Ad Code

श्रीदण्डिनः कृतौ दशकुमारचरितेर्ऽथपालचरितं नाम चतुर्थ उच्छ्वासः

 

चतुर्थोच्छ्वासः

दकुच २,

देव, सो ऽहमप्योभिरेव सुहृद्भिरेककर्मोर्मिमालिनेमिभूमिवलयं परिभ्रमन्नुपासरं कदाचित्काशीपुरीं वाराणसीम् ।

उपस्पृश्य मणिभङ्गनिर्मलाम्भसि मणिकर्णिकायामविमुक्तेश्वरं भगवन्तमन्धकमथनमभिप्रणम्य प्रदक्षिणं परिभ्रमन्पुरुषमेकमायामवन्तमायसपरि घपीवराभ्यां भुजाभ्यामाबध्वमानपरिकरमविरतरुदितोच्छूनताम्रदृष्टिमद्राक्षम् ।

अतर्कयं च-"कर्कशो ऽयं पुरुषः कार्पण्यमिव वर्षपि क्षीणतारं चक्षुः, आरम्भश्च साहसानुवादी, नूनमसौ प्राणनिःस्पृहः किमपि कृच्छ्रं प्रियजनव्यसनमूलं प्रतिपत्स्यते ।

तत्पृच्छेयमेनम् ।

अस्ति चेन्ममापि को ऽपि साहाय्यदानावकाशस्तमेनमभ्युपेत्येत्यपृच्छम्-"भद्र, संनाहो ऽयं साहसमवगमयति ।

न चेद्गोप्यमिच्छामि श्रोतुं शोकहेतुम्ऽ इति ।

स मां सबहुमानं निर्वर्ण्य "को दोषः, श्रूयताम्ऽ इति ।

क्वचित्करवीरतले मया सह निषण्णः कथामकारषित्-"महाभाग, सो ऽहमस्मि पूर्वेषु कामचरः पूर्णभद्रो नाम गृहपतिपुत्रः ।

प्रयत्नसंवर्धितो ऽपि पित्रा दैवच्छन्दानुवर्ती चौर्यवृत्तिरासम् ।

अथास्यां काशीपुर्यामर्यवर्यस्य कस्यचिद्गृहे चोरयित्वा रूपाभिग्राहितो बद्धः ।

वध्ये च मयि मत्तहस्ती मृत्युविजयो नाम हिंसाविहारी राजगोपुरोपरितलाधिरूढस्य पश्यतः कामपालनाम्न उत्तमामात्यस्य शासनाज्जनकण्ठरवद्विगुणितघण्टारवो मण्डलितहस्तकाण्डं समभ्यधावत् ।

अभिपत्य च मया निभयन निर्भर्त्सितः परिणमन्दारुखण्डसुषिरानुप्रविष्टोभयभुजदण्डघटितप्रतिमानो भीतवन्न्यवर्तिष्ट ।

भूयश्च नेत्रा जातसंरम्भेण निकामदारुणैर्वागङ्कुशपादपातैरभिमुखीकृतः ।

मयापि द्विगुणाबद्धमन्युना निर्भर्त्स्याभिहतो निवृत्यापाद्रवत् ।

अथ मयोपेत्य सरभसमाक्रुष्टो रुष्टश्च यन्ता "हन्त, मृतो ऽसि कुञ्जरापसदऽ इति निशितेन वारणेन वारणं मुहुर्मुहुरभिघ्नन्निर्याणभागे कथमपि मदभिमुखमकरोत् ।

अथावोच्यम्--"अपसरतु द्विककीट एषः ।

अन्यः कश्चिन्मातङ्गफतिरानीयताम् ।

येनाहं मुहूर्तं विहृत्य गच्छामि गन्तव्यां गतिम्ऽ इति ।

दृष्टैव स मां रुष्टमुद्गर्जन्तमुत्क्रान्तयन्तृनिष्ठुराज्ञः पलायिष्ट ।

मन्त्रिणा पुनरहमाहूयाभ्यधायिषि--"भद्र, मृत्युरेवैष मृत्युविजयो नाम हिंसाविहारी ।

सो ऽयमपि तावत्त्वयैवंभूतः कृतः ।

तद्विरम् कर्मणो ऽस्मान्मलीमसात्किमलमसि प्रतिपद्यास्मानार्यवृत्त्या वर्तितुम्ऽ इति ।

"यथाज्ञापितो ऽस्मिऽ इति विज्ञापितो ऽयं मया मित्रवन्मय्यवर्तिष्ट ।

पृष्टश्च मयैकदा रहसि जातविश्रम्भेणाभाषत स्वचरितम्--"आसीत्कुसुमपुरे राज्ञो रिपुञ्जयस्य मन्त्री धर्मपालो नाम विश्रुतधीः श्रुतऋषिः ।

अमुष्य पुत्रः सुमित्रो नाम पित्रैव समः प्रज्ञागुणेषु ।

तस्यास्मि द्वैमातुरः कनीयन्भ्राताहम् ।

वेशेषु विलसन्तं मामसौ विनयरुचिरवारयत् ।

अवार्यदुर्नयश्चाहमपसृत्य दिङ्मुखेषु भ्रमन्यदृच्छयास्यां वारणस्यां प्रमदवने मदनदमनाराधनाय निर्गत्य सहसखीभिः कन्दुकेनानुक्रीडमानां काशीभर्तुश्चण्डसिंहस्य कन्यां कान्तिमतीं नाम चकमे ।

कथमपि समगच्छे च ।

अथ छन्नं च विहरता कुमारीपुरे सा मयासीदापन्नसत्त्वा ।

कञ्चित्सुतं च प्रसूतवती ।

मृतजात इति सो ऽपविद्धो रहस्यनिर्भेदभयात्परिजनेन क्रीडाशैले ।

शबर्या च स्मशानाभयाशं नीतः ।

तयैव निवर्तमानया निशीथे राज्यविध्यमारक्षिकपुरुषैरभिगृहंय तर्जितया दण्डपारुप्यभीतया निर्भिन्नप्रायं रहस्यम् ।

राजज्ञया निशीथे ऽहमाक्रीजनगिरिदरीगृहे विश्रब्धप्रसुप्तस्तयोपदरशितो यथोपपन्नरज्जुबद्धः श्मशानमुपनीय मातङ्गोद्यतेन कृपाणेन प्राजिहीर्ष्ये नियतिबलाल्लूनबन्धस्तमसिमाच्छिद्यान्त्यजं तमन्यांश्च कांश्चित्प्रहृत्यापासरम् ।

अशरण्श्च भ्रमन्नटव्यामेकदाश्रुमुख्या कयापि दिव्याकारया सपरिचारया कन्ययोपास्थायिपि ।

सा मामञ्जलिकिसलयोत्तंसितेन मुखविलोलकुन्तलेन मूर्ध्ना प्रणम्य मया सह वनवटद्रुमस्य कस्यापि महतः प्रच्छायशीतले तले निषण्णा, "कासि वासु, कुतो ऽस्यागता, कस्य हेतोरस्य मे प्रसीदसिऽ इति साभिलाषमाभाषिता मया वाङ्मयं मधुवर्षमवर्षत्-"आर्य, नाथस्य यक्षाणां मणिभद्रस्यास्मि दुहिता तारावली नाम ।

साहं कदाचिदगस्त्यपत्नीं लोपामुद्रां नमस्कृत्यापावर्तमाना मलयगिरेः परेतावासे वाराणस्याः कमपि दारकं रुदन्तमद्राक्षम् ।

आदाय चैनं तीव्रस्नेहान्ममपित्रोः संनिधिमनैषम् ।

अनैपीच्च मे पिता देवस्यालकेश्वरस्यास्थानीम् ।

अथाहमाहूयाज्ञप्ता हरसखेन, "बाले बाले ऽस्मिन्कीदृशस्ते भावःऽ इति ।

"औरस इवास्मिन्वत्से वत्सलताऽ इति मया विज्ञापितः "सत्यमाह वराकीऽ इति तन्मूलामतिमहतीं कथामकरोत् ।

तत्रैतावन्मयावगतम् "त्वं किल शौनकः शूद्रकः कामपालश्चाभिन्नः ।

बन्धुमती विनयवती कान्तिमती चाभिन्ना ।

वेदिमत्यार्यदासी सोमदेवी वैकैव ।

हंसावली शूरसेना सुलोचना चानन्या ।

नन्दिनी रङ्गपताकेन्द्रसेना चापृथग्भूता ।

या किल शौनकावस्थायामग्निसाक्षिकमात्मसात्कृता गोपकन्या सैव किलार्यदासी पुनश्चाद्य तारावलीत्यभूवम् ।

बालश्च किलशूद्रकावस्थे त्वय्यार्यदास्यवस्थायां मय्युदभूत् ।

अवर्ध्यत च विनयवत्या स्नेहवासनया ।

स तु तस्यां कान्तिमत्यवस्थायामद्योदभूत् ।

एवमनेकमृत्युमुखपरिभ्रष्टं दैवान्मयोपलब्धं तमेकपिङ्गादेशाद्वने तपस्यतो राजहंसस्य देव्यै वसुमत्यै तत्सुतस्य भाविचक्रवर्तिनो राजवाहनस्य परिचर्यार्थं समर्प्य गुरुभिरभ्यनुज्ञाता कृतान्तयोगात्कृतान्तमुखभ्रष्टस्य ते पादपद्मशुश्रूषार्थमागतास्मिऽ इति ।

श्रुत्वा तामनेकजन्मरमणीमसकृदाश्लिष्य हर्षाश्रुमुखो मुहुर्मुहुः सान्त्वयित्वा तत्प्रभावदर्शिते महति मन्दिरे ऽहर्निशं भूमिदुर्लभान्भोगानन्वभूवम् ।

द्वित्राणि दनान्यतिक्रम्य मत्तकाशिनीं तामवादिषम्-"प्रिये, प्रत्यपकृत्य मत्प्राणद्गोहिणश्चण्डसिंहस्य वैरनिर्यातनसुखमनुबुभूषामिऽ इति तया सस्मितमभिहितम्-"एहि कान्त, कान्तिमतीदर्शनाय नयामि त्वाम्ऽ इति ।

स्थितेर्ऽधरात्रे राज्ञो वासगृहनीये ।

ततस्तच्छिरोभागवर्तिनीमादायासियष्टिं प्रबोध्यैनं प्रस्फुरन्तमब्रवम्--"अहमस्मि भवज्जामाता ।

भवदनुमत्या विना तव कन्याभिमर्शी ।

तमपराधमनुवृत्त्या प्रमार्ष्टुमागतःऽ इति ।

सो ऽतिभीतोमामभिप्रणम्याह-"अहमेव मूढो ऽपराद्धः यस्तव दुहितृसंसर्गानुग्राहिणो ग्रहग्रस्त इवोत्क्रान्तसीमा भवदधीनम्ऽ इत्यवादीत् ।

अथापरेद्युः प्रकृतिण्डलं संनिपात्य विधिवदात्मजायाः पाणिमग्राहयत् ।

अश्रावयच्च तनयवार्तां तारावली कान्तिमत्यै, सोमदेवीसुलोचनेन्द्रसेनाभ्यश्च पूर्वजातिवृत्तान्तम् ।

इत्थमहं मन्त्रिपदापदेशं यौवराज्यमनुभवन्विहरामि विलासिनीभिःऽ इति ।

स एवं मादृशे ऽपि जन्तौ परिचर्यानुबन्धी बन्धुरेकः सर्वभूतानामलसकेन स्वर्गते श्वशुरे, ज्यायसि जन्तौ परिचर्यानुबन्धी बन्धुरेकः सर्वभूतानामलसकेन स्वर्गते श्वशुरे, ज्यायसि च श्याले चण्डघोषनाम्नि स्त्रीष्वतिप्रसङ्गात्प्रागेव क्षयक्षीणायुषि, पञ्चवर्षदेशीयं सिहघोषनामानं पैशुन्यवादिनां दुर्मन्त्रिणः कतिचिदासन्नन्तरङ्गभूताः ।

तैः किलासावित्थमग्राह्यत-"प्रसङ्यैव स्वसा तवामुना भुजङ्गेन संगृहीता ।

पुनः प्रसुप्ते राजनि प्राहर्तुमद्युतासिरासीत् ।

तेनास्मै तल्क्षणप्रवृद्धेन भीत्यानुनीय दत्ता कन्या ।

तं च देवज्येष्ठं चण्डघोषं विषेण हत्वा बालो ऽयमसमर्थ इति त्वमद्यापि प्रकृतिविश्रम्भणायोपेक्षितः ।

क्षिणोति च पुरा स कृतघ्नो भवन्तम् ।

तमेवान्तकपुरमभिगमयितुं यतस्वऽ इति ।

स तथा दूषितो ऽपि यक्षिणीभयान्नामुष्मिन्पापमाचरितुमशकत् ।

एषु किल दिवसेष्वयथापूर्वमाकृतौ कान्तिमत्याः समुपलक्ष्य राजमहिषी सुलक्षणा नाम सप्रणयमपृच्छत्-"देवि, नाहमायथातथ्येन विप्रलम्भनीया ।

कथय तथ्यं केनेदमयथापूर्वमाननारविन्दे तवैषु वासरेषुऽ इति ।

सा त्ववदीत्-"भद्रे, स्मरसि किमद्याप्यायथातथ्येन किञ्चिन्मयोक्तपूर्वम् ।

सखी मे तारावली सपत्नी च किमपि कलुषिताशया रहसि भर्त्रा मद्गोत्रापदिष्टा प्रणयमप्युपेक्ष्य प्रणम्यमानाप्यस्मभिरुपोढमत्सरा प्रावसत् ।

अवसीदति च नः पतिः ।

अतो मे दौर्मनत्यम्ऽ इति ।

तत्प्रायेणैकान्ते सुलक्षणया कान्ताय कथितम् ।

"अथासौ निर्भयो ऽद्य प्रियतमाविरहपाण्डुभिरवयैर्घैर्यस्तम्भिताश्रुपर्याकुलेन चक्षुषोष्मश्वासशोषिताभिरिवानतिपेशलाभिर्वाग्भिर्वियोगं दर्शयन्तम्, कथमपि राजकुले कार्याणि कारयन्तम्, पूर्वसंकेतितैः पुरुषैरभिग्राह्याबन्धयत् ।

तस्य किल स्थाने स्थाने दोषानुद्धोष्य तथोद्धरणीये चक्षुषी यथा तन्मूलमेवास्य मरणं भवेत्ऽ इति ।

अतो ऽत्रैकान्ते यथेष्टमश्रु मुक्त्वा तस्य साधोः पुरः प्राणान्मोक्तुकामो बध्नामि परिकरम्ऽ इति ।

मयापि तत्पितृव्यसनमाकर्ण्य पर्यश्रुणा सो ऽभिहितः-"सौम्य, किं तव गोपायित्वा ।

यस्तस्य सुतो यक्षकन्यया देवस्य राजवाहनस्य पादशुश्रूषार्थं देव्या वसुमत्या हस्तन्यासः कृतः सो ऽहमस्मि ।

शक्ष्यामि सहस्रमपि सुभटानामुदायुधानां हत्वा पितरं मोचयितुम् ।

अपि तु संकुले यदि कश्चित्पातयेत्तदङ्गे शस्त्रिकां सर्व एव मे यत्नो भस्मानि हुतमिव भवेत्ऽ इति ।

अनवसितवचन एव मयि महानाशीविषः प्राकाररन्ध्रेणोदैरयच्छिरः ।

तमहं मन्त्रौषधबलेनाभिगृह्य पूर्णभद्रमब्रवम्-"भद्र, सिद्धं नः समीहितम् ।

अनेन तातमलक्ष्यमाणः संकुले यदृच्छया पतितेन नाम दंशयित्वा तथा विषं स्तम्भवेवं यथा मृत इत्युदास्येत ।

त्वया तु मुक्तसाध्वसेन माता मे बोधयितव्या-" या यक्ष्या वने देव्या वसुमत्या हस्तार्पितो युष्मत्सूनुः सो ऽनुप्राप्तः पितुरवस्थां मदुपलभ्य बुद्धिबलादित्थामाचरिष्यति ।

त्वया तु मुक्तत्रासया राज्ञे प्रेषणीयम्-"एष खलु क्षात्रधर्मो यद्बन्धुरबन्धुर्वा दुष्टः स निरपेक्षं निर्ग्राह्य इति ।

स्त्रीधर्मश्चैष यददुष्टस्य दुष्टस्य वा भर्तुर्गतिर्गन्तव्येति ।

तदहममुनैव सह चिताग्निमारोक्ष्यामि ।

युवतिजनानुकूलः पश्चिमो विधिरनुज्ञातव्यःऽ इति ।

स एव निवेदितो नियतमनुज्ञास्यति ।

ततः स्वमेवागारमानीय काण्डपटीपरिक्षिप्ते विविक्तोद्देर्शे दर्भसस्तरणमधिशाय्य स्वयं कृतानुमरणमण्डनया त्वया च तत्र संनिधेयम् ।

अहं च बाह्यकक्षागतस्त्वया प्रवेशयिष्ये ।

ततः पितरमुज्जीव्य तदभिरुचितेनाभ्युपायेन चेष्टिष्यामहेऽ इति ।

स "तथाऽ इति हृष्टतरस्तूर्णमगमत् ।

अहं तु घोषणस्थाने चिञ्चावृक्षं घनतरविपुलशाखमारुह्य गूढतनुरतिष्ठम् ।

आरूढश्च लोको यथायथमुच्चैस्थानानि ।

उच्चावचप्रलापाः प्रस्तुताः ।

तावन्मे पितरं तस्करमिव पश्चाद्बद्धभुजमुद्धुरध्वनि महाजनानुयातमानीय मदभ्याश एव स्थापयित्वा मातङ्गस्त्रिरघोषयत्-"एष मन्त्री कामपालो राज्यलोभद्भर्तारं चण्डसिंहम्, युवराजं चण्डघोषं च विषान्नेनोपांशु हत्वा पुनर्देवो ऽपि सिंहघोषः पूर्णयौवन इत्यमुष्मिन्पापमाचरिष्यन्विश्वासाद्रहस्यभूमौ पुनरमात्यं शिवनागमाहूय स्थूणमङ्गारवर्षं च राजवधायोपजप्य तैः स्वामिभक्त्या विवृतगुह्यो राज्यकामुकस्यास्य ब्राह्मणस्यान्धतमसप्रवेशो न्याय्य इति प्राङ्विवाकवाक्यादक्ष्युद्धरणाय नीयते ।

पुनरन्यो ऽपि यदि स्यादन्यायवृत्तिस्तमष्येवमेव यथार्हेण दण्डेन योजयिष्यति देवःऽ इति ।

श्रुत्वैतद्भद्धकलकले महाजने पितुरङ्गे प्रदीप्तशिरसमाशीविषं व्यक्षिपम् ।

अहं च भीतो नामावप्लुत्य तत्रैव जनादनुलीनः क्रुद्ध्वयालदष्टस्य तातस्य विहितजीवरक्षो विषक्षणादस्तम्भयम् ।

अपतच्चैष भूमौ मृतकल्पः ।

प्रालपं च "सत्यमिदं राजावमानिनं दैवो दण्ड एव स्पृशतीति ।

यदयमक्षिभ्यां विनावनिपेन चिकीर्षितः, प्राणैरेव वियोजितो विधिनाऽ इति ।

मदुक्तं च केचिदन्वमन्यन्त, अपरे पुनर्निनिन्दुः ।

दर्वीकरस्तु तमपि चण्डालं दष्ट्वा रूढत्रासद्रुतलोकदत्तमार्गः प्राद्रवत् ।

अथ मदम्बा पूर्णभद्रबोधितार्था तादृशे ऽपि व्यसने नातिविह्वला कुलपरिजनानुयाता पद्भ्यामेव धीरमागत्य मत्पितुरुत्तमाङ्गमुत्सङ्गेन धारयन्त्यासित्वा राज्ञे समादिशत्-"एष मे पतिस्तवापकर्ता न वेति दैवमेव जानाति ।

न मे ऽनयास्ति चिन्तया फलम् ।

अस्य तु पाणिग्राहकस्य गतिमननुप्रपद्यमाना भवत्कुलं कलङ्कयेयम्ऽ अतो ऽनुमन्तुमर्हसि भर्त्रा सह चिताधिरोहणाय माम्ऽ इति ।

श्रुत्वा चैतत्प्रीतियुक्तः समादिक्षत्क्षितीश्वरः-"क्रियतां कुलोचितः संस्कारः ।

उत्सवो त्तरं च पश्चिमं विधिसंस्कारमनुभवतु मे भगिनीपतिःऽ इति चण्डाले तु मत्प्रतिषिद्धसकलमन्त्रवादिप्रयासे संस्थिते "कामपालो ऽपि कालदष्ट एवऽ इति स्वभवनोपनयनममुष्य स्वमाहात्म्यप्रकाशनाय महीपतिरन्वमंस्त ।

आनीतश्च पिता मे विविक्तायां भूमौ दर्भशय्यामधिशाय्य स्थितो ऽभूत् ।

अथ मदम्बा मरणमण्डनमनुष्ठाय सकरुणं सखीरामन्त्र्य, मुहुरभिप्राणम्य भव नदेवता यत्ननिवारितपरिजनाक्रन्दिता पितुर्मे शयनस्थानमेकाकिनी प्राविक्षत् ।

तत्र च पूर्वमेव पूर्णभद्रोपस्थापितेन च मया वैनतेयतां गतेन निर्विषीकृतं भर्तारमैक्षत ।

हृष्टतमा पत्युः पादयोः पर्यश्रुमुखी प्रणिपत्य मां च मुहुर्मुहुः प्रस्नुतस्तनी परिष्वज्य सहर्षबाष्पगद्गदमगदत्-"पुत्र, यो ऽसि जातमात्रः पापया मया परित्यक्तः, स किमर्थमेवं मामतिनिर्घृणामनुगृह्णासि ।

अथवैपनिरपराध एव ते जगयिता ।

युक्तमस्य प्रत्यानयनमन्तकाननात् ।

क्रूरा खलु तारावली या त्वासुपलभ्यापि तत्त्वतः कुबेरादसमर्प्य मह्यमर्पितवती देव्यै वसुमत्यै सैव वा सदृशकारिणी ।

नहि तादृशाद्भाग्यराशेर्विना मादृशो जनो ऽल्पपुण्यस्तवर्हति कलप्रलापामृतानि कर्णाभ्यां पातुम् ।

एहि, परिष्वजस्वऽ इति भूयोभूयः शिरसि जिघ्रन्यङ्कमारोपयन्ती, तारावलीं गर्हयन्त्यालिङ्गयन्त्यश्रुभिरभिषिञ्चती चोत्कम्पिताङ्गयष्टिरन्यादृशीव क्षणमजनिष्ट ।

जनयितापिमे नरकादिव स्वर्गम्, तादृशादव्यसनात्तथाबूतमभ्युदयमारूढः पूर्णभद्रेण विस्तरेण यथाव-त्तान्तमावेदितो भगवतो मघवतो ऽपि भाग्यवन्तमात्मानमजीगणत् ।

मनगिव च मत्संबन्धमाख्याय हर्पविस्मितात्मनोः पित्रोरकथयम्-"आज्ञापयतं काद्य नः प्रितपत्तिःऽ इति ।

पिता मे प्राब्रवीत्-"वत्स, गृहमेवेदमस्मदीयमतिविशालप्राकारबलयमक्षय्यानुधस्थानम् ।

अलङ्घ्यतमा च गुप्तिः ।

उपकृताश्चमयातिबहवः सन्ति सामन्ताः ।

प्रकृतयश्च भूयस्यो न मे व्यसनमनुरुध्यन्ते ।

सुभटानां चानेकसहस्रमस्त्येव समुहृत्पुत्रदारम् ।

अतो ऽत्रैव कतपयान्यहानि स्थित्वा बाह्यभ्यन्तरङ्गान्कोपानुत्पादयिष्यामः ।

कुपितांशञ्च संगृह्य प्रोत्साह्यास्य प्रकृत्यमित्रानुत्थाप्य सहजांश्च द्विषः, दुर्दान्तमेनमुच्छेत्स्यामःऽ इति ।

"को दोषः, तथास्तुऽ इति तातस्य मतमन्वमंसि ।

तथास्मासु प्रतिविधाय तिष्ठत्सु राजापि विज्ञापितोदन्तो जातानुतापः पारप्रामिकान्प्रयोगान्प्रायः प्रायुङ्क ।

ते चास्माभिः प्रत्यहमहन्यन्त ।

अस्मिन्नेवावकाश पूर्णभद्रमुखाच्च राज्ञः शय्यास्थानमवगस्य तदैव स्वोदवसितभित्तिकोणादारभ्योरगास्येन सुरङ्गामकार्षम् ।

गता च सा भूमिस्वर्गकल्पमनल्पकन्यकाजनं कमप्युद्देशम् ।

अव्यथिष्ट च दृष्टैव स मां नारीजनः ।

तत्र काचिदिन्दुकलेव स्वलावण्येन रसातलान्धकारांनह्नुवाना विग्रहिणीव देवी विश्वंभराःहरगृहिणीवासुरविजयायावतीर्णा, पातालमागता गृहिणीव भगवतः कुसुमधन्वनः गतलक्ष्मीरिवानेकदुर्नृपदर्शनपरिहाराय महीविवरं प्रविष्टा, निष्टप्तकनकपुत्रिकेवावदातकान्तिः कन्यका, चन्दनलतेव मलयमारुतेन, मद्दर्शनेनोद्रकम्पत्र ।

तथा भूते च तस्मिन्नङ्गनासमाजे, कुसुमितेव काशयष्टिः, पाण्डुशिरसिज्ञा न्यविगकाचिच्चरणयोर्मे निपत्य त्रासदीनमब्रूत-"दीयतामभयदानमस्मा अनन्यशरणाय स्त्रीजनाय ।

किमसि देवकुमारो दनुजयुद्धतृष्णया रसातलंविविक्षुः ।

आज्ञापयको ऽसि ।

कस्य हेतोरागतो ऽसिऽ इति ।

सातु मया प्रत्यवादि--"सुदत्यः, मास्म भवत्यो भैषुः ।

अहमस्मि द्विजातिवृषात्कामपालाद्देव्यां कान्तिमत्यामुत्पन्नोर्ऽथ पालो नाम ।

सत्यर्थे निजगृहान्नृपगृहं सुरङ्गयोपसरसन्निहान्तरे वो दृष्टवान् ।

कथयत क स्थ यूयम् ।

कथमिह निवसथऽ इति ।

सोदञ्जलिरुदीरितवती-"भर्तृदारक, भाग्यवत्यो वयम्, यास्त्वामेभिरेव चक्षुर्भिरनघमद्राक्ष्म ।

श्रूयताम् ।

यस्तवमातामहश्चणअडसिहः, तेनास्यां देव्यां लीलावतयां चण्डघोषः कान्तिमतीत्यपत्यद्वयमुदपादि ।

चण्डघोपस्तु युवराजो ऽत्यासङ्गादङ्गनासु राजयक्ष्मणा सुरक्षयमगादन्तर्वर्त्न्यां देव्यामाचारवत्याम् ।

अमुया चेयं मणिकर्णिका नाम कन्या प्रसृता ।

अथ प्रसववेदनया मुक्तजीविताचारवती पत्युरन्तिकमगमत् ।

अथ देवश्चण्डसिहो मामाहूयोपह्वरे समाज्ञापयत्-"ऋद्धिमति, कन्यकेयं कल्याणलक्षणा ।

तामिमां मालवेन्द्रनन्दनाय दर्षसाराय विधिवद्वर्धयित्वा दित्सामि ।

बिभेमि च कान्तिमतीबृत्तान्तादारभ्य कन्यकानां प्रकाशावस्थापनात् ।

अत इयमरातिवयसनाय कारिते महति भूमिगृहे कृत्रिमशैलगर्भोत्कीर्णनानामणअडपप्रेक्षागृहे प्रचुरपरिबर्हया भवत्या संवर्ध्यताम् ।

अस्त्यतिर भोग्यवस्तु वर्पशतेनाप्यक्षय्यम्ऽ इति ।

स तथोक्त्वा निजवासगृहस्य द्व्यङ्गुलभित्तावर्धपादं किष्कुविष्कम्भमुद्धृत्य तेनैव द्वारेण त्थानाभिदमस्मानवीविशत् ।

इह च नो वसन्तीनां द्वादशसमाः समत्ययुः ।

इयं च वत्सा तरुणीबूता ।

न चाद्यापि स्मरति राजा ।

काममियं पितामहेन दर्पसाराय संकगल्पिता ।

त्वदम्बया कान्तिमत्या चेयं गर्भस्थैव द्यृतजिता स्वमात्रातवैव जायात्वेन समकल्प्यत ।

"तदत्र प्राप्तरूपं चिन्त्यतां कुमारेणैवऽ इति ।

तां पुनरवोचम्-"अद्यैव राजगृहे किमपि कार्यं साधयित्वा प्रतिनिवृत्तो युष्मासु यथार्हं प्रतिपत्स्येऽ इति ।

तेनैव दीपदर्शितबिलपथेन गत्वा स्थितेर्ऽधरात्रे तदर्धपादं प्रत्युद्धृत्य वासगृहं प्रविष्टो विस्रब्धसुप्तं सिहघोषं जीवग्राहमग्रहीषम् ।

आकृष्य च तमहिमिवाहिशत्रुः स्फुरन्तममुनैव भित्तिरन्ध्रपथेन स्त्रैणसंनिधिमनैषम् ।

आनीय च स्वभवनमायसनिगडसंदितचरणयुगलमवनामितमलिनवनमश्रुबहुलरक्तचक्षुषमेकान्ते जनयित्रोरदर्शयम् ।

अकथयं च बिलकथाम् ।

अथ पितरौ प्रहृष्टतरौ तं निकृष्टाशयं निशम्य बन्धने नियम्य तस्या दारिकाया यथार्हेण कर्मणा मां पाणिमग्राहयेताम् ।

अनाथकं च तद्राज्यमस्मदायत्तमेव जातम् ।

प्रकृतिकोपभयात्तु मन्मात्रा मुमुक्षितो ऽपि न मुक्त एव सिंहघोषः ।

तथास्थिताश्च वयमङ्गराजः सिंहवर्मा देवपादानां भक्तिमान्कृतकर्मा चेत्यमित्राभियुक्तमेनमभ्यसराम ।

अभूवं च भवत्पादपङ्कजरजो ऽनुग्राह्याः स चेदानीं भवच्चरणप्रणामप्रायश्चित्तमनुतिष्ठतु सर्वदुश्चरितक्षालनमनार्यः सिंहघोषःऽ इत्यर्थपालः प्राञ्जलिः प्रणनाम ।

देवो ऽपि राजवाहनः "बहु पराक्रान्तम् ।

बहूपयुक्ता च बुद्धिः, मुक्तबन्धस्ते श्वशुरः पश्यतु माम्ऽ इत्यभिधाय भूयः प्रमतिमेव पश्यन्प्रीतिस्मेरः "प्रस्तूयतां तावदात्मीयं चरितम्ऽ इत्याज्ञापयत् ।। दकुच_,४ ।।

 

 

इति श्रीदण्डिनः कृतौ दशकुमारचरितेर्ऽथपालचरितं नाम चतुर्थ उच्छ्वासः


Post a Comment

0 Comments

Ad Code