Ad Code

पद्यसङ्ग्रहः

  पद्यसङ्ग्रहः 


नत्वा तां परमेश्वरीं शिवकरीं श्रीभारतीं भास्वतीं

      गङ्गातीरनिवासिना सुकविना लोकोपकारार्थिना ।

नानापण्डितवक्त्रनिर्गतवतां निर्मीयते केनचित्

      पद्यानामिह सङ्ग्रहोऽमृतकथाप्रस्तावविस्तारिणाम् ॥ १॥


काव्ये भव्यतमेऽपि विज्ञनिवहैरास्वाद्यमाने मुहु-

      र्दोषान्वेषणमेव मत्सरयुषां नैसर्गिको दुर्ग्रहः ।

कासारेऽपि विकाशिपङ्कजचये खेलन्मराले पुनः

      क्रौञ्चश्चञ्चुपुटेन कुञ्चितवपुः सम्बूकमन्वेषते ॥ २॥


अतिरमणीये काव्येऽपि पिशुनो दूषणमन्वेषयति ।

अतिरमणीये वपुषि व्रणमिव मक्षिकानिकरः ॥ ३॥


कीर्तिः स्वर्गतरङ्गिणीभिरभितो वैकुण्ठमास्रावितं

      क्षोणीनाथ तव प्रतापतपनैः सन्तापितः क्षीरधिः ।

इत्येवं दयितायुगेन हरिणा त्वं याचितः स्वाश्रयं

      हृत्पद्मं हरये श्रिये स्वभवनं कण्ठं गिरे दत्तवान् ॥ ४॥


रवेः कवेः किं समरस्य सारं कृषेर्भयं किं किमदन्ति भृङ्गाः ।

सदा भयं ब्रह्मपदञ्च केषां भागीरथीतीरसमाश्रितानाम् ॥ ५॥


वासः काञ्चनपिञ्चरे नृपकराम्भोजैस्तनूमार्जनं

      भक्ष्यं स्वादुरसालदाडिमफलं पेयं सुधाभं पयः ।

पाठः संसदि रामनाम सततं धीरस्य कीरस्य मे

      हाहा हन्त तथापि जन्मविटपिक्रोडं मनो धावति ॥ ६॥


उदयति यदि भानुः पश्चिमे दिग्विभागे

      विकसति यदि पद्मः पर्वतानां शिखाग्रे ।

प्रचलति यदि मेरुः शीततां याति वह्नि-

      र्न चलति खलु वाक्यं सज्जनानां कदाचित् ॥ ७॥


निर्वाणदीपे किमु तैलदानं चौरे गते वा किमु सावधानम् ।

वयोगते किं वनिताविलासः पयोगते किं खलु सेतुबन्धः ॥ ८॥


वरमसिधारा तरुतलवासो वरमिह भिक्षा वरमुपवासः ।

वरमपि घोरे नरके पतनं न च धनगर्वितBआन्धवशरणम् ॥ ९॥


कुग्रामवासः कुजनस्य सेवा कुभोजनं क्रोधमुखी च भार्या ।

मूर्खश्च पुत्रो विधवा च कन्या विनाग्निना सन्दहते शरीरम् ॥ १०॥


वरं मौनं कार्यं न च वचनमुक्तं यदनृतं

      वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् ।

वरं भैक्ष्याशित्वं न च परधनास्वादनसुखं

      वरं प्राणत्यागो न च पिशुनवादेष्वभिरतिः ॥ ११॥


निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्राधिपः

      लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेश्वरत्वं पुनः ।

चक्रेशः पुनरिन्द्रतां सुरपतिर्ब्राह्मं पदं वाञ्छति

      ब्रह्मा विष्णुपदं हरिः शिवपदं त्वाशावधिं के गताः ॥ १२॥


ख्यातः शक्रो भगाङ्गो विधुरपि मलिनो माधवो गोपजातो

      वेश्यापुत्रो वसिष्ठः सरुजपदयमः सर्वभक्ष्यो हुताशः ।

व्यासो मत्स्योदरीयः सलवण उदधिः पाण्डवा जारजाता

      रुद्रः प्रेतास्थिधारी त्रिभुवनवसतां कस्य दोषो न जातः ॥ १३॥


तुरगशतसहस्रं गोगजानाञ्च लक्षं कनकरजतपात्रं मेदिनीं सागरान्ताम् ।

विमलकुलवधूनां कोटिकन्याश्च दद्यात् न हि न हि सममेतैरन्नदानं प्रधानम् ॥ १४॥


कालिदासकविता नवं वयः माहिषं दधि सशर्करं पयः ।

ऐणमांसमबला च कोमला सम्भवन्तु मम जन्मजन्मनि ॥ १५॥


नाक्षराणि पठता किमपाठि पाठितोपि किमु विस्मृत एव ।

इत्थमर्थिजनसंशयदोला खेलनां खलु चकार नकारः ॥ १६॥


लक्ष्मणसेन उवाच -

शैत्यनाम गुणस्तवैव त्वदनु स्वाभाविकी स्वच्छता

      किं ब्रूमः शुचितां भवन्त्यशुचयः स्पर्शेन यस्याः परे ।

किञ्चातः परमं तव स्तुतिपदं त्वं जीवनं देहिनां

      त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः ॥ १७॥


वल्लाल उवाच -

तापो नापगतस्तृषा न च कृशा धौता न धूली तनो-

      र्न स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा ।

दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा नवा पद्मिनी

      प्रारब्धो मधुपैरकारणमहो झङ्कारकोलाहलः ॥ १८॥


तत्पुत्र उवाच -

परीवादस्तथ्यो भवति वितथो वापि महतां

      अतथ्यस्तथ्यो वा हरति महिमानं जनरवः ।

तुलोत्तीर्णस्यापि प्रकटितहताशेषतमसो

      रवेस्तादृक्तेजो न हि भवति कन्यां गतवतः ॥ १९॥


राजोवाच -

सुधांशोर्जातेयं कथमपि कलङ्कस्य कणिका

      विधातुर्दोषोऽयं न च गुणनिधेस्तस्य किमपि ।

स किं नात्रेः पुत्रो न किमु हरचूडार्चनमणि-

      र्न वा हन्ति ध्वान्तं जगदुपरि किं वा न वसति ॥ २०॥


इति श्रीकविभट्टकृतः पद्यसङ्ग्रहः समाप्तः ॥


Post a Comment

0 Comments

Ad Code