२१
सूत उवाच||
ततः कामगमः पक्षी महावीर्यो महाबलः |
मातुरन्तिकमागच्छत्परं तीरं महोदधेः ||१||
यत्र सा विनता तस्मिन्पणितेन पराजिता |
अतीव दुःखसन्तप्ता दासीभावमुपागता ||२||
ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ |
काल आहूय वचनं कद्रूरिदमभाषत ||३||
नागानामालयं भद्रे सुरम्यं रमणीयकम् |
समुद्रकुक्षावेकान्ते तत्र मां विनते वह ||४||
ततः सुपर्णमाता तामवहत्सर्पमातरम् |
पन्नगान्गरुडश्चापि मातुर्वचनचोदितः ||५||
स सूर्यस्याभितो याति वैनतेयो विहङ्गमः |
सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन् ||६||
तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् ||६||
नमस्ते देवदेवेश नमस्ते बलसूदन |
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ||७||
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव |
त्वमेव परमं त्राणमस्माकममरोत्तम ||८||
ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर |
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ||९||
त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम् |
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ||१०||
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः |
त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः ||११||
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः |
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ||१२||
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः |
त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः ||१३||
शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा |
संवत्सरर्तवो मासा रजन्यश्च दिनानि च ||१४||
त्वमुत्तमा सगिरिवना वसुन्धरा; सभास्करं वितिमिरमम्बरं तथा |
महोदधिः सतिमितिमिङ्गिलस्तथा; महोर्मिमान्बहुमकरो झषालयः ||१५||
महद्यशस्त्वमिति सदाभिपूज्यसे; मनीषिभिर्मुदितमना महर्षिभिः |
अभिष्टुतः पिबसि च सोममध्वरे; वषट्कृतान्यपि च हवींषि भूतये ||१६||
त्वं विप्रैः सततमिहेज्यसे फलार्थं; वेदाङ्गेष्वतुलबलौघ गीयसे च |
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्यभिगमयन्ति सर्ववेदैः ||१७||
२२
सूत उवाच||
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः |
नीलजीमूतसङ्घातैर्व्योम सर्वं समावृणोत् ||१||
ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः |
परस्परमिवात्यर्थं गर्जन्तः सततं दिवि ||२||
सङ्घातितमिवाकाशं जलदैः सुमहाद्भुतैः |
सृजद्भिरतुलं तोयमजस्रं सुमहारवैः ||३||
सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः |
मेघस्तनितनिर्घोषमम्बरं समपद्यत ||४||
नागानामुत्तमो हर्शस्तदा वर्षति वासवे |
आपूर्यत मही चापि सलिलेन समन्ततः ||५||
२३
सूत उवाच||
सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै |
सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम् ||१||
विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् |
भवनैरावृतं रम्यैस्तथा पद्माकरैरपि ||२||
प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम् |
दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् ||३||
उपजिघ्रद्भिराकाशं वृक्षैर्मलयजैरपि |
शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धुतैः ||४||
किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः |
मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् ||५||
नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् ||५||
तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा |
अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम् ||६||
वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम् |
त्वं हि देशान्बहून्रम्यान्पतन्पश्यसि खेचर ||७||
स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा |
किं कारणं मया मातः कर्तव्यं सर्पभाषितम् ||८||
विनतोवाच||
दासीभूतास्म्यनार्याया भगिन्याः पतगोत्तम |
पणं वितथमास्थाय सर्पैरुपधिना कृतम् ||९||
सूत उवाच||
तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः |
उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः ||१०||
किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् |
दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः ||११||
श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा |
ततो दास्याद्विप्रमोक्षो भविता तव खेचर ||१२||
२४
सूत उवाच||
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् |
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् ||१||
विनतोवाच||
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् |
सहस्राणामनेकानां तान्भुक्त्वामृतमानय ||२||
न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन |
अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः ||३||
अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः |
भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः ||४||
गरुड उवाच||
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः |
तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि ||५||
विनतोवाच||
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा |
दहेदङ्गारवत्पुत्र तं विद्याद्बाह्मणर्षभम् ||६||
सूत उवाच||
प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः |
जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् ||७||
पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक |
शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु ||८||
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा |
अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये ||९||
ततः स मातुर्वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात |
ततो निषादान्बलवानुपागम; द्बुभुक्षितः काल इवान्तको महान् ||१०||
स तान्निषादानुपसंहरंस्तदा; रजः समुद्धूय नभःस्पृशं महत् |
समुद्रकुक्षौ च विशोषयन्पयः; समीपगान्भूमिधरान्विचालयन् ||११||
ततः स चक्रे महदाननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट् |
ततो निषादास्त्वरिताः प्रवव्रजु; र्यतो मुखं तस्य भुजङ्गभोजिनः ||१२||
तदाननं विवृतमतिप्रमाणव; त्समभ्ययुर्गगनमिवार्दिताः खगाः |
सहस्रशः पवनरजोभ्रमोहिता; महानिलप्रचलितपादपे वने ||१३||
ततः खगो वदनममित्रतापनः; समाहरत्परिचपलो महाबलः |
निषूदयन्बहुविधमत्स्यभक्षिणो; बुभुक्षितो गगनचरेश्वरस्तदा ||१४||
२५
सूत उवाच||
तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया |
दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः ||१||
द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् |
न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा ||२||
ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत |
निषादी मम भार्येयं निर्गच्छतु मया सह ||३||
गरुड उवाच||
एतामपि निषादीं त्वं परिगृह्याशु निष्पत |
तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा ||४||
सूत उवाच||
ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा |
वर्धयित्वा च गरुडमिष्टं देशं जगाम ह ||५||
सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् |
वितत्य पक्षावाकाशमुत्पपात मनोजवः ||६||
ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः |
अहं हि सर्पैः प्रहितः सोममाहर्तुमुद्यतः ||७||
मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै ||७||
मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै |
न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः ||८||
तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे |
यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो ||९||
कश्यप उवाच||
आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् |
भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः ||१०||
स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः |
विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः ||११||
अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः |
विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा ||१२||
ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः ||१२||
ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः |
विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः ||१३||
विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ |
भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ||१४||
तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः |
गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् ||१५||
नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि |
यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ||१६||
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् |
त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि ||१७||
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू |
गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ ||१८||
रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि |
परस्परद्वेषरतौ प्रमाणबलदर्पितौ ||१९||
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ |
तयोरेकतरः श्रीमान्समुपैति महागजः ||२०||
तस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः |
उत्थितोऽसौ महाकायः कृत्स्नं सङ्क्षोभयन्सरः ||२१||
तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम् |
दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् ||२२||
तं विक्षोभयमाणं तु सरो बहुझषाकुलम् |
कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् ||२३||
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः |
कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ||२४||
तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ |
उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः ||२५||
सूत उवाच||
स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः |
नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् ||२६||
समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः |
सोऽलम्बतीर्थमासाद्य देववृक्षानुपागमत् ||२७||
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः |
न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः ||२८||
प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्कुरान् |
अन्यानतुलरूपाङ्गानुपचक्राम खेचरः ||२९||
काञ्चनै राजतैश्चैव फलैर्वैडूर्यशाखिनः |
सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् ||३०||
तमुवाच खगश्रेष्ठं तत्र रोहिणपादपः |
अतिप्रवृद्धः सुमहानापतन्तं मनोजवम् ||३१||
यैषा मम महाशाखा शतयोजनमायता |
एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ ||३२||
ततो द्रुमं पतगसहस्रसेवितं; महीधरप्रतिमवपुः प्रकम्पयन् |
खगोत्तमो द्रुतमभिपत्य वेगवा; न्बभञ्ज तामविरलपत्रसंवृताम् ||३३||
२६
सूत उवाच||
स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा |
अभज्यत तरोः शाखा भग्नां चैनामधारयत् ||१||
तां भग्नां स महाशाखां स्मयन्समवलोकयन् |
अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् ||२||
स तद्विनाशसन्त्रासादनुपत्य खगाधिपः |
शाखामास्येन जग्राह तेषामेवान्ववेक्षया ||३||
शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् ||३||
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः |
दयार्थं वालखिल्यानां न च स्थानमविन्दत ||४||
स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम् |
ददर्श कश्यपं तत्र पितरं तपसि स्थितम् ||५||
ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम् |
तेजोवीर्यबलोपेतं मनोमारुतरंहसम् ||६||
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् |
अचिन्त्यमनभिज्ञेयं सर्वभूतभयङ्करम् ||७||
मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम् |
अप्रधृष्यमजेयं च देवदानवराक्षसैः ||८||
भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम् |
लोकसंलोडनं घोरं कृतान्तसमदर्शनम् ||९||
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा |
विदित्वा चास्य सङ्कल्पमिदं वचनमब्रवीत् ||१०||
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् |
मा त्वा दहेयुः सङ्क्रुद्धा वालखिल्या मरीचिपाः ||११||
प्रसादयामास स तान्कश्यपः पुत्रकारणात् |
वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् ||१२||
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः |
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ||१३||
एवमुक्ता भगवता मुनयस्ते समभ्ययुः |
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः ||१४||
ततस्तेष्वपयातेषु पितरं विनतात्मजः |
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् ||१५||
भगवन्क्व विमुञ्चामि तरुशाखामिमामहम् |
वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम ||१६||
ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम् |
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः ||१७||
तं पर्वतमहाकुक्षिमाविश्य मनसा खगः |
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ||१८||
न तां वध्रः परिणहेच्छतचर्मा महानणुः |
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ||१९||
ततः स शतसाहस्रं योजनान्तरमागतः |
कालेन नातिमहता गरुडः पततां वरः ||२०||
स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः |
अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः ||२१||
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् |
मुमोच पुष्पवर्षं च समागलितपादपः ||२२||
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः |
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ||२३||
शाखिनो बहवश्चापि शाखयाभिहतास्तया |
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ||२४||
ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः |
व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः ||२५||
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः |
भक्षयामास गरुडस्तावुभौ गजकच्छपौ ||२६||
ततः पर्वतकूटाग्रादुत्पपात मनोजवः |
प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः ||२७||
इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम् |
सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता ||२८||
तथा वसूनां रुद्राणामादित्यानां च सर्वशः |
साध्यानां मरुतां चैव ये चान्ये देवतागणाः ||२९||
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ||२९|
अभूतपूर्वं सङ्ग्रामे तदा देवासुरेऽपि च |
ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः ||३०||
निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम् |
देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा ||३१||
मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि |
उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु ||३२||
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् ||३२||
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः |
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् ||३३||
किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः |
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ||३४||
बृहस्पतिरुवाच||
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो |
तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् ||३५||
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः |
हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् ||३६||
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहङ्गमः |
सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत् ||३७||
सूत उवाच||
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः |
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ||३८||
युष्मान्सम्बोधयाम्येष यथा स न हरेद्बलात् |
अतुलं हि बलं तस्य बृहस्पतिरुवाच मे ||३९||
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः |
परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः ||४०||
धारयन्तो महार्हाणि कवचानि मनस्विनः |
काञ्चनानि विचित्राणि वैडूर्यविकृतानि च ||४१||
विविधानि च शस्त्राणि घोररूपाण्यनेकशः |
शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः ||४२||
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः |
चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् ||४३||
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् |
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः ||४४||
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः |
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः ||४५||
अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणेऽमृतस्य |
असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः ||४६||
इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम् |
विगलितमिव चाम्बरान्तरे; तपनमरीचिविभासितं बभौ ||४७||
२७
शौनक उवाच||
कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज |
तपसा वालखिल्यानां सम्भूतो गरुडः कथम् ||१||
कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः |
अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् ||२||
कथं च कामचारी स कामवीर्यश्च खेचरः |
एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते ||३||
सूत उवाच||
विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि |
शृणु मे वदतः सर्वमेतत्सङ्क्षेपतो द्विज ||४||
यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः |
साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल ||५||
तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह |
मुनयो वालखिल्याश्च ये चान्ये देवतागणाः ||६||
शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम् |
समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः ||७||
अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरपर्वणः |
पलाशवृन्तिकामेकां सहितान्वहतः पथि ||८||
प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् |
क्लिश्यमानान्मन्दबलान्गोष्पदे सम्प्लुतोदके ||९||
तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरंदरः |
अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च ||१०||
तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः |
आरेभिरे महत्कर्म तदा शक्रभयङ्करम् ||११||
जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् |
मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु ||१२||
कामवीर्यः कामगमो देवराजभयप्रदः |
इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः ||१३||
इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः |
तपसो नः फलेनाद्य दारुणः सम्भवत्विति ||१४||
तद्बुद्ध्वा भृशसन्तप्तो देवराजः शतक्रतुः |
जगाम शरणं तत्र कश्यपं संशितव्रतम् ||१५||
तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः |
वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत ||१६||
एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः |
तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः ||१७||
अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः |
इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः ||१८||
न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः |
भवतां च न मिथ्यायं सङ्कल्पो मे चिकीर्षितः ||१९||
भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् |
प्रसादः क्रियतां चैव देवराजस्य याचतः ||२०||
एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः |
प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजापतिम् ||२१||
इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते |
अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ||२२||
तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम् |
तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि ||२३||
एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा |
विनता नाम कल्याणी पुत्रकामा यशस्विनी ||२४||
तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः |
उपचक्राम भर्तारं तामुवाचाथ कश्यपः ||२५||
आरम्भः सफलो देवि भवितायं तवेप्सितः |
जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ||२६||
तपसा वालखिल्यानां मम सङ्कल्पजौ तथा |
भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ ||२७||
उवाच चैनां भगवान्मारीचः पुनरेव ह |
धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः ||२८||
एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति |
लोकसम्भावितो वीरः कामवीर्यो विहङ्गमः ||२९||
शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः |
त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः ||३०||
नैताभ्यां भविता दोषः सकाशात्ते पुरंदर |
व्येतु ते शक्र सन्तापस्त्वमेवेन्द्रो भविष्यसि ||३१||
न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः |
न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः ||३२||
एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् |
विनता चापि सिद्धार्था बभूव मुदिता तदा ||३३||
जनयामास पुत्रौ द्वावरुणं गरुडं तथा |
अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः ||३४||
पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत |
तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन ||३५||
२८
सूत उवाच||
ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे |
गरुत्मान्पक्षिराट्तूर्णं सम्प्राप्तो विबुधान्प्रति ||१||
तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः |
परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि ||२||
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः |
भौवनः सुमहावीर्यः सोमस्य परिरक्षिता ||३||
स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः |
मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि ||४||
रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः |
कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् ||५||
तेनावकीर्णा रजसा देवा मोहमुपागमन् |
न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः ||६||
एवं संलोडयामास गरुडस्त्रिदिवालयम् |
पक्षतुण्डप्रहारैश्च देवान्स विददार ह ||७||
ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् |
विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत ||८||
अथ वायुरपोवाह तद्रजस्तरसा बली |
ततो वितिमिरे जाते देवाः शकुनिमार्दयन् ||९||
ननाद चोच्चैर्बलवान्महामेघरवः खगः |
वध्यमानः सुरगणैः सर्वभूतानि भीषयन् ||१०||
उत्पपात महावीर्यः पक्षिराट्परवीरहा ||१०||
तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम् |
वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् ||११||
पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः |
क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः ||१२||
नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः |
कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत ||१३||
विनर्दन्निव चाकाशे वैनतेयः प्रतापवान् |
पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान् ||१४||
ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः |
नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु ||१५||
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् |
प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः ||१६||
दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम् |
मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम् ||१७||
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा |
क्रथनेन च शूरेण तपनेन च खेचरः ||१८||
उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा |
प्ररुजेन च संयुद्धं चकार प्रलिहेन च ||१९||
तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः |
युगान्तकाले सङ्क्रुद्धः पिनाकीव महाबलः ||२०||
महावीर्या महोत्साहास्तेन ते बहुधा क्षताः |
रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः ||२१||
तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् |
अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत ||२२||
आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् |
दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम् ||२३||
ततो नवत्या नवतीर्मुखानां; कृत्वा तरस्वी गरुडो महात्मा |
नदीः समापीय मुखैस्ततस्तैः; सुशीघ्रमागम्य पुनर्जवेन ||२४||
ज्वलन्तमग्निं तममित्रतापनः; समास्तरत्पत्ररथो नदीभिः |
ततः प्रचक्रे वपुरन्यदल्पं; प्रवेष्टुकामोऽग्निमभिप्रशाम्य ||२५||
२९
सूत उवाच||
जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः |
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् ||१||
स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके |
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् ||२||
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् |
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् ||३||
तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः |
अरान्तरेणाभ्यपतत्सङ्क्षिप्याङ्गं क्षणेन ह ||४||
अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती |
विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ ||५||
चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ |
रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ ||६||
सदा संरब्धनयनौ सदा चानिमिषेक्षणौ |
तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् ||७||
तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत् |
अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत् ||८||
तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः |
आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ||९||
समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली |
उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् ||१०||
अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान् |
अगच्छदपरिश्रान्त आवार्यार्कप्रभां खगः ||११||
विष्णुना तु तदाकाशे वैनतेयः समेयिवान् |
तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा ||१२||
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् |
स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः ||१३||
उवाच चैनं भूयोऽपि नारायणमिदं वचः |
अजरश्चामरश्च स्याममृतेन विनाप्यहम् ||१४||
प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् |
भवतेऽपि वरं दद्मि वृणीतां भगवानपि ||१५||
तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् |
ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् ||१६||
अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत् |
विहङ्गमं सुरामित्रं हरन्तममृतं बलात् ||१७||
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः |
प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः ||१८||
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम् |
वज्रस्य च करिष्यामि तव चैव शतक्रतो ||१९||
एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे |
न हि वज्रनिपातेन रुजा मेऽस्ति कदाचन ||२०||
तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा |
सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति ||२१||
दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरंदरः |
खगो महदिदं भूतमिति मत्वाभ्यभाषत ||२२||
बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् |
सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम ||२३||
३०
गरुड उवाच||
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर |
बलं तु मम जानीहि महच्चासह्यमेव च ||१||
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् |
गुणसङ्कीर्तनं चापि स्वयमेव शतक्रतो ||२||
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया |
न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः ||३||
सपर्वतवनामुर्वीं ससागरवनामिमाम् |
पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् ||४||
सर्वान्सम्पिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् |
वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् ||५||
सूत उवाच||
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः |
आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः ||६||
प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम् |
न कार्यं तव सोमेन मम सोमः प्रदीयताम् ||७||
अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् ||७||
गरुड उवाच||
किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया |
न दास्यामि समादातुं सोमं कस्मैचिदप्यहम् ||८||
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् |
त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर ||९||
शक्र उवाच||
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज |
यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम ||१०||
सूत उवाच||
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् |
स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः ||११||
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् |
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ||१२||
तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः |
हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ||१३||
आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम् |
अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् ||१४||
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः |
स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः ||१५||
अदासी चैव मातेयमद्यप्रभृति चास्तु मे |
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् ||१६||
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत |
शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ||१७||
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा |
स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ||१८||
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् |
सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ||१९||
ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा |
अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः ||२०||
ततः सुपर्णः परमप्रहृष्टवा; न्विहृत्य मात्रा सह तत्र कानने |
भुजङ्गभक्षः परमार्चितः खगै; रहीनकीर्तिर्विनतामनन्दयत् ||२१||
इमां कथां यः शृणुयान्नरः सदा; पठेत वा द्विजजनमुख्यसंसदि |
असंशयं त्रिदिवमियात्स पुण्यभा; ङ्महात्मनः पतगपतेः प्रकीर्तनात् ||२२||
३१
शौनक उवाच||
भुजङ्गमानां शापस्य मात्रा चैव सुतेन च |
विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ||१||
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा |
नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ||२||
पन्नगानां तु नामानि न कीर्तयसि सूतज |
प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ||३||
सूत उवाच||
बहुत्वान्नामधेयानि भुजगानां तपोधन |
न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ||४||
शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् |
ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ ||५||
कालियो मणिनागश्च नागश्चापूरणस्तथा |
नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ||६||
नीलानीलौ तथा नागौ कल्माषशबलौ तथा |
आर्यकश्चादिकश्चैव नागश्च शलपोतकः ||७||
सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः |
आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा ||८||
निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा |
बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः ||९||
कम्बलाश्वतरौ चापि नागः कालीयकस्तथा |
वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ ||१०||
नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः |
क्षेमकश्च महानागो नागः पिण्डारकस्तथा ||११||
करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः |
मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः ||१२||
अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा |
कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा ||१३||
विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् |
हस्तिभद्रः पिठरको मुखरः कोणवासनः ||१४||
कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः |
कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा ||१५||
कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ ||१५||
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम |
बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः ||१६||
एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः |
असङ्ख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम ||१७||
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च |
अशक्यान्येव सङ्ख्यातुं भुजगानां तपोधन ||१८||
३२
शौनक उवाच||
जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः |
शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् ||१||
सूत उवाच||
तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः |
तपो विपुलमातस्थे वायुभक्षो यतव्रतः ||२||
गन्धमादनमासाद्य बदर्यां च तपोरतः |
गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ||३||
तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च |
एकान्तशीली नियतः सततं विजितेन्द्रियः ||४||
तप्यमानं तपो घोरं तं ददर्श पितामहः |
परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् ||५||
तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः |
किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ||६||
त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ |
ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम् ||७||
शेष उवाच||
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः |
सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ||८||
अभ्यसूयन्ति सततं परस्परममित्रवत् |
ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत ||९||
न मर्षयन्ति सततं विनतां ससुतां च ते |
अस्माकं चापरो भ्राता वैनतेयः पितामह ||१०||
तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः |
वरप्रदानात्स पितुः कश्यपस्य महात्मनः ||११||
सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् |
कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः ||१२||
ब्रह्मोवाच||
जानामि शेष सर्वेषां भ्रातृणां ते विचेष्टितम् |
मातुश्चाप्यपराधाद्वै भ्रातृणां ते महद्भयम् ||१३||
कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम |
भ्रातृणां तव सर्वेषां न शोकं कर्तुमर्हसि ||१४||
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम् |
दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि ||१५||
दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम |
अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ||१६||
शेष उवाच||
एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह |
धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ||१७||
ब्रह्मोवाच||
प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च |
त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ||१८||
इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च |
त्वं शेष सम्यक्चलितां यथाव; त्सङ्गृह्य तिष्ठस्व यथाचला स्यात् ||१९||
शेष उवाच||
यथाह देवो वरदः प्रजापति; र्महीपतिर्भूतपतिर्जगत्पतिः |
तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते ||२०||
ब्रह्मोवाच||
अधो महीं गच्छ भुजङ्गमोत्तम; स्वयं तवैषा विवरं प्रदास्यति |
इमां धरां धारयता त्वया हि मे; महत्प्रियं शेष कृतं भविष्यति ||२१||
सूत उवाच||
तथेति कृत्वा विवरं प्रविश्य स; प्रभुर्भुवो भुजगवराग्रजः स्थितः |
बिभर्ति देवीं शिरसा महीमिमां; समुद्रनेमिं परिगृह्य सर्वतः ||२२||
ब्रह्मोवाच||
शेषोऽसि नागोत्तम धर्मदेवो; महीमिमां धारयसे यदेकः |
अनन्तभोगः परिगृह्य सर्वां; यथाहमेवं बलभिद्यथा वा ||२३||
सूत उवाच||
अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान् |
धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः ||२४||
सुपर्णं च सखायं वै भगवानमरोत्तमः |
प्रादादनन्ताय तदा वैनतेयं पितामहः ||२५||
३३
सूत उवाच||
मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः |
वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् ||१||
ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः |
ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः ||२||
वासुकिरुवाच||
अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः |
तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे ||३||
सर्वेषामेव शापानां प्रतिघातो हि विद्यते |
न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः ||४||
अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः |
शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः ||५||
नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः |
न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत् ||६||
तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम् |
यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम् ||७||
अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे |
यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् ||८||
यथा स यज्ञो न भवेद्यथा वापि पराभवेत् |
जनमेजयस्य सर्पाणां विनाशकरणाय हि ||९||
सूत उवाच||
तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः |
समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः ||१०||
एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः |
जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति ||११||
अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः |
मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः ||१२||
स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् |
तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते ||१३||
स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः |
यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् ||१४||
दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान् |
हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः ||१५||
अथवा य उपाध्यायः क्रतौ तस्मिन्भविष्यति |
सर्पसत्रविधानज्ञो राजकार्यहिते रतः ||१६||
तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति |
तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति ||१७||
ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः |
तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति ||१८||
तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजङ्गमाः |
अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना ||१९||
सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा |
अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् ||२०||
अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् |
वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः ||२१||
स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः |
प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति ||२२||
यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः |
जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति ||२३||
अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः |
स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना ||२४||
अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे |
यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति ||२५||
वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम् ||२५||
अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम् |
गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः ||२६||
अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः |
दशामैनं प्रगृह्याशु कृतमेवं भविष्यति ||२७||
छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति ||२७||
एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता |
यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम् ||२८||
इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम् |
वासुकिश्चापि सञ्चिन्त्य तानुवाच भुजङ्गमान् ||२९||
नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः |
सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते ||३०||
किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम् |
अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ ||३१||
३४
सूत उवाच||
श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च |
वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् ||१||
न स यज्ञो न भविता न स राजा तथाविधः |
जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम् ||२||
दैवेनोपहतो राजन्यो भवेदिह पूरुषः |
स दैवमेवाश्रयते नान्यत्तत्र परायणम् ||३||
तदिदं दैवमस्माकं भयं पन्नगसत्तमाः |
दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम ||४||
अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा |
मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः ||५||
देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो |
पितामहमुपागम्य दुःखार्तानां महाद्युते ||६||
देवा ऊचुः||
का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह |
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ||७||
तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह |
एतदिच्छाम विज्ञातुं कारणं यन्न वारिता ||८||
ब्रह्मोवाच||
बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः |
प्रजानां हितकामोऽहं न निवारितवांस्तदा ||९||
ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्बणाः |
तेषां विनाशो भविता न तु ये धर्मचारिणः ||१०||
यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् |
पन्नगानां निबोधध्वं तस्मिन्काले तथागते ||११||
यायावरकुले धीमान्भविष्यति महानृषिः |
जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः ||१२||
तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः |
आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा ||१३||
तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ||१३||
देवा ऊचुः||
स मुनिप्रवरो देव जरत्कारुर्महातपाः |
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ||१४||
ब्रह्मोवाच||
सनामायां सनामा स कन्यायां द्विजसत्तमः |
अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति ||१५||
एलापत्र उवाच||
एवमस्त्विति तं देवाः पितामहमथाब्रुवन् |
उक्त्वा चैवं गता देवाः स च देवः पितामहः ||१६||
सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव |
जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय ||१७||
भैक्षवद्भिक्षमाणाय नागानां भयशान्तये |
ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया ||१८||
३५
सूत उवाच||
एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम |
सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन् ||१||
ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत |
जरत्कारुं स्वसारं वै परं हर्षमवाप च ||२||
ततो नातिमहान्कालः समतीत इवाभवत् |
अथ देवासुराः सर्वे ममन्थुर्वरुणालयम् ||३||
तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः |
समाप्यैव च तत्कर्म पितामहमुपागमन् ||४||
देवा वासुकिना सार्धं पितामहमथाब्रुवन् |
भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् ||५||
तस्येदं मानसं शल्यं समुद्धर्तुं त्वमर्हसि |
जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः ||६||
हितो ह्ययं सदास्माकं प्रियकारी च नागराट् |
कुरु प्रसादं देवेश शमयास्य मनोज्वरम् ||७||
ब्रह्मोवाच||
मयैवैतद्वितीर्णं वै वचनं मनसामराः |
एलापत्रेण नागेन यदस्याभिहितं पुरा ||८||
तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचस्तथा |
विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः ||९||
उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः |
तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु ||१०||
यदेलापत्रेण वचस्तदोक्तं भुजगेन ह |
पन्नगानां हितं देवास्तत्तथा न तदन्यथा ||११||
सूत उवाच||
एतच्छ्रुत्वा स नागेन्द्रः पितामहवचस्तदा |
सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत् ||१२||
जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः |
शीघ्रमेत्य ममाख्येयं तन्नः श्रेयो भविष्यति ||१३||
३६
शौनक उवाच||
जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन |
इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः ||१||
किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि |
जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि ||२||
सूत उवाच||
जरेति क्षयमाहुर्वै दारुणं कारुसञ्ज्ञितम् |
शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः ||३||
क्षपयामास तीव्रेण तपसेत्यत उच्यते |
जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ||४||
एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा |
उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ||५||
सूत उवाच||
अथ कालस्य महतः स मुनिः संशितव्रतः |
तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत ||६||
स ऊर्ध्वरेतास्तपसि प्रसक्तः; स्वाध्यायवान्वीतभयक्लमः सन् |
चचार सर्वां पृथिवीं महात्मा; न चापि दारान्मनसाप्यकाङ्क्षत् ||७||
ततोऽपरस्मिन्सम्प्राप्ते काले कस्मिंश्चिदेव तु |
परिक्षिदिति विख्यातो राजा कौरववंशभृत् ||८||
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि |
बभूव मृगयाशीलः पुरास्य प्रपितामहः ||९||
मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा |
अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ||१०||
स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा |
पृष्ठतो धनुरादाय ससार गहने वने ||११||
यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि |
अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः ||१२||
न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् |
पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति ||१३||
परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः ||१३||
दूरं चापहृतस्तेन मृगेण स महीपतिः |
परिश्रान्तः पिपासार्त आससाद मुनिं वने ||१४||
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् |
भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ||१५||
तमभिद्रुत्य वेगेन स राजा संशितव्रतम् |
अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ||१६||
भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः |
मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि ||१७||
स मुनिस्तस्य नोवाच किञ्चिन्मौनव्रते स्थितः |
तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ||१८||
धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत |
न च किञ्चिदुवाचैनं शुभं वा यदि वाशुभम् ||१९||
स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् |
दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः ||२०||
तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः |
शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः ||२१||
स देवं परमीशानं सर्वभूतहिते रतम् |
ब्रह्माणमुपतस्थे वै काले काले सुसंयतः ||२२||
स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ||२२||
सख्योक्तः क्रीडमानेन स तत्र हसता किल |
संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः ||२३||
ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम ||२३||
तेजस्विनस्तव पिता तथैव च तपस्विनः |
शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ||२४||
व्याहरत्स्वृषिपुत्रेषु मा स्म किञ्चिद्वचो वदीः |
अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ||२५||
क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः |
दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा ||२६||
३७
सूत उवाच||
एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः |
मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना ||१||
स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन् |
अपृच्छत कथं तातः स मेऽद्य मृतधारकः ||२||
कृश उवाच||
राज्ञा परिक्षिता तात मृगयां परिधावता |
अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः ||३||
शृङ्ग्युवाच||
किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः |
ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् ||४||
कृश उवाच||
स राजा मृगयां यातः परिक्षिदभिमन्युजः |
ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा ||५||
न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने |
पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् ||६||
तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः |
पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव ||७||
स च मौनव्रतोपेतो नैव तं प्रत्यभाषत |
तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् ||८||
शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः |
सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् ||९||
सूत उवाच||
श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः |
कोपसंरक्तनयनः प्रज्वलन्निव मन्युना ||१०||
आविष्टः स तु कोपेन शशाप नृपतिं तदा |
वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः ||११||
शृङ्ग्युवाच||
योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च |
स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी ||१२||
तं पापमतिसङ्क्रुद्धस्तक्षकः पन्नगोत्तमः |
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ||१३||
सप्तरात्रादितो नेता यमस्य सदनं प्रति |
द्विजानामवमन्तारं कुरूणामयशस्करम् ||१४||
सूत उवाच||
इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात् |
आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् ||१५||
स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै |
शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः ||१६||
दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् |
श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना ||१७||
राज्ञा परिक्षिता कोपादशपं तमहं नृपम् |
यथार्हति स एवोग्रं शापं कुरुकुलाधमः ||१८||
सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः |
वैवस्वतस्य भवनं नेता परमदारुणम् ||१९||
तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम् |
न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् ||२०||
वयं तस्य नरेन्द्रस्य विषये निवसामहे |
न्यायतो रक्षितास्तेन तस्य पापं न रोचये ||२१||
सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा |
क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः ||२२||
यदि राजा न रक्षेत पीडा वै नः परा भवेत् |
न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् ||२३||
रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः |
चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः ||२४||
परिक्षित्तु विशेषेण यथास्य प्रपितामहः |
रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा ||२५||
तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना |
अजानता व्रतमिदं कृतमेतदसंशयम् ||२६||
तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् |
न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा ||२७||
३८
शृङ्ग्युवाच||
यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् |
प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया ||१||
नैवान्यथेदं भविता पितरेष ब्रवीमि ते |
नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन् ||२||
शमीक उवाच||
जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथा |
नानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति ||३||
पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु |
यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः ||४||
किं पुनर्बाल एव त्वं तपसा भावितः प्रभो |
वर्धते च प्रभवतां कोपोऽतीव महात्मनाम् ||५||
सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर |
पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् ||६||
स त्वं शमयुतो भूत्वा वन्यमाहारमाहरन् |
चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि ||७||
क्रोधो हि धर्मं हरति यतीनां दुःखसञ्चितम् |
ततो धर्मविहीनानां गतिरिष्टा न विद्यते ||८||
शम एव यतीनां हि क्षमिणां सिद्धिकारकः |
क्षमावतामयं लोकः परश्चैव क्षमावताम् ||९||
तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः |
क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् ||१०||
मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै |
तत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै ||११||
मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना |
ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा ||१२||
सूत उवाच||
एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः |
परिक्षिते नृपतये दयापन्नो महातपाः ||१३||
संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च |
शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् ||१४||
सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् |
विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः ||१५||
पूजितश्च नरेन्द्रेण द्विजो गौरमुखस्ततः |
आचख्यौ परिविश्रान्तो राज्ञे सर्वमशेषतः ||१६||
शमीकवचनं घोरं यथोक्तं मन्त्रिसंनिधौ ||१६||
शमीको नाम राजेन्द्र विषये वर्तते तव |
ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः ||१७||
तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः |
अवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तम ||१८||
क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे ||१८||
तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै |
तक्षकः सप्तरात्रेण मृत्युस्ते वै भविष्यति ||१९||
तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् |
तदन्यथा न शक्यं च कर्तुं केनचिदप्युत ||२०||
न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् |
ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना ||२१||
इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः |
पर्यतप्यत तत्पापं कृत्वा राजा महातपाः ||२२||
तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा |
भूय एवाभवद्राजा शोकसन्तप्तमानसः ||२३||
अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु |
पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः ||२४||
न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत |
अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् ||२५||
ततस्तं प्रेषयामास राजा गौरमुखं तदा |
भूयः प्रसादं भगवान्करोत्विति ममेति वै ||२६||
तस्मिंश्च गतमात्रे वै राजा गौरमुखे तदा |
मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः ||२७||
निश्चित्य मन्त्रिभिश्चैव सहितो मन्त्रतत्त्ववित् |
प्रासादं कारयामास एकस्तम्भं सुरक्षितम् ||२८||
रक्षां च विदधे तत्र भिषजश्चौषधानि च |
ब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत् ||२९||
राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः |
मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः ||३०||
प्राप्ते तु दिवसे तस्मिन्सप्तमे द्विजसत्तम |
काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् ||३१||
श्रुतं हि तेन तदभूदद्य तं राजसत्तमम् |
तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् ||३२||
तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् |
तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् ||३३||
तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि |
गच्छन्तमेकमनसं द्विजो भूत्वा वयोतिगः ||३४||
तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुङ्गवम् |
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ||३५||
काश्यप उवाच||
नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम् |
तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति ||३६||
तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा |
पाण्डवानां कुलकरं राजानममितौजसम् ||३७||
गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम् ||३७||
तक्षक उवाच||
अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम् |
निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ||३८||
काश्यप उवाच||
अहं तं नृपतिं नाग त्वया दष्टमपज्वरम् |
करिष्य इति मे बुद्धिर्विद्याबलमुपाश्रितः ||३९||
३९
तक्षक उवाच||
दष्टं यदि मयेह त्वं शक्तः किञ्चिच्चिकित्सितुम् |
ततो वृक्षं मया दष्टमिमं जीवय काश्यप ||१||
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च |
न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ||२||
काश्यप उवाच||
दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे |
अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गम ||३||
सूत उवाच||
एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना |
अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ||४||
स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते |
आशीविषविषोपेतः प्रजज्वाल समन्ततः ||५||
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् |
कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् ||६||
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा |
भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ||७||
विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ |
अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम ||८||
ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः |
भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ||९||
अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम् |
पलाशिनं शाखिनं च तथा विटपिनं पुनः ||१०||
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना |
उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि ||११||
विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा |
कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ||१२||
यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात् |
अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ||१३||
विप्रशापाभिभूते च क्षीणायुषि नराधिपे |
घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ||१४||
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् |
विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् ||१५||
काश्यप उवाच||
धनार्थी याम्यहं तत्र तन्मे दित्स भुजङ्गम |
ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम ||१६||
तक्षक उवाच||
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् |
अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम ||१७||
सूत उवाच||
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः |
प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् ||१८||
दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा |
क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः ||१९||
लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ||१९||
निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि |
जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ||२०||
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् |
मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः ||२१||
स चिन्तयामास तदा मायायोगेन पार्थिवः |
मया वञ्चयितव्योऽसौ क उपायो भवेदिति ||२२||
ततस्तापसरूपेण प्राहिणोत्स भुजङ्गमान् |
फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ||२३||
तक्षक उवाच||
गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया |
फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् ||२४||
सूत उवाच||
ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः |
उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च ||२५||
तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् |
कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् ||२६||
गतेषु तेषु नागेषु तापसच्छद्मरूपिषु |
अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ||२७||
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः |
तापसैरुपनीतानि फलानि सहिता मया ||२८||
ततो राजा ससचिवः फलान्यादातुमैच्छत |
यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः ||२९||
ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक ||२९||
स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् |
अस्तमभ्येति सविता विषादद्य न मे भयम् ||३०||
सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम् |
तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ||३१||
ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः |
एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह ||३२||
कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ||३२||
हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः |
तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् ||३३||
४०
सूत उवाच||
तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् |
विवर्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः ||१||
तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः |
अपश्यंश्चैव ते यान्तमाकाशे नागमद्भुतम् ||२||
सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् |
तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः ||३||
ततस्तु ते तद्गृहमग्निना वृतं; प्रदीप्यमानं विषजेन भोगिनः |
भयात्परित्यज्य दिशः प्रपेदिरे; पपात तच्चाशनिताडितं यथा ||४||
ततो नृपे तक्षकतेजसा हते; प्रयुज्य सर्वाः परलोकसत्क्रियाः |
शुचिर्द्विजो राजपुरोहितस्तदा; तथैव ते तस्य नृपस्य मन्त्रिणः ||५||
नृपं शिशुं तस्य सुतं प्रचक्रिरे; समेत्य सर्वे पुरवासिनो जनाः |
नृपं यमाहुस्तममित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः ||६||
स बाल एवार्यमतिर्नृपोत्तमः; सहैव तैर्मन्त्रिपुरोहितैस्तदा |
शशास राज्यं कुरुपुङ्गवाग्रजो; यथास्य वीरः प्रपितामहस्तथा ||७||
ततस्तु राजानममित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः |
सुवर्णवर्माणमुपेत्य काशिपं; वपुष्टमार्थं वरयां प्रचक्रमुः ||८||
ततः स राजा प्रददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः |
स चापि तां प्राप्य मुदा युतोऽभव; न्न चान्यनारीषु मनो दधे क्वचित् ||९||
सरःसु फुल्लेषु वनेषु चैव ह; प्रसन्नचेता विजहार वीर्यवान् |
तथा स राजन्यवरो विजह्रिवा; न्यथोर्वशीं प्राप्य पुरा पुरूरवाः ||१०||
वपुष्टमा चापि वरं पतिं तदा; प्रतीतरूपं समवाप्य भूमिपम् |
भावेन रामा रमयां बभूव वै; विहारकालेष्ववरोधसुन्दरी ||११||
४१
सूत उवाच||
एतस्मिन्नेव काले तु जरत्कारुर्महातपाः |
चचार पृथिवीं कृत्स्नां यत्रसायङ्गृहो मुनिः ||१||
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः |
तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह ||२||
वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः |
स ददर्श पितृन्गर्ते लम्बमानानधोमुखान् ||३||
एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् |
तं च तन्तुं शनैराखुमाददानं बिलाश्रयम् ||४||
निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः |
उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत ||५||
के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः |
दुर्बलं खादितैर्मूलैराखुना बिलवासिना ||६||
वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् |
तदप्ययं शनैराखुरादत्ते दशनैः शितैः ||७||
छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव |
ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः ||८||
ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् |
कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः ||९||
तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः |
अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम् ||१०||
अथवापि समग्रेण तरन्तु तपसा मम |
भवन्तः सर्व एवास्मात्काममेवं विधीयताम् ||११||
पितर ऊचुः||
ऋद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति |
न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् ||१२||
अस्ति नस्तात तपसः फलं प्रवदतां वर |
सन्तानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ ||१३||
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै |
येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् ||१४||
ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान् |
शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज ||१५||
यायावरा नाम वयमृषयः संशितव्रताः |
लोकात्पुण्यादिह भ्रष्टाः सन्तानप्रक्षयाद्विभो ||१६||
प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै |
अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा ||१७||
मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले |
जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः ||१८||
नियतात्मा महात्मा च सुव्रतः सुमहातपाः ||१८||
तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् |
न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन ||१९||
तस्माल्लम्बामहे गर्ते नष्टसञ्ज्ञा ह्यनाथवत् |
स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया ||२०||
पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः |
साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो ||२१||
कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन ||२१||
यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान् |
एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः ||२२||
यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः |
एते नस्तन्तवस्तात कालेन परिभक्षिताः ||२३||
यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् |
तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः ||२४||
यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः |
स तं तपोरतं मन्दं शनैः क्षपयते तुदन् ||२५||
जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् ||२५||
न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम |
छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः ||२६||
नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा ||२६||
अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः |
छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः ||२७||
तपो वाप्यथवा यज्ञो यच्चान्यत्पावनं महत् |
तत्सर्वं न समं तात सन्तत्येति सतां मतम् ||२८||
स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम् |
यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः ||२९||
यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा |
तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया ||३०||
0 Comments
If you have any Misunderstanding Please let me know