Ad Code

चन्द्रः तस्याः माता च ।, बुधः काष्ठकारः च .,

चन्द्रः तस्याः माता च ।



चन्द्रः एकदा स्वमातरं तां वस्त्रं कर्तुं प्रार्थयति स्म। "अहं कथं शक्नोमि?"

सा प्रत्युवाचम्; "तत्र भवतः आकृतिः न युक्ता अस्ति। एकस्मिन् काले भवतः नूतनः चन्द्रः, अन्यस्मिन् काले च भवतः पूर्णा चन्द्रः अस्ति; अपि च भवतः न तु एकः न अन्यः वा।"


बुधः काष्ठकारः च .

एकः काष्ठकारः नदीतीरे वृक्षं पतति स्म, यदा तस्य परशुः कूपं दृष्ट्वा तस्य हस्तात् बहिः उड्डीय, जले पतितः। यथा सः जलस्य धारं पार्श्वे स्थित्वा तस्य हानिं शोचयन्, मर्क्युरी आविर्भूतः, तस्य दुःखस्य कारणं च पृष्टवान्; किं च घटितम् इति ज्ञात्वा, दुःखाद् स्वस्य दुःखस्य कृते सः नदीं मज्जितवान्, सुवर्णपरशुं च उपस्थापयन् तम् अपृच्छत् यत् सः एव सः नष्टः अस्ति वा इति।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . काष्ठकारः प्रत्युवाच यत् एतत् न इति, मर्क्युरी च ततः द्वितीयवारं डुबकी मारितवान्, रजतकुठारं च उपस्थापयन् पृष्टवान् यत् तत् तस्य अस्ति वा इति। "न, तदपि मम अपि नास्ति" इति काष्ठकारः अवदत्। एकवारं पुनः पारा मलिनम् .

नदी, अपि च गम्यमानं परशुं पालितवती। काष्ठकारः स्वस्य सम्पत्तिं पुनः प्राप्तुं अतिप्रसन्नः आसीत्, अपि च स्वस्य उपकारकं उष्णतया धन्यवादं दत्तवान्; उत्तरः च स्वस्य प्रामाणिकतया एतावत् प्रसन्नः आसीत् यत् सः तं अन्ययोः अक्षयोः उपहारं कृतवान्। यदा वुड्मैन् स्वसहचरानाम् कथां कथितवान् तदा एतेषु एकः स्वस्य सौभाग्यस्य ईर्ष्यापूरितः अभवत्, स्वस्य भाग्यस्य प्रयासं कर्तुं निश्चितः च आसीत् । अतः सः गत्वा नदीयाः धारायाम् एकं वृक्षं पतितुं आरब्धवान्, वर्तमानकाले च तस्य परशुं जले पातयितुं कल्पितवान् । बुधः पूर्ववत् आविर्भूतः, तस्य परशुः पतितः इति ज्ञात्वा सः डुबत् कृत्वा सुवर्णपरशुं पालितवान्, यथा सः

पूर्वस्मिन् अवसरे कृतं। तस्य सहचरः एव इति न प्रतीक्ष्य, सः सहचरः आसीत् वा न वा, "तत् मम, तत् मम," इति पुरस्कारस्य कृते उत्सुकतापूर्वकं हस्तं प्रसारितवान्: परन्तु बुधः स्वस्य निःसंतरे एतावत् विरक्तः आसीत् यत् सः न केवलं तस्मै तस्मै दातुं अस्वीकृतवान् यत् सः न केवलं तस्मै दातुं अस्वीकृतवान् सुवर्णकुठारः, परन्तु तस्य कृते अपि पुनः प्राप्तुं न अस्वीकृतवान् यत् सः प्रवाहे पतितः आसीत् ।


    इमान्दारता सर्वोत्तमा नीतिः अस्ति।

Post a Comment

0 Comments

Ad Code