Ad Code

तदेतत्‌ सत्यं मन्त्रेषु कर्माणि कवयो



तदेतत्‌ सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि। तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥

लिप्यन्तरणम्

tadetat satyaṁ mantreṣu karmāṇi kavayo yānyapaśyaṁstāni tretāyāṁ bahudhā saṁtatāni | tānyācaratha niyataṁ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke ||

अन्वयः

कवयः मन्त्रेषु यानि कर्माणि अपश्यन् तत् एतत् सत्यम्। त्रेतायाम् तानि बहुधा सन्ततानि। सत्यकामाः नियतम् तानि आचरथ। सुकृतस्य लोके वः एषः पन्थाः ॥

अन्वयलिप्यन्तरणम्

kavayaḥ mantreṣu yāni karmāṇi apaśyan tat etat satyam| tretāyām tāni bahudhā santatāni| satyakāmāḥ niyatam tāni ācaratha| sukṛtasya loke vaḥ eṣaḥ panthāḥ ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

॥ मुण्डकोपनिषत् ॥

द्वितीयः खण्डः

[ परविद्याङ्गम् अपरविद्या ]

अथ परा यया तदक्षरमधिगम्यते सा विद्या वेदितव्येत्युक्तं प्राक् । केन कस्मात्कथं वेदितव्येति जिज्ञासायां द्वितीयः खण्डः प्रारभ्यते । फले स्पृहयालवो हि जनाः प्रवर्तेरन्फलसाधनेष्वेव कर्मसु प्रथमम् । न ते विद्यायामस्यामधिकारिणः । यस्तु परीक्ष्य लोकान्कर्मचितान्प्राप्तनिर्वेदस्तेनेयमधिगन्तव्येति बोधयन्निर्वेदाय कर्मसु दोषमाविष्कर्तुमादौ कर्मगतिं निरूपयति - यदा लेलायत इत्यादिना । तर्हि मुमुक्षुणा कर्माण्यशेषाणि स्वरूपतस्त्याज्यान्येवेति मन्येत कश्चित्, न तथेत्यादावेव ज्ञापयति - तदेतत्सत्यमित्यनेन ।

तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि ।

तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥१॥

क्वचिदनवगतोऽप्युपदिष्टोऽर्थो नातिक्षतये । विपरीतमवगतो ह्यनर्थाय । तद्भाविनोऽपि भ्रमस्य युक्तं हि प्रथमतो निवारणम् । तत् - यदुपक्रमे परया विद्यया प्राप्यमित्युक्तम्, एतत् - अव्यवहितमन्त्रे सर्वज्ञः सर्वविदिति च यदुक्तम्, सत्यम् - स्वरूपतः स्वभावतश्च सततैकरूपतया सत्यशब्दवाच्यम् । कवयः - अतीन्द्रियार्थसाक्षात्कारसमर्था महर्षयो यान्यग्निहोत्रादीनि । कर्माणि, मन्त्रेष्वपश्यन् - मन्त्रैकप्रकाश्यानि साक्षात्कृतवन्तः । त्रेताग्निषु सम्बद्धानि तानि कर्माणि मुमुक्षवोऽपि यूयं न त्यजत, किन्तु सत्यकामाः - उक्तलक्षणे सत्ये परब्रह्मणि कामो येषां तथाविधा आचरत । लकारव्यत्ययश्छान्दसः ।

ननु यैः कर्मभिरयमसौ वा लोकस्तैरनुष्ठितैरवर्जनीयं लोकयोर्गतागतम्, उप्तं हि बीजं सजातीयमेवाङ्कुरमुत्पादयेदेवेत्यत्राह एष वः पन्थाः सुकृतस्य लोक इति । सुकृतसाध्येऽस्मिन्नमुष्मिन्वा लोके पन्थाः प्रापक एष एव - सत्यशब्दवाच्यः परमात्मैव । अयं भावः कर्मणां हि न फलजननसामर्थ्यं बीजादाविव स्वतः किमप्यस्ति, इन्द्रादिशरीरद्वारा परमात्मनः सपर्यारूपाण्येवेति स एव तत्तच्छरीरकस्तेन तेन कर्मणाऽऽराधितस्तत्तत्फलं प्रयच्छति वाञ्छितम्, यदि सकामा यूयं कुरुत तदाऽपि वः स एव पन्थास्तत्र कामे, तत् कामनान्तरं त्यक्त्वा तदेककामनया यद्याचर्यते कथं बन्धः प्रीतो हि परमात्मा वाञ्छितमेव तु फलं प्रयच्छेदिति । एतच्छब्दस्य परमात्मपरता कथमिति न शङ्क्यम् । सत्यकामा इत्यव्यवहितपदे हि सत्यशब्दः श्रूयते ।

यद्वा - किं नः कर्मणा सकामेनाकामेन वेत्यत्राह - एष वः पन्थाः सुकृतस्य लोक इति । यदि यूयं मुमुक्षामात्रेण सर्वथा त्यजत कर्म, इह लोके युष्माभिर्दुष्कृतमेव कृतं स्यात् । ‘न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्' (भगवद्गीता -  ३.५), 'शरीरयात्राऽपि च वो न प्रसिध्येदकर्मणाम्' (भगवद्गीता -  ३.८), तथा च यथायथमाचरणेनावर्जनीयो दुराचारप्रसङ्गः, तस्मादिह लोके वः सुकृतस्य पन्थाः मार्ग एष एव सत्यकामतया कर्माचरणमेव न तु

त्यागः । यावल्लोकेन सम्बन्धस्तावदपरिहार्यत्वात्कर्मणः कर्तव्यमेव सत्यकामतया कर्म, लोकातिगत्वे तु न तदपेक्षेति भावः । यदा लेलायत इत्यादेरिवास्यापि कर्मगतिनिरूपणपरताश्रयणे न वयं प्रत्यवतिष्ठामहे, सत्यशब्दस्यापेक्षिकता श्रयणं तु सोढव्यम् ॥१॥

आङ्गल-अर्थः ॥

This is That, the Truth of things: works which the sages beheld in the Mantras were in the Treta manifoldly extended. Works do ye perform religiously with one passion for the Truth; this is your road to the heaven of good deeds.

हिन्दी-अर्थः

यह है 'वह' पदार्थों का 'सत्यतत्त्व'ː कवि-द्रष्टाओं ने मन्त्रों१ में जिन कर्म को देखा, वे त्रेतायुग२ में बहुधा विस्तारित हुए। उन कर्मों का एकनिष्ठ होकर 'सत्य' के लिए कामना करते हुए तुम नियमित आचरण करो; पुण्य कर्म-लोक (सुकृत-लोक) के लिए यही तुम्हारा पन्थ है।

शब्दावली

तत् एतत् सत्यम् - tat etat satyam - this is That, the Truth of things

कवयः - kavayaḥ - the sages

मन्त्रेषु - mantreṣu - in the Mantras

यानि कर्माणि - yāni karmāṇi - works which

अपश्यन् - apaśyan - beheld

त्रेतायाम् - tretāyām - in the Treta

तानि - tāni - those

त्रेतायाम् - tretāyām - in the Treta

बहुधा - bahudhā - manifoldly

सन्ततानि - santatāni - were extended

सत्यकामाः - satyakāmāḥ -

नियतम् - niyatam - religiously with one passion for the Truth

तानि आचरथ - tāni ācaratha - works do ye perform

सुकृतस्य लोके - sukṛtasya lok - to the heaven of good deeds

वः एषः पन्थाः - vaḥ eṣaḥ panthāḥ - this is your road

॥ अथ उपनिषद् ॥

Post a Comment

0 Comments

Ad Code