Ad Code

नीतिरत्नम्

 नीतिरत्नम् 


चतुर्मुखमुखाम्भोजशृङ्गाटकविहारिणीम् ।

नित्यप्रगल्भवाचालामुपतिष्ठे सरस्वतीम् ॥ १॥


इतरपापफलानि यथेच्छया वितर तानि सहे चतुरानन ।

अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥ २॥


संसारविषवृक्षस्य द्वे फले अमृतोपमे ।

काव्यामृतरसास्वाद आलापः सज्जनैःसह ॥ ३॥


पण्डितेषु गुणाः सर्वे मूर्खे दोषाश्च केवलाः ।

तस्मान्मूर्खसहस्रेभ्यः प्राज्ञ एको विशिष्यते ॥ ४॥


पुरो रेवापारे गिरिरतिदुरारोहशिखरो

      धनुर्बाणैः पश्चात् सवरकवरो धावति मृगम् ।

सरः सव्येऽसव्ये दवदहनदाहव्यतिकरो

      न गन्तुं न स्थातुं हरिणशिशुरेवं विलपति ॥ ५॥


छेदश्चन्दनचूतचम्पकवने रक्षा करीरद्रुमे

      हिंसा हंसमयूरकोकिलकुले काकेषु लीलारतिः ।

मातङ्गेन खरक्रयः समतुला कर्पूरकार्पासयो-

      रेषा यत्र विचारणा गुणिगणे देशाय तस्मै नमः ॥ ६॥


भिनत्ति भीमं करिराजकुम्भं विभर्ति वेगं पवनादतीव ।

करोति वासं गिरिगह्वरेषु तथापि सिंहः पशुरेव नान्यः ॥ ७॥


काकस्य चञ्चुर्यदि स्वर्णयुक्ता माणिक्ययुक्तौचरणौच तस्य ।

एकैकपक्षे गजराजमुक्ता तथापि काको न च राजहंसः ॥ ८॥


दिव्यं चूतरसं पीत्वा न गर्वं याति कोकिलः ।

पीत्वा कर्दमपानीयं भेको मकमकायते ॥ ९॥


अगाधजलसञ्चारी न गर्वं याति रोहितः ।

अङ्गुष्ठोदकमात्रेण सफरी फर्फरायते ॥ १०॥


भद्रं कृतं कृतं मौनं कोकिलैर्जलदागमे ।

दर्दुरा यत्र वक्तारस्तत्र मौनं हि शोभनम् ॥ ११॥


मणिर्लुठति पादेषु काचः शिरसि धार्यते ।

यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः ॥ १२॥


काकः कृष्णः पिकः कृष्णस्त्वभेदः पिककाकयोः ।

वसन्ते समुपायाते काकः काकः पिकः पिकः ॥ १३॥


वरं वने व्याघ्रगजेन्द्रसेवितं

      द्रुमालयं पञ्चफलाम्बुभोजनम् ।

तृणानि शय्या वसनञ्च वल्कलं

      न बन्धुमध्ये धनहीनजीवनम् ॥ १४॥


साध्वीस्त्रीणां दयितविरहे मानिनां मानभङ्गे

      सल्लोकानामपि जनरवे निग्रहे पण्डितानाम् ।

अन्योद्रेके कुटिलमनसां निर्गुणानां विदेशे

      भृत्याभावे भवति मरणं किन्तु सम्भावितानाम् ॥ १५॥


इति श्रीमहाकविवररुचिविरचितं नीतिरत्नं सम्पूर्णम् ॥


Post a Comment

0 Comments

Ad Code