Ad Code

सुवर्णपक्षिणः

 सुवर्णपक्षिणः

कस्मिंश्चित् राजानं सुन्दरं उद्यानं आसीत्, तस्मिन् उद्याने एकः वृक्षः स्थितः आसीत् यः सुवर्णसेबं धारयति स्म । एते सेबाः सर्वदा गणिताः आसन्, यदा तेषां पक्वता आरब्धा तदा प्रायः प्रतिरात्रं तेषु एकः गतः इति ज्ञातम् । तेन राजा अतिक्रोधं प्राप्य मालीम् आज्ञापयत् यत् वृक्षस्य अधः सर्वाम् रात्रौ प्रहरणं भवतु । माली स्वस्य ज्येष्ठं पुत्रं प्रेक्षणाय स्थापितवान्; किन्तु प्रायः द्वादशवादने सः निद्रां गतः, प्रातःकाले अपरं सेबं लुप्तम् आसीत् । ततः द्वितीयः पुत्रः पश्यतु इति आज्ञापितः; अर्धरात्रे सः अपि निद्रां गतः, प्रातःकाले अपरं सेबं गतः। ततः तृतीयः पुत्रः प्रहरणार्थं प्रस्तावम् अयच्छत्; किन्तु माली प्रथमं तं न अस्वीकृतवान्, यतः तस्य किमपि हानिः भवेत् इति भयात्, किन्तु अन्ततः सः अनुमोदितवान्, ततः सः युवकः वृक्षस्य अधः प्रहरितुं शयनं कृतवान्। द्वादशवादनसमये सः वायुना ध्वनिं श्रुतवान्, ततः शुद्धसुवर्णस्य एकः पक्षी उड्डीय आगतः; एकस्य सेबस्य तुण्डेन क्षिपन्तं च मालीपुत्रः उत्प्लुत्य तस्मिन् बाणम् अक्षिपत् । किन्तु बाणेन पक्षिणां किमपि हानिः न कृता; केवलं तत् पुच्छात् सुवर्णपक्षं पातयित्वा ततः उड्डीयत। सुवर्णपक्षं प्रातराज्ञे नीत्वा सर्वा परिषदः समाहूता । सर्वेऽपि तस्य मूल्यं राज्यस्य सर्वेभ्यः धनात् अधिकं इति सहमताः, किन्तु राजा अवदत्, ‘एकः पंखः मम कृते न प्रयोजनं, मम समग्रः पक्षी अवश्यमेव अस्ति।


ततः माली ज्येष्ठः पुत्रः प्रस्थितः, सुवर्णपक्षिणं बहु सुलभतया अन्वेष्टुं चिन्तितवान्; किञ्चित् दूरं गत्वा च एकं काष्ठं गत्वा काष्ठस्य पार्श्वे एकं शृगालम् उपविष्टं दृष्टवान्; अतः सः स्वस्य धनुः गृहीत्वा तस्मिन् शूटिंग् कर्तुं सज्जः अभवत्। तदा शृगालः अवदत्- ‘मा मां निपातय, अहं त्वां सुपरामर्शं दास्यामि; अहं जानामि किं तव व्यापारः, त्वं हिरण्यपक्षिणं अन्वेष्टुम् इच्छसि । त्वं सायंकाले कञ्चन ग्रामं प्राप्स्यसि; तत्र च गत्वा परस्परविपरीतौ सरायौ द्रक्ष्यसि, येषु एकः अतीव सुखदः सुन्दरः च दृश्यते, तत्र मा प्रविशतु, किन्तु अन्यस्मिन् रात्रौ विश्रामं कुरु, यद्यपि भवतः दृष्ट्या दृश्यते अतीव दरिद्रः नीचः च।’ किन्तु पुत्रः मनसि अचिन्तयत्, ‘एषः एतादृशः पशुः विषयस्य विषये किं ज्ञातुं शक्नोति?’ अतः सः शृगालं प्रति बाणं प्रक्षिप्तवान्; किन्तु सः तत् चूकितवान्, तत् च पृष्ठस्य उपरि पुच्छं स्थापयित्वा काष्ठे धावितवान्। ततः सः स्वमार्गं गतः, सायंकाले च ग्रामम् आगतः यत्र तौ सरायौ आस्ताम्; एतेषु एकस्मिन् जनाः गायन्ति स्म, नृत्यन्ति स्म, भोजयन्ति स्म; परन्तु अन्यः अतीव मलिनः, दरिद्रः च दृश्यते स्म। ‘अहं बहु मूर्खः भवेयम्’ इति सः अवदत्, ‘यदि अहं तत् जर्जरं गृहं गत्वा, एतत् मनोहरं स्थानं त्यक्त्वा’; अतः सः स्मार्टगृहं प्रविश्य, स्वस्य आरामेन खादित्वा पिबति स्म, पक्षिणं च विस्मृतवान्, स्वदेशमपि विस्मृतवान्।


कालः व्यतीतः; यथा च ज्येष्ठः पुत्रः न आगतः, तस्य विषये कोऽपि समाचारः न श्रुतः, तथैव द्वितीयः पुत्रः प्रस्थितः, तस्य अपि तथैव अभवत्। सः शृगालं मिलितवान्, यः तस्मै सत्परामर्शं दत्तवान्, किन्तु यदा सः सरायद्वयम् आगतः, तदा तस्य ज्येष्ठः भ्राता यत्र विनोदः भवति स्म, तस्मिन् खिडक्यां स्थित्वा तं प्रविष्टुं आह्वयत् सः च प्रलोभनं सहितुं न शक्तवान्, किन्तु प्रविश्य स्वर्णपक्षिणं स्वदेशं च तथैव विस्मृतवान्।


पुनः कालः व्यतीतः, कनिष्ठः पुत्रः अपि सुवर्णपक्षिणं अन्वेष्टुं विस्तृतं जगत् प्रस्थातुम् इच्छति स्म; किन्तु तस्य पिता चिरकालं यावत् तत् न शृणोति स्म, यतः सः स्वपुत्रे अतीव प्रीतिम् अनुभवति स्म, तस्य अपि किमपि दुर्भाग्यं भवति, तस्य पुनरागमनं च निवारयति इति भीतः आसीत् तथापि अन्ते सः गन्तव्यः इति सम्मतम्, यतः सः गृहे न विश्रामं करिष्यति; स च काष्ठं प्रति आगत्य शृगालं मिलित्वा तदेव सुपरामर्शं श्रुतवान्। परन्तु सः शृगालस्य कृतज्ञः आसीत्, भ्रातृभिः यथा कृतं तथा स्वजीवनस्य प्रयासः न कृतः; अतः शृगालः अवदत्, ‘मम पुच्छे उपविशतु, त्वं द्रुततरं गमिष्यसि।’ अतः सः उपविष्टवान्, शृगालः च धावितुं आरब्धवान्, दूरं च ते एतावत् शीघ्रं स्टॉक-शिलायाः उपरि गतवन्तः यत् तेषां केशाः वायुना श्वसनं कुर्वन्ति स्म।


ग्रामम् आगत्य पुत्रः शृगालस्य वचनं अनुसृत्य अविलोक्य जर्जरं सरायं गत्वा तत्र सर्वाम् रात्रौ स्वविश्रामं कृतवान् । प्रातःकाले पुनः शृगालः आगत्य तस्य यात्रायाः आरम्भे तं मिलित्वा अवदत्, 'ऋजुं गच्छ, यावत् त्वं एकं दुर्गं न आगच्छसि, यस्य पुरतः एकः समग्रः सैनिकदलः सुप्तः, खर्राटं च कुर्वन् अस्ति, तेषां विषये मा अवलोकयतु , किन्तु दुर्गं प्रविश्य गच्छन्तु यावत् भवन्तः एकं कक्षं न प्राप्नुवन्ति, यत्र सुवर्णपक्षी काष्ठपञ्जरे उपविशति; तस्य समीपे सुन्दरं सुवर्णपञ्जरं तिष्ठति; किन्तु जर्जरपञ्जरात् पक्षिणं बहिः निष्कास्य सुन्दरे निक्षिप्तुं मा प्रयतस्व, अन्यथा पश्चात्तापं करिष्यसि।’ ततः शृगालः पुनः पुच्छं प्रसारितवान्, युवकः च स्वयमेव उपविश्य दूरं गतवन्तः stock and stone यावत् तेषां केशाः वायुना वीणाम् अकुर्वन्।


दुर्गद्वारात् पूर्वं सर्वं यथा शृगालः उक्तवान् तथा आसीत् - अतः पुत्रः प्रविश्य तत् कक्षं प्राप्नोत् यत्र सुवर्णपक्षी काष्ठपञ्जरे लम्बमानः आसीत्, अधः च सुवर्णपञ्जरः स्थितः आसीत्, नष्टानि त्रीणि सुवर्णसेबानि समीपे एव शयितानि आसन् तेन । तदा सः मनसि चिन्तितवान्, ‘एतादृशं फि आनेतुं अतीव विनोदपूर्णं वस्तु भविष्यति ने अस्मिन् जर्जरपञ्जरे पक्षी’; अतः सः द्वारं उद्घाट्य तत् गृहीत्वा सुवर्णपञ्जरे निक्षिप्तवान्। किन्तु पक्षी तादृशं उच्चैः क्रन्दनं स्थापितवान् यत् सर्वे सैनिकाः जागरिताः, ते च तं बन्दीकृत्य राज्ञः पुरतः नीतवन्तः। परेण दिने प्रातःकाले न्यायालयः तस्य न्यायार्थं उपविष्टवान्; यदा च सर्वं श्रुतं तदा तया तस्य मृत्युदण्डः दत्तः, यावत् सः राजानं वायुवत् द्रुतगतिना धावितुं शक्नुवन्तं सुवर्णमयं अश्वं न आनयति। यदि च एतत् करोति स्म तर्हि तस्य स्वस्य कृते स्वर्णपक्षिणं दातव्यम् आसीत्।


अतः सः पुनः एकवारं स्वयात्रायाः कृते प्रस्थितवान्, निःश्वसन्, अतीव निराशः च, यदा सहसा तस्य मित्रं शृगालः तं मिलित्वा अवदत्, ‘त्वं पश्यसि इदानीं भवतः मम उपदेशं न श्रुत्वा किं जातम्। अहं तु त्वां वक्ष्यामि कथं सुवर्णाश्वं लभ्यते, यदि त्वं यथा मया निवेदितः तथा करिष्यसि । त्वं तावत् ऋजुं गन्तव्यं यावत् त्वं दुर्गं न आगच्छसि यत्र अश्वः तस्य स्तम्भे तिष्ठति: तस्य पार्श्वे वरः शीघ्रं सुप्तः खर्राटं च कुर्वन् शयनं करिष्यति, अश्वं शान्ततया हरतु, परन्तु तस्य उपरि पुरातनं चर्मकाठीं अवश्यं स्थापयतु, तथा च न तु तस्य समीपे स्थितः सुवर्णः।’ ततः पुत्रः शृगालस्य पुच्छे उपविश्य दूरं ते स्टॉक-शिलायाम् उपरि गतवन्तः यावत् तेषां केशाः वायुना श्वसन्ति।


सर्वं सम्यक् गतं, वरः च स्वर्णकाष्ठे हस्तेन खर्राटं कुर्वन् शयितवान् । परन्तु यदा पुत्रः अश्वम् अवलोकितवान् तदा सः तस्मिन् चर्मकाठीं स्थापयित्वा महतीं दुःखं मन्यते स्म । ‘अहं तस्मै सत् दास्यामि’ इति सः अवदत्; 'अहं निश्चयेन सः तत् अर्हति।' सः सुवर्णकाठीं गृहीत्वा वरः जागृतः एतावत् उच्चैः आक्रोशितवान् यत् सर्वे रक्षकाः धावित्वा तं बन्दीकृतवन्तः, प्रातःकाले पुनः न्यायालयस्य समक्षं न्यायार्थं आनीतः , मृत्युदण्डः अपि दत्तः । किन्तु यदि सः सुन्दरीं राजकुमारीं तत्र आनेतुं शक्नोति तर्हि सः जीवितुं शक्नोति, पक्षिं अश्वं च स्वस्य कृते दातव्यम् इति सम्मतम्।


ततः सः अतीव दुःखितः मार्गं गतः; किन्तु वृद्धः शृगालः आगत्य अवदत्- ‘किमर्थं त्वं मम वचनं न शृणोषि? यदि भवतः स्यात् तर्हि त्वं पक्षिणं अश्वं च उभौ अपि नीतवान् स्यात्; तथापि अहं पुनः एकवारं भवद्भ्यः उपदेशं दास्यामि। ऋजुं गत्वा सायंकाले दुर्गं प्राप्स्यसि । रात्रौ द्वादशवादने राजकुमारी स्नानगृहं गच्छति, तस्याः समीपं गत्वा तस्याः चुम्बनं ददातु, सा भवन्तं तां दूरं नेतुम् अददात्; किन्तु सावधानं त्वं तां गत्वा पितुः मातरं च विदां कर्तुं न ददासि।’ तदा शृगालः स्वपुच्छं प्रसारितवान्, तथा च दूरं ते स्टॉक-शिलायाम् उपरि गतवन्तः यावत् तेषां केशाः पुनः वीणावादयन्ति स्म।


दुर्गम् आगत्य सर्वं यथा शृगालस्य उक्तं तथा आसीत्, द्वादशवादने सः युवकः स्नानं गच्छन्तीं राजकुमारीं मिलित्वा तस्याः चुम्बनं दत्तवान्, सा च तेन सह पलायितुं सहमतः, परन्तु अनेकैः सह याचितवान् अश्रुपातं यत् सः तां पितुः विदां ग्रहीतुं ददाति इति। प्रथमं सः न अस्वीकृतवान्, परन्तु सा अधिकाधिकं रोदिति स्म, तस्य पादयोः पतिता, यावत् सः अन्ते न स्वीकृतवान्; किन्तु यस्मिन् क्षणे सा पितुः गृहम् आगता तस्मिन् क्षणे रक्षकाः जागृताः, सः पुनः बन्दीकृतः अभवत् ।


ततः सः राज्ञः पुरतः आनीतः, राजा अवदत् - 'मम खिडकीतः दृश्यं निवारयति तत् पर्वतम् अष्टदिनेषु यावत् भवतः कदापि मम कन्या न भविष्यति।' इदानीं एषः पर्वतः एतावत् विशालः आसीत् यत् समग्रः जगत् न शक्नोति स्म तत् हृत्वा सप्तदिनानि यावत् कार्यं कृत्वा अल्पं कृत्वा शृगालः आगत्य अवदत्। ‘शयित्वा निद्रां गच्छतु; अहं भवतः कृते कार्यं करिष्यामि।’ प्रातःकाले सः जागरितः, पर्वतः च गतः; अतः सः हर्षेण राजानः समीपं गत्वा तस्मै अवदत् यत् इदानीं तत् निष्कासितम् अस्ति यत् सः तस्मै राजकुमारीम् अवश्यं दातव्यम् इति।


अथ राजा स्ववचनं पालयितुम् बाध्यः अभवत्, ततः दूरं गतवन्तौ युवकः राजकुमारी च; शृगालः च आगत्य तम् अवदत् - 'अस्माकं त्रयः अपि भविष्यन्ति, राजकुमारी, अश्वः, पक्षिणः च।' 'आह!' ?'


‘यदि केवलं शृण्विष्यसि’ इति शृगालः अवदत्, ‘तत् कर्तुं शक्यते । यदा त्वं राज्ञः समीपम् आगच्छसि, सः च सुन्दरीं राजकुमारीं याचते तदा त्वयाऽत्र सा अस्ति इति वक्तव्यम् । तदा सः अतीव आनन्दितः भविष्यति; ते यत् सुवर्णम् अश्वम् आरुह्य ते युष् माकं दातुम् अस् ति, तस् मिन् अश्वम् आरुह्य तेभ्यः विरक्तुं हस्तं प्रसारयिष् यति। परन्तु राजकुमारी के साथ अन्तिम हाथ मिलाएं। ततः तां शीघ्रं पृष्ठतः अश्वस्य उपरि उत्थापयतु; तस्य पार्श्वे ताडयित्वा यथाशक्ति द्रुतं गच्छतु’ इति ।


सर्वे सम्यक् गतवन्तः- तदा शृगालः अवदत्, ‘यदा त्वं दुर्गम् आगमिष्यसि यत्र पक्षी अस्ति, अहं द्वारे राजकुमार्या सह तिष्ठामि, त्वं च आरुह्य राजानं वदिष्यसि; यदा च सः सम्यक् अश्वः इति पश्यति तदा सः पक्षिणं बहिः आनयिष्यति; किन्तु त्वं निश्चलतया उपविश्य वक्तव्यं यत् त्वं तत् अवलोकितुम् इच्छसि, यत् सः सच्चः सुवर्णपक्षी अस्ति वा इति द्रष्टुं; यदा च त्वं हस्ते स्थापयसि तदा दूरं आरुह्य गच्छ।’


एतदपि यथा शृगालः उक्तवान् तथा अभवत्; ते पक्षिणं नीतवन्तः, राजकुमारी पुनः आरुह्य महतीं काष्ठं प्रति आरुह्य गतवन्तः। तदा शृगालः आगत्य अवदत्, 'प्रार्थयस्व मां मारय, मम शिरः मम पादौ च छिन्दतु।' परन्तु सः युवकः तत् कर्तुं न अस्वीकृतवान्, अतः शृगालः अवदत्, 'अहं कथमपि भवतः सत्परामर्शं दास्यामि, सावधानाः भवन्तु द्वौ वस्तूनि; न कश्चित् फाँसीतः मोचयतु, न नदीपार्श्वे उपविशतु।’ ततः दूरं सः अगच्छत्। ‘अच्छा’ इति युवकः चिन्तितवान्, ‘तत् उपदेशं धारयितुं न कठिनं विषयः ङ.’ इति ।


सः राजकुमार्या सह आरुह्य गतः, यावत् अन्ते सः ग्रामम् आगतः यत्र सः स्वभ्रातृद्वयं त्यक्तवान् आसीत् । तत्र च सः महतीं कोलाहलं कोलाहलं च श्रुतवान्; यदा च सः पृष्टवान् यत् किं प्रकरणम् अस्ति तदा जनाः अवदन्, ‘द्वौ पुरुषौ लम्बितौ भविष्यतः।’ सः समीपं गत्वा दृष्टवान् यत् तौ पुरुषौ तस्य भ्रातरौ स्तः, ये लुटेराः अभवन् अतः सः अवदत्, ‘किं ते कथञ्चित् उद्धारं कर्तुं न शक्नुवन्ति?’ किन्तु जनाः ‘न’ इति अवदन्, यावत् सः स्वस्य सर्वं धनं दुष्टेभ्यः न दास्यति, तेषां स्वतन्त्रतां न क्रीणाति। ततः सः विषयस्य विषये चिन्तयितुं न तिष्ठति स्म, अपितु यत् याचितं तत् दत्तवान्, तस्य भ्रातरः च त्यक्ताः, तेन सह स्वगृहं प्रति अगच्छत्।


यदा च ते यत्र शृगालः प्रथमवारं मिलितवान् तत्र काष्ठं प्रति आगच्छन्ति स्म तदा एतावत् शीतलं सुखदं च आसीत् यत् तौ भ्रातरौ अवदन् - 'वयं नदीपार्श्वे उपविश्य किञ्चित् विश्रामं कुर्मः, भोजनाय पिबितुं च' इति सः आम् इति उक्त्वा शृगालस्य उपदेशं विस्मृत्य नदीपार्श्वे उपविष्टवान्; स च किमपि न शङ्कते तदा ते पृष्ठतः आगत्य तटे पातयित्वा राजकुमारीम्, अश्वं, पक्षिणं च गृहीत्वा स्वस्वामीं राजानं प्रति गृहं गत्वा अवदन्। ‘एतत् सर्वं वयं श्रमेण जितवन्तः।’ तदा महती आनन्दः अभवत्; किन्तु अश्वः न खादितुम् इच्छति स्म, पक्षी न गायति स्म, राजकुमारी च रोदिति स्म।


कनिष्ठः पुत्रः नदीशय्यातले पतितः दिष्ट्या शुष्कप्रायः आसीत्, परन्तु तस्य अस्थिभग्नप्रायः आसीत्, तटः एतावत् तीव्रः आसीत् यत् सः निर्गमनस्य उपायं न प्राप्नोत् तदा वृद्धः शृगालः पुनः एकवारं आगत्य तस्य उपदेशं न अनुसृत्य तं ताडितवान्; अन्यथा तस्य न किमपि दुष्टं न स्यात्-'तथापि त्वां त्यक्त्वा न शक्नोमि, अतः मम पुच्छं गृहीत्वा दृढं धारयतु इति सः अवदत्।' तटे, 'भवतः भ्रातरः त्वां मारयितुं प्रहरणं कृतवन्तः, यदि त्वां राज्ये प्राप्नुयुः खादितुम्, पक्षिणं च गातुं, राजपुत्री च रोदनं त्यक्त्वा। ततः स नृपस्य समीपं गत्वा तस्मै सर्वान् भ्रातृणां दुष्टताम् अकथयत्; ते च गृहीत्वा दण्डिताः, सः पुनः राजकुमारीम् अददात्; राज्ञः मृत्योः अनन्तरं च स्वराज्यस्य उत्तराधिकारी अभवत् ।


बहुकालानन्तरं सः एकस्मिन् दिने काष्ठे भ्रमणार्थं गतः, तदा वृद्धः शृगालः तं मिलित्वा तं मारयितुं अश्रुपूर्णनेत्रेण प्रार्थितवान्, तस्य शिरः पादौ च छित्त्वा। अन्ते च सः एवम् अकरोत्, क्षणमात्रेण शृगालः पुरुषरूपेण परिवर्तितः, बहुवर्षेभ्यः नष्टायाः राजकुमार्याः भ्राता च अभवत्।

Post a Comment

0 Comments

Ad Code