Ad Code

महाभारते आदिपर्वम्




          ||१ महाभारते आदिपर्वम् ||

              अनुक्रमणीपर्व

                  १


नारायणं नमस्कृत्य नरं चैव नरोत्तमम् |

देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ||०||

लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे | ००१ |

समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् |

विनयावनतो भूत्वा कदाचित्सूतनन्दनः ||२||

तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः |

चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ||३||

अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः |

अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ||४||

अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु |

निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ||५||

सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च |

अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ||६||

कुत आगम्यते सौते क्व चायं विहृतस्त्वया |

कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ||७||


सूत उवाच||

जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः |

समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ||८||

कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः |

कथिताश्चापि विधिवद्या वैशम्पायनेन वै ||९||

श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः |

बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च ||१०||

समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् |

गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ||११||

पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ||११||

दिदृक्षुरागतस्तस्मात्समीपं भवतामिह |

आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ||१२||

अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः |

कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः ||१३||

भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ||१३||

पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः |

इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ||१४||


ऋषय ऊचुः||

द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा |

सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ||१५||

तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः |

सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ||१६||

भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् |

संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ||१७||

जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान् |

यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ||१८||

वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः |

संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ||१९||


सूत उवाच||

आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् |

ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ||२०||

असच्च सच्चैव च यद्विश्वं सदसतः परम् |

परावराणां स्रष्टारं पुराणं परमव्ययम् ||२१||

मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् |

नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ||२२||

महर्षेः पूजितस्येह सर्वलोके महात्मनः |

प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ||२३||

आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे |

आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ||२४||

इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् |

विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ||२५||

अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः |

छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ||२६||

निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते |

बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ||२७||

युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते |

यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ||२८||

अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् |

अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ||२९||

यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः |

ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ||३०||

प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये |

ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ||३१||

पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः |

विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ||३२||

यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा |

ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ||३३||

राजर्षयश्च बहवः सर्वैः समुदिता गुणैः |

आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ||३४||

संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् |

यच्चान्यदपि तत्सर्वं सम्भूतं लोकसाक्षिकम् ||३५||

यदिदं दृश्यते किञ्चिद्भूतं स्थावरजङ्गमम् |

पुनः सङ्क्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ||३६||

यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये |

दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ||३७||

एवमेतदनाद्यन्तं भूतसंहारकारकम् |

अनादिनिधनं लोके चक्रं सम्परिवर्तते ||३८||

त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च |

त्रयस्त्रिंशच्च देवानां सृष्टिः सङ्क्षेपलक्षणा ||३९||

दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः |

सविता च ऋचीकोऽर्को भानुराशावहो रविः ||४०||

पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः |

देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ||४१||

सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः |

दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ||४२||

दश पुत्रसहस्राणि दशज्योतेर्महात्मनः |

ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ||४३||

भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः |

तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ||४४||

ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः |

सम्भूता बहवो वंशा भूतसर्गाः सविस्तराः ||४५||

भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् |

वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ||४६||

धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च |

लोकयात्राविधानं च सम्भूतं दृष्टवानृषिः ||४७||

इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च |

इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ||४८||

विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षेपमब्रवीत् |

इष्टं हि विदुषां लोके समासव्यासधारणम् ||४९||

मन्वादि भारतं केचिदास्तीकादि तथापरे |

तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ||५०||

विविधं संहिताज्ञानं दीपयन्ति मनीषिणः |

व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ||५१||

तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् |

इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ||५२||

पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः |

मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ||५३||

क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा |

त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ||५४||

उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च |

जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ||५५||

तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् |

अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ||५६||

जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः |

शशास शिष्यमासीनं वैशम्पायनमन्तिके ||५७||

स सदस्यैः सहासीनः श्रावयामास भारतम् |

कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ||५८||

विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् |

क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ||५९||

वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् |

दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ||६०||

चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् |

उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ||६१||

ततोऽध्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः |

अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ||६२||

इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् |

ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ||६३||

नारदोऽश्रावयद्देवानसितो देवलः पितृन् |

गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ||६४||

दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः |

दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी ||६५||

युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः |

माद्रीसुतौ पुष्पफले समृद्धे; मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ||६६||

पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च |

अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा ||६७||

मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् |

जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ||६८||

मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति |

धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ||६९||

तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः |

मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ||७०||

ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् |

शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ||७१||

पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः |

पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ||७२||

तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा |

शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ||७३||

आहुः केचिन्न तस्यैते तस्यैत इति चापरे |

यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ||७४||

स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् |

उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ||७५||

तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् |

अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् ||७६||

पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः |

आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ||७७||

तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः |

शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ||७८||

तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च |

न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ||७९||

युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् |

धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ||८०||

गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च |

तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ||८१||

समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् |

प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ||८२||

ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् |

आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ||८३||

स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् |

आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ||८४||

अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः |

युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः ||८५||

सुनयाद्वासुदेवस्य भीमार्जुनबलेन च |

घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् ||८६||

दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः |

मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ||८७||

समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् |

ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ||८८||

विमानप्रतिमां चापि मयेन सुकृतां सभाम् |

पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ||८९||

यत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात् |

प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ||९०||

स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च |

कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ||९१||

अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः |

तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ||९२||

नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत |

द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत ||९३||

निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् |

विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् ||९४||

जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् |

दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा ||९५||

धृतराष्ट्रश्चिरं ध्यात्वा सञ्जयं वाक्यमब्रवीत् ||९५||

शृणु सञ्जय मे सर्वं न मेऽसूयितुमर्हसि |

श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ||९६||

न विग्रहे मम मतिर्न च प्रीये कुरुक्षये |

न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ||९७||

वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः |

अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् ||९८||

मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ||९८||

राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः |

तच्चावहसनं प्राप्य सभारोहणदर्शने ||९९||

अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे |

निरुत्साहश्च सम्प्राप्तुं श्रियमक्षत्रियो यथा ||१००||

गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् ||१००||

तत्र यद्यद्यथा ज्ञातं मया सञ्जय तच्छृणु |

श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ||१०१||

ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत ||१०१||

यदाश्रौषं धनुरायम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम् |

कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय सञ्जय ||१०२||

यदाश्रौषं द्वारकायां सुभद्रां; प्रसह्योढां माधवीमर्जुनेन |

इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय सञ्जय ||१०३||

यदाश्रौषं देवराजं प्रवृष्टं; शरैर्दिव्यैर्वारितं चार्जुनेन |

अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय सञ्जय ||१०४||

यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम् |

अन्वागतं भ्रातृभिरप्रमेयै; स्तदा नाशंसे विजयाय सञ्जय ||१०५||

यदाश्रौषं द्रौपदीमश्रुकण्ठीं; सभां नीतां दुःखितामेकवस्त्राम् |

रजस्वलां नाथवतीमनाथव; त्तदा नाशंसे विजयाय सञ्जय ||१०६||

यदाश्रौषं विविधास्तात चेष्टा; धर्मात्मनां प्रस्थितानां वनाय |

ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां; तदा नाशंसे विजयाय सञ्जय ||१०७||

यदाश्रौषं स्नातकानां सहस्रै; रन्वागतं धर्मराजं वनस्थम् |

भिक्षाभुजां ब्राह्मणानां महात्मनां; तदा नाशंसे विजयाय सञ्जय ||१०८||

यदाश्रौषमर्जुनो देवदेवं; किरातरूपं त्र्यम्बकं तोष्य युद्धे |

अवाप तत्पाशुपतं महास्त्रं; तदा नाशंसे विजयाय सञ्जय ||१०९||

यदाश्रौषं त्रिदिवस्थं धनञ्जयं; शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् |

अधीयानं शंसितं सत्यसन्धं; तदा नाशंसे विजयाय सञ्जय ||११०||

यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीममन्यांश्च पार्थान् |

तस्मिन्देशे मानुषाणामगम्ये; तदा नाशंसे विजयाय सञ्जय ||१११||

यदाश्रौषं घोषयात्रागतानां; बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन |

स्वेषां सुतानां कर्णबुद्धौ रतानां; तदा नाशंसे विजयाय सञ्जय ||११२||

यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत |

प्रश्नानुक्तान्विब्रुवन्तं च सम्य; क्तदा नाशंसे विजयाय सञ्जय ||११३||

यदाश्रौषं मामकानां वरिष्ठा; न्धनञ्जयेनैकरथेन भग्नान् |

विराटराष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय सञ्जय ||११४||

यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्तामुत्तरामर्जुनाय |

तां चार्जुनः प्रत्यगृह्णात्सुतार्थे; तदा नाशंसे विजयाय सञ्जय ||११५||

यदाश्रौषं निर्जितस्याधनस्य; प्रव्राजितस्य स्वजनात्प्रच्युतस्य |

अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय सञ्जय ||११६||

यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतो नारदस्य |

अहं द्रष्टा ब्रह्मलोके सदेति; तदा नाशंसे विजयाय सञ्जय ||११७||

यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम् |

यस्येमां गां विक्रममेकमाहु; स्तदा नाशंसे विजयाय सञ्जय ||११८||

यदाश्रौषं कर्णदुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य |

तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय सञ्जय ||११९||

यदाश्रौषं वासुदेवे प्रयाते; रथस्यैकामग्रतस्तिष्ठमानाम् |

आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय सञ्जय ||१२०||

यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शान्तनवं च तेषाम् |

भारद्वाजं चाशिषोऽनुब्रुवाणं; तदा नाशंसे विजयाय सञ्जय ||१२१||

यदाश्रौषं कर्ण उवाच भीष्मं; नाहं योत्स्ये युध्यमाने त्वयीति |

हित्वा सेनामपचक्राम चैव; तदा नाशंसे विजयाय सञ्जय ||१२२||

यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर्गाण्डिवमप्रमेयम् |

त्रीण्युग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय सञ्जय ||१२३||

यदाश्रौषं कश्मलेनाभिपन्ने; रथोपस्थे सीदमानेऽर्जुने वै |

कृष्णं लोकान्दर्शयानं शरीरे; तदा नाशंसे विजयाय सञ्जय ||१२४||

यदाश्रौषं भीष्मममित्रकर्शनं; निघ्नन्तमाजावयुतं रथानाम् |

नैषां कश्चिद्वध्यते दृश्यरूप; स्तदा नाशंसे विजयाय सञ्जय ||१२५||

यदाश्रौषं भीष्ममत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् |

शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय सञ्जय ||१२६||

यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः |

भीष्मं कृत्वा सोमकानल्पशेषां; स्तदा नाशंसे विजयाय सञ्जय ||१२७||

यदाश्रौषं शान्तनवे शयाने; पानीयार्थे चोदितेनार्जुनेन |

भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय सञ्जय ||१२८||

यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानामनुलोमौ जयाय |

नित्यं चास्माञ्श्वापदा व्याभषन्त; स्तदा नाशंसे विजयाय सञ्जय ||१२९||

यदा द्रोणो विविधानस्त्रमार्गा; न्विदर्शयन्समरे चित्रयोधी |

न पाण्डवाञ्श्रेष्ठतमान्निहन्ति; तदा नाशंसे विजयाय सञ्जय ||१३०||

यदाश्रौषं चास्मदीयान्महारथा; न्व्यवस्थितानर्जुनस्यान्तकाय |

संशप्तकान्निहतानर्जुनेन; तदा नाशंसे विजयाय सञ्जय ||१३१||

यदाश्रौषं व्यूहमभेद्यमन्यै; र्भारद्वाजेनात्तशस्त्रेण गुप्तम् |

भित्त्वा सौभद्रं वीरमेकं प्रविष्टं; तदा नाशंसे विजयाय सञ्जय ||१३२||

यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः |

महारथाः पार्थमशक्नुवन्त; स्तदा नाशंसे विजयाय सञ्जय ||१३३||

यदाश्रौषमभिमन्युं निहत्य; हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् |

क्रोधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय सञ्जय ||१३४||

यदाश्रौषं सैन्धवार्थे प्रतिज्ञां; प्रतिज्ञातां तद्वधायार्जुनेन |

सत्यां निस्तीर्णां शत्रुमध्ये च तेन; तदा नाशंसे विजयाय सञ्जय ||१३५||

यदाश्रौषं श्रान्तहये धनञ्जये; मुक्त्वा हयान्पाययित्वोपवृत्तान् |

पुनर्युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय सञ्जय ||१३६||

यदाश्रौषं वाहनेष्वाश्वसत्सु; रथोपस्थे तिष्ठता गाण्डिवेन |

सर्वान्योधान्वारितानर्जुनेन; तदा नाशंसे विजयाय सञ्जय ||१३७||

यदाश्रौषं नागबलैर्दुरुत्सहं; द्रोणानीकं युयुधानं प्रमथ्य |

यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ; तदा नाशंसे विजयाय सञ्जय ||१३८||

यदाश्रौषं कर्णमासाद्य मुक्तं; वधाद्भीमं कुत्सयित्वा वचोभिः |

धनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय सञ्जय ||१३९||

यदा द्रोणः कृतवर्मा कृपश्च; कर्णो द्रौणिर्मद्रराजश्च शूरः |

अमर्षयन्सैन्धवं वध्यमानं; तदा नाशंसे विजयाय सञ्जय ||१४०||

यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेन |

घटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय सञ्जय ||१४१||

यदाश्रौषं कर्णघटोत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम् |

यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय सञ्जय ||१४२||

यदाश्रौषं द्रोणमाचार्यमेकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् |

रथोपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय सञ्जय ||१४३||

यदाश्रौषं द्रौणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्ये |

समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय सञ्जय ||१४४||

यदा द्रोणे निहते द्रोणपुत्रो; नारायणं दिव्यमस्त्रं विकुर्वन् |

नैषामन्तं गतवान्पाण्डवानां; तदा नाशंसे विजयाय सञ्जय ||१४५||

यदाश्रौषं कर्णमत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् |

तस्मिन्भ्रातृणां विग्रहे देवगुह्ये; तदा नाशंसे विजयाय सञ्जय ||१४६||

यदाश्रौषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणमुग्रम् |

युधिष्ठिरं शून्यमधर्षयन्तं; तदा नाशंसे विजयाय सञ्जय ||१४७||

यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत |

सदा सङ्ग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय सञ्जय ||१४८||

यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन |

हतं सङ्ग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय सञ्जय ||१४९||

यदाश्रौषं श्रान्तमेकं शयानं; ह्रदं गत्वा स्तम्भयित्वा तदम्भः |

दुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय सञ्जय ||१५०||

यदाश्रौषं पाण्डवांस्तिष्ठमाना; न्गङ्गाह्रदे वासुदेवेन सार्धम् |

अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय सञ्जय ||१५१||

यदाश्रौषं विविधांस्तात मार्गा; न्गदायुद्धे मण्डलं सञ्चरन्तम् |

मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय सञ्जय ||१५२||

यदाश्रौषं द्रोणपुत्रादिभिस्तै; र्हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान् |

कृतं बीभत्समयशस्यं च कर्म; तदा नाशंसे विजयाय सञ्जय ||१५३||

यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं प्रयुक्तम् |

क्रुद्धेनैषीकमवधीद्येन गर्भं; तदा नाशंसे विजयाय सञ्जय ||१५४||

यदाश्रौषं ब्रह्मशिरोऽर्जुनेन; मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् |

अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय सञ्जय ||१५५||

यदाश्रौषं द्रोणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे |

द्वैपायनः केशवो द्रोणपुत्रं; परस्परेणाभिशापैः शशाप ||१५६||

शोच्या गान्धारी पुत्रपौत्रैर्विहीना; तथा वध्वः पितृभिर्भ्रातृभिश्च |

कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यमसपत्नं पुनस्तैः ||१५७||

कष्टं युद्धे दश शेषाः श्रुता मे; त्रयोऽस्माकं पाण्डवानां च सप्त |

द्व्यूना विंशतिराहताक्षौहिणीनां; तस्मिन्सङ्ग्रामे विग्रहे क्षत्रियाणाम् ||१५८||

तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् |

सञ्ज्ञां नोपलभे सूत मनो विह्वलतीव मे ||१५९||

इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः |

मूर्च्छितः पुनराश्वस्तः सञ्जयं वाक्यमब्रवीत् ||१६०||

सञ्जयैवङ्गते प्राणांस्त्यक्तुमिच्छामि माचिरम् |

स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ||१६१||

तं तथावादिनं दीनं विलपन्तं महीपतिम् |

गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ||१६२||

श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान् |

द्वैपायनस्य वदतो नारदस्य च धीमतः ||१६३||

महत्सु राजवंशेषु गुणैः समुदितेषु च |

जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ||१६४||

धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः |

अस्मिँल्लोके यशः प्राप्य ततः कालवशं गताः ||१६५||

वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् |

सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् ||१६६||

बाह्लीकं दमनं शैब्यं शर्यातिमजितं जितम् |

विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् ||१६७||

मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च |

रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ||१६८||

ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् |

चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ||१६९||

इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा |

पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः ||१७०||

तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः |

महारथा महात्मानः सर्वैः समुदिता गुणैः ||१७१||

पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः |

अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ||१७२||

विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुः |

उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ||१७३||

दम्भोद्भवः परो वेनः सगरः सङ्कृतिर्निमिः |

अजेयः परशुः पुण्ड्रः शम्भुर्देवावृधोऽनघः ||१७४||

देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः |

महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ||१७५||

सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः |

जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभव्रतः ||१७६||

बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः |

धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ||१७७||

अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिः |

महापुराणः सम्भाव्यः प्रत्यङ्गः परहा श्रुतिः ||१७८||

एते चान्ये च बहवः शतशोऽथ सहस्रशः |

श्रूयन्तेऽयुतशश्चान्ये सङ्ख्याताश्चापि पद्मशः ||१७९||

हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः |

राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः ||१८०||

येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च |

माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् ||१८१||

विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः |

सर्वर्द्धिगुणसम्पन्नास्ते चापि निधनं गताः ||१८२||

तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना |

लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्शोचितुमर्हसि ||१८३||

श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः |

येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ||१८४||

निग्रहानुग्रहौ चापि विदितौ ते नराधिप |

नात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे ||१८५||

भवितव्यं तथा तच्च नातः शोचितुमर्हसि |

दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति ||१८६||

विधातृविहितं मार्गं न कश्चिदतिवर्तते |

कालमूलमिदं सर्वं भावाभावौ सुखासुखे ||१८७||

कालः पचति भूतानि कालः संहरति प्रजाः |

निर्दहन्तं प्रजाः कालं कालः शमयते पुनः ||१८८||

कालो विकुरुते भावान्सर्वाँल्लोके शुभाशुभान् |

कालः सङ्क्षिपते सर्वाः प्रजा विसृजते पुनः ||१८९||

कालः सर्वेषु भूतेषु चरत्यविधृतः समः ||१८९||

अतीतानागता भावा ये च वर्तन्ति साम्प्रतम् |

तान्कालनिर्मितान्बुद्ध्वा न सञ्ज्ञां हातुमर्हसि ||१९०||


सूत उवाच||

अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् |

भारताध्ययनात्पुण्यादपि पादमधीयतः ||१९१||

श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ||१९१||

देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तथा |

कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः ||१९२||

भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः |

स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ||१९३||

शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् |

यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ||१९४||

असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते |

सन्ततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः ||१९५||

अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् |

अव्यक्तादि परं यच्च स एव परिगीयते ||१९६||

यत्तद्यतिवरा युक्ता ध्यानयोगबलान्विताः |

प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ||१९७||

श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः |

आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ||१९८||

अनुक्रमणिमध्यायं भारतस्येममादितः |

आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ||१९९||

उभे सन्ध्ये जपन्किञ्चित्सद्यो मुच्येत किल्बिषात् |

अनुक्रमण्या यावत्स्यादह्ना रात्र्या च सञ्चितम् ||२००||

भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च |

नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ||२०१||

ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् |

यथैतानि वरिष्ठानि तथा भारतमुच्यते ||२०२||

यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः |

अक्षय्यमन्नपानं तत्पितृंस्तस्योपतिष्ठति ||२०३||

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् |

बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ||२०४||

कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते |

भ्रूणहत्याकृतं चापि पापं जह्यान्न संशयः ||२०५||

य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि |

अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ||२०६||

यश्चेमं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः |

स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ||२०७||

चत्वार एकतो वेदा भारतं चैकमेकतः |

समागतैः सुरर्षिभिस्तुलामारोपितं पुरा ||२०८||

महत्त्वे च गुरुत्वे च ध्रियमाणं ततोऽधिकम् ||२०८||

महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते |

निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ||२०९||

तपो न कल्कोऽध्ययनं न कल्कः; स्वाभाविको वेदविधिर्न कल्कः |

प्रसह्य वित्ताहरणं न कल्क; स्तान्येव भावोपहतानि कल्कः ||२१०||


              पर्वसंग्रहपर्व

                  २

ऋषय ऊचुः||

समन्तपञ्चकमिति यदुक्तं सूतनन्दन |

एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् ||१||


सूत उवाच||

शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः |

समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः ||२||

त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः |

असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ||३||

स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः |

समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ||४||

स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः |

पितृन्सन्तर्पयामास रुधिरेणेति नः श्रुतम् ||५||

अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् |

तं क्षमस्वेति सिषिधुस्ततः स विरराम ह ||६||

तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् |

समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् ||७||

येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते |

तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ||८||

अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत् |

समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ||९||

तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते |

अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ||१०||

एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः |

पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः ||११||

तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः |

यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः ||१२||


ऋषय ऊचुः||

अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन |

एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् ||१३||

अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् |

यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव ||१४||


सूत उवाच||

एको रथो गजश्चैको नराः पञ्च पदातयः |

त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ||१५||

पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः |

त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ||१६||

त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः |

स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ||१७||

चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी |

अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ||१८||

अक्षौहिण्याः प्रसङ्ख्यानं रथानां द्विजसत्तमाः |

सङ्ख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ||१९||

शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः |

गजानां तु परीमाणमेतदेवात्र निर्दिशेत् ||२०||

ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव |

नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ||२१||

पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च |

दशोत्तराणि षट्प्राहुर्यथावदिह सङ्ख्यया ||२२||

एतामक्षौहिणीं प्राहुः सङ्ख्यातत्त्वविदो जनाः |

यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः ||२३||

एतया सङ्ख्यया ह्यासन्कुरुपाण्डवसेनयोः |

अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः ||२४||

समेतास्तत्र वै देशे तत्रैव निधनं गताः |

कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा ||२५||

अहानि युयुधे भीष्मो दशैव परमास्त्रवित् |

अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् ||२६||

अहनी युयुधे द्वे तु कर्णः परबलार्दनः |

शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् ||२७||

तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः |

प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ||२८||

यत्तु शौनकसत्रे ते भारताख्यानविस्तरम् |

आख्यास्ये तत्र पौलोममाख्यानं चादितः परम् ||२९||

विचित्रार्थपदाख्यानमनेकसमयान्वितम् |

अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ||३०||

आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् |

इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ||३१||

इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा |

स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ||३२||

अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः |

भारतस्येतिहासस्य श्रूयतां पर्वसङ्ग्रहः ||३३||

पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसङ्ग्रहः |

पौष्यं पौलोममास्तीकमादिवंशावतारणम् ||३४||

ततः सम्भवपर्वोक्तमद्भुतं देवनिर्मितम् |

दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ||३५||

ततो बकवधः पर्व पर्व चैत्ररथं ततः |

ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते ||३६||

क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् |

विदुरागमनं पर्व राज्यलम्भस्तथैव च ||३७||

अर्जुनस्य वने वासः सुभद्राहरणं ततः |

सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ||३८||

ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् |

सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ||३९||

जरासन्धवधः पर्व पर्व दिग्विजयस्तथा |

पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ||४०||

ततश्चार्घाभिहरणं शिशुपालवधस्ततः |

द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् ||४१||

तत आरण्यकं पर्व किर्मीरवध एव च |

ईश्वरार्जुनयोर्युद्धं पर्व कैरातसञ्ज्ञितम् ||४२||

इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् |

तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ||४३||

जटासुरवधः पर्व यक्षयुद्धमतः परम् |

तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ||४४||

मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् |

संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ||४५||

घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः |

व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते ||४६||

द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः |

कुण्डलाहरणं पर्व ततः परमिहोच्यते ||४७||

आरणेयं ततः पर्व वैराटं तदनन्तरम् |

कीचकानां वधः पर्व पर्व गोग्रहणं ततः ||४८||

अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् |

उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् ||४९||

ततः सञ्जययानाख्यं पर्व ज्ञेयमतः परम् |

प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया ||५०||

पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् |

यानसन्धिस्ततः पर्व भगवद्यानमेव च ||५१||

ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः |

निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः ||५२||

रथातिरथसङ्ख्या च पर्वोक्तं तदनन्तरम् |

उलूकदूतागमनं पर्वामर्षविवर्धनम् ||५३||

अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् |

भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् ||५४||

जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् |

भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् ||५५||

पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः |

द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः ||५६||

अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते |

जयद्रथवधः पर्व घटोत्कचवधस्ततः ||५७||

ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् |

मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ||५८||

कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् |

ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् ||५९||

सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् |

अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते ||६०||

ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम् |

जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् ||६१||

श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् |

आभिषेचनिकं पर्व धर्मराजस्य धीमतः ||६२||

चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः |

प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् ||६३||

शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् |

आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् ||६४||

ततः पर्व परिज्ञेयमानुशासनिकं परम् |

स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः ||६५||

ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् |

अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् ||६६||

पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च |

नारदागमनं पर्व ततः परमिहोच्यते ||६७||

मौसलं पर्व च ततो घोरं समनुवर्ण्यते |

महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः ||६८||

हरिवंशस्ततः पर्व पुराणं खिलसञ्ज्ञितम् |

भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् ||६९||

एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना |

यथावत्सूतपुत्रेण लोमहर्षणिना पुनः ||७०||

कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु |

समासो भारतस्यायं तत्रोक्तः पर्वसङ्ग्रहः ||७१||

पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् |

पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः ||७२||

आस्तीके सर्वनागानां गरुडस्य च सम्भवः |

क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा ||७३||

यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च |

कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् ||७४||

विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि |

अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च ||७५||

अंशावतरणं चात्र देवानां परिकीर्तितम् |

दैत्यानां दानवानां च यक्षाणां च महौजसाम् ||७६||

नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् |

अन्येषां चैव भूतानां विविधानां समुद्भवः ||७७||

वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् |

शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि ||७८||

तेजोंशानां च सङ्घाताद्भीष्मस्याप्यत्र सम्भवः |

राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः ||७९||

प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च |

हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः ||८०||

विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम् |

धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा ||८१||

कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा |

धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः ||८२||

वारणावतयात्रा च मन्त्रो दुर्योधनस्य च |

विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया ||८३||

पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् |

घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता ||८४||

अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि |

बकस्य निधनं चैव नागराणां च विस्मयः ||८५||

अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा |

भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ ||८६||

तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् |

पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते ||८७||

पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च |

द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः ||८८||

विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च |

खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम् ||८९||

नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया |

सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् ||९०||

पार्थस्य वनवासश्च उलूप्या पथि सङ्गमः |

पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ||९१||

द्वारकायां सुभद्रा च कामयानेन कामिनी |

वासुदेवस्यानुमते प्राप्ता चैव किरीटिना ||९२||

हरणं गृह्य सम्प्राप्ते कृष्णे देवकिनन्दने |

सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ||९३||

अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः |

मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् ||९४||

महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसम्भवः ||९४||

इत्येतदाधिपर्वोक्तं प्रथमं बहुविस्तरम् |

अध्यायानां शते द्वे तु सङ्ख्याते परमर्षिणा ||९५||

अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा ||९५||

सप्त श्लोकसहस्राणि तथा नव शतानि च |

श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना ||९६||

द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते |

सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम् ||९७||

लोकपालसभाख्यानं नारदाद्देवदर्शनात् |

राजसूयस्य चारम्भो जरासन्धवधस्तथा ||९८||

गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् |

राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ||९९||

यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च |

दुर्योधनस्यावहासो भीमेन च सभातले ||१००||

यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् |

यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ||१०१||

यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् |

तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः ||१०२||

पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ||१०२||

एतत्सर्वं सभापर्व समाख्यातं महात्मना |

अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र सङ्ख्यया ||१०३||

श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च |

श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः ||१०४||

अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् |

पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ||१०५||

वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः |

यत्र सौभवधाख्यानं किर्मीरवध एव च ||१०६||

अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ||१०६||

महादेवेन युद्धं च किरातवपुषा सह |

दर्शनं लोकपालानां स्वर्गारोहणमेव च ||१०७||

दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः |

युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ||१०८||

नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् |

दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे ||१०९||

वनवासगतानां च पाण्डवानां महात्मनाम् |

स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ||११०||

तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् |

जटासुरस्य तत्रैव वधः समुपवर्ण्यते ||१११||

नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने |

यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् ||११२||

यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः |

यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा ||११३||

आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् |

लोपामुद्राभिगमनमपत्यार्थमृषेरपि ||११४||

ततः श्येनकपोतीयमुपाख्यानमनन्तरम् |

इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् ||११५||

ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः |

जामदग्न्यस्य रामस्य चरितं भूरितेजसः ||११६||

कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते |

सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ||११७||

शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ |

ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ||११८||

जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः |

पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ||११९||

अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् |

विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ||१२०||

अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना |

निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ||१२१||

समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने |

घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः ||१२२||

पुनरागमनं चैव तेषां द्वैतवनं सरः |

जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ||१२३||

यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे |

मार्कण्डेयसमस्यायामुपाख्यानानि भागशः ||१२४||

संदर्शनं च कृष्णस्य संवादश्चैव सत्यया |

व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ||१२५||

सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च |

रामायणमुपाख्यानमत्रैव बहुविस्तरम् ||१२६||

कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् |

आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् ||१२७||

जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ||१२७||

एतदारण्यकं पर्व तृतीयं परिकीर्तितम् |

अत्राध्यायशते द्वे तु सङ्ख्याते परमर्षिणा ||१२८||

एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः ||१२८||

एकादश सहस्राणि श्लोकानां षट्शतानि च |

चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् ||१२९||

अतः परं निबोधेदं वैराटं पर्वविस्तरम् |

विराटनगरं गत्वा श्मशाने विपुलां शमीम् ||१३०||

दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत ||१३०||

यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते |

दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् ||१३१||

गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि |

गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ||१३२||

विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः |

अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ||१३३||

चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् |

अत्रापि परिसङ्ख्यातमध्यायानां महात्मना ||१३४||

सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु |

श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु ||१३५||

पर्वण्यस्मिन्समाख्याताः सङ्ख्यया परमर्षिणा ||१३५||

उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् |

उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया ||१३६||

दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ||१३६||

साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति |

इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ||१३७||

अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ |

अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् ||१३८||

वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः |

अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः ||१३९||

सञ्जयं प्रेषयामास शमार्थं पाण्डवान्प्रति |

यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ||१४०||

श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् |

प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया ||१४१||

विदुरो यत्र वाक्यानि विचित्राणि हितानि च |

श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ||१४२||

तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् |

मनस्तापान्वितो राजा श्रावितः शोकलालसः ||१४३||

प्रभाते राजसमितौ सञ्जयो यत्र चाभिभोः |

ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ||१४४||

यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महायशाः |

स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ||१४५||

प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै |

शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् ||१४६||

कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् |

योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् ||१४७||

रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः |

उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः ||१४८||

ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् |

नगराद्धास्तिनपुराद्बलसङ्ख्यानमेव च ||१४९||

यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति |

श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना ||१५०||

रथातिरथसङ्ख्यानमम्बोपाख्यानमेव च ||१५०||

एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते |

उद्योगपर्व निर्दिष्टं सन्धिविग्रहसंश्रितम् ||१५१||

अध्यायाः सङ्ख्यया त्वत्र षडशीतिशतं स्मृतम् |

श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च ||१५२||

श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना |

व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ||१५३||

अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते |

जम्बूखण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह ||१५४||

यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् |

यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ||१५५||

कश्मलं यत्र पार्थस्य वासुदेवो महामतिः |

मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः ||१५६||

शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः |

विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् ||१५७||

षष्ठमेतन्महापर्व भारते परिकीर्तितम् |

अध्यायानां शतं प्रोक्तं सप्तदश तथापरे ||१५८||

पञ्च श्लोकसहस्राणि सङ्ख्ययाष्टौ शतानि च |

श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः ||१५९||

व्यासेन वेदविदुषा सङ्ख्याता भीष्मपर्वणि ||१५९||

द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते |

यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् ||१६०||

भगदत्तो महाराजो यत्र शक्रसमो युधि |

सुप्रतीकेन नागेन सह शस्तः किरीटिना ||१६१||

यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः |

जयद्रथमुखा बालं शूरमप्राप्तयौवनम् ||१६२||

हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे |

अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ||१६३||

संशप्तकावशेषं च कृतं निःशेषमाहवे ||१६३||

अलम्बुसः श्रुतायुश्च जलसन्धश्च वीर्यवान् |

सौमदत्तिर्विराटश्च द्रुपदश्च महारथः ||१६४||

घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ||१६४||

अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते |

अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ||१६५||

सप्तमं भारते पर्व महदेतदुदाहृतम् |

अत्र ते पृथिवीपालाः प्रायशो निधनं गताः ||१६६||

द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः ||१६६||

अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा |

अष्टौ श्लोकसहस्राणि तथा नव शतानि च ||१६७||

श्लोका नव तथैवात्र सङ्ख्यातास्तत्त्वदर्शिना |

पाराशर्येण मुनिना सञ्चिन्त्य द्रोणपर्वणि ||१६८||

अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् |

सारथ्ये विनियोगश्च मद्रराजस्य धीमतः ||१६९||

आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् ||१६९||

प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः |

हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् ||१७०||

अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः |

द्वैरथे यत्र पार्थेन हतः कर्णो महारथः ||१७१||

अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः |

एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि ||१७२||

चत्वार्येव सहस्राणि नव श्लोकशतानि च ||१७२||

अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् |

हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् ||१७३||

वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः |

विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते ||१७४||

शल्यस्य निधनं चात्र धर्मराजान्महारथात् |

गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् ||१७५||

सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ||१७५||

नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् |

एकोनषष्टिरध्यायास्तत्र सङ्ख्याविशारदैः ||१७६||

सङ्ख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते |

त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा ||१७७||

मुनिना सम्प्रणीतानि कौरवाणां यशोभृताम् ||१७७||

अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् |

भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ||१७८||

व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः |

कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः ||१७९||

प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः |

अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् ||१८०||

पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् ||१८०||

प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः |

पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः ||१८१||

यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् |

सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ||१८२||

द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता |

कृतानशनसङ्कल्पा यत्र भर्तृनुपाविशत् ||१८३||

द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः |

अन्वधावत सङ्क्रुद्धो भारद्वाजं गुरोः सुतम् ||१८४||

भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः |

अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् ||१८५||

मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः |

यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः ||१८६||

द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः |

तोयकर्मणि सर्वेषां राज्ञामुदकदानिके ||१८७||

गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः |

सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् ||१८८||

अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना |

श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च ||१८९||

श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसङ्ख्यया |

सौप्तिकैषीकसम्बन्धे पर्वण्यमितबुद्धिना ||१९०||

अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् |

विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः ||१९१||

क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः ||१९१||

यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः |

पुत्रान्भ्रातृन्पितृंश्चैव ददृशुर्निहतान्रणे ||१९२||

यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः |

राज्ञां तानि शरीराणि दाहयामास शास्त्रतः ||१९३||

एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् |

सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः ||१९४||

श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते |

सङ्ख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना ||१९५||

प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् ||१९५||

अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् |

यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः ||१९६||

घातयित्वा पितृन्भ्रातृन्पुत्रान्सम्बन्धिबान्धवान् ||१९६||

शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः |

राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः ||१९७||

आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः |

यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् ||१९८||

मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः ||१९८||

द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् |

पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् ||१९९||

त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः ||१९९||

श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश |

पञ्च चैव शतान्याहुः पञ्चविंशतिसङ्ख्यया ||२००||

अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् |

यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् ||२०१||

भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः ||२०१||

व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः |

विविधानां च दानानां फलयोगाः पृथग्विधाः ||२०२||

तथा पात्रविशेषाश्च दानानां च परो विधिः |

आचारविधियोगश्च सत्यस्य च परा गतिः ||२०३||

एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् |

भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता ||२०४||

एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् |

अध्यायानां शतं चात्र षट्चत्वारिंशदेव च ||२०५||

श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च ||२०५||

ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् |

तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् ||२०६||

सुवर्णकोशसम्प्राप्तिर्जन्म चोक्तं परिक्षितः |

दग्धस्यास्त्राग्निना पूर्वं कृष्णात्सञ्जीवनं पुनः ||२०७||

चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः |

तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ||२०८||

चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनञ्जयः |

सङ्ग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः ||२०९||

अश्वमेधे महायज्ञे नकुलाख्यानमेव च ||२०९||

इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् |

अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः ||२१०||

त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च |

विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ||२११||

तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् |

यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः ||२१२||

धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह ||२१२||

यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा |

पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ||२१३||

यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् |

लोकान्तरगतान्वीरानपश्यत्पुनरागतान् ||२१४||

ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् |

त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ||२१५||

यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः |

सञ्जयश्च महामात्रो विद्वान्गावल्गणिर्वशी ||२१६||

ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः |

नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ||२१७||

एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् |

द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया ||२१८||

सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च |

षडेव च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ||२१९||

अतः परं निबोधेदं मौसलं पर्व दारुणम् |

यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि ||२२०||

ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ||२२०||

आपाने पानगलिता दैवेनाभिप्रचोदिताः |

एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् ||२२१||

यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ |

नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् ||२२२||

यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् |

दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः ||२२३||

स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः |

ददर्श यदुवीराणामापाने वैशसं महत् ||२२४||

शरीरं वासुदेवस्य रामस्य च महात्मनः |

संस्कारं लम्भयामास वृष्णीनां च प्रधानतः ||२२५||

स वृद्धबालमादाय द्वारवत्यास्ततो जनम् |

ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् ||२२६||

सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् |

नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ||२२७||

दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः |

धर्मराजं समासाद्य संन्यासं समरोचयेत् ||२२८||

इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् |

अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् ||२२९||

महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् |

यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः ||२३०||

द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः ||२३०||

अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा |

विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ||२३१||

स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् |

अध्यायाः पञ्च सङ्ख्याताः पर्वैतदभिसङ्ख्यया ||२३२||

श्लोकानां द्वे शते चैव प्रसङ्ख्याते तपोधनाः ||२३२||

अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः |

खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् ||२३३||

एतदखिलमाख्यातं भारतं पर्वसङ्ग्रहात् |

अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ||२३४||

तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् ||२३४||

यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः |

न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ||२३५||

श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते |

पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ||२३६||

इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः |

पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ||२३७||

अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः |

अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ||२३८||

क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः |

इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः ||२३९||

अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते |

आहारमनपाश्रित्य शरीरस्येव धारणम् ||२४०||

इदं सर्वैः कविवरैराख्यानमुपजीव्यते |

उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ||२४१||

द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च |

यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन ||२४२||

आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसङ्ग्रहेण |

श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन ||२४३||


              पौष्यपर्व

                  ३

सूत उवाच||

जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते |

तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति | ००१ |

तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः |

स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् | ००२ |

तं माता रोरूयमाणमुवाच |

किं रोदिषि |

केनास्यभिहत इति | ००३ |

स एवमुक्तो मातरं प्रत्युवाच |

जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति | ००४ |

तं माता प्रत्युवाच |

व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति | ००५ |

स तां पुनरुवाच |

नापराध्यामि किञ्चित् |

नावेक्षे हवींषि नावलिह इति | ००६ |

तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते | ००७ |

स तया क्रुद्धया तत्रोक्तः |

अयं मे पुत्रो न किञ्चिदपराध्यति |

किमर्थमभिहत इति |

यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति | ००८ |

स जनमेजय एवमुक्तो देवशुन्या सरमया दृढं सम्भ्रान्तो विषण्णश्चासीत् | ००९ |

स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति | ०१० |

स कदाचिन्मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषयोद्देशे आश्रममपश्यत् | ०११ |

तत्र कश्चिदृषिरासां चक्रे श्रुतश्रवा नाम |

तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम | ०१२ |

तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे | ०१३ |

स नमस्कृत्य तमृषिमुवाच |

भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति | ०१४ |

स एवमुक्तः प्रत्युवाच |

भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः |

महातपस्वी स्वाध्यायसम्पन्नो मत्तपोवीर्यसम्भृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः |

समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् |

अस्य त्वेकमुपांशुव्रतम् |

यदेनं कश्चिद्ब्राह्मणः कञ्चिदर्थमभियाचेत्तं तस्मै दद्यादयम् |

यद्येतदुत्सहसे ततो नयस्वैनमिति | ०१५ |

तेनैवमुत्को जनमेजयस्तं प्रत्युवाच |

भगवंस्तथा भविष्यतीति | ०१६ |

स तं पुरोहितमुपादायोपावृत्तो भ्रातृनुवाच |

मयायं वृत उपाध्यायः |

यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति | ०१७ |

तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः |

स तथा भ्रातृन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे |

तं च देशं वशे स्थापयामास | ०१८ |

एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः |

तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति | ०१९ |

स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास |

गच्छ केदारखण्डं बधानेति | ०२० |

स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशक्नोत् | ०२१ |

स क्लिश्यमानोऽपश्यदुपायम् |

भवत्वेवं करिष्यामीति | ०२२ |

स तत्र संविवेश केदारखण्डे |

शयाने तस्मिंस्तदुदकं तस्थौ | ०२३ |

ततः कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् |

क्व आरुणिः पाञ्चाल्यो गत इति | ०२४ |

ते प्रत्यूचुः |

भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति | ०२५ |

स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच |

तस्मात्सर्वे तत्र गच्छामो यत्र स इति | ०२६ |

स तत्र गत्वा तस्याह्वानाय शब्दं चकार |

भो आरुणे पाञ्चाल्य क्वासि |

वत्सैहीति | ०२७ |

स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे |

प्रोवाच चैनम् |

अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः |

तदभिवादये भगवन्तम् |

आज्ञापयतु भवान् |

किं करवाणीति | ०२८ |

तमुपाध्यायोऽब्रवीत् |

यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्यतीति | ०२९ |

स उपाध्यायेनानुगृहीतः |

यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसीति |

सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति | ०३० |

स एवमुक्त उपाध्यायेनेष्टं देशं जगाम | ०३१ |

अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्योपमन्युर्नाम | ०३२ |

तमुपाध्यायः प्रेषयामास |

वत्सोपमन्यो गा रक्षस्वेति | ०३३ |

स उपाध्यायवचनादरक्षद्गाः |

स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे | ०३४ |

तमुपाध्यायः पीवानमपश्यत् |

उवाच चैनम् |

वत्सोपमन्यो केन वृत्तिं कल्पयसि |

पीवानसि दृढमिति | ०३५ |

स उपाध्यायं प्रत्युवाच |

भैक्षेण वृत्तिं कल्पयामीति | ०३६ |

तमुपाध्यायः प्रत्युवाच |

ममानिवेद्य भैक्षं नोपयोक्तव्यमिति | ०३७ |

स तथेत्युक्त्वा पुनररक्षद्गाः |

रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे | ०३८ |

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच |

वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि |

केनेदानीं वृत्तिं कल्पयसीति | ०३९ |

स एवमुक्त उपाध्यायेन प्रत्युवाच |

भगवते निवेद्य पूर्वमपरं चरामि |

तेन वृत्तिं कल्पयामीति | ०४० |

तमुपाध्यायः प्रत्युवाच |

नैषा न्याय्या गुरुवृत्तिः |

अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः |

लुब्धोऽसीति | ०४१ |

स तथेत्युक्त्वा गा अरक्षत् |

रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे | ०४२ |

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच |

अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि |

पीवानसि |

केन वृत्तिं कल्पयसीति | ०४३ |

स उपाध्यायं प्रत्युवाच |

भो एतासां गवां पयसा वृत्तिं कल्पयामीति | ०४४ |

तमुपाध्यायः प्रत्युवाच |

नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमिति | ०४५ |

स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहानेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे | ०४६ |

तमुपाध्यायः पीवानमेवापश्यत् |

उवाच चैनम् |

भैक्षं नाश्नासि न चान्यच्चरसि |

पयो न पिबसि |

पीवानसि |

केन वृत्तिं कल्पयसीति | ०४७ |

स एवमुक्त उपाध्यायं प्रत्युवाच |

भोः फेनं पिबामि यमिमे वत्सा मातृणां स्तनं पिबन्त उद्गिरन्तीति | ०४८ |

तमुपाध्यायः प्रत्युवाच |

एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति |

तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः |

फेनमपि भवान्न पातुमर्हतीति | ०४९ |

स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत् |

तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति |

पयो न पिबति |

फेनं नोपयुङ्क्ते | ०५० |

स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् | ०५१ |

स तैरर्कपत्रैर्भक्षितैः क्षारकटूष्णविपाकिभिश्चक्षुष्युपहतोऽन्धोऽभवत् |

सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् | ०५२ |

अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत् |

मयोपमन्युः सर्वतः प्रतिषिद्धः |

स नियतं कुपितः |

ततो नागच्छति चिरगतश्चेति | ०५३ |

स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे |

भो उपमन्यो क्वासि |

वत्सैहीति | ०५४ |

स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः |

अयमस्मि भो उपाध्याय कूपे पतित इति | ०५५ |

तमुपाध्यायः प्रत्युवाच |

कथमसि कूपे पतित इति | ०५६ |

स तं प्रत्युवाच |

अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्मि |

अतः कूपे पतित इति | ०५७ |

तमुपाध्यायः प्रत्युवाच |

अश्विनौ स्तुहि |

तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाविति | ०५८ |

स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिरृग्भिः | ०५९ |

प्र पूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनावनन्तौ |

दिव्यौ सुपर्णौ विरजौ विमाना; वधिक्षियन्तौ भुवनानि विश्वा ||६०||

हिरण्मयौ शकुनी साम्परायौ; नासत्यदस्रौ सुनसौ वैजयन्तौ |

शुक्रं वयन्तौ तरसा सुवेमा; वभि व्ययन्तावसितं विवस्वत् ||६१||

ग्रस्तां सुपर्णस्य बलेन वर्तिका; ममुञ्चतामश्विनौ सौभगाय |

तावत्सुवृत्तावनमन्त मायया; सत्तमा गा अरुणा उदावहन् ||६२||

षष्टिश्च गावस्त्रिशताश्च धेनव; एकं वत्सं सुवते तं दुहन्ति |

नानागोष्ठा विहिता एकदोहना; स्तावश्विनौ दुहतो घर्ममुक्थ्यम् ||६३||

एकां नाभिं सप्तशता अराः श्रिताः; प्रधिष्वन्या विंशतिरर्पिता अराः |

अनेमि चक्रं परिवर्ततेऽजरं; मायाश्विनौ समनक्ति चर्षणी ||६४||

एकं चक्रं वर्तते द्वादशारं प्रधि; षण्णाभिमेकाक्षममृतस्य धारणम् |

यस्मिन्देवा अधि विश्वे विषक्ता; स्तावश्विनौ मुञ्चतो मा विषीदतम् ||६५||

अश्विनाविन्द्रममृतं वृत्तभूयौ; तिरोधत्तामश्विनौ दासपत्नी |

भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ; तद्वृष्टमह्ना प्रथिता वलस्य ||६६||

युवां दिशो जनयथो दशाग्रे; समानं मूर्ध्नि रथया वियन्ति |

तासां यातमृषयोऽनुप्रयान्ति; देवा मनुष्याः क्षितिमाचरन्ति ||६७||

युवां वर्णान्विकुरुथो विश्वरूपां; स्तेऽधिक्षियन्ति भुवनानि विश्वा |

ते भानवोऽप्यनुसृताश्चरन्ति; देवा मनुष्याः क्षितिमाचरन्ति ||६८||

तौ नासत्यावश्विनावामहे वां; स्रजं च यां बिभृथः पुष्करस्य |

तौ नासत्यावमृतावृतावृधा; वृते देवास्तत्प्रपदेन सूते ||६९||

मुखेन गर्भं लभतां युवानौ; गतासुरेतत्प्रपदेन सूते |

सद्यो जातो मातरमत्ति गर्भ; स्तावश्विनौ मुञ्चथो जीवसे गाः ||७०||

एवं तेनाभिष्टुतावश्विनावाजग्मतुः |

आहतुश्चैनम् |

प्रीतौ स्वः |

एष तेऽपूपः |

अशानैनमिति | ०७१ |

स एवमुक्तः प्रत्युवाच |

नानृतमूचतुर्भवन्तौ |

न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति | ०७२ |

ततस्तमश्विनावूचतुः |

आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः |

उपयुक्तश्च स तेनानिवेद्य गुरवे |

त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति | ०७३ |

स एवमुक्तः पुनरेव प्रत्युवाचैतौ |

प्रत्यनुनये भवन्तावश्विनौ |

नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति | ०७४ |

तमश्विनावाहतुः |

प्रीतौ स्वस्तवानया गुरुवृत्त्या |

उपाध्यायस्य ते कार्ष्णायसा दन्ताः |

भवतो हिरण्मया भविष्यन्ति |

चक्षुष्मांश्च भविष्यसि |

श्रेयश्चावाप्स्यसीति | ०७५ |

स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्योपाध्यायमभिवाद्याचचक्षे |

स चास्य प्रीतिमानभूत् | ०७६ |

आह चैनम् |

यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति |

सर्वे च ते वेदाः प्रतिभास्यन्तीति | ०७७ |

एषा तस्यापि परीक्षोपमन्योः | ०७८ |

अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम | ०७९ |

तमुपाध्यायः संदिदेश |

वत्स वेद इहास्यताम् |

भवता मद्गृहे कञ्चित्कालं शुश्रूषमाणेन भवितव्यम् |

श्रेयस्ते भविष्यतीति | ०८० |

स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् |

गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः | ०८१ |

तस्य महता कालेन गुरुः परितोषं जगाम |

तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप |

एषा तस्यापि परीक्षा वेदस्य | ०८२ |

स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत |

तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः | ०८३ |

स शिष्यान्न किञ्चिदुवाच |

कर्म वा क्रियतां गुरुशुश्रूषा वेति |

दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष | ०८४ |

अथ कस्यचित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयां चक्रतुः | ०८५ |

स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास |

भो उत्तङ्क यत्किञ्चिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीणं भवता क्रियमाणमिति | ०८६ |

स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम | ०८७ |

अथोत्तङ्को गुरुशुश्रूषुर्गुरुनियोगमनुतिष्ठमानस्तत्र गुरुकुले वसति स्म | ०८८ |

स वसंस्तत्रोपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः |

उपाध्यायिनी ते ऋतुमती |

उपाध्यायश्च प्रोषितः |

अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम् |

एतद्विषीदतीति | ०८९ |

स एवमुक्तस्ताः स्त्रियः प्रत्युवाच |

न मया स्त्रीणां वचनादिदमकार्यं कार्यम् |

न ह्यहमुपाध्यायेन संदिष्टः |

अकार्यमपि त्वया कार्यमिति | ०९० |

तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात् |

स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् | ०९१ |

उवाच चैनम् |

वत्सोत्तङ्क किं ते प्रियं करवाणीति |

धर्मतो हि शुश्रूषितोऽस्मि भवता |

तेन प्रीतिः परस्परेण नौ संवृद्धा |

तदनुजाने भवन्तम् |

सर्वामेव सिद्धिं प्राप्स्यसि |

गम्यतामिति | ०९२ |

स एवमुक्तः प्रत्युवाच |

किं ते प्रियं करवाणीति |

एवं ह्याहुः | ०९३ |

यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति | ०९४ |

तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति |

सोऽहमनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थमुपहर्तुमिति | ०९५ |

तेनैवमुक्त उपाध्यायः प्रत्युवाच |

वत्सोत्तङ्क उष्यतां तावदिति | ०९६ |

स कदाचित्तमुपाध्यायमाहोत्तङ्कः |

आज्ञापयतु भवान् |

किं ते प्रियमुपहरामि गुर्वर्थमिति | ०९७ |

तमुपाध्यायः प्रत्युवाच |

वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति |

तद्गच्छ |

एनां प्रविश्योपाध्यायिनीं पृच्छ किमुपहरामीति |

एषा यद्ब्रवीति तदुपहरस्वेति | ०९८ |

स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छत् |

भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम् |

तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम् |

तदाज्ञापयतु भवती |

किमुपहरामि गुर्वर्थमिति | ०९९ |

सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच |

गच्छ पौष्यं राजानम् |

भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले |

ते आनयस्व |

इतश्चतुर्थेऽहनि पुण्यकं भविता |

ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि |

शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि सम्पादयस्व |

श्रेयो हि ते स्यात्क्षणं कुर्वत इति | १०० |

स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः |

स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव | १०१ |

स पुरुष उत्तङ्कमभ्यभाषत |

उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति | १०२ |

स एवमुक्तो नैच्छत् | १०३ |

तमाह पुरुषो भूयः |

भक्षयस्वोत्तङ्क |

मा विचारय |

उपाध्यायेनापि ते भक्षितं पूर्वमिति | १०४ |

स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः | १०५ |

तमुपेत्यापश्यदुत्तङ्क आसीनम् |

स तमुपेत्याशीर्भिरभिनन्द्योवाच |

अर्थी भवन्तमुपगतोऽस्मीति | १०६ |

स एनमभिवाद्योवाच |

भगवन्पौष्यः खल्वहम् |

किं करवाणीति | १०७ |

तमुवाचोत्तङ्कः |

गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति | १०८ |

तं पौष्यः प्रत्युवाच |

प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति | १०९ |

स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् | ११० |

स पौष्यं पुनरुवाच |

न युक्तं भवता वयमनृतेनोपचरितुम् |

न हि ते क्षत्रियान्तःपुरे संनिहिता |

नैनां पश्यामीति | १११ |

स एवमुक्तः पौष्यस्तं प्रत्युवाच |

सम्प्रति भवानुच्छिष्टः |

स्मर तावत् |

न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् |

पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैतीति | ११२ |

अथैवमुक्त उत्तङ्कः स्मृत्वोवाच |

अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति | ११३ |

तं पौष्यः प्रत्युवाच |

एतत्तदेवं हि |

न गच्छतोपस्पृष्टं भवति न स्थितेनेति | ११४ |

अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनोऽशब्दाभिर् हृदयङ्गमाभिरद्भिरुपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत् | ११५ |

सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच |

स्वागतं ते भगवन् |

आज्ञापय किं करवाणीति | ११६ |

स तामुवाच |

एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति | ११७ |

सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् | ११८ |

आह चैनम् |

एते कुण्डले तक्षको नागराजः प्रार्थयति |

अप्रमत्तो नेतुमर्हसीति | ११९ |

स एवमुक्तस्तां क्षत्रियां प्रत्युवाच |

भवति सुनिर्वृता भव |

न मां शक्तस्तक्षको नागराजो धर्षयितुमिति | १२० |

स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् | १२१ |

स तं दृष्ट्वोवाच |

भोः पौष्य प्रीतोऽस्मीति | १२२ |

तं पौष्यः प्रत्युवाच |

भगवंश्चिरस्य पात्रमासाद्यते |

भवांश्च गुणवानतिथिः |

तत्करिष्ये श्राद्धम् |

क्षणः क्रियतामिति | १२३ |

तमुत्तङ्कः प्रत्युवाच |

कृतक्षण एवास्मि |

शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवतेति | १२४ |

स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास | १२५ |

अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वा अशुच्येतदिति मत्वा पौष्यमुवाच |

यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसीति | १२६ |

तं पौष्यः प्रत्युवाच |

यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति | १२७ |

सोऽथ पौष्यस्तस्याशुचिभावमन्नस्यागमयामास | १२८ |

अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसादयामास |

भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च |

तत्क्षामये भवन्तम् |

न भवेयमन्ध इति | १२९ |

तमुत्तङ्कः प्रत्युवाच |

न मृषा ब्रवीमि |

भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति |

ममापि शापो न भवेद्भवता दत्त इति | १३० |

तं पौष्यः प्रत्युवाच |

नाहं शक्तः शापं प्रत्यादातुम् |

न हि मे मन्युरद्याप्युपशमं गच्छति |

किं चैतद्भवता न ज्ञायते यथा | १३१ |

नावनीतं हृदयं ब्राह्मणस्य; वाचि क्षुरो निहितस्तीक्ष्णधारः |

विपरीतमेतदुभयं क्षत्रियस्य; वाङ्नावनीती हृदयं तीक्ष्णधारम् ||१३२||

इति |

तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम् |

गम्यतामिति | १३३ |

तमुत्तङ्कः प्रत्युवाच |

भवताहमन्नस्याशुचिभावमागमय्य प्रत्यनुनीतः |

प्राक्च तेऽभिहितम् |

यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति |

दुष्टे चान्ने नैष मम शापो भविष्यतीति | १३४ |

साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा | १३५ |

सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च |

अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे | १३६ |

एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् |

तमुत्तङ्कोऽभिसृत्य जग्राह |

स तद्रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश | १३७ |

प्रविश्य च नागलोकं स्वभवनमगच्छत् |

तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन |

प्रविश्य च नागानस्तुवदेभिः श्लोकैः | १३८ |

य ऐरावतराजानः सर्पाः समितिशोभनाः |

वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः ||१३९||

सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः |

आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः ||१४०||

बहूनि नागवर्त्मानि गङ्गायास्तीर उत्तरे |

इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना ||१४१||

शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः |

सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदेजति ||१४२||

ये चैनमुपसर्पन्ति ये च दूरं परं गताः |

अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः ||१४३||

यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा |

तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम् ||१४४||

तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ |

कुरुक्षेत्रे निवसतां नदीमिक्षुमतीमनु ||१४५||

जघन्यजस्तक्षकस्य श्रुतसेनेति यः श्रुतः |

अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् ||१४६||

करवाणि सदा चाहं नमस्तस्मै महात्मने ||१४६||

एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभदथापश्यत्स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ | १४७ |

तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः |

चक्रं चापश्यत्षड्भिः कुमारैः परिवर्त्यमानम् |

पुरुषं चापश्यद्दर्शनीयम् | १४८ |

स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः | १४९ |

त्रीण्यर्पितान्यत्र शतानि मध्ये; षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् |

चक्रे चतुर्विंशतिपर्वयोगे; षड्यत्कुमाराः परिवर्तयन्ति ||१५०||

तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस्तन्तून्सततं वर्तयन्त्यौ |

कृष्णान्सितांश्चैव विवर्तयन्त्यौ; भूतान्यजस्रं भुवनानि चैव ||१५१||

वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेर्निहन्ता |

कृष्णे वसानो वसने महात्मा; सत्यानृते यो विविनक्ति लोके ||१५२||

यो वाजिनं गर्भमपां पुराणं; वैश्वानरं वाहनमभ्युपेतः |

नमः सदास्मै जगदीश्वराय; लोकत्रयेशाय पुरंदराय ||१५३||

ततः स एनं पुरुषः प्राह |

प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण |

किं ते प्रियं करवाणीति | १५४ |

स तमुवाच |

नागा मे वशमीयुरिति | १५५ |

स एनं पुरुषः पुनरुवाच |

एतमश्वमपाने धमस्वेति | १५६ |

स तमश्वमपानेऽधमत् |

अथाश्वाद्धम्यमानात्सर्वस्रोतोभ्यः सधूमा अर्चिषोऽग्नेर्निष्पेतुः | १५७ |

ताभिर्नागलोको धूपितः | १५८ |

अथ ससम्भ्रमस्तक्षकोऽग्नितेजोभयविषण्णस्ते कुण्डले गृहीत्वा सहसा स्वभवनान्निष्क्रम्योत्तङ्कमुवाच |

एते कुण्डले प्रतिगृह्णातु भवानिति | १५९ |

स ते प्रतिजग्राहोत्तङ्कः |

कुण्डले प्रतिगृह्याचिन्तयत् |

अद्य तत्पुण्यकमुपाध्यायिन्याः |

दूरं चाहमभ्यागतः |

कथं नु खलु सम्भावयेयमिति | १६० |

तत एनं चिन्तयानमेव स पुरुष उवाच |

उत्तङ्क एनमश्वमधिरोह |

एष त्वां क्षणादेवोपाध्यायकुलं प्रापयिष्यतीति | १६१ |

स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलम् |

उपाध्यायिनी च स्नाता केशानावपयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे | १६२ |

अथोत्तङ्कः प्रविश्य उपाध्यायिनीमभ्यवादयत् |

ते चास्यै कुण्डले प्रायच्छत् | १६३ |

सा चैनं प्रत्युवाच |

उत्तङ्क देशे कालेऽभ्यागतः |

स्वागतं ते वत्स |

मनागसि मया न शप्तः |

श्रेयस्तवोपस्थितम् |

सिद्धिमाप्नुहीति | १६४ |

अथोत्तङ्क उपाध्यायमभ्यवादयत् |

तमुपाध्यायः प्रत्युवाच |

वत्सोत्तङ्क स्वागतं ते |

किं चिरं कृतमिति | १६५ |

तमुत्तङ्क उपाध्यायं प्रत्युवाच |

भोस्तक्षकेण नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि |

तेनास्मि नागलोकं नीतः | १६६ |

तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ |

तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः |

किं तत् | १६७ |

तत्र च मया चक्रं दृष्टं द्वादशारम् |

षट्चैनं कुमाराः परिवर्तयन्ति |

तदपि किम् | १६८ |

पुरुषश्चापि मया दृष्टः |

स पुनः कः | १६९ |

अश्वश्चातिप्रमाणयुक्तः |

स चापि कः | १७० |

पथि गच्छता मया ऋषभो दृष्टः |

तं च पुरुषोऽधिरूढः |

तेनास्मि सोपचारमुक्तः |

उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय |

उपाध्यायेनापि ते भक्षितमिति |

ततस्तद्वचनान्मया तदृषभस्य पुरीषमुपयुक्तम् |

तदिच्छामि भवतोपदिष्टं किं तदिति | १७१ |

तेनैवमुक्त उपाध्यायः प्रत्युवाच |

ये ते स्त्रियौ धाता विधाता च |

ये च ते कृष्णाः सिताश्च तन्तवस्ते रात्र्यहनी | १७२ |

यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति ते ऋतवः षट्संवत्सरश्चक्रम् |

यः पुरुषः स पर्जन्यः |

योऽश्वः सोऽग्निः | १७३ |

य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः |

यश्चैनमधिरूढः स इन्द्रः |

यदपि ते पुरीषं भक्षितं तस्य ऋषभस्य तदमृतम् | १७४ |

तेन खल्वसि न व्यापन्नस्तस्मिन्नागभवने |

स चापि मम सखा इन्द्रः | १७५ |

तदनुग्रहात्कुण्डले गृहीत्वा पुनरभ्यागतोऽसि |

तत्सौम्य गम्यताम् |

अनुजाने भवन्तम् |

श्रेयोऽवाप्स्यसीति | १७६ |

स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस्तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे | १७७ |

स हास्तिनपुरं प्राप्य नचिराद्द्विजसत्तमः |

समागच्छत राजानमुत्तङ्को जनमेजयम् ||१७८||

पुरा तक्षशिलातस्तं निवृत्तमपराजितम् |

सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् ||१७९||

तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः |

उवाचैनं वचः काले शब्दसम्पन्नया गिरा ||१८०||

अन्यस्मिन्करणीये त्वं कार्ये पार्थिवसत्तम |

बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम ||१८१||

एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह |

जनमेजयः प्रसन्नात्मा सम्यक्सम्पूज्य तं मुनिम् ||१८२||

आसां प्रजानां परिपालनेन; स्वं क्षत्रधर्मं परिपालयामि |

प्रब्रूहि वा किं क्रियतां द्विजेन्द्र; शुश्रूषुरस्म्यद्य वचस्त्वदीयम् ||१८३||

स एवमुक्तस्तु नृपोत्तमेन; द्विजोत्तमः पुण्यकृतां वरिष्ठः |

उवाच राजानमदीनसत्त्वं; स्वमेव कार्यं नृपतेश्च यत्तत् ||१८४||

तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता |

तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने ||१८५||

कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः |

तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः ||१८६||

तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना |

पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः ||१८७||

बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः |

अकार्यं कृतवान्पापो योऽदशत्पितरं तव ||१८८||

राजर्षिवंशगोप्तारममरप्रतिमं नृपम् |

जघान काश्यपं चैव न्यवर्तयत पापकृत् ||१८९||

दग्धुमर्हसि तं पापं ज्वलिते हव्यवाहने |

सर्पसत्रे महाराज त्वयि तद्धि विधीयते ||१९०||

एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि |

मम प्रियं च सुमहत्कृतं राजन्भविष्यति ||१९१||

कर्मणः पृथिवीपाल मम येन दुरात्मना |

विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ ||१९२||

एतच्छ्रुत्वा तु नृपतिस्तक्षकस्य चुकोप ह |

उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा ||१९३||

अपृच्छच्च तदा राजा मन्त्रिणः स्वान्सुदुःखितः |

उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति ||१९४||

तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् |

यदैव पितरं वृत्तमुत्तङ्कादशृणोत्तदा ||१९५||


              पौलोमपर्व

                  ४

लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे | ००१ |

पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच |

किं भवन्तः श्रोतुमिच्छन्ति |

किमहं ब्रुवाणीति | ००२ |

तमृषय ऊचुः |

परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम् |

तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते | ००३ |

योऽसौ दिव्याः कथा वेद देवतासुरसङ्कथाः |

मनुष्योरगगन्धर्वकथा वेद च सर्वशः ||४||

स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः |

दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः ||५||

सत्यवादी शमपरस्तपस्वी नियतव्रतः |

सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् ||६||

तस्मिन्नध्यासति गुरावासनं परमार्चितम् |

ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः ||७||


सूत उवाच||

एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि |

तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः ||८||

सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् |

देवान्वाग्भिः पितृनद्भिस्तर्पयित्वाजगाम ह ||९||

यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः |

यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः ||१०||

ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः |

उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् ||११||


                  ५

शौनक उवाच||

पुराणमखिलं तात पिता तेऽधीतवान्पुरा |

कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे ||१||

पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् |

कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव ||२||

तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् |

कथयस्व कथामेतां कल्याः स्म श्रवणे तव ||३||


सूत उवाच||

यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः |

वैशम्पायनविप्राद्यैस्तैश्चापि कथितं पुरा ||४||

यदधीतं च पित्रा मे सम्यक्चैव ततो मया |

तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः ||५||

पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन ||५||

इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने |

निगदामि कथायुक्तं पुराणाश्रयसंयुतम् ||६||

भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः |

च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः ||७||

प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ||७||

रुरोरपि सुतो जज्ञे शुनको वेदपारगः |

प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् ||८||

तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः |

धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः ||९||


शौनक उवाच||

सूतपुत्र यथा तस्य भार्गवस्य महात्मनः |

च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ||१०||


सूत उवाच||

भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता |

तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः ||११||

तस्मिन्गर्भे सम्भृतेऽथ पुलोमायां भृगूद्वह |

समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ||१२||

अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे |

आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह ||१३||

तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् |

हृच्छयेन समाविष्टो विचेताः समपद्यत ||१४||

अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना |

न्यमन्त्रयत वन्येन फलमूलादिना तदा ||१५||

तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् |

दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् ||१६||

अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् |

तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ||१७||

शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै |

सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते ||१८||

मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी |

पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे ||१९||

सेयं यदि वरारोहा भृगोर्भार्या रहोगता |

तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् ||२०||

मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति |

मत्पुर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम् ||२१||

तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् |

शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत ||२२||

त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा |

साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ||२३||

मत्पूर्वभार्यापहृता भृगुणानृतकारिणा |

सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ||२४||

श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् |

जातवेदः पश्यतस्ते वद सत्यां गिरं मम ||२५||

तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् |

भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ||२६||

                  ६

सूत उवाच||

अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् |

ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ||१||

ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह |

रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ||२||

तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् |

तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ||३||

सा तमादाय सुश्रोणी ससार भृगुनन्दनम् |

च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता ||४||

तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः |

रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् ||५||

सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः ||५||

अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी |

अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः ||६||

तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा |

नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः ||७||

वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ||७||

स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् |

तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् ||८||

स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः |

केनासि रक्षसे तस्मै कथितेह जिहीर्षवे ||९||

न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ||९||

तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा |

बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ||१०||


पुलोमोवाच||

अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता |

ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ||११||

साहं तव सुतस्यास्य तेजसा परिमोक्षिता |

भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ||१२||


सूत उवाच||

इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् |

शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि ||१३||

                  ७

सूत उवाच||

शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् |

किमिदं साहसं ब्रह्मन्कृतवानसि साम्प्रतम् ||१||

धर्मे प्रयतमानस्य सत्यं च वदतः समम् |

पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम ||२||

पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् |

स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् ||३||

यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते |

सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ||४||

शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम |

जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् ||५||

योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु |

अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च ||६||

वेदोक्तेन विधानेन मयि यद्धूयते हविः |

देवताः पितरश्चैव तेन तृप्ता भवन्ति वै ||७||

आपो देवगणाः सर्वे आपः पितृगणास्तथा |

दर्शश्च पौर्णमासश्च देवानां पितृभिः सह ||८||

देवताः पितरस्तस्मात्पितरश्चापि देवताः |

एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु ||९||

देवताः पितरश्चैव जुह्वते मयि यत्सदा |

त्रिदशानां पितृणां च मुखमेवमहं स्मृतः ||१०||

अमावास्यां च पितरः पौर्णमास्यां च देवताः |

मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ||११||

सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् ||११||

चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः |

द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ||१२||

निरोङ्कारवषट्काराः स्वधास्वाहाविवर्जिताः |

विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः ||१३||

अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः |

अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः ||१४||

विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा ||१४||

अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु |

अग्नेरावेदयञ्शापं क्रियासंहारमेव च ||१५||

भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे |

कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा ||१६||

हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति ||१६||

श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् |

उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ||१७||

लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च |

त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः ||१८||

स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा ||१८||

कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः |

त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह ||१९||

न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि |

उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् ||२०||

यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते |

तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति ||२१||

तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् |

स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ||२२||

देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् ||२२||

एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् |

जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ||२३||

देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् |

ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे ||२४||

दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः |

अग्निश्च परमां प्रीतिमवाप हतकल्मषः ||२५||

एवमेष पुरावृत्त इतिहासोऽग्निशापजः |

पुलोमस्य विनाशश्च च्यवनस्य च सम्भवः ||२६||

                  ८

सूत उवाच||

स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् |

सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् ||१||

प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् |

रुरुः प्रमद्वरायां तु शुनकं समजीजनत् ||२||

तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः |

विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः ||३||

ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः |

स्थूलकेश इति ख्यातः सर्वभूतहिते रतः ||४||

एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् |

गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः ||५||

अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन |

उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति ||६||

उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह |

कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया ||७||

तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः |

स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् ||८||

स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः |

जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च ||९||

ववृधे सा वरारोहा तस्याश्रमपदे शुभा ||९||

प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता |

ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः ||१०||

तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् |

बभूव किल धर्मात्मा मदनानुगतात्मवान् ||११||

पितरं सखिभिः सोऽथ वाचयामास भार्गवः |

प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् ||१२||

ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् |

विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ||१३||

ततः कतिपयाहस्य विवाहे समुपस्थिते |

सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी ||१४||

नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् |

पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता ||१५||

स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा |

विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् ||१६||

सा दष्टा सहसा भूमौ पतिता गतचेतना |

व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः ||१७||

प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता |

भूयो मनोहरतरा बभूव तनुमध्यमा ||१८||

ददर्श तां पिता चैव ते चैवान्ये तपस्विनः |

विचेष्टमानां पतितां भूतले पद्मवर्चसम् ||१९||

ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः |

स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः ||२०||

भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः |

प्रमतिः सह पुत्रेण तथान्ये वनवासिनः ||२१||

तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् |

रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ ||२२||

                  ९


सूत उवाच||

तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः |

रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः ||१||

शोकेनाभिहतः सोऽथ विलपन्करुणं बहु |

अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् ||२||

शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी |

बान्धवानां च सर्वेषां किं नु दुःखमतः परम् ||३||

यदि दत्तं तपस्तप्तं गुरवो वा मया यदि |

सम्यगाराधितास्तेन सञ्जीवतु मम प्रिया ||४||

यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः |

प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी ||५||


देवदूत उवाच||

अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा |

न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः ||६||

गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता |

तस्माच्छोके मनस्तात मा कृथास्त्वं कथञ्चन ||७||

उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः |

तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् ||८||


रुरुरुवाच||

क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर |

करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् ||९||


देवदूत उवाच||

आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन |

एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा ||१०||


रुरुरुवाच||

आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम |

शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया ||११||


सूत उवाच||

ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ |

धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ||१२||

धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा |

समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे ||१३||


धर्मराज उवाच||

प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि |

उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ||१४||


सूत उवाच||

एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा |

रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ||१५||

एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः |

आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति ||१६||

तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा |

विवाहं तौ च रेमाते परस्परहितैषिणौ ||१७||

स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् |

व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ||१८||

स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः |

अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा ||१९||

स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् |

शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् ||२०||

तत उद्यम्य दण्डं स कालदण्डोपमं तदा |

अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ||२१||

नापराध्यामि ते किञ्चिदहमद्य तपोधन |

संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः ||२२||


                  १०


रुरुरुवाच||

मम प्राणसमा भार्या दष्टासीद्भुजगेन ह |

तत्र मे समयो घोर आत्मनोरग वै कृतः ||१||

हन्यां सदैव भुजगं यं यं पश्येयमित्युत |

ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे ||२||


डुण्डुभ उवाच||

अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् |

डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि ||३||

एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् |

डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि ||४||


सूत उवाच||

इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा |

नावधीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् ||५||

उवाच चैनं भगवान्रुरुः संशमयन्निव |

कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः ||६||


डुण्डुभ उवाच||

अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् |

सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ||७||


रुरुरुवाच||

किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम |

कियन्तं चैव कालं ते वपुरेतद्भविष्यति ||८||


                  ११

डुण्डुभ उवाच||

सखा बभूव मे पूर्वं खगमो नाम वै द्विजः |

भृशं संशितवाक्तात तपोबलसमन्वितः ||१||

स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम् |

अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै ||२||

लब्ध्वा च स पुनः सञ्ज्ञां मामुवाच तपोधनः |

निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः ||३||

यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया |

तथावीर्यो भुजङ्गस्त्वं मम कोपाद्भविष्यसि ||४||

तस्याहं तपसो वीर्यं जानमानस्तपोधन |

भृशमुद्विग्नहृदयस्तमवोचं वनौकसम् ||५||

प्रयतः सम्भ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः |

सखेति हसतेदं ते नर्मार्थं वै कृतं मया ||६||

क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् |

सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् ||७||

मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः |

नानृतं वै मया प्रोक्तं भवितेदं कथञ्चन ||८||

यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत |

श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन ||९||

उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः |

तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव ||१०||

स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः |

स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम् ||११||

अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः |

तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित् ||१२||

ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः |

वेदवेदाङ्गवित्तात सर्वभूताभयप्रदः ||१३||

अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् |

ब्राह्मणस्य परो धर्मो वेदानां धरणादपि ||१४||

क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव |

दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ||१५||

तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो |

जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा ||१६||

परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि |

तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् ||१७||

आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम ||१७||

                  १२

रुरुरुवाच||

कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः |

सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम ||१||

किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे |

आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः ||२||


ऋषिरुवाच||

श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् |

ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत ||३||


सूत उवाच||

रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः |

तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि ||४||

लब्धसञ्ज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा |

पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ||५||


              आस्तीकपर्व

                  १३

शौनक उवाच||

किमर्थं राजशार्दूलः स राजा जनमेजयः |

सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे ||१||

आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः |

मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् ||२||

कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् |

स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे ||३||


सूत उवाच||

महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज |

सर्वमेतदशेषेण शृणु मे वदतां वर ||४||


शौनक उवाच||

श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् |

आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः ||५||


सूत उवाच||

इतिहासमिमं वृद्धाः पुराणं परिचक्षते |

कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः ||६||

पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः |

शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् ||७||

तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् |

इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते ||८||

आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः |

ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा ||९||

जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः |

यायावराणां धर्मज्ञः प्रवरः संशितव्रतः ||१०||

अटमानः कदाचित्स स्वान्ददर्श पितामहान् |

लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान् ||११||

तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् |

के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः ||१२||

वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते |

मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना ||१३||


पितर ऊचुः||

यायावरा नाम वयमृषयः संशितव्रताः |

सन्तानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् ||१४||

अस्माकं सन्ततिस्त्वेको जरत्कारुरिति श्रुतः |

मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः ||१५||

न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति |

तेन लम्बामहे गर्ते सन्तानप्रक्षयादिह ||१६||

अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा |

कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम ||१७||

ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः |

किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि ||१८||


जरत्कारुरुवाच||

मम पूर्वे भवन्तो वै पितरः सपितामहाः |

ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् ||१९||


पितर ऊचुः||

यतस्व यत्नवांस्तात सन्तानाय कुलस्य नः |

आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो ||२०||

न हि धर्मफलैस्तात न तपोभिः सुसञ्चितैः |

तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह ||२१||

तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु |

पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् ||२२||


जरत्कारुरुवाच||

न दारान्वै करिष्यामि सदा मे भावितं मनः |

भवतां तु हितार्थाय करिष्ये दारसङ्ग्रहम् ||२३||

समयेन च कर्ताहमनेन विधिपूर्वकम् |

तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् ||२४||

सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः |

भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः ||२५||

दरिद्राय हि मे भार्यां को दास्यति विशेषतः |

प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति ||२६||

एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः |

अनेन विधिना शश्वन्न करिष्येऽहमन्यथा ||२७||

तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै |

शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम ||२८||


सूत उवाच||

ततो निवेशाय तदा स विप्रः संशितव्रतः |

महीं चचार दारार्थी न च दारानविन्दत ||२९||

स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् |

चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव ||३०||

तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा |

न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् ||३१||

सनाम्नीमुद्यतां भार्यां गृह्णीयामिति तस्य हि |

मनो निविष्टमभवज्जरत्कारोर्महात्मनः ||३२||

तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः |

किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजङ्गम ||३३||


वासुकिरुवाच||

जरत्कारो जरत्कारुः स्वसेयमनुजा मम |

त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम ||३४||


सूत उवाच||

मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर |

जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ||३५||

तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः |

स्वसारमृषये तस्मै सुव्रताय तपस्विने ||३६||

स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा |

आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः ||३७||

तपस्वी च महात्मा च वेदवेदाङ्गपारगः |

समः सर्वस्य लोकस्य पितृमातृभयापहः ||३८||

अथ कालस्य महतः पाण्डवेयो नराधिपः |

आजहार महायज्ञं सर्पसत्रमिति श्रुतिः ||३९||

तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै |

मोचयामास तं शापमास्तीकः सुमहायशाः ||४०||

नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान् |

पितृंश्च तारयामास सन्तत्या तपसा तथा ||४१||

व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् ||४१||

देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः |

ऋषींश्च ब्रह्मचर्येण सन्तत्या च पितामहान् ||४२||

अपहृत्य गुरुं भारं पितृणां संशितव्रतः |

जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः ||४३||

आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः |

जरत्कारुः सुमहता कालेन स्वर्गमीयिवान् ||४४||

एतदाख्यानमास्तीकं यथावत्कीर्तितं मया |

प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामिति ||४५||

                  १४

शौनक उवाच||


सौते कथय तामेतां विस्तरेण कथां पुनः |

आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः ||१||

मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया |

प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ||२||

अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव |

आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद ||३||


सूत उवाच||

आयुष्यमिदमाख्यानमास्तीकं कथयामि ते |

यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया ||४||

पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे |

आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे ||५||

ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह |

प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ||६||

कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ||६||

वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते |

हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ ||७||

वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः |

द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ||८||

ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ ||८||

तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम् |

एवमस्त्विति तं चाह कश्यपं विनता तदा ||९||

कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ |

कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ||१०||

धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः |

ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ||११||

कालेन महता कद्रूरण्डानां दशतीर्दश |

जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा ||१२||

तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः |

सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च ||१३||

ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः |

अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ||१४||

ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी |

अण्डं बिभेद विनता तत्र पुत्रमदृक्षत ||१५||

पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता |

स पुत्रो रोषसम्पन्नः शशापैनामिति श्रुतिः ||१६||

योऽहमेवं कृतो मातस्त्वया लोभपरीतया |

शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि ||१७||

पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह |

एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति ||१८||

यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् |

न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् ||१९||

प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया |

विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः ||२०||

एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः |

अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा ||२१||

गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः |

स जातमात्रो विनतां परित्यज्य खमाविशत् ||२२||

आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् |

विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः ||२३||

                  १५

सूत उवाच||

एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन |

अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात् ||१||

यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन् |

मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् ||२||

महौघबलमश्वानामुत्तमं जवतां वरम् |

श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम् ||३||

शौनक उवाच||

कथं तदमृतं देवैर्मथितं क्व च शंस मे |

यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः ||४||

सूत उवाच||

ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् |

आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ||५||

काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम् |

अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ||६||

व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम् |

नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् ||७||

अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् |

नानापतगसङ्घैश्च नादितं सुमनोहरैः ||८||

तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम् |

अनन्तकल्पमुद्विद्धं सुराः सर्वे महौजसः ||९||

ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः |

अमृतार्थे समागम्य तपोनियमसंस्थिताः ||१०||

तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् |

चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः ||११||

देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः |

भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ ||१२||

सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि |

मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः ||१३||

                  १६

सूत उवाच||

ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलङ्कृतम् |

मन्दरं पर्वतवरं लताजालसमावृतम् ||१||

नानाविहगसङ्घुष्टं नानादंष्ट्रिसमाकुलम् |

किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ||२||

एकादश सहस्राणि योजनानां समुच्छ्रितम् |

अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ||३||

तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा |

विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ||४||

भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् |

मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ||५||

तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव |

ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ||६||

नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ||६||

अथ पर्वतराजानं तमनन्तो महाबलः |

उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ||७||

ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे |

तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् ||८||

अपाम्पतिरथोवाच ममाप्यंशो भवेत्ततः |

सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति ||९||

ऊचुश्च कूर्मराजानमकूपारं सुरासुराः |

गिरेरधिष्ठानमस्य भवान्भवितुमर्हति ||१०||

कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् |

तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् ||११||

मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् |

देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ||१२||

अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः ||१२||

एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः |

विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ||१३||

अनन्तो भगवान्देवो यतो नारायणस्ततः |

शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् ||१४||

वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः |

सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ||१५||

ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः |

अभ्यवर्षन्सुरगणाञ्श्रमसन्तापकर्शितान् ||१६||

तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः |

सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् ||१७||

बभूवात्र महाघोषो महामेघरवोपमः |

उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ||१८||

तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा |

विलयं समुपाजग्मुः शतशो लवणाम्भसि ||१९||

वारुणानि च भूतानि विविधानि महीधरः |

पातालतलवासीनि विलयं समुपानयत् ||२०||

तस्मिंश्च भ्राम्यमाणेऽद्रौ सङ्घृष्यन्तः परस्परम् |

न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ||२१||

तेषां सङ्घर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः |

विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ||२२||

ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान् |

विगतासूनि सर्वाणि सत्त्वानि विविधानि च ||२३||

तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः |

वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ||२४||

ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि |

महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ||२५||

तेषाममृतवीर्याणां रसानां पयसैव च |

अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ||२६||

अथ तस्य समुद्रस्य तज्जातमुदकं पयः |

रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् ||२७||

ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् |

श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ||२८||

ऋते नारायणं देवं दैत्या नागोत्तमास्तथा |

चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ||२९||

ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् |

विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ||३०||


विष्णुरुवाच||

बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः |

क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् ||३१||


सूत उवाच||

नारायणवचः श्रुत्वा बलिनस्ते महोदधेः |

तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ||३२||

ततः शतसहस्रांशुः समान इव सागरात् |

प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ||३३||

श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी |

सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ||३४||

कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसम्भवः |

मरीचिविकचः श्रीमान्नारायण उरोगतः ||३५||

श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः |

यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ||३६||

धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत |

श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ||३७||

एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः |

अमृतार्थे महान्नादो ममेदमिति जल्पताम् ||३८||

ततो नारायणो मायामास्थितो मोहिनीं प्रभुः |

स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ||३९||

ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः |

स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ||४०||


                  १७

सूत उवाच||

अथावरणमुख्यानि नानाप्रहरणानि च |

प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः ||१||

ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् |

जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ||२||

ततो देवगणाः सर्वे पपुस्तदमृतं तदा |

विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति ||३||

ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् |

राहुर्विबुधरूपेण दानवः प्रापिबत्तदा ||४||

तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा |

आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ||५||

ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम् |

चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ||६||

तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत् |

चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् ||७||

ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै |

शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ ||८||

विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः |

नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत् ||९||

ततः प्रवृत्तः सङ्ग्रामः समीपे लवणाम्भसः |

सुराणामसुराणां च सर्वघोरतरो महान् ||१०||

प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः |

तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ||११||

ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु |

असिशक्तिगदारुग्णा निपेतुर्धरणीतले ||१२||

छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे |

तप्तकाञ्चनजालानि निपेतुरनिशं तदा ||१३||

रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः |

अद्रीणामिव कूटानि धातुरक्तानि शेरते ||१४||

हाहाकारः समभवत्तत्र तत्र सहस्रशः |

अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति ||१५||

परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः |

निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ||१६||

छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च |

व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः ||१७||

एवं सुतुमुले युद्धे वर्तमाने भयावहे |

नरनारायणौ देवौ समाजग्मतुराहवम् ||१८||

तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि |

चिन्तयामास वै चक्रं विष्णुर्दानवसूदनम् ||१९||

ततोऽम्बराच्चिन्तितमात्रमागतं; महाप्रभं चक्रममित्रतापनम् |

विभावसोस्तुल्यमकुण्ठमण्डलं; सुदर्शनं भीममजय्यमुत्तमम् ||२०||

तदागतं ज्वलितहुताशनप्रभं; भयङ्करं करिकरबाहुरच्युतः |

मुमोच वै चपलमुदग्रवेगव; न्महाप्रभं परनगरावदारणम् ||२१||

तदन्तकज्वलनसमानवर्चसं; पुनः पुनर्न्यपतत वेगवत्तदा |

विदारयद्दितिदनुजान्सहस्रशः; करेरितं पुरुषवरेण संयुगे ||२२||

दहत्क्वचिज्ज्वलन इवावलेलिह; त्प्रसह्य तानसुरगणान्न्यकृन्तत |

प्रवेरितं वियति मुहुः क्षितौ तदा; पपौ रणे रुधिरमथो पिशाचवत् ||२३||

अथासुरा गिरिभिरदीनचेतसो; मुहुर्मुहुः सुरगणमर्दयंस्तदा |

महाबला विगलितमेघवर्चसः; सहस्रशो गगनमभिप्रपद्य ह ||२४||

अथाम्बराद्भयजननाः प्रपेदिरे; सपादपा बहुविधमेघरूपिणः |

महाद्रयः प्रविगलिताग्रसानवः; परस्परं द्रुतमभिहत्य सस्वनाः ||२५||

ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः |

परस्परं भृशमभिगर्जतां मुहू; रणाजिरे भृशमभिसम्प्रवर्तिते ||२६||

नरस्ततो वरकनकाग्रभूषणै; र्महेषुभिर्गगनपथं समावृणोत् |

विदारयन्गिरिशिखराणि पत्रिभि; र्महाभयेऽसुरगणविग्रहे तदा ||२७||

ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुरर्दिताः सुरैः |

वियद्गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च ||२८||

ततः सुरैर्विजयमवाप्य मन्दरः; स्वमेव देशं गमितः सुपूजितः |

विनाद्य खं दिवमपि चैव सर्वश; स्ततो गताः सलिलधरा यथागतम् ||२९||

ततोऽमृतं सुनिहितमेव चक्रिरे; सुराः परां मुदमभिगम्य पुष्कलाम् |

ददौ च तं निधिममृतस्य रक्षितुं; किरीटिने बलभिदथामरैः सह ||३०||

                  १८

सूत उवाच||

एतत्ते सर्वमाख्यातममृतं मथितं यथा |

यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः ||१||

यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् |

उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् ||२||


विनतोवाच||

श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे |

ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे ||३||


कद्रूरुवाच||

कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते |

एहि सार्धं मया दीव्य दासीभावाय भामिनि ||४||


सूत उवाच||

एवं ते समयं कृत्वा दासीभावाय वै मिथः |

जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह ||५||

ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती |

आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः ||६||

आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा |

तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजङ्गमान् ||७||

सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति |

जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ||८||

शापमेनं तु शुश्राव स्वयमेव पितामहः |

अतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि ||९||

सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत |

बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया ||१०||

तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः |

तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै ||११||

प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने ||११||

१९


सूत उवाच||

ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ |

कद्रूश्च विनता चैव भगिन्यौ ते तपोधन ||१||

अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा |

जग्मतुस्तुरगं द्रष्टुमुच्छैःश्रवसमन्तिकात् ||२||

ददृशाते तदा तत्र समुद्रं निधिमम्भसाम् |

तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा ||३||

सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् |

उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् ||४||

आकरं सर्वरत्नानामालयं वरुणस्य च |

नागानामालयं रम्यमुत्तमं सरितां पतिम् ||५||

पातालज्वलनावासमसुराणां च बन्धनम् |

भयङ्करं च सत्त्वानां पयसां निधिमर्णवम् ||६||

शुभं दिव्यममर्त्यानाममृतस्याकरं परम् |

अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् ||७||

घोरं जलचरारावरौद्रं भैरवनिस्वनम् |

गम्भीरावर्तकलिलं सर्वभूतभयङ्करम् ||८||

वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम् |

वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः ||९||

चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिदुरासदम् |

पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् ||१०||

गां विन्दता भगवता गोविन्देनामितौजसा |

वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ||११||

ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा |

अनासादितगाधं च पातालतलमव्ययम् ||१२||

अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः |

युगादिकालशयनं विष्णोरमिततेजसः ||१३||

वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम् |

अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् ||१४||

महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः |

अभिसार्यमाणमनिशं ददृशाते महार्णवम् ||१५||

गम्भीरं तिमिमकरोग्रसङ्कुलं तं; गर्जन्तं जलचररावरौद्रनादैः |

विस्तीर्णं ददृशतुरम्बरप्रकाशं; तेऽगाधं निधिमुरुमम्भसामनन्तम् ||१६||

इत्येवं झषमकरोर्मिसङ्कुलं तं; गम्भीरं विकसितमम्बरप्रकाशम् |

पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् ||१७||

                  २०

सूत उवाच||

तं समुद्रमतिक्रम्य कद्रूर्विनतया सह |

न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा ||१||

निशाम्य च बहून्वालान्कृष्णान्पुच्छं समाश्रितान् |

विनतां विषण्णवदनां कद्रूर्दास्ये न्ययोजयत् ||२||

ततः सा विनता तस्मिन्पणितेन पराजिता |

अभवद्दुःखसन्तप्ता दासीभावं समास्थिता ||३||

एतस्मिन्नन्तरे चैव गरुडः काल आगते |

विना मात्रा महातेजा विदार्याण्डमजायत ||४||

अग्निराशिरिवोद्भासन्समिद्धोऽतिभयङ्करः |

प्रवृद्धः सहसा पक्षी महाकायो नभोगतः ||५||

तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम् |

प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् ||६||

अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि |

असौ हि राशिः सुमहान्समिद्धस्तव सर्पति ||७||


अग्निरुवाच||

नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः |

गरुडो बलवानेष मम तुल्यः स्वतेजसा ||८||


सूत उवाच||

एवमुक्तास्ततो गत्वा गरुडं वाग्भिरस्तुवन् |

अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा ||९||

त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः |

त्वं प्रभुस्तपनप्रख्यस्त्वं नस्त्राणमनुत्तमम् ||१०||

बलोर्मिमान्साधुरदीनसत्त्वः; समृद्धिमान्दुष्प्रसहस्त्वमेव |

तपः श्रुतं सर्वमहीनकीर्ते; अनागतं चोपगतं च सर्वम् ||११||

त्वमुत्तमः सर्वमिदं चराचरं; गभस्तिभिर्भानुरिवावभाससे |

समाक्षिपन्भानुमतः प्रभां मुहु; स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् ||१२||

दिवाकरः परिकुपितो यथा दहे; त्प्रजास्तथा दहसि हुताशनप्रभ |

भयङ्करः प्रलय इवाग्निरुत्थितो; विनाशयन्युगपरिवर्तनान्तकृत् ||१३||

खगेश्वरं शरणमुपस्थिता वयं; महौजसं वितिमिरमभ्रगोचरम् |

महाबलं गरुडमुपेत्य खेचरं; परावरं वरदमजय्यविक्रमम् ||१४||

एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा |

तेजसः प्रतिसंहारमात्मनः स चकार ह ||१५||






Post a Comment

0 Comments

Ad Code