Ad Code

नीतिसारम्

 नीतिसारम् 


गिरौ कलापी गगणे पयोदा लक्षान्तरेऽर्कश्च जलेषु पद्माः ।

इन्दुर्द्विलक्षं कुमुदस्य वन्धुर्यो यस्य मित्रं न हि तस्य दूरम् ॥ १॥


माता निन्दति नाभिनन्दति पिता भ्राता न सम्भाषते

      भृत्यः कुप्यति नानुगच्छति सुतः कान्ता च नालिङ्गते ।

अर्थप्रार्थनशङ्कया न कुरुतेऽप्यालापमात्रं सुहृत्

      तस्मादर्थमुपार्जयस्व च सखे स्वार्थस्य सर्वेवशाः ॥ २॥


धनैर्निष्कुलीनाः कुलीना भवन्ति

      धनैरापदं मानवा निस्तरन्ति ।

धनेभ्यः परो वान्धवो नास्ति लोके

      धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥ ३॥


अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।

इति सत्यं महाराज बद्धोऽस्मर्थेन कौरवैः ॥ ४॥


त्रिविक्रमोऽभूदपि वामनोऽसौ

      स सूकरश्चेति स वै नृसिंहः ।

नीचैरनीचैरतिनीचनीचैः

      सर्वैरुपायैः फलमेव साध्यम् ॥ ५॥


चलच्चित्तं चलद्वित्तं चलज्जीवनयौवनम् ।

चलाचलमिदं सर्वं कीर्तिर्यस्य स जीवति ॥ ६॥


स जीवति यशो यस्य कीर्तिर्यस्य स जीवति ।

अयशोऽकीर्तिसंयुक्तो जीवन्नपि मृतोपमः ॥ ७॥


वृद्धस्य वचनं ग्राह्यमापत्काले ह्युपस्थिते ।

सर्वत्रैवं विचारेण नाहारे न च मैथुने ॥ ८॥


क्वचिद्रुष्टः क्वचित्तुष्टो रुष्टस्तुष्टः क्षणे क्षणे ।

अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ॥ ९॥


निमित्तमुद्दिश्य हि यः प्रकुप्यति

      ध्रुवं स तस्यापगमे प्रसीदति ।

अकारणद्वेषि मनस्तु यस्य

      कथं जनस्तं परितोषयिष्यति ॥ १०॥


दश व्याघ्रा जिताः पूर्वं सप्तसिंहास्त्रयो गजाः ।

पश्यन्तु देवताः सर्वा अद्य युद्धं त्वया मया ॥ ११॥


सिंह उवाच -

गच्छ सूकर भद्रन्ते ब्रूहि सिंहो मया जितः ।

पण्डिता एव जानन्ति सिंहसूकरयोर्बलम् ॥ १२॥


उद्योगिनं पुरूषसिंहमुपैति लक्ष्मी-

      र्दैवेन देयमिति कापुरुषा वदन्ति ।

दैवं निहत्य कुरु पौरुषमात्मशक्त्या

      यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ॥ १३॥


एका भार्या प्रकृतिमुखरा चञ्चला च द्वितीया

      पूरुस्त्वेको भुवनविजयी मन्मथो दुर्निवारः ।

शेषः शय्या शयनमुदधौ वाहनं पन्नगारिः

      स्मारं स्मारं स्वगृहचरितं दारुभूतो मुरारिः ॥ १४॥


अतिदूरपथश्रान्ताश्छायां यान्ति च शीतलाम् ।

शीतलाश्च पुनर्यान्ति का कस्य परिदेवना ॥ १५॥


अपमानं पुरष्कृत्य मानं कृत्वा च पृष्ठके ।

स्वकार्यमुद्धरेत् प्राज्ञः कार्यध्वंसो हि मूर्खता ॥ १६॥


एको हि दोषो गुणसन्निपाते निमज्जतीन्दोरिति योऽवभाषे ।

नूनं न दृष्टं कविनापि तेन दारिद्र्यदोषो गुणराशिनाशी ॥ १७॥


कृतस्य करणं नास्ति मृतस्य मरणं तथा ।

गतस्य शोचना नास्ति ह्येतद्वेदविदाम्मतम् ॥ १८॥


नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि ।

कुशकण्टकविविङ्वोऽपि प्राप्तकालो न जीवति ॥ १९॥


निमग्नस्य पयोराशौ पर्वतात् पतितस्य च ।

तक्षकेनापि दष्टस्य आयुर्मर्माणि रक्षति ॥ २०॥


करोतु नाम नीतिज्ञो व्यवसायमितस्ततः ।

फलं पुनस्तदेव स्याद्यद्विधेर्मनसि स्थितम् ॥ २१॥


इति श्रीमहाकवि घटकर्पर विरचितं नीतिसारं समाप्तम् ॥


Post a Comment

0 Comments

Ad Code