Ad Code

पञ्चरत्नम्

 पञ्चरत्नम् 


नागः पोतस्तथा वैद्यं क्षान्तिः शक्यं यथाक्रमम् ।

पञ्चरत्नमिदं प्रोक्तं विदुषामपि दुर्लभम् ।

नागो भाति मदेन कं जलरुहैः पूर्णेन्दुना सर्व्वरी

     शीलेन प्रमदा जवेन तुरगो नित्योत्सवैर्मन्दिरम् ।

वाणी व्याकरणेन हंसमिथुनैर्नद्यः सभा पण्डितैः

     सत्पुत्रेण कुलं नृपेण वसुधा लोकत्रयं विष्णुना ॥ १॥


पोतो दुस्तरवारिराशितरणे दीपोऽन्धकारागमे

     निर्वाते व्यजनं मदान्धकरिणां दर्पोशान्त्यै शृणिः ।

इत्यं तत् भुवि नास्ति यस्य विधिना नोपायचिन्ता कृता

     मन्ये दुर्जनचित्तत्तिहरणे धातास्ति भग्नोद्यमः ॥ २॥


वैद्यं पानरतं नटं कुपठितं स्वाध्यायहीनं द्विजं

     युद्धे कापुरुषं इयं गतरयं मूर्ख परिब्राजकम् ।

राजानञ्च कुमन्त्रिभिः परिवृतं देशञ्च सोपद्रवं

     भार्यां यौवनगर्वितां पररतां मुञ्चन्तु शीघ्रं बुधाः ॥ ३॥


क्षान्तिश्वेत् कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां

ज्ञातिश्चेदनलेन किं यदि सुहृद् दिव्यौषधैः किं फलं

किं सर्यपैर्यदि दुर्जनः किमु धनैर्विद्यानवद्या यदि

ब्रीडा चेत् किमु भूषणेन कविता यद्यस्ति राज्येन किम् ॥ ४॥


शक्यं वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपः

     नागेन्द्रो निशिताङ्कुशेन चपलौ दण्डेन गोगर्द्दभौ ।

व्याधिर्वैद्यकभेषजैरनुदिनं मन्त्रप्रभावाद् विषं

     सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ ५॥


इति पञ्चरत्नं समाप्तम् ।


Post a Comment

0 Comments

Ad Code