Ad Code

ऋग्वेद विष्णु सूक्तम् संस्कृत एवं हिन्दी सरल व्याख्या



संस्कृत एम. ए. पाठ्यक्रम की इकाई तृतीय में ऋग्वेद के महत्त्वपूर्ण सूक्तों के महत्त्वपूर्ण मन्त्रों की व्याख्या प्रस्तुत की गई है। इस इकाई को पढ़ने से आप जान पायेंगे-

विष्णु सूक्त में वर्णित विष्णु का स्वरूप

विष्णु सूक्त का वैज्ञानिक परिचय

प्रस्तावना

 विष्णु देवता ऋग्वेद के प्रमुख देवों में है। दोनों देवता प्रजा की रक्षा करने वाले एवं प्रजा के पालक देव हैं। विष्णु प्रजा का भर्ता कहा गया है । संस्कृत एम.ए. के विद्यार्थियों के लिए इस देव के स्वरूप को जानना अत्यन्त आवश्यक है।

विष्णु सूक्तम्

यह ऋग्वेद के प्रथम मण्डल का 154 वां सूक्त है। इस सूक्त के ऋषि दीर्घतमा हैं। यह विष्णु देवता की स्तुति में लिखा गया है तथा त्रिष्टुप् छन्द में वर्णित है।

संहितापाठः-

विष्णोर्नु कं वीर्याणि प्र वोचं, यः पार्थिवानि विममे रजांसि । यो अस्कभायदुत्तरं सधस्थं, विचक्रमाणस्त्रेधोरुगायः ।।

पदपाठः

विष्णोः । नु कम् । वीर्याणि । प्र । वोचम् । यः। पार्थिवानि। विऽममे । रजांसि ।

यः। अस्कभायत्। उत्उतरम्। सधऽस्थम् । विऽचक्रमाणः । त्रेधा । उरूऽगायः ।

अन्वय

विष्णोः वीर्याणि नु कम् प्रवोचम् । यः पाथिवानि रजांसि विममे । यः त्रेधा विचक्रमाणः उरूगायः उत्तरम् सधस्थम् अस्कभायत् ।।

सायणभाष्यम्-

हे नरा विष्णोर्व्यापनशीलस्य देवस्य वीर्याणि वीरकर्माणि नुकमतिशीघ्रं प्रवोचम् । प्रब्रवीमि । कानि तानीति तत्राह यो विष्णुः पार्थिवानि पृथिवी सम्बन्धीनि रजांसि रंजनात्मकानि क्षित्यादिलोकत्रयाभिमानीनि अग्निवायवादित्यरूपाणि रजांसि विममे विशेषेण निर्ममे । यद्वा यो विष्णुः पार्थिवानि पृथिवी सम्बन्धीनि रजांसि पृथिव्या अधस्तनसप्तलोकान् विममे विविधं निर्मितवान्। किचं यश्चोत्तरम् उद्गततरम् उत्तरभाविनं सधस्थं सहस्थानं पुण्यकृतां सहनिवासयोग्यं भ्रादिलोक सप्तकमस्कभायत् स्काम्भितवान् सृष्टवानित्यर्थः। किं कुर्वन् त्रेधा विचक्रमाणः त्रिप्रकारं स्वसृष्टान् लोकान् विविधं क्रममाणः । उरूगायः उरूभिमहद्भिगीयमानः । यः एवं कृतवान तादृशस्य विष्णोर्वीर्याणि प्र वोचम् ।

हिन्दी अनुवाद-

अब मैं (इस)/ विष्णु के पराक्रम पूर्ण कार्यों का वर्णन करूंगा, जिसने पृथिवी और उससे सम्बन्ध रखने वाले स्थानों को नाप लिया है। विशाल गति वाले उस विष्णु ने तीन प्रकार से पादन्यास करते हुए सधस्थं अर्थात् सत्य लोक को ऊपर उर्ध्वस्थद्ध स्थिर बनाया।

टिप्पणी-

प्रवोचम् प्र उपसर्ग वच् धातु लुङ् लकार उत्तम पुरुष एकवचन ।

विष्णोः वि+अश्+नु अथवा विश् प्रवेशन अथवा विष्लृ व्याप्तौ ।

वीर्याणि वीर+यत् प्रथमा विभक्ति बहुवचन

यो अस्कभायत् स्कभ- लङ् लकार प्रथम पुरूष एकवचन ।

पार्थिवानि पृथिवी+अण्

विममे वि + माङ् + लिट् प्रथम पुरूष एकवचन ।

सह देवाः- तिष्ठन्ति यत्र । सह + स्था

ऊरूगायः- उरू+गै+अच् विशाल गति वाला-

संहितापाठः-

प्र तद्विष्णुः स्तवते वीर्येण, मृगो न भोमः कुचरो गिरिष्ठाः । यस्योरूषु त्रिषु विक्रमणे- ष्वधिक्षियन्ति भवनानि विश्वा ।।

प्र । तत् । विष्णुः । स्तवते । वीर्येण । मृगः । न । भोमः । कुचरः । गिरिस्थाः । यस्य । उरूषु त्रिषु । विऽक्रमणेषु । अक्षयन्ति । भवनानि । विश्वा |

पदपाठः-

अन्वय

यस्य उरूषु त्रिषु विक्रमणेषु विश्वा भवनानि अधिक्षियन्ति तत् विष्णुः वीर्येण प्रस्तवते । भोमः कुचरः गिरिष्ठाः न ।

यस्येति वक्ष्यमाणत्वात् स इत्यवगम्यते । स महानुभावो वीर्येण स्वकीयेन वीरकर्मणा पूर्वोक्तरूपेण स्तवते स्तूयते सर्वैः। वीर्येण स्तूयमानत्वे दृष्टान्तः । मृगो न सिंहादिरिव। यथा स्वविरोधिनो मृगयिता सिंहो भोमो भोतिजनकः कुचरः कुत्सितहिंसादिकर्ता दुर्गम - प्रदेशगन्ता व गिरिष्ठाः पर्वताद्युन्नतप्रदेशस्थायी सर्वैः स्तूयते । किंच कुचरः शत्रुवधादिकुत्सितकर्मकर्ता कुषु सर्वासु भूमिषु लोकत्रये संचारी वा तथा गिरिवदुच्छ्रित लोकस्थायी । यद्वा गिरि मन्त्रादि रूपायां वाचि सर्वदा वर्तमानः। ईदृशोऽयं स्वमहिम्ना स्तूयते । किंच यस्य विष्णोरूरूषु विस्तीर्णेषु त्रिसंख्याकेषु विक्रमणेषु पादप्रक्षेपेषु विश्वा सर्वाणिभवनानि भूतजातान्यधिक्षियन्ति आश्रित्य निवसन्ति स विष्णुः स्तूयते।

हिन्दी अनुवाद

जिस विष्णु के विस्तीर्ण तीन पादन्यासों में सम्पूर्ण लोक आ जाते हैं अथवा आश्रय लेकर निवास करते हैं, उस विष्णु वीर कार्यों की स्तुति उसी प्रकार की जाती है जिस प्रकार भयानक कुत्सित हिंसा आदि कार्य करने वाले या स्वतन्त्रापूर्वक भूमि पर विचरण करने वाले, पर्वत आदि उन्नत प्रदेशों में रहने वाले सिंह आदि की स्तुति की जाती है ।

टिप्पणीयाँ-

1. स्तवते :- 'स्तु' धातु से कर्म कारक में लट्लकार प्रथम पुरुष एकवचन। वैदिक रूप है। लोक मे स्तूयते बनेगा ।

2. कुचरः कुषुचरति इति वुचरः- कु+चर्+ट |सायण ने इसका अर्थ कुत्सित कर्म करने वाला किया है ।

3. गिरिष्ठा - गिरिषु तिष्ठति अर्थ में गिरि + स्था + क्विप् । सायण ने इसका अर्थ 'उन्नत प्रदेश में रहने वाला' किया है।

4. विश्वा: यह 'विश्व' पद का प्रथमा विभक्ति बहुवचन का रूप है। लोक में विश्वानि रूप बनेगा।

5. विक्रमणेषु - वि+क्रम+लयुट् विक्रमण सप्तमी बहुवचन।

6 अधिक्षियन्ति- अधि+क्षि लट् लकार प्रथम पुरूष बहुवचन ।

संहितापाठः-

 प्र विष्णवे शूषमेतु मन्म गिरिक्षित उरूगायाय वृष्णे । य इदं दीर्घं प्रयतं सधस्थ- मेको विममे त्रिभिरित्पदेभिः ।।

पदपाठः-

प्र । विष्णवे । शूषम् । एतु । मन्म । गिरिऽक्षिते। उरूऽगायाय । वृष्णे । यः । इदं । दीर्घम् । प्रऽयतम् । सधऽस्थम् । एकः । विऽममे । त्रिभिः । इत् । पदेभिः ।

अन्वय-

यः इदम् प्रयतम् सधस्थम् एकः इत् त्रिभिः पदेभिः विममे । गिरिक्षिते उरुगायाय वृष्णे विष्णवे मन्म शूषम् प्र एतु ।

सायणभाष्यम्

विष्णवे सर्वव्यापकाय शूषम् अस्मत्कृत्यादिजन्यं बलं महत्त्वं मन्म मननं स्तोत्रं मननीयं शूषं बलं वा विष्णुमे । प्राप्नोतु । कीदृशाय । गिरिक्षिते वाचि गिरिवदुन्नतप्रदेशे वा तिष्ठते । उरुगायाय बहुभिर्गीयमानाय। वृष्णे वर्षित्रे कामानाम् । एवम महानुभावं शूषं प्राप्नोतु । कोऽस्य विशेष

इत्युच्यते । यो विष्णुरिदं प्रसिद्धं दृश्यमानं दीर्घमतिविस्तृतं प्रयतं नियतं सधस्थं सहस्थानं लोकत्रयमेक इदेक एवाद्वितीयः सन् त्रिभिः पदेभिः पादैर्विममे विशेषेण निर्मितवान्।

हिन्दी अनुवाद-

पर्वतवासी, विशाल गतिशील, कामनाओं के वर्षक विष्णु के निमित्त भली भाँति उच्चारित स्त्रोत पहुँचे। अकेले ही जिस विष्णु ने इस लम्बे चौड़े सह निवास स्थान को तीन पादन्यासों से नाप लिया है।

टिप्पणियाँ-

शूषम् :- शूष्+घञ् । शूषम् । छन्द पूर्ति के लिये शूषम को श उषम् उच्चारण करना चाहिये ।

प्रयतम् : प्र+यम्+क्त प्रयत

सधस्थम् सह+स्था + क - सधस्थ । 'सह' के '' को '' आदेश हो गया है ।

गिरिक्षिते गिरि+क्षि + क्विप् गिरिक्षित - चतुर्थी एक वचन

उरूगायायउरूभिः गीयते तस्मै । उरू+गा+यक् । चतुर्थी विभक्ति एक वचन ।

वृष्णे वृष+कनिन्;अन्द्ध वृषन् वेद में चतुर्थी एकवचन ।

संहितापाठः-

यस्य त्री पूर्णा मधुना पदा- न्यक्षीयमाणा स्वधया मदन्ति । य उ त्रिधातु पृथिवीमुतधा- मेको दाधार भवनानि विश्वा । ।

पदपाठः-

यस्य । त्री । पूर्णा । मधुना । पदानि अक्षीयमाणा। स्वधया । मदन्ति । यः । ॐइति । त्रिऽधातु । पृथिवीम् । उत । द्याम् । एकः । दाधार । भुवनानि । विश्वा ।

अन्वय-

यस्य मधुना पूर्णा त्री पदानि अक्षीयमाणा स्वधया मदन्ति । य उ एकः पृथिवीं द्याम् उत त्रिधातु विश्वा भवनानि दाधार ।

सायणभाष्यम्

यस्य विष्णोर्मधुना मधुरेण दिव्येनामृतेन पूर्ण पूर्णानि त्रीणि पदानि पादप्रक्षेपणान्यक्षीयमाणा अक्षीयमाणानि स्वधया अन्नेन मदन्ति मादयन्ति तदाश्रित जनान् । य उ य एव पृथिवीं प्रख्यातां भूमिं द्यामुत द्योतनात्मकमन्तरिक्षं च विश्वा भवनानि सर्वाणि भूत जातान चतुर्दशलोकांश्च। त्रिधातु । त्रयाणां धातूनां समाहार त्रिधातु पृथिव्यप्तेजोरूप धातुत्रय विशिष्टं यथा भवति तथा दाधार धृतवान् ।

हिन्दी अनुवाद

जिस विष्णु के मधु अर्थात् माधुर्य से सम्पृक्त तीन पाद न्यास, कभो भो क्षीण न होते हुए, स्वतंत्रतापूर्वक मदयुक्त बनाते हैं। जिस विष्णु ने अकेले ही पृथिवी, द्युलोक तथा समस्त भवनों को तीन प्रकार से धारण किया है I

टिप्पणीयाँ-

अक्षीयमाणा- क्षि+यक्+मुक् का आगम + शानच् क्षीयमाणा । न क्षीयमाणा इति अक्षीयमाणा ।

2. पूर्णा - पूर्णानि के स्थान पर प्रयुक्त वैदिक रूप है।

3. मदन्ति- 'मदी हर्षे' धातु का लट् लकार प्रथम पुरूष बहुवचन। लोक में मदयन्ति या माद्यन्ति रूप बनेगा ।

4. दाधार- 'धृ' धातु लिट् लकार प्रथम पुरूष एक वचन ।

5. त्रिधातु 'त्रयाणां धातूनां समाहारः'

6. स्वधया- सायण ने 'स्वधा' का अर्थ 'अन्न' किया है। तृतीया विभक्ति एक वचन का रूप है।

संहितापाठः-

तदस्य प्रियमभि पाथो अश्यां, नरो यत्र देवयवो मदन्ति |

उरुक्रमस्य स हि बन्धुरित्था, विष्णोः पदे परमे मध्व उत्सः ।।

पदपाठः-

तत् । अस्य। प्रियम् । अभि । पाथः । अश्याम् ।

नरः । यत्र । देवऽयवः । मदन्ति ।

उरूऽक्रमस्य । सः। हि । बन्धुः । इत्था ।

विष्णोः । पदे । परमे । मध्वः । उत्सः ।

अन्वय-

अस्य प्रियम तत् पाथः अभिअश्याम् । यत्र देवयवः नरः मदन्ति । उरुक्रमस्य विष्णोः परमे पदे मध्वः उत्सः। इत्था सः हि बन्धुः ।

सायणभाष्यम्-

अस्य महतो विष्णोः प्रियभूतं तत् सर्वैः सेव्यत्वेन प्रसि ( पाथः । अविनश्वरं ब्रह्ममलोकमित्यर्थः । अश्यां व्याप्नुयाम्। तदेव विशिष्यते । यत्र स्थाने देवयवो देवं द्योतनस्वभावं विष्णुमात्मन इच्छन्तो यज्ञदानादिभिः पाप्तुमिच्छन्तो नरो मदन्ति तृप्तिं अनुभवन्ति । उरुक्रमस्य अत्यधिकं सर्वं जगदाक्रममाणस्य तत् तदात्मना, अतएव विष्णोर्व्यापकस्य परमेश्वरस्य परम उत्कृष्टे निरतिशये केवल सुखात्मके पदे स्थाने मध्वो मधुरस्योत्सो निष्यन्दो वर्तते। तदश्याम्। यत्र क्षुत-तृष्णा-जरा-मरण - पुनरावृत्त्यादिभयं नास्ति । संकल्प मात्रेणामृतकुल्यादिभोगाः प्राप्यन्ते तादृशमित्यर्थः। ततोऽधिकं नास्तीत्याह । इत्थमुक्तप्रकारेण स हि बन्धुः । स खलु सर्वेषां सुकृतिनां बन्धुभूतो हितकरो वा, तस्य पदं प्राप्तवतां न पुनरावृत्तेः।

हिन्दी अनुवाद

मैं विष्णु के उस प्रिय स्थान को प्राप्त करूं, जहा उस विष्णु के भक्त लोग आनन्द का अनुभव करते हैं। परम पराक्रम वाले अथवा विशाल गतिशील उस विष्णु के परम स्थान में मधुर अमृत का स्रोत है। इस प्रकार से वह विष्णु निश्चय ही हम सबका बन्धु है, हित सम्पादक है।

टिप्पणियाँ-

1. पाथः- पा+असुन्;थुट् का आगमद्ध

2. अश्याम्- अश् धातु आर्शीर्लिगं उत्तमपुरूष एकवचन।

3. देवयवः देव+यु+क्विप् देवयु प्रथमा विभक्ति का बहुवचन।

4. इत्था इत्थम् का छान्दस रूप है।

5. मध्वः-'मधु' शब्द से षष्ठी विभक्ति एक वचन का रूप । लौकिक संस्कृत में मधुनः रूप बनता है।

6.     पिशेल ने इत्था' का अर्थ 'अत्र' किया है तथा 'इत्था बन्धु' का अर्थ 'यह मित्रों का समाज है' 'This is the Society of Friends' किया है।

संहितापाठः-

ता वां वास्तून्युश्मसि गमध्यै,

यत गावो भूरिश्रृंगा अयासः ।

अत्राह तदुरूगायस्य वृष्णः,

परमं पदमवभाति श्रि ।।

पदपाठः-

ता। वाम् । वास्तूनि । उश्मसि । गमध्यै । यत्र। गावः। फ्रिऽश्रृंगा । अयासः । अत्र । अह । तत् । उरूऽगायस्य । वृष्णः । परमम् । पदम् । अव । भाति । त्रि ।

अन्वय

यत्र त्रिश्रृंगाः गावः अयासः, वाम ता वास्तूनि गमध्यै उश्मसि । अत्र अह उरूगायस्य वृष्णः । तत् परमम् पदम् श्रि अवभाति ।

सायणभाष्यम्

हे पत्नीयजमानौ वां युष्मदर्थं ता तानि गन्तव्यत्वेन प्रसिद्धानि वास्तूनि सुखनिवासयोग्यानि स्थानानि गमध्यै युवयोर्गमनाय उश्मसि कामयामहे । तदर्थं विष्णुं प्रार्थयाम इत्यर्थः। तानीत्युक्तं कानीत्याह। यत्र येषु वास्तुषु गावो रश्मयो भूरिश्रृंगा अत्यन्तोन्नत्युपेता बहुमिराश्रयणीया वायासोऽयना गन्तारोऽतिविस्तृताः । यद्वा यासो गन्तारः । अतादृशाः अत्यन्तप्रकाशयुक्ता इत्यर्थः। अत्राह अत्र खलु वास्त्वाधारभते द्युलोक उरूगायस्य बहुभिर्महाव्मभि गातव्यस्य स्तुत्यस्य वृष्णः कामनां वर्षितुर्विष्णोस्तादृशं सर्वत्र पुराणादिषु गन्तव्यत्वेन प्रसिद्ध परमं निरतिशयं पदं स्थानं तिप्रभूतमव भाति । स्वमहिम्ना स्फुरति ।

हिन्दी अनुवाद

हे यजमान व उसकी पत्नी! जहाँ बड़े बड़े ऊँचे सींगोवाली गायें अथवा अनेक प्रकार से व्याप्त होने वाली किरणें निवास करती हैं, तुम दोनों के उन निवास योग्य स्थानों या लोकों में जाने की हम कामना करते हैं। यहाँ निश्चय ही बहुत लोगों से स्तुति किये जाने वाले एवं कामनाओं को पूर्ण करने वाले विष्णु देव का परम पद अथवा सर्वोत्कृष्ट अन्तरिक्ष लोक अत्यधिक रूप से सुशोभित हो रहा है।

टिप्पणियाँ-

1. वाम्- युष्मद् शब्द की द्वितीया, चतुर्थी व षष्ठी विभक्ति में 'वाम्' होता है। सायण इसे चतुर्थी तथा मैक्डॉनल इस षष्ठी का रूप मानते है । सायण के अनुसार इसका अर्थ यजमान और उसकी पत्नी करते हैं, जबकि पाश्चात्य विद्वान् इसे 'विष्णु' और उसका साथी इन्द्र ́ इन दो देवताओं का वाचक मानते हैं।

2 उक्ष्यसि- वश् कान्तौ धातु का लट् लकार उत्तम पुरूष बहुवचन। छान्दस रूप I

3. गमध्यै:- -गम्' धातु से तुमुन् प्रत्यय के अर्थ में वैदिक 'अध्यैन्' प्रत्यय हुआ है।

4. भ्रिश्रृंगा 'भ्रि श्रृंगाणि यासां ताः गावः । सायण के अनुसार अत्युन्नत सर्वाश्रयणीय किरणें। जबकि मैक्डॉनल व पीर्टसन के अनुसार अनेक सींगों वाली गायें हैं ।

5. अयासः इण् गतौ + अच्अय प्रथमा विभक्ति बहुवचन का वैदिक रूप । सायण के अनुसार गमनशील, गतिमती, अतिविस्तृत तथा प्रकाशयुक्त । मैक्डॉनल ने 'द्रुतगामी' तथा पीर्टसन ने अविश्रान्त' अर्थ किया है।

अवभाति- अव+भा धातु लट् लकार प्रथम पुरूष एक वचन । 

Post a Comment

0 Comments

Ad Code