुराद्यैरवगतम् ॥ १५॥


न चेत्ते सामर्थ्यं भवनमरणातङ्कहरणे

       मनोऽनिर्दिष्टेऽस्मिन्नवगतगुणे ज्ञातुमकले ।

तदा मेघश्यामं कमलदलदीर्घाक्षममलं

       भजस्व श्रीरङ्गं शरदमृतधामाधिकमुखम् ॥ १६॥


क्वयातः क्वायातो द्विज कलयसे रत्नमटवी-

       मटन्व्याघ्राघ्रातो मरणमगमद्विश्वमहितः ।

अयं विद्यारामो मुनिरहह केनापि विदुषा

       न खल्वात्मप्रायो भवतु सुकरो ज्ञातुमशिवः ॥ १७॥


अहं श्रान्तोऽध्वानं बहुविषमतिक्रम्य विषमं

       धनाकाङ्क्षाक्षिप्तः कुनृपतिमुखालोकनपरः ।

इदानीं केनापि स्थितिमुदरकूपस्य भरणे

       कदन्नेनारण्ये क्वचिदपि समीहे स्थिरमतिः ॥ १८॥


यमाराध्याराध्यं त्रिभुवनगुरोराप्तवसतिः

       ध्रुवो ज्योतिश्चक्रे सुचिरमनवद्यं शिशुरपि ।

अवाप प्रह्लादः परमपदमाराध्य यमितः

       स कस्यालं क्लेशो हरति न हरिः कीर्तितगुअणः ॥ १९॥


कदाचित्कष्टेन द्रविणमधमाराधनवशा-

       न्मया लब्धं स्तोकं निहितमवनौ तस्करभयात् ।

ततो नित्ये कश्चित्क्वचिदपि तदाखुर्बिलगृहेऽ-

       नयल्लब्धोऽप्यर्थो न भवति यदा कर्म विषमम् ॥ २०॥


जगाम व्यर्थं मे बहुदिनमथार्थार्थिततया

       कुभूमीपालानां निकटगतिदोषाकुलमतेः ।

हरिध्यानव्यग्रं भवितुमधुना वाञ्छति मनः

       क्वचिद्गङ्गातीरे तरुणतुलसीसौरभभरे ॥ २१॥


कदा भागीरथ्या भवजलधिसन्तारतरणेः

       स्खलद्वीचीमालाचपलतलविस्तारितमुदः ।

तमस्स्थाने कुञ्जे क्वचिदपि निविश्याहृतमना

       भविष्याम्येकाकी नरकमथने ध्यानरसिकः ॥ २२॥


कदा गोविन्देति प्रतिदिवसमुल्लासमिलिताः

       सुधाधाराप्रायास्त्रिदशतटिनीवीचिमुखरे ।

भविष्यन्त्येकान्ते क्वचिदपि निकुञ्जे मम गिरो

       मरालीचक्राणां स्थितिसुखरवाक्रान्तपुलिने ॥ २३॥


यदध्यस्तं सर्वं स्रजि भुजगवद्भाति पुरतो

       महामायोद्गीर्णं गगनपवनाद्यं तनुभृताम् ।

भवेत्तस्या भ्रान्तेर्मुररिपुरधिष्ठानमुदये

       यतो नस्याद्भ्रान्तिर्निरधिकरणा क्वापि जगति ॥ २४॥


चिदेव ध्यातव्या सततमनवद्या सुखतनु-

       र्निराधारा नित्या निरवधिरविद्यादिरहिता ।

अनास्थामास्थाय भ्रमवपुषि सर्वत्र विषये

       सदा शेषव्याख्यानिपुणमतिभिः ख्यातयतिभिः ॥ २५॥


अहोऽत्यर्थेऽप्यर्थे श्रुतिशतगुरुभ्यामवगते

       निषिद्धत्वेनापि प्रतिदिवसमाधावति मनः ।

पिशाचस्तत्रैव स्थिररतिरसारेऽपि चपलं

       न जाने केनास्य प्रतिकृतिरनार्यस्य भविता ॥ २६॥


नित्यानित्यपदार्थतत्त्वविषये नित्यं विचारः सतां

       संसर्गे मितभाषिता हितमिताहारोऽनहङ्कारिता ।

कारुण्यं कृपणे जने सुखिजने प्रीतिः सदा यस्य स

       प्रायेणैव तपः करोति सुकृती चेतोमुकुन्दप्रियः ॥ २७॥


सा गोष्ठी सुहृदां निवारितसुधास्वादाधुना क्वागम-

       त्तेधीरा धरणीधरोपकरणीभूता ययुः क्वापरे ।

ते भूपा भवभीरवो भवरताः क्वागुर्निरस्तारयो

       हा कष्टं क्व च गम्यते नहि सुखं क्वाप्यस्ति लोकत्रये ॥ २८॥


भानुर्भूवलयप्रदक्षिणगतिः क्रीडारतिः सर्वदा

       चन्द्रोप्येषकलानिधिः कवलितः स्वर्भानुना दुःखितः ।

ऱ्हासं गच्छति वर्धते च सततं गीर्वाणविश्रामभू-

       स्तत्स्थानं खलु यत्र नास्त्यपहतिः क्लेशस्य संसारिणाम् ॥ २९॥


संसारेऽपि परोपकारकरणख्यातव्रता मानवा

       ये सम्पत्तिगृहा विचारचतुरा विश्वेश्वराराधकाः ।

तेऽप्येनं भवसागरं जनिमृतिग्राहाकुलं दुस्तरं

       गम्भीरं सुतरां तरन्ति विविधव्याध्याधिवीचीमयम् ॥ ३०॥


रे रे चित्त मदान्ध मोहबधिरा मिथ्याभिमानोद्धता

       व्यर्थेयं भवतां धनावनरतिः संसारकारागृहे ।

बद्धानां निगडेन गात्रममतासंज्ञेन यत्कर्हिचि-

       द्देवब्राह्मणभिक्षुकादिषु धनं स्वप्नेऽपि न व्येति वः ॥ ३१॥


यावत्ते यमकिङ्कराः करतलक्रूरासिपाशादयो

       वुर्दान्ताः सृणिराजदीर्घसुनखा दंष्ट्राकरालाननाः ।

नाकर्षन्ति नरान्धनादिरहितान्यत्तावदिष्टेच्छया

       युष्माभिः क्रियतां धनस्य कृपणास्त्यागः सुपर्वादिषु ॥ ३२॥


देहाद्यात्ममतानुसारि भवतां यद्यस्ति मुग्धं मतं

       वेदव्यासविनिन्दितं कथमहो पित्राद्यपत्ये तदा ।

दाहादिः क्रियते विशुद्धफलको युष्माभिरुद्वेजितैः

       शोकेनार्थपरायणैरपसदैर्दृष्टार्थमात्रार्थिभिः ॥ ३३॥


अद्यश्वो वा मरणमशिवप्राणिनां कालपाशै-

       राकृष्टानां जगति भवतो नान्यथात्वं कदाचित् ।

यद्यप्येवं न खलु कुरुते हा तथाप्यर्थलोभं

       हित्वा प्राणी हितमवहितो देवलोकानुकूलम् ॥ ३४॥


दृष्टप्रायं विकलमखिलं कालसर्पेण विश्वं

       क्रूरेणेदं शिव शिव मुने ब्रूहि रक्षाप्रकारम् ।

अस्यास्तेकः श‍ृणु मुररिपोर्ध्यानपीयूषपानं

       त्यक्त्वा नान्यत्किमपि भुवने दृश्यते शास्त्रदृष्ट्या ॥ ३५॥


ध्यानव्यग्रं भवतु तव हृत्तिष्ठतो यत्र तत्र

       श्रीमद्विष्णोस्त्रिभुवनपतेर्नित्यमानन्दमूर्तेः ।

लक्ष्मीचेतःकुमुदविपुलानन्दपीयूषधाम्नो

       मेघच्छायाप्रतिभटतनोः क्लेशसिन्धुं तितीर्षोः ॥ ३६॥


कामव्याघ्रे कुमतिफणिनि स्वान्तदुर्वारनीडे

       मायासिंहीविहरणमहीलोभभल्लूकभीमे ।

जन्मारण्ये न भवति रतिः सज्जनानां कदाचि-

       त्तत्त्वज्ञानां विषयतुषिताकण्टकाकीर्णपार्श्वे ॥ ३७॥


यामासाद्य त्रिलोकीजनमहितशिवावल्लभारामभूमिं

       ब्रह्मादीनां सुराणां सुखवसतिभुवो मण्डलं मण्डयन्तीम् ।

नो गर्भे व्यालुठन्ति क्वचिदपि मनुजा मातुरुत्क्रान्तिभाज-

       स्तां काशीं नो भजन्ते किमिति सुमतयो दुःखभारं वहन्ते ॥ ३८॥


किं कुर्मः किं भजामः किमिह समुद्रितं साधनं किं वयस्याः

       संसारोन्मूलनाय प्रतिदिवसमिहानर्थशङ्कावतारः ।

भ्रातर्ज्ञातं निदानं भवभयदलने सङ्गतं सज्ज्नां

       तां काशीमाश्रयामो निरुपमयशसः स्वःस्रवन्त्या वयस्याम् ॥ ३९॥


भुक्तिः क्वापि न मुक्तिरस्त्यभिमता क्वाण्यस्ति मुक्तिर्न सा

       काश्यामस्ति विशेष एव सुतरां श्लाघ्यं यदेतद्रूपम् ।

सर्वैरुत्तममध्यमाधमजनैरासाद्यतेऽनुग्रहा-

       द्देवस्य त्रिपुरद्विषः सुरधुनीस्नानावदातव्ययैः ॥ ४०॥


विद्यन्ते द्वारकाद्या जगति कति न ता देवताराजधान्यो

       यद्यप्यन्यास्तथापि स्खलदमलजलावर्तगङ्गातरङ्गा ।

काश्येवारामकूजत्पिकशुकचटकाक्रान्तदिक्कामिनीनां

       क्रीडाकासारशाला जयति मुनिजनानन्दकन्दैकभूमिः ॥ ४१॥


काशीयं समलङ्कृता निरुपमस्वर्गापगाव्योमगा-

       स्थूलोत्तारतरङ्गबिन्दुविलसन्मुक्ताफलश्रेणिभिः ।

चञ्चच्चञ्चलचञ्चरीकनिकरारागाम्बरा राजते

       कासारस्थविनिद्रपद्मनयना विश्वेश्वरप्रेयसी ॥ ४२॥


वह्निप्राकारबुद्धिं जनयति वलभीवासिनां नागराणां

       गन्धारण्यप्रसूतस्फुटकुसुमचयः किंशुकानां शुकानाम् ।

चञ्च्वाकारो वसन्ते परमपदपदं राजधानी पुरारेः

       सा काश्यारामरम्या जयति मुनिजनानन्दकन्दैकभूमिः ॥ ४३॥


भजत विबुधसिन्धुं साधवो लोकबन्धुं

       हरहसिततरङ्गं शङ्कराशीर्षसङ्गम् ।

दलितभवभुजङ्गं ख्यातमायाविभङ्गं

       निखिलभुवनवन्द्यं सर्वतीर्थानवद्यम् ॥ ४४॥


यदमृतममृतानां भङ्गरङ्गप्रसङ्ग-

       प्रकटितरसवत्तावैभवं पीतमुच्चैः ।

दलयति कलिदन्तांस्तां सुपर्वस्रवन्तीं

       किमिति न भजतार्ता ब्रह्मलोकावतीर्णाम् ॥ ४५॥


स्वाधीने निकटस्थितेऽपि विमलज्ञानामृते मानसे

       विख्याते मुनिसेवितेऽपि कुधियो न स्नान्ति तीर्थे द्विजाः ।

यत्तत्कष्टमहो विवेकरहितास्तीर्थार्थिनो दुःखिता

       यत्र क्वाप्यटवीमटन्ति जलधौ मज्जन्ति दुःखाकरे ॥ ४६॥


नाभ्यस्तो धातुवादो न च युवतीवशीकारकः कोप्युपायो

       नो वा पौराणिकत्वं न च सरसकविता नापि नीतिर्न गीतिः ।

तस्मादर्थार्थिनां या न भवति भवतश्चातुरी क्वापि विद्वन्

       ज्ञात्वेत्थं चक्रपाणेरनुसर चरणाम्भोजयुग्मं विभूत्यै ॥ ४७॥


अर्थेभ्योऽनर्थजातं भवति तनुभृतां यौवनादिष्ववश्यं

       पित्राद्यैरर्जितेभ्योऽनुपकृतिमतिभिः स्वात्मनैवार्जितेभ्यः ।

यस्माद्दुःखाकरेभ्यस्तमनुसर सदा भद्र लक्ष्मीविलासं

       गोपालं गोपकान्ताकुचकलशतटीकुङ्कुमासङ्गरङ्गम् ॥ ४८॥


भ्रातः शान्तं प्रशान्तं क्वचिदपि निपतन्मित्र रे भूधराग्रे

       ग्रीष्मे ध्यानाय विष्णोः स्पृहयसि सुतरां निर्विशङ्के गुहायाम् ।

अन्वेष्यान्तादृगत्र क्षितिवलयतले स्थानमुन्मूल याव-

       त्संसारानर्थवृक्षं प्रथिततममहामोहमूलं विशालम् ॥ ४९॥


केदारस्थानमेकं रुचिरतरमुमानाट्यलीलावनीकं

       प्रालेयाद्रिप्रदेशे प्रथितमतितरामस्ति गङ्गानिवेशे ।

ख्यातं नारायणस्य त्रिजगति बदरीनाम सिद्धाश्रमस्य

       तत्रैवानादिमूर्तेर्मुनिजनमनसामन्यदानन्दमूर्तेः ॥ ५०॥


सन्तन्ये त्रिदशापगादिपतनादेव प्रयागादयः

       प्रालेयाचलसम्भवा बहुफलाः सिद्धाश्रमाः सिद्धयः ।

यत्राघौघसहा भवन्ति सुधियां ध्यानेश्वरणां चिरं

       मुक्ताशेषभियां विनिद्रमनसां कन्दाम्बुपर्णाशिनाम् ॥ ५१॥


किं स्थानस्य निरीक्षणेन मुरजिद्ध्यानाय भूमण्डले

       भ्रातश्चेद्विरतिर्भवेद्दृढतरा यस्य स्रगादौ सदा ।

तस्यैषा यदि नास्ति हन्त सुतरां व्यर्थं तदान्वेषणं

       स्थानस्यानधिकारिणः सुरधुनीतीराद्रिकुञ्जादिषु ॥ ५२॥


स्वान्तव्योम्नि निरस्तकल्मषघने सद्बुद्धितारावली-

       सन्दीप्ते समुदेति चेन्निरुपमानन्दप्रभामण्डलः ।

ब्रह्मज्ञानसुधाकरः कवलिताविद्यान्धकारस्तदा

       क्व व्योम क्व सदागतिः क्व हुतभुक् क्वाम्भाः क्व सर्वंसहा ॥ ५३॥


विश्वेश्वरे भवति विश्वजनीनजन्म-

       विश्वम्भरे भगवति प्रथितप्रभावे ।

यो दत्तचित्तविषयः सुकृती कृतार्थो

       यत्र क्वचित्प्रतिदिनं निवसन् गृहादौ ॥ ५४॥


चिद्रत्नमत्र पतितं वपुरन्धकूपे

       पुंसो भ्रमादनुपमं सहनीयतेजः ।

उद्धृत्य यो जगति तद्भविता कृतार्थो

       मन्ये स एव समुपासितविश्वनाथः ॥ ५५॥


यद्येता मदनेषवो मृगदृशश्चेतःकुरङ्गारयो

       धीराणामपि नो भवेयुरबलाः संसारमायापुरे ।

को नामामृतसागरे न रमते धीरस्तदा निर्मले

       पूर्णानन्दमहोर्मिरम्यनिकरे रागादिनक्रोज्झिते ॥ ५६॥


बालेयं बालभावं त्यजति न सुदति यत्कटाक्षैर्विशालै-

       रस्मान्विभ्रामयन्ती लसदधरदलाक्षिप्तचूतप्रवाला ।

नेतुं वाञ्छत्यकामान् स्वसदनमधुना क्रीडितुं दत्तचित्तान्

       पुष्यन्नीलोत्पलोत्पलाभे मुरजिति कमलावल्लभे गोपलीले ॥ ५७॥


शिव शिव महाभ्रान्तिस्थानं सतां विदुषामपि

       प्रकृतिचपला धात्रा सृष्टाः स्त्रियो हरिणीदृशः ।

विजहति धनं प्राणैः साकं यतस्तदवाप्तये

       जगति मनुजा रागाकृष्टास्तदेकपरायणाः ॥ ५८॥


हरति वपुषः कान्तिं पुंसः करोति बलक्षितिं

       जनयति भृशं भ्रान्तिं नारी सुखाय निषेविता ।

विरतिविरसा भुक्ता यस्मात्ततो न विवेकिभि-

       र्विषयविरसैः सेव्या मायासमाश्रितविग्रहा ॥ ५९॥


कमलवदना पीनोत्तुङ्गं घटाकृति बिभ्रती

       स्तनयुगमियं तन्वी श्यामा विशालदृगञ्चला ।

विशददशना मध्यक्षामा वृथेति जनाः श्रमं

       विदधति मुधारागादुच्चैरनीदृशवर्णने ॥ ६०॥


जनयति सुतं कञ्चिन्नारी सती कुलभूषणं

       निरुपमगुणैः पुण्यात्मानं जगत्परिपालकम् ।

कथमपि न साऽनिन्द्या वन्द्या भवेन्महतां यतः ।

       सुरसरिदिव ख्याता लोके पवित्रितभूतला ॥ ६१॥


धन्या एते पुमांसो यदयमहमिति त्यक्तचेतोविकल्पा

       निश्शङ्कं संचरन्तो विदधति मलिनं कर्म कामप्रयुक्ताः ।

जानन्तोऽप्यर्थहीनं जगदिदमखिलं भ्रान्तवद्द्वैतजालं

       रागद्वेषादिमन्तो वयमयमिति हा न त्यजन्तेऽभिमानम्॥ ६२॥


प्रज्ञावन्तोऽपि केचिच्चिरमुपनिषदाद्यर्थकारा यतन्तो

       व्याकुर्वन्तोऽपि केचिद्दलितपरमता यद्यपि ज्ञाततत्त्वाः ।

तीर्थे तीर्थं तथापि भ्रमणरसिकतां नो जहत्यध्वखेदा

       यत्तत्कष्टं विधत्ते मम मनसि सदा पश्यतस्तत्र कृत्यम् ॥ ६३॥


तीर्थावस्थानजन्यं न भवति सुकृतं दुष्कृतोन्मूलनं वा

       यस्मादाभ्यां विहीनः श्रुतिसमधिगतः प्रत्यगात्मा जनानाम् ।

सर्वेषामद्वितीयो निरतिशयसुखं यद्यपि स्वप्रकाशा-

       स्तीर्थे विद्यास्तथापि स्पृहयति तपसे यत्तदाश्चर्यहेतुः ॥ ६४॥


उदासीनो देवो मदनमथनः सज्जनकुले

       कलिक्रीडासक्तःकृतपरिजनः प्राकृतजनः ।

इयं म्लेच्छाक्रान्ता त्रिदशतटिनी चोभयतटे

       कथं भ्रान्तस्थाता कथय सुकृती कुत्र विभयः ॥ ६५॥


निस्सारावसुधाधुना समजनि प्रौढप्रतापनल-

       ज्वालाज्वालसमाकुला द्विपघटासङ्घट्टविक्षोभिता ।

म्लेच्छानां रथवाजिपत्तिनिवहैरुन्मीलिता कीदृशी-

       यं विद्या भवितेति हन्त न सखे जानीमहे मोहिताः ॥ ६६॥


वेदो निर्वेदमागादिह नमनभिया ब्राह्मणानां वियोगा-

       द्वैयासिक्यो गिरोऽपि क्वचिदपि विरलाः सम्मतं सन्ति देशे ।

इत्थं धर्मे विलीने यवनकुलपतौ शासति क्षोणिबिम्बं

       नित्यं गङ्गावगाहाद्भवति गतिरितः संसृतेरर्थसिद्धौ ॥ ६७॥


गङ्गा गङ्गेति यस्याः श्रुतमपि पठितं केनचिन्नाममात्रं

       दुरस्थस्यापि पुंसो दलयति दुरितं प्रौढमित्याहुरेके ।

स गङ्गा कस्य सेव्या न भवति भुवने सज्जनस्यातिभव्या

       ब्रह्माण्डं प्लावयन्ती त्रिपुरहरजटामण्डलं मण्डयन्तीम् ॥ ६८॥


यत्तीरे वसतां सतामपि जलैर्मूलैः फलैर्जीवतां

       मुक्ताहंममभावशुद्धमनसामाचारविद्यावताम् ।

कैवल्यं करबिल्वतुल्यममलं सम्पद्यते हेलया ।

       स गङ्गा ह्यतुलामलोर्मिमपटला सद्भिः कुतो नेक्ष्यते ६९॥


तीर्थानामवलोकने सुमनसामुत्कण्ठते मानसं

       तावद्भूवलये सतां पुररिपुध्यानामृतास्वादिनाम्।

पावत्ते न विलोकयन्ति सरितां रोचिष्णुमुक्तावलीम् ।

       श्रीमन्नाकतरङ्गिणीं हरजटाजूटाटवीविभ्रमाम् ॥ ७०॥


संसारो विविधाधिबाधबधिरः सारायते मानसे

       निःसारोऽपि वपुष्मतां कलिवृकग्रासीकृतानां चिरम् ।

दृष्टायां घनसारपाथसि महापुण्येन यस्यां सतां

       सा सेव्या न कुतो भवेत्सुरधुनीस्वर्गापवर्गोदया ॥ ७१॥


यस्याः सङ्गतिरुन्नतिं वितनुते वाराममीषां जनै-

       रुद्गीता कविभिर्महेश्वरमनोभीष्टा महीमण्डले ।

सा सन्तः शरदिन्दुसोदरपयः पूराभिरामा नद-

       त्कोकश्रेणिमनोजपुण्यपुलिना भागीरथी सेव्यताम् ॥ ७२॥


क्वचिद्धंसश्रेणी सुखयति रिरंसुः श्रुतिसुखं

       नदन्ती चेतो नो विपुलपुलिने मन्थरगतिः ।

तदेतस्या योऽर्थी सुरतरुलता नाकतटिनीई

       सदा सद्भिः सेव्या सकलपुरुषार्थाय कृतिभिः ॥ ७३॥


कलौ गङ्गा काश्यां त्रिपुरहरपुर्यां भगवती

       प्रशस्तादेवानामपि भवति सेव्यानुदिवसम् ।

इति व्यासो ब्रूते मुनिजनधुरीणो हरिकथा-

       सुधापानस्वस्थो गलितभवबन्धोऽतुलमतिः ॥ ७४॥


यावज्जागर्ति चित्ते दुरितकलुषिते प्राणिनो वित्तपुत्र-

       क्षेत्राद्यर्थेषु चिन्ता तदतिपरतया भ्राम्यमानस्य नित्यम् ।

तावन्नार्थस्य सिद्धिर्भवति कथमपि प्राथितस्यार्तिभाजा

       कैवल्याख्यस्य लोके रमणसुखभुवो मुक्तदोषानुषक्तेः ॥ ७५॥


सन्त्यर्था मम सञ्चिता बहुधाः पित्रादिभिः साम्प्रतं

       वाणिज्यैः कृषिभिः कलाभिरपि तान्विस्तारयिष्यामि वः ।

हे पुत्रा इति भावन्ननुदिनं संसारपाशावलीं

       छेत्तायं तु कथं मनोरथमयीं जीवो निरालम्बनः ॥ ७६॥


जानन्नेव करोति कर्म बहुलं दुःखात्मकं प्रेरितः

       केनाप्यप्रतिवाच्यशक्तिमहिना देवेन मुक्तात्मना ।

सर्वज्ञेन हृदिस्थितेन तनुमत्संसाररङ्गाङ्गणे

       माद्यद्बुद्धिनटीविनोदनिपुणो नृत्यन्नङ्गप्रियः ॥ ७७॥


को देवो भुवनोदयावनकरो विश्वेश्वरो विद्यते

       यस्याज्ञावशवर्तिनो जलधियो नाप्लावयन्ति क्षितिम् ।

इत्याम्नातमपीश्वरं सुरशिरोरत्नं जगत्साक्षिणं

       सर्वज्ञं धनयौवनोद्घतमना नो मन्यते बालिशः ॥ ७८॥


कस्येमौ पितरौ मनोभववता तापेन संयोजिता-

       वन्योन्यं तनयादिकं जनयतो भूम्यादिभूतात्मभिः ।

इत्थं दुःस्थमतिर्मनोभवरतिर्यो मन्यते नास्तिकः

       शान्तिस्तस्य कथं भवेद्घनवतो दुष्कर्मधर्मश्रमात् ॥ ७९॥


हिक्काकास भगन्दरोदरमहामेदज्वरैराकुलः

       श्लेष्माद्यैरपि निद्रया विरहितो मन्दानलोल्पाशनः ।

तारुण्येऽपि विलोक्यते बहुविधो जीवो दरिद्रेश्वरो

       हा कष्टं कथमीदृशं भगवतः संसारदुःसागरे ॥ ८०॥


माद्यत्तार्किकतान्त्रिकद्विपघटासङ्घट्टपञ्चानन-

       स्तद्वदृप्तकदन्तवैद्यककलाकल्पोऽपि निष्किञ्चनः ।

यत्र क्वापि विनाशया कृशतनुर्भूपालसेवापरो

       जीवन्नेव मृतायते किमपरं संसारदुःसागरे ॥ ८१॥


आढ्यः कश्चिदपण्डितोऽपि विदुषां सेव्यः सदा धार्मिको

       विश्वेषामुपजारको मृगदृशामानन्दकन्दाकरः ।

कर्पूरद्युतिकीर्तिभूषितहरिद्भूमण्डले गीयते

       शश्वद्द्वन्दिजनैर्महीतनुभृतः पुण्यैर्न कस्योदयः ॥ ८२॥


कर्तव्यं न करोति बन्धुभिरपि स्नेहात्मभिर्वोदितः

       कामित्वादभिमन्यते हितमतं धीरोप्यभीष्टं नरः ।

निष्कामस्य न विक्रिया तनुभृतो लोके क्वचिद्दृश्यते

       यत्तस्मादयमेव मूलमखिलानर्थस्य निर्धारितम् ॥ ८३॥


निष्कामा मुनयः परावरदृशो निर्धूतपाप्मोदया

       निःसङ्गा निरहङ्कृता निरुपमानन्दं परं लेभिरे ।

यद्गत्वा न लुठन्ति मातृजठरे दुःखाकरे मानवा

       दुर्गन्धे पुनरेत्यकाममकरे संसारपाथोनिधौ ॥ ८४॥


कामस्यापि निदानमाहुरपरे मायां महाशासना

       निश्चित्कां सकलप्रपञ्चरचनाचातुर्यलीलावतीम् ।

यत्सङ्गाद्भगवानपि प्रभवति प्रत्यङ्महामोहहा

       श्रीरङ्गो भुवनोदयावनलयव्यापारचक्रेक्रियाः ॥ ८५॥


तुल्यार्थेन त्वमैक्यं त्रिभुवनजनकस्तत्पदार्थःप्रपद्य

       प्रत्यक्षं मोहजन्म त्यजति भगवति त्वंपदार्थोऽपि जीवः ।

श्रुत्याचार्यप्रसादान्निरुपमविलसद्ब्रह्मविद्यैस्तदैक्यं

       प्राप्यानन्दप्रतिष्ठो भवति विगलितानाद्यविद्योपरीहः ॥ ८६॥


संन्यासो विहितस्य केशवपदद्वन्द्वे व्यधायि श्रुता

       वेदान्ता निरवद्यनिष्कलपरानन्दाः सुनिष्ठाश्चिरम् ।

संसारे वधबन्धदुःखबहुले मायाविलासेऽव्ययं

       ब्रह्मास्मीति विहाय नान्यदधुना कर्तव्यमास्ते क्वचित् ॥ ८७॥


हित्वा विश्वाद्यवस्थाः प्रकृतिविलसिता जाग्रदाद्यैर्विशेषैः

       सार्धं चैतन्यधातौ प्रकृतिमपि समं कार्यजातैरशेषैः ।

ज्ञानानन्दं तुरीयं विगलितगुणकं देशकालाद्यतीतं

       स्वात्मानं वीतनिद्रः सततमधिकृतश्चिन्तयेदद्वितीयम् ॥ ८८॥


अग्रेपश्चादधस्तादुपरि च परितो दिक्षु धान्यास्वनादिः

       कूटस्था संविदेका सकलतनुभृतामन्तरात्मानियन्त्री ।

यस्यानन्दस्वभावा स्फुरति शुभधियः प्रत्यहं निष्प्रपञ्चा

       जीवन्मुक्तः स लोके जयति गतमहामोहविश्वप्रपञ्चः ॥ ९०॥


क्वाहं ब्रह्मेति विद्या निरतिशयसुखं दर्शयन्ती विशुद्धं

       कूटस्थं स्वप्रकाशं प्रकृति सुचरिता खण्डयन्ती च मायाम् ।

क्वाविद्याहं ममेति स्थगितपरसुखा चित्तभित्तौ लिखन्ती

       सर्वानर्थाननर्थान् विषयगिरिभुवा वासनागैरिकेण ॥ ९१॥


अहं ब्रह्मास्मीति स्फुरदमलबोधो यदि भवे-

       त्पुमान्पुण्योद्रेकादुपचितपरानर्थविरतिः ।

तदानीं क्वाविद्या भृशमसहमानौपनिषदं

       विचारं संसारः क्व च विविधदुःखैकवसतिः ॥ ९२॥


कश्चित्क्रन्दति कालकर्कशकराकृष्टं विनष्टं हठा-

       दुत्कृष्टं तनयं विलोक्य पुरतः पुत्रेति हा हा क्वचित् ।

कश्चिन्नर्तकनर्तकीपरिवृतो नृत्यत्यहो कुत्रचि-

       च्चित्रं संसृतिपद्धतिः प्रथयति प्रीतिञ्च कष्टञ्च नः ॥ ९३॥


नान्नं जीर्यति किञ्चिदौषधबलं नालं स्वकार्योदये

       शक्तिश्चंक्रमणे न हन्त जरया जीर्णीकृतायां तनौ ।

अस्माकं त्वधुना न लोचनबलं पुत्रेति चिन्ताकुलो

       ग्लायत्यर्थपरायणोऽतिकृपणो मिथ्याभिमानो गृही ॥ ९४॥


अन्नाशाय सदा रटन्ति पृथुकाःक्षुत्क्षामकण्ठास्त्रियो

       वासोभी रहिता बहिर्व्यवहृतौ निर्यान्ति नो लज्जया ।

गेहादङ्गणमार्जनेऽपि गृहिणो यस्येति दुर्जीवितं

       यद्यप्यस्ति तथापि तस्य विरतिर्नोदेति चित्रं गृहे ॥ ९५॥


सद्द्वंशो गुणवानहं सुचरितः श्लाघ्यां करोत्यात्मनो

       नीचानां विदधाति च प्रतिदिनं सेवां जनानां द्विजः ।

योषित्तस्य जिघृक्षया स च कुतो नो लज्जते सज्जना-

       ल्लोभान्धस्य नरस्य नो खलु सतां दृष्टं हि लज्जाभयम् ॥ ९६॥


कामादित्रिकमेव मूलमखिलक्लेशस्य मायोद्भवं

       मर्त्यानामिति देवमौलिविलसद्भाजिष्णुचूडामणिः ।

श्रीकृष्णो भगवानवोचदखिलप्राणिप्रियो मत्प्रभु-

       र्यस्मात्तत्त्रिकमुद्यतेन मनसा हेयं पुमर्थार्थिना ॥ ९७॥


यत्प्रीत्यर्थमनेकधामनि मया कष्टेन वस्तु प्रियं

       स्वस्याशाकवलीकृतेन विकलीभावं दधानेन मे ।

तत्सर्वं विलयं निनाय भगवान् यो लीलया निर्जरो

       मां हित्वा जरयाकुलीकृततनुं कालाय तस्मै नमः ॥ ९८॥


आयुर्वेदविदां रसाशनवतां पथ्याशिनां यत्नतो

       वैद्यानामपि रोगजन्म वपुषो ह्यन्तर्यतो दृश्यते ।

दुश्चक्षोत्कवलीकृतत्रिभुवनो लीलाविहारस्थितः

       सर्वोपायविनाशनैकचतुरः कालाय तस्मै नमः ॥ ९९॥


ते धन्या भुवने सुशिक्षितपरब्रह्मात्मविद्याजना

       लोकानामनुरञ्जका हरिकथापीयूषपानप्रियाः ।

येषां नाकतरङ्गिणीतटशिलाबद्धासनानां सतां

       प्राणा यन्ति लयं सुखेन मनसा श्रीरङ्गचिन्ताभृताम् ॥ १००॥


हे पुत्राः व्रजताभयं यत इतो गेहं जनन्या समं

       रागद्वेषमदादयो भवतु वः पन्थाः शिवोऽमायया ।

काशीं साम्प्रतमागतोऽहमहह क्लेशेन हातुं वपुः

       सर्वानर्थगृहं सुपर्वतटिनीवीचिश्रियामण्डिताम् ॥ १०१॥


यत्साक्षादभिधातुमक्षमतया शब्दाद्यनालिङ्गितं

       कूटस्थं प्रतिपादयन्ति विलयद्वारा प्रपञ्चस्रजः ।

मोक्षाय श्रुतयो निरस्तविधयो ध्यानस्य चोच्छित्तये

       तत्राद्वैतवने सदा विचरताच्चेतः कुरङ्गः सताम् ॥ १०२॥


बुधानां वैराग्यं सुघटयतु वैराग्यशतकं

       गृहस्थानामेकं हरिपदसरोजप्रणयिनाम् ।

जनानामानन्दं वितरतु नितान्तं सुविशद-

       त्रयं शेषव्याख्यागलिततमसां शुद्धमनसाम् ॥ १०३॥


इति श्रीभर्तृहरिविरचितं विज्ञानशतकं चतुर्थम् 

Post a Comment

0 Comments

Ad Code