Ad Code

हाराः मण्डूकाः च । मालाः घातकाः च .

 मालाः घातकाः च .


तत्र एकः समयः जगतः युवासु यदा मालाः, घातकाः च पुरुषाणां चिन्तासु समानरूपेण प्रविष्टाः, येन मालाः तान् सर्वथा आशीर्वादं दातुं न प्रवर्तन्ते स्म, न च तान् सर्वथा दुःखदं कर्तुं अघातकाः। किन्तु मानवजातेः मूर्खतायाः कारणात् रोगीनां संख्यायां महती गुणः भवति स्म, बलेन च वर्धितः, यावत् ते मानवीयकार्येषु सर्वेषां भागं वंचनं कुर्वन्ति, पृथिव्याः च तान् निर्वासयन्ति इव भासन्ते। उत्तरम् अतः स्वर्गं गत्वा तेषां प्राप्तचिकित्सायाः बृहस्पतिं शिकायतुं,

तस्मिन् एव काले तम् तम् अस्वस्थेभ्यः रक्षणार्थं तस्मै प्रार्थयन्, पुरुषैः सह तेषां संभोगस्य पद्धतिविषये तेभ्यः सल्लाहं दातुं च। बृहस्पतिः स्वस्य रक्षणार्थं स्वस्य अनुरोधं प्रदत्तवान्, भविष्याय च तेषां शरीरे पुरुषाणां मध्ये मुक्ततया न गन्तव्यम्, तथा च शत्रुतापूर्णेषु घातकात् आक्रमणं कर्तुं उत्तरदायी भवेत्, परन्तु एकलतया अप्रत्याशिततया च, विरलेषु च अप्रत्याशितेषु च अन्तरालेषु। अत एव पृथिवी रुग्पूर्णा, यतः ते यथा इच्छन्ति तथा आगच्छन्ति गच्छन्ति च न च कदापि दूरं न भवन्ति।

दुरे; यदा मालाः, हा ! एकैकशः आगच्छन्तु, स्वर्गात् सर्वं मार्गं यात्रां कर्तुं अर्हन्ति, येन ते अतीव विरले एव दृश्यन्ते।


हाराः मण्डूकाः च ।



हराः एकदा एकत्र समागत्य स्वस्य भागस्य दुःखं विलापं कृतवन्तः, यथा ते सर्वतो संकटग्रस्ताः आसन् तथा च स्वस्य धारणस्य बलस्य साहसस्य च अभावं कुर्वन्ति। पुरुषाः, श्वाः, पक्षिणः, शिकारपशवः च सर्वे शत्रवः आसन्, तेषां नित्यं हत्वा भक्षयन्ति स्म: तथा च शीघ्रमेव तादृशं उत्पीडनं सहन्ते, ते सर्वे स्वस्य दुःखदजीवनस्य समाप्तिम् अकुर्वन्। एवं निराकृत्य निराशाः, ते एकस्मिन् शरीरे समीपस्थं कुण्डं प्रति त्वरितम् अगच्छन्, आत्मानं मग्नं कर्तुम् इच्छन्तः। तटे तटे उपविष्टाः आसन्, ये, यदा ते धावति स्म तदा हरसस्य कोलाहलं श्रुत्वा, एकेन जले कूर्दित्वा गभीरतासु निगूढं कृत्वा।

ततः एकः ज्येष्ठाः हराः यः शेषेभ्यः बुद्धिमान् आसीत्, सः स्वसहचरानाम् आक्रोशं कृतवान्, "विरामं कुरुत, मम मित्राणि, हृदयं गृह्णीत, अस्मान् सर्वथा नाशं मा कुरुत: पश्यतु, अत्र प्राणिनः सन्ति ये अस्मात् भयभीताः सन्ति, ये च। अतः, अतः, अस्माकं अपेक्षया अद्यापि अधिकं भयभीताः भवेयुः।"

Post a Comment

0 Comments

Ad Code