Ad Code

ऋग्वेद इन्द्र सूक्तम् संस्कृत हिन्दी सरल भाष्य

 


इन्द्रसूक्तम

यह सूक्त ऋग्वेद के द्वितीय मण्डल का 12वां सूक्त है। इस सूक्त के ऋषि गृत्समद यह सूक्त इन्द्र के पराक्रम का वर्णन करता है तथा इसमें त्रिष्टुप् छन्द का प्रयोग किया है।

संहितापाठः-

                यो जात एव प्रथमो मनस्वान्।

देवो देवान् क्रतुना पर्यभूषत् ।

यस्य शुष्माद रोदसी अभ्यसेतां,

नृम्णस्य मह्ना स जनास इन्द्रः।।

पदपाठः-

यः । जातः । एव । प्रथमः । मनस्वान् देवः । देवान् । क्रतुना । परिऽअभूषत् । यस्य । शुष्मात । रोदसी । इति । अभ्यसेतां । नृम्णस्य । महना। स। जनासः । इन्द्रः।

सायण-भाष्यम्I

गृत्समदो ब्रूते। जनासः जनाः हे असुराः । यो जात एव जायमान एव सन् प्रथमः देवानां प्रधानभृतः मनस्वान् मनस्विनामग्रगण्यः । देवः द्योतमानः सन् क्रतुना वृत्रवधादिलक्षणेन स्वकीयेन कर्मणा देवान् सर्वान् यागदेवान् पर्यभूषत् रक्षकत्वेन पर्यग्रहीत् । यद्वा सर्वानन्यान् देवान् पर्यभूषत् पर्यभवत् । अत्याक्रामत । यस्येन्द्रस्य शुष्मात् शरीरात् बलाद् रोदसी द्यावापृथिव्यौ अभ्यसेतां बिभोताम् । नृम्णस्य सेनालक्षणस्य बलस्य महां महत्त्वेन युक्तः स इन्द्रो नाहमिति ।

हिन्दी अनुवाद

जो मनस्वी इन्द्र देव उत्पन्न होते ही प्रमुख बनकर अपनी प्रज्ञा अथवा कर्म से समस्त देवों का अतिक्रमण कर गया तथा जिसके शारीरिक बल और पराक्रम की महत्ता से द्युलोक एवं पृथ्वीलोक काँप गये । हे लोगों ! वह इन्द्र । (मैं इन्द्र नही हूँ ।)

व्याकरण

1. जातः उत्पन्न होते ही । जन् धातु से क्त प्रत्यय करने पर जातः शब्द बना ।

2. मनस्वान्- मनस्वी। मनस्+मतुप् (वत्) मनस्वत् प्रथमा एकवचन ।

3. पर्यभूषत् अतिक्रमण किया । परि + भष् धातु लङ् लकार प्रथमपुरूष एकवचन अथवा परि+भ (वैदिक)+क्स से बना है।

4. शुष्मात्- बल से । शुष्+मनिन् - शुष्म पंचमी एकवचन

5 –रोदसी- द्युलोक व पृथ्वीलोक । रूध्+असुन् । '' को ''

6. मह्ना- महत्त्व से। मह पूजायाम् से इ प्रत्यय - महि तृतीया एकवचन का वैदिक रूप

7. नृम्णस्य- सेना के । नृ+म्ना+क नृम्ण षष्ठी एकवचन ।

8. अभ्यसेताम् डरते थे। भ्यस् धातु लङ् लकार प्रथम पुरूष द्विवचन ।

विशेष- सायण ने मनस्वान्' का अर्थ 'मनस्वी' किया है। मैक्डॉनल ने इसका अर्थ 'बुद्धिमान्' तथा पीटर्सन ने इसका अर्थ 'भयानक' किया है। सायण ने 'पर्यभूषत्' का अर्थ 'सुरक्षित करना' किया जबकि मैक्डॉनल और पीटर्सन ने इसका अर्थ 'अतिक्रमण करना' किया है।

1. इस सूक्त के विषय में 'वृहदेवता' में एक कथा है . कि गृत्समद ऋषि ने महान तपस्या की तथा वे इन्द्र के समान महिमावान बन गये। तब दो भयानक दैत्यों ने उन्हें मारने का प्रयास किया। उन दैत्यों के अभिप्राय को जान कर ऋषि ने इस सूक्त के द्वारा इन्द्र की पहचान बताई |

2. गृत्समद ऋषि के यज्ञ में इन्द्र अकेला ही पहुँचा । अकेला जानकर दैत्यों ने उसे घेर लिया। तब गृत्समद का रूप धारण कर इन्द्र यज्ञशाला से निकल गया । इन्द्र को देर तक न निकलता देखकर दैत्य अन्दर यज्ञ शाला में चले गये और गृत्समद ने दैत्यों को इन्द्र का स्वरूप इस सूक्त के माध्यम से वर्णन किया ।

2.यः पृथिवीं व्यथमानामां दृहद्, यः पर्वतान्प्रकुपितां अरम्णात् । यो अन्तरिक्ष विममे वरीयो, यो द्यामस्तभ्नात् जनासः इन्द्रः

संहितापाठः

पदपाठः-

यः । पृथिवीम् । व्यथमानाम् । अदृहत् । यः । पर्वतान् । प्रऽकुपितान् । अरम्णात् । यः। अन्तरिक्षम् । विऽममे । वरीयः। यः। द्याम् । अस्तभ्नात् । सः। जनासः । इन्द्रः।

सायण-भाष्यम्-

हे जना य इन्द्रो व्यथमानां चलन्तीं पृथिवीमदृहत् शर्करादिभिर्दृढ़ामकरोत् । यश्च प्रकुपितानितस्ततश्चलितान् पक्षयुक्तान् पर्वतान् अरम्णात् नियमितवान् स्वे स्वे स्थाने स्थापितवान् यश्च वरीय उरूतममन्तरिक्षं विममे निर्ममे विस्तीर्णं चकार । यश्चं द्यां दिवमस्तभ्नात् तस्तम्भ निरूद्धामकरोत् । स एवेन्द्रो नाहमिति ।

हिन्दी अनुवाद-

जिस इन्द्र ने डगमगाती हुई पृथ्वी को सुदृढ़ बनाया तथा क्षुब्ध पर्वतों को पंख काटकर' स्थिर कर दिया। जिसने अति विस्तृत अन्तरिक्ष को नाप लिया तथा जिसने द्युलोक को स्तब्ध कर दिया । हे लोगों ! वह इन्द्र है ।

 

व्याकरण-

1.-व्यथमानां- डगमगाती हुई। व्यथ् + शानच् द्वितीया, एकवचन ।

2. अदृहत् सुदृढ़ बनाया । दृह् धातु लङ् लकार प्रथम पुरूष एकवचन ।

3. प्रकुपितान् कुपित होते हुए । प्र+कुप+क्त द्वितीया, बहुवचन ।

अति प्राचीन काल में कुप्' धातु गति के अर्थ में प्रयुक्त होती थी तदन्तर यह क्रोध' अर्थ में प्रयुक्त होने लगा । लैटिन में वह इच्छा अर्थ में प्रयुक्त हुआ है।

4.- अरम्णात्- नियमित कर दिया। अन्तर्भावित ण्यर्थ 'रम्' धातु । लङ् लकार प्रथम पुरूष एकवचन। छान्दस परस्मैपदी तथा शप् के स्थान परश्ना ।

5. वरीयः- विस्तृत। उरू+इर्यसुन् नपुंसकलिंग, द्वितीय पुरूष, एकवचन ।

6. अस्तभ्नात्- रोका हुआ है। स्तम्भ रोधने लङ् लकार, प्रथम एकवचन ।

संहितापाठः-

यो हत्वाहिमरिणात् सप्तसिन्धून, यो गा उदाजदपधा वलक्ष्य।

यो अश्मनोरन्तरग्निं जजान,संवृक् समत्सु स जनासः इन्द्रः ।।

पदपाठः-

यः। हत्वा । अहिम् । अरिणात् । सप्त । सिंधून् । यः । गाः । उत्ऽआजत् । अपऽधा । वलस्य । यः । अश्मनोः। अन्तः। अग्निम् । जजान । सम्ऽवृक् । समत् ऽसु । सः । जनासः । इन्दः ।

सायणभाष्यम्

यः अहिं मेघं हत्वा मेघहननं कृत्वा सप्त सर्पणशीला सिंधून् स्यन्दनशीला अपोऽरिणात् प्रेरयत् । यद्वा सप्त गंगायमुनाद्या मुख्या नदीररिणात् । यश्च वलस्य वलनामकस्यासुरस्य अपधा तत्कर्तृकान् निरोधान् निरूद्धा गा उदाजन निरगमयत् । यश्चाश्मनों: अश्नुते व्याप्नोत्यन्तरिक्षमित्यश्मा अत्यंत मृदृरूपर्योर्मघयो रन्तर्मध्ये वैद्युतमग्निं जजानोत्पादयामास। यश्च समत्सु सम्भक्षयन्ति योद्धृणामायूंषि, इति समद संग्रामः तेषु संवृक् भवति। स इन्द्रो नाहमिति ।

हिन्दी अनुवाद

जिसने अहि नामक राक्षस को मारकर सात जलधाराओं को प्रवाहित किया । जिसने बल के बाड़े में रोकी गई गायों को बाहर निकाला। जिसने दो बादलों के मध्य में विद्युत को अथवा दो विशाल प्रस्तरों के मध्य अग्नि को उत्पन्न किया, जो युद्ध में सबको समेट लेता है । लोगों वह इन्द्र है।

व्याकरण

1. हत्वा मारकर। हन्+कत्वा

2. अहिम् वृत्र नामक राक्षस । यह राक्षस जल को अवरूद्ध कर छिपाने वाला राक्षस है। इन्द्र ने इस असुर को मारकर जलधाराओं को बहने के लिए मुक्त कर दिया ।

3. अश्मनोः- मेघों के । अश्+मनिन् अश्मन् पष्ठी का द्वितीय वचन

4. उदाजत्- बन्धन से मुक्त कर दिया । उत्+अन् धातु लङ् लकार प्रथम पुरूष एकवचन ।

5. अपधा- बल के निवास स्थान से अप +धा + अ+।

6. बलस्य - बल के। वृ+अप् अथवा बल्+ध से बना है। निघण्टु के अनुसार यह पद मेघवाचक है जबकि सायण ने इसे गायों का चोर असुर माना है ।

7. जजान- उत्पन्न किया। जनि प्रादुभवे' धातु से लिट् लकार प्रथम पुरूष एकवचन ।

8. अश्मा- अश्+मनिन्।

9. संवृक्- विनाश किया। सम्+वृञ्+क्विप् ।

10. समत्सु- युद्धों में सम्+अद्+क्विप् सप्तमी बहुवचन |

संहितापाठः-

4. येनेमा विश्वा च्यवना कृतानि,

यो दासं वर्णमधरं गुहाकः ।

श्वघ्नीव यो जिगीवाँ लक्षमादत,

अर्यः पुष्टानि स जनासः इन्द्रः ।।

पदपाठः- येन । इमा | विश्वा । च्यवना । कृतानि । यः। दासम् । वर्णम् । अधरम् । गुहा । अकरित्यकः । श्वध्रीऽइव । यः । जिगीवान् । लक्षम् । आदत् । अर्यः । पुष्टानि । सः । जनासः । इन्द्रः ।

सायणभाष्यम्

येनेन्द्रेण इमा इमानि विश्वा विश्वानि च्यवना नश्वराणि भवनानि कृतानि स्थिरीकृतानि । यश्च दासं वर्णं शूद्रादिकं यद्वा दासमुपक्षपयिताअधरं निकृष्टमसुरं गुहा गुहायां गूढस्थाने नरके वा अकः अकार्षीत्। जितवान् । शत्रोः सम्बंधीनि पुष्टानि समृद्धानि आदत् आदत्ते। तत्र दृष्टान्तः श्वघ्नीव श्वभिर्मृगान् हन्तीति श्वघ्नी व्याधः । वयाधो जिघृक्षितमं भृंग परिगृह्णाति तद्वत्।

हिन्दी अनुवाद

जिन्होंने इन विश्वों को गतिशील बनाया। जिसने दास वर्ण को नीचे की गुफा में स्थापित कर दिया अथवा हिंसा करने वाली असुर जाति को नरक में डाल दिया । दाँव में अपने लक्ष्य को जीतने वाले जुआरी की भाँति, जो शत्रु के धन को छीन लेता है। लोगो वह इन्द है।

व्याकरण

इमा, विश्वा - इन विश्वों को । यह इमानि विश्वानि का वैदिक रूप है।

च्यवनाकृतानि- नश्वर को स्थिर किया । च्यु+ल्यु- च्यवन प्रथमा विभक्ति, बहुवचन। लोक में च्यवनानि बनेगा।

दासवर्णम् दास वर्ण को । सायण के अनुसार शूद्र आदि वर्ण दास वर्ण थे। मैक्डॉनल के अनुसार अनार्य वर्ण । पीटर्सन के अनुसार काली चमड़ी वाले ।

अधरं गृहाकः निकृष्ट गूढरथान में । अकः - कृ + लङ्लकार, प्रथम पुरूष, एकवचन। गुहा - सप्तमी विभक्ति का एक वचन । विभक्ति का छान्दस लोप ।

श्वघ्नी शिकारी । श्व+हन् से निपातनात् बना है ।

जिगीवाँ- जीतने वाला।  जि+ क्वसु प्रथमा एकवचन ।

आदत छीन लिया है। आ + दा+लुङ् लकार प्रथम पुरूष एकवचन वैदिक रूप ।

अर्य:- शत्रु के । अरि शब्द का षष्ठी एकवचन वैदिक रूप है। लोक में इसका अरेः रूप बनता है ।

पुष्टानि- सम्पत्ति। पुष्+क्त पुष्टः ।

संहितापाठः-

यं स्मा पृच्छन्ति कुह सेति घोरम्,

उतेमाहुनैषो अस्तीत्येनम् ।

सो अर्यः पुष्टीर्विज इवा मिनाति,

श्रदस्मै धत्त स जनासः इन्द्रः ।।

पदपाठः- यम्। स्म। पृच्छन्ति । कुह । सः । इति । घोरम् । उत। ईम्। आहुः। न । एषः । अस्ति । इति । एनम् । सः। अर्यः । पुष्टीः । विजः ऽइव | | मिनाति । श्रत् । अस्मै । धत्त। सः। जनासः । इन्द्रः।।

सायणभाष्यम्

अपश्यन्तो जना घोरं शत्रूणां घातकं यं पृच्छन्ति स्म कुह सेति सं इन्द्रः कृत्र वर्तते इति। न क्वचिदसौ तिष्ठतीति मन्यमाना जना एनमिन्द्रमाहुरेष इन्द्रो नास्तीति । स इन्द्रो विज इव। इव शब्द एवार्थे। उद्वेजक एव सन् अर्योः अरेः सम्बन्धीनि पुष्टिः पोषकाणि गवाश्वादीनिधनानि मिनाति सर्वतो हिनस्ति । तस्मात् श्रदस्मा इन्द्राय धत्त स इन्द्रोऽस्तीति विश्वासमत्र कुरूत । यद्यप्यसौ विशेषतोऽस्माभिर्न दृश्यते, तथाप्यस्तीति विश्वासं कुरूत । एवं निर्धारणीयमहीमोपेतः स इन्द्रो नाहमिति।

हिन्दी अनुवाद

जिस भयंकर इन्द्र देव को लोग पूछते हैं कि वह कहाँ है ? और कुछ अन्य लोग कहते हैं कि यह नहीं है। वह उद्वेजक के समान शत्रु के घन को बलपूर्वक छीन लेता है, उस (इन्द्र) के प्रति विश्वास धारण करो । लोगों वह इन्द्र है ।

व्याकरण-

घोरम् भयानक। यह यम् का विशेषण है।

कुह- कुत्र कहाँ । किम् + ह ;वैदिक प्रत्ययद्ध

सेति- सः इति। सः+इति सोऽपि लोपे चेत्पादपूरणम् से पदपूर्ति हेतु विसर्ग कालोप होकर गुण सन्धि ।

4. अर्यः शत्रु की । अरि शब्द षष्ठी विभक्ति एक वचन वैदिक रूप।

5. पुष्टीः- सम्पत्ति | पुष + क्तिन् द्वितीया बहुवचन ।

6. आमिनाति - छीन लेता है। मीञा हिंसायाम् धातु लट् लकार प्रथम पुरुष एकवचन । संहितापाठः

 

6 यो रध्रस्य चोदिता यः कृशस्य,

यो ब्रह्मणो नाधमानस्य कीरेः ।

युक्तग्राव्णो योऽविता सुशिप्रः,

सुतसोमस्य स जनास इन्द्रः ।।

पदपाठः-

यः रध्रस्य । चोदिता । यः । कृशस्य । यः । ब्रह्मणः । नाधमानस्य । कीर : । युक्तऽग्राव्णः। यः । अविता । सुऽशिप्रः । सुतसोमस्य । सः । जनासः । इन्द्रः।।

सायण-भाष्यम्

यो रध्रस्य समृद्धस्य चोदिता धनानां प्रेरयिता भवति । यश्चकृशस्य दरिद्रस्य च यश्च नाधमानस्य। याचमानस्य कीरेः करोतेः कीर्तयते र्वा स्तोतुर्बह्मणो ब्राह्मणस्य च धनानां प्रेरयिता । यश्च सुशिप्रः शोभनहनुः सुशीर्षको वा सन् युक्तग्राव्णः अभिषवार्थमुद्यतग्राव्णाः सुतसोमस्य अभिषुत सोमस्य यजमास्याविता रक्षिता भवति स एवेन्द्रो नाहमिति ।

हिन्दी अनुवाद

जो समृद्धिशाली का, जो दरिद्र का और जो याचना करने वाले मन्त्रस्तोता का प्रेरक है । सुन्दर ठोडी वाला जो (इन्द्र) (सोमाभिषव हेतु) पत्थरों को संयोजित करने वाले तथा सोमरस निचोडने वालों को रक्षक है । हे लोगों वह इन्द्र है । (मैं नही हूं)

व्याकरण

1.    रध्रस्य समृद्ध रध्+रक् षष्ठी एकवचन |

2. चोदिता- प्रेरक । चुद् (इट्) + तृच् प्रथमा एक वचन।

3. ब्रह्मणः- ब्राह्मण का । बृहि+मनिन् ब्रह्मन् षष्ठी एकवचन।

4.कीरे: - स्तुति करने वाले । कृ+ईरिन् षष्ठी एकवचन ।

5. कृशस्य- निर्धन का। कृश्ः+क कृश षष्ठी एकवचन |

6. सुशिप्रः सुन्दर ठोड़ी वाला । शोभनं शिप्रं यस्य सः सृप् +क् सृ को शि भाव ।

7.युक्त ग्राव्णः- पत्थरों को जोड़ने वाले । युक्ताः ग्राव्णः येन तस्य युन्+क्त

8. नाधमानस्य- याचना करने वाले का । नाधृ + शानच् षष्ठी एकवचन ।

सायण ने 'रध्र' का अर्थ 'समूह' किया है। जबकि रॉथ ने इसका अर्थ 'सूक्त' किया है।

संहितापाठः-

7 यस्याश्वासः प्रदिशि यस्य गावो,

यस्य ग्रामा यस्य विश्वे रथासः ।

यः सूर्य य उषसं जजान,

यो अपां नेता स जनासः इन्द्र ।।

पदपाठः-

यस्य। अश्वासः। प्रऽदिशि । यस्य । गावः । यस्य। ग्रामाः । यस्य । विश्वे । रथासः । यः । सूर्यम् । यः उषराम् । जजान ।

यः । अपाम् । नेता । सः । जनासः । इन्द्रः ।

सायण-भाष्यम्

यस्य सर्वान्तर्यामितया वर्तमानस्य प्रदिशि प्रदेशनेऽनुशासने अश्वासोः अश्वा वर्तन्ते। यस्यानुशासने गावः, यस्यानुशासने ग्रामाः । ग्रसन्तेऽत्रेति ग्रामा जनपदाः । यस्याज्ञायां विश्वे सर्वे रथासः रथा वर्तन्ते। यश्व वृत्रं हत्वा सूर्यं जनयामास । यश्चोषसम् । तथा मन्त्रः जजान सूर्यमुषसं सुदंसा इति। अथ यश्च मेधभदन द्वारा अपां नेता प्रेरकः स इन्द्र इत्यादि प्रसिद्धम्।

हिन्दी अनुवाद

जिसके अनुशासन में घोड़े रहते हैं। जिसके अनुशासन में गायें रहती हैं। जिसके अनुशासन में गांव रहते हैं। जिसके अनुशासन में सब रथ रहते हैं। जिसने सूर्य को और ऊषा को उत्पन्न किया था एवं मेघो में जलों को लाने वाला है, हे लोगो ! वह इन्द्र है।

व्याकरण-

1. अश्वासः, रथासः- घोडे, रथ। प्रथमा का बहुवचन, यह वैदिक रूप है। लोक में अश्वाः, रथाः रूप बनेंगे ।

2. प्रदिशि- अनुशासन मे। प्र+दिश् + क्विप् सप्तमी एकवचन ।

3. –जजान- उत्पन्न किया। ण्यर्थ जन् धातु से लिट् लकार प्रथम पुरूष एकवचन ।

4. नेता- नायक। नी+तृच्नेतृ। प्रथमा एकवचन।

5. छन्द के आग्रह से सूर्यम् का उच्चारण सूरियम् करना चाहिए।

संहितापाठः

8 यं क्रन्दसी संयति विह्नयेते.

परेऽवर उभया अमित्राः ।

समानं चिद्रथमातस्थिवांसा,

नाना हवेते स जनास इन्द्रः ।।

पदपाठः-

यम् । क्रन्दसी इति । संयति इति सम्ऽयती । विह्नयेते इति विहृयेते । परे । अवरे । उभयाः । अमित्राः । समानम् । चित्। रथम् । आतस्थिऽवांसा । नाना | हवेते इति । सः । जनासः । इन्द्रः ।।

सायणभाष्यम्

यं क्रन्दसी रोदसी शब्दं कुर्वाणे मानुषी दैवी द्वे सेने वा संयति परस्परं संगच्छन्त्यौ यमिन्द्रं विहृयेते स्वरक्षार्थ विविधमाहृयतः । परे उत्कृष्टा अवरेऽधमाश्च । उभयविधाअमित्राः शत्रवो यमाहृयन्ति । समानमिन्द्ररथसदृशं रथमातस्थिवांसा आस्थितौ द्वौ रथिनौ तमवेन्द्रं नाना पृथक् पृथक् हवेते। आहृयेते । यद्वा समानमेकरथमारूढाविन्द्राग्नि हवेते यज्ञार्थ यजमानैः पृथगाहूयेते । तयोरन्यतरः स इन्द्रो नाहमिति ।

हिन्दी अनुवाद

युद्ध में गर्जन करती हुई तथा युद्ध करती हुई दोनों सेनायें जिसे ( इन्द्र को) विविध प्रकार से आह्वान करती है, रक्षा हेतु पुकारती हैं। इधर और उधर के दोनों ही शत्रु जिसे सहायतार्थ पुकारते हैं, और एक समान रथ पर आरूढ़ दो महारथी जिसे (इन्द्र को) पृथक पृथक् रूप से आह्वान करते है, हे लोगों ! वह इन्द्र है ।

व्याकरण-

1. क्रन्दसी- क्रन्दन करती हुई। 'क्रदि' धातु से निपातनात् निर्मित वैदिक रूप।

2. संयति- मिलकर। सम्+इ+शतृ+डीप्- संयती ।

3. विह्नयेते- आह्वान करते है। वि+म् लट् लकार प्रथम पुरूष द्वितीय वचन।

4. आतस्थिवांसा- बैठे हुए।  - बैठे हुए। आ + स्था + क्वसु प्रथमा का द्विषवचन ।  

5. उभयाः- दोनों ओर के । उभय शब्द प्रथमा बहु वचन |

6. नावा हवेते- अनेक प्रकार से पुकारते है । सायण ने इसे 'इन्द्राग्री' के पक्ष में स्वीकार है ।

संहितापाठः-

9.यस्मान्न ऋते विजयन्ते जनासो,

यं युध्यमाना अवसे हवन्ते ।

यो विश्वस्य प्रतिमानं बभूव

यो अच्युतच्युत् स जनास् इन्द्रः ।

 

पदपाठः-

यस्मात् । न। ऋते । विऽजयन्ते । जनासः ।

यम् । युध्यमानाः । अवसे । हवन्ते ।

यः । विश्वस्य । प्रतिऽमानम् । बभ्व ।

यः । अच्युत्ऽच्युत् । सः। जनासः । इन्द्रः ।।

सायणभाष्यम्

यस्मादते जनासो जना न विजयन्ते विजयं न प्राप्नुवन्ति । अतो युध्यमानं युद्ध कुर्वाणा जना अवसे स्वरक्षणाय यमिन्द्रं हवन्त आह्वयन्ति । यश्च विश्वस्य सर्वस्य जगतः प्रतिमानं प्रतिनिधिर्बभव । यश्चाच्युत् अच्युतानां क्षयरहितानां पर्वतादीनां च्यावयिता स इन्द्र इत्यादि प्रसिद्धम् ।

हिन्दी अनुवाद-

जिसकी सहायता के बिना लोग विजय प्राप्त नही कर पाते और युद्ध करते हुए सैनिक अपनी रक्षा के लिये जिसका आहवन करते है । जो सम्पूर्ण जगत् का प्रतिनिधि या रक्षक है। और जो अचलों को भो चल बना देता है । हे लोगो ! वह इन्द्र है।

व्याकरण-

1.    यस्माद् ऋते- जिसके बिना । 'ऋते के योग में पंचमी विभक्ति है।

2.  विजयन्ते- विजय प्राप्त करते हैं। वि + जि प्रथमपुरूष बहुवचन ।

3.युध्यमाना युध् (श्यन् + मुक्) + शानच् से बना I

4. प्रतिमानम् प्रतिनिधि। प्रति+माङ्+ल्युट् ।

5. अवसे- रक्षार्थ। अव+असे (तुमुन् के अर्थ में असे प्रत्यय) अवसे ।

6. हवन्ते- आह्वान करते हैं । हू धातु लट् लकार प्रथम पुरूष बहुवचन ।

7. अच्युतच्युत अचल को चल बनाने वाला। अच्युतानां च्यावयिता च्यु + क्त+च्युत। न च्युत - अच्युत । च्यु + क्विप्-च्युत ।

विशेष- मैक्डालन ने प्रतिमान्' का अर्थ 'सदृश' किया है ।

संहितापाठः-

10 यः शश्वतो महयेनो दधानान्,

अमन्यमानाञाछर्वा जधान ।

यः शर्धते नानुददाति श्रृध्यां,

यो दस्योर्हन्ता स जनास इन्द्रः।।

पदपाठ-

यः । शश्वतः । महि । एनः । दधानान् ।

अमन्यमानान् । शर्वा । जधान ।

यः । शर्धते । न । अनुऽददाति । शृध्याम् ।

यः । दस्योः । हन्ता । सः । जनासः । इन्द्रः ।

सायण-भाष्यम्

यो महि महदेनः पापं दधानान् शश्वतो बहूनमन्यमानान् आत्मानमजानत इन्द्रमपूजयतो वा जनान् शर्वा। शृणाति शत्रूननेनेति शरूर्वजः । तेनायुधेन जघान । सश्च शर्धत उत्साहं कुर्वतेऽनात्मज्ञाय जाय श्रृध्यामुत्साहनीयं कर्म नानुददाति न प्रयच्छति । यश्च दस्योरूपक्षपयितुः शत्रोर्हन्ता घातकः स इन्द्र इत्यादि पूर्ववत् ।

हिन्दी अनुवाद

जो महान् पाप को धारण करने वाले, बहुत से नास्तिकों को वज्र से मार डालता है। जो दृप्त के दर्प को सहन नही करता तथा जो असुर का वध करने वाला है। हे लोगो ! वह इन्द्र है।

व्याकरण

अमन्यमानान्- न मानने वालों को । मन् + ; श्यन् + मुक्द्ध + शानच् - मन्यमान न मन्यमानः इति अमन्यमानः ।

दधानान्- धारण करने वाले। धा + शानच् द्वितीया विभक्ति बहु वचन ।

जघान- वध कर दिया था। हन् धातु लिट लकार प्रथम पुरूष एकवचन ।

शर्धते- हिंसा करने वाला । शृध्+क्त - चतुर्थी एकवचन ।

श्रृध्याध्याम्- उत्साह से युक्त कर्म । शध्+क्यप् +टाप् - शृध्या ।

शर्वाः- वज्र से। 'शरू' शब्द तृतीया विभक्ति एक वचन ।

7. हन्ता- मारने वाला । हन्+तृच् - हन्तृ प्रथमा एकवचन ।

विशेष:- मैक्डॉलन के अनुसार 'शरू' का अर्थ 'बाण', 'अमन्यमानान्' का अर्थ पाप फल की प्राप्ति की आशा न करने वाले, 'शर्धते' का अर्थ 'क्षमा करना' और 'शृध्या' का अर्थ उद्दण्डता' है।

संहितापाठ-

11 यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् । ओजायमानं यो अहिं जघान, दानु शयानं स जनासः इन्द्रः ।।

पदपाठ-

यः । शम्बरम् । पर्वतेषु । क्षियन्तम् । चत्वारिंश्याम् । शरदि । अनुऽअविन्दत् । ओजायमानम् । यः। अहिम्। जघान।

दानुम् । शयानम् । सः। जनासः । इन्द्रः ।।

सायण-भाष्यम्-

यः पर्वतेषु क्षियन्तम् इन्द्रभिया बहून् संवत्सरान् प्रच्छन्नो भूत्वा पर्वतगुहासु निवसन्तं शम्बरमेतन्नामकं मायाविनमसुरं चत्वारिंश्या शरदि चत्वारिंशे संवत्सरेऽन्वविन्ददन्विष्यालभत् । लब्ध्वा च ओजायमानम् बलमाचरन्तमहिमाहन्तारं दानुं दानवं शयानं शम्बरमसुरं जघान हतवान् स इन्द्रो नाहमिति ।

हिन्दी अनुवाद- जिस इन्द्र ने पर्वतों मे निवास करने वाले शम्बर नामक राक्षस को चालीसवें शरद अर्थात् वर्ष में खोजकर प्राप्त किया। जिसने ओज का प्रदर्शन करने वाले और लेटे हुए दानु पुत्र अह को मार डाला । हे लोगो ! वह इन्द्र है।

व्याकरण

1.    शम्बरम्- शम्बर नामक राक्षस को । शम् + बन् अथवा शम्बः रः ।

2. क्षियन्तम् निवास करने वाले । क्षि+ शतृ + क्षियत् द्वितीया विभक्ति एकवचन।

3. चत्वारिंश्याम्- चालीसवें । चत्वारिंशत् + द्व + डीप् सप्तमी एक वचन ।

4. शयानंम्- सोते हुए को । शी+ शानच्+श्यान ।

5.ओजायमानम्- बल प्रदर्शित करते हुए । ओजस् +क्यङ् + शानच् - ओजायमान ।

6. दानुम्- दानु को। दानोः अपत्यं अर्थ में दनु+अण्

विशेष- इस मंत्र से दिवोदासं की कथा का संकेत है। जिसमें इन्द्र को उसने शम्बर असुर से बचाया था ।

संहितापाठः-

12 यः सप्तरश्मि वृषभस्तुविष्मान वासृजत्सर्तवे सप्त सिन्धून् । यो रौहिणमस्फुरद् वज्रबाहुर्, द्यामोरोहन्तं स जनास इन्द्रः ।।

पदपाठः-

यः। सप्तऽरश्मिः। वृषभः । तुविष्मान् । अवऽसृजत्। सर्तवे। सप्त । सिन्धून् । यः। रौहिणम् । अस्फुरत् । वज्रऽबाहुः।

द्याम् । आऽरोहन्तम् । सः। जनासः। इन्द्रः।।

सायणभाष्यम्-

यः सप्तरश्मिः सप्तसङ्ख्याकाः पर्जन्या रश्मयो यस्य । वृषभो वर्षकस्तुविषमान् वृद्धिमान बलवान् या सप्तम सर्पणस्वभान् सिन्धूनपः सर्तवे सरणाय अवासृजत् अवसृष्टवान्। यद्वा गगाद्याः सप्त मुख्या नदीरसृजत् । यश्च वज्रबाहुः सन् द्यां दिवमाराहन्तं रौहिणमसुरं अस्फुरत् जधान।

हिन्दी अनुवाद-

सात प्रकार के मेघों के नियामक, कामनाओं के वर्षक, शक्तिशाली या बुद्धिमान, जिस इन्द्र ने सात जल धाराओं को बहने के लिए मुक्तकर दिया । जिस वज्रपाणि ने द्युलोक पर आरोहण करते हुए रोहिण सुत को मार डाला। लोगो ! वह इन्द्र है ।

व्याकरण-

सप्तरष्टिमः- सात रश्मियों वाला । तै. आरण्यक में सात पर्जन्य कहे गये हैं । वराहु, स्वतपस, विद्युत, महस्, धूपि, श्वापि तथा गृहमेधस् । अश्+मिः धातु को रश् (उणादि 4/46 )

वृषभ:- कामनाओं का वर्षक। वृषु+अभच् ।

तुविष्मान् - बलशाली । तुविष्+मतुप् ।

सर्तवे- बहने के लिए । सृ धातु तुमुन् अर्थ तवेन में वैदिक प्रत्यय का प्रयोग |

अस्फुरत् स्फुर् धातु लङ् लकार प्रथम पुरूष एक वचन ।

आरोहन्तम् चढ़ाई करते हुए । आ + रूह + शतृ - आरोहत् द्वितीया विभक्ति एकवचन।

संहितापाठः

13 द्यावा चिदस्मै पृथिवी नमेते,

शुष्माचिदस्य पर्वता भयन्ते ।

यः सोमपा निचितो वज्रबाहुर्

यो वज्रहस्तः स जनास इन्द्रः।।

पदपाठः-

द्यावा। चित् । अस्मै । पृथिवी इति । नमेते इति ।

शुष्मात् । चित् । अस्य । पर्वताः । भयन्ते ।

यः । सोमपाः । निऽचितः । वज्रबाहुः |

यः। वज्रऽहस्तः । सः । जनासः । इन्द्रः।

सायणभाष्यम्

अस्मै इन्द्राय द्यावापृथिवी । इतरेतरापेक्षया द्विवचनं 'प्रमित्रयोर्वरुणयोरिति वत् । नमेते स्वयमेव प्रह्वीभवतः। चिदपि च अस्येन्द्रस्य शुष्माद् बलात् पर्वता भयन्ते बिभ्यति। यः सोमपाः सोमस्य पाता निचितः सर्वैः। यद्वा अन्येभयोऽपि देवेभ्यो दृढांग्ः । वज्रबाहर्वज्र सदशबाहुः। यश्च वज्रहस्तो वज्रयुक्तः स इन्द्र इत्यादि प्रसिद्धम् ।

हिन्दी अनुवाद

इस इन्द्र के लिये द्युलोक और पृथ्वी लोक भो प्रणाम करने के लिये स्वयं झुक जाते हैं। इसके बल से पर्वत भी भयभीत होते हैं। जो इन्द्र सोम रस का पान करने वाला है । दृढ़ अंगों वाला है। वज्र के समान कठोर भजाओं वाला है तथा जो हाथ में वज्र को धारण करता है, हे लोगो ! वही इन्द्र है।

व्याकरण-

द्यावा चिदस्मै पृथिवी:- आकाश एवं पृथ्वी, इस इन्द्र के लिये । द्यौश्च पृथिवी च द्यावा पृथिवी द्वन्द्व समास ।

भवन्ते- भयभोत होते हैं । 'भो' लट् लकार प्रथम पुरूष बहुवचन ।

सोमपाः- सोम पीने वाला । सोमं पिबति इति सोम+पा+क्विप् ।

निचितः सुदृढ़ अंगों वाला। नि+चि+क्त

विशेष - सायण ने 'निचित्' का अर्थ दृढांग किया है। जबकि मैक्डॉनल ने इसका अर्थ जाना गया' किया है ।

संहितापाठः-

14 यः सुन्वतमवति यः पचन्तं,

यःशंसन्त यःशशमानमूती ।

यस्य ब्रह्म वर्धनं यस्य सोमो,

यस्येदं राधः स जनास इन्द्रः ।।

पदपाठः-

यः । सुन्वन्तम् । अवति। यः। पचन्तम्। यः । शंसन्तम् । यः। शशमानम् । ऊती । यस्यः । ब्रह्म । वर्धनम् । यस्य । सोमः । यस्य । इदम् । राधः । सः । जनासः। इन्द्रः।।

 सायणभाष्यम्

यः सुन्वन्तं सोमभिषवं कुर्वन्तं यजमानवति रक्षति । यश्च पुरोडाशादीनि हवींषि पचन्त यश्च ऊती उतये। स्वरक्षायै शस्त्राणि शंसन्तं यश्च शशमानभवति । स्तोत्रं कुर्वाणं रक्षति । ब्रह्म परिवृढं स्तोत्रं यस्य वर्धनं वृद्धिकरं भवति । तथा यस्य सोमो वृद्धिहेतुभवति । यस्य चेदमस्मदीयं राधः पुरोडाशादिलक्षणमन्नं वृद्धिकरं भवति सं इन्द्र इत्यादि प्रसिद्धम्।

हिन्दी अनुवाद

जो इन्द्र सोम का रस निकालने वाले यजमान की रक्षा करता हैं जो पुरोडाश आदि हवियों को पकाने वाले यजमान की रक्षा करता है। जो रक्षा करने के लिये स्तुति करने वाले यजमान की रक्षा करता है। जो स्तोत्र पढने वाले या यज्ञ करने वाले यजमान की रक्षा करता है। वृद्धि करने वाले ब्रह्म (पुरोडास) नामक स्तोत्र जिसको बढ़ाते हैं। सोम रस जिसका बढ़ाने वाला ये पुरोडाशादि अन्न जिसके हैं, हे लोगो ! वही इन्द्र।

1. सुन्वतम्- सोम रस निकालने वाले को । सृ + शतृ द्वितीया विभक्ति एकवचन।

2. पचन्तम्- हवि पकाने वाले को। पच्+शतृ, शंस + शतृ द्वितीया विभक्ति एकवचन |

3. शशमानम्- स्तोत्र पढ़ने वाले की । शश् + शानच् द्वितीय पुरुष एकवचन ।

4. ऊती- रक्षा करने के लिये । अवरक्षणे से क्तिन् निपातनात् ऊति।

5. वर्धनम् बढ़ाने वाला । वृध्+ल्युट्

6. राधः- अन्न। राध्+असुन् -राधम् ।

संहितापाठः-

15 यः सुन्वते पचते दुध्र आ चिद्, वाजं ददर्षि स किलासि सत्य:, । वयं त इन्द्र विश्वह प्रियासः, सुवीरासो विदथमा वदेम।।

पदपाठः-

यः । सुन्वते । पचते । दुधः । आ । चित् । वाजम् । दर्दर्षि। सः । किल । असि । सत्यः । वयम् । त । इन्द्र | विश्वह । प्रियासः ।

सुवीरासः । विदथम् । आ । वदेम ।

सायणभाष्यम्

इदानीमृषिः साक्षातकृतमिन्दं प्रति ब्रूते। हे इन्द्र यो दध्रो दुर्धरः सन् सुन्वते सोमाभिषवं कुर्वते, पुरोडाशादिहवींषि पचते । यजमानाय वाजमन्नं वलं वा दर्दर्षि भशं प्रापयसि स तादृशस्त्वं सत्यो यथार्थभूतोऽसि। न पुनर्नास्तीति बुद्धियोग्योऽसि किलेति प्रसिद्धौ। ते तव प्रियासः सुवीरासः कल्याणपुत्रपौत्राः सन्तों वयं विश्वह सर्वेष्वहसु विदथं स्तोत्रम् आ वदेम ब्रूयाम।

हिन्दी अनुवाद

जो दुर्धर्ष (देव) तुम सोम निचोड़ते हुए तथा हवि पकाते हुए भो (यजमान) को बलपूर्वक लकार प्रदान करते हो, वह तुम निश्चय ही यथार्थ हो । हे इन्द्र ! हम लोग तुम्हारे प्रिय बनते हुए एवं शोभन पुत्रों से युक्त होकर प्रतिदिन स्तुति करें।

व्याकरण

सुन्वते, पचते - सोम निचोड़ने वाले तथा हवि पकाने वाले के लिये । सु+श्नु+शतृ, +शप्+शतृ चतुर्थी एक वचन ।

दुध्र :- दुर्धर । दुर्+धृ+क

ददर्षि - देता है। दृ+यड्+लट् मध्यमपुरुष एक वचन ।

सत्य:- वस्तुतः । अस्+शतृ । सत्+य-सत्य

5. प्रियासः, सुवीरासः- प्रिय तथा शोभनवीरों से युक्त।  वैदिक रूप ।

6. विश्वह - सर्वदा । विश्वानि अहानि अर्थ में वैदिक रूप ।

7. विदथम् स्तति। वद्+अथच् वैदिक रूप ।

पारिभाषिक शब्दावली

विष्णु विष्णु देवता ऋग्वेद के प्रमुख देवों में है। दोनों देवता प्रजा की रक्षा करने वाले, वं प्रजा के पालक देव हैं।

पार्थिवानि- पार्थिवानि पृथिवी सम्बन्धीनि रजांसि पृथिव्या अधस्तनसप्तलोकान। पृथिवी और उससे सम्बन्ध रखने वाले स्थान ।

उरुगायः-  उरू+ग+अच् विशाल गति वाला-

गिरिष्ठा- गिरिषु तिष्ठति अर्थ में गिरि + स्था + क्विप् । सायण ने इसका अर्थ 'उन्नत प्रदेश में रहने वाला' किया है।

इत्था दृइत्थम् का छान्दस रूप है । पशेल ने 'इत्था' का अर्थ '' किया है तथा 'इत्था बन्धु' का अर्थ 'यह मित्रों का समाज है 'This is the Society of Friends' किया है ।

वाम दृयुष्मद् शब्द की द्वितीया, चतुर्थी व षष्ठी विभक्ति में 'वाम्' होता है । सायण इसे चतुर्थी तथा मैक्डॉनल इस षष्ठी का रूप मानते है । सायण के अनुसार इसका अर्थ यजमान और उसकी पत्नी करते हैं, जबकि पाश्चात्य विद्वान् इसे 'विष्णु' और उसका साथी इन्द्र' इन दो देवताओं का वाचक मानते हैं ।

प्रकुपिता कुपित होते हु,। प्र+कुप+क्त द्वितीया, बहुवचन।  अति प्राचीन काल में 'कुप्' धातु गति के अर्थ में प्रयुक्त होती थी तदन्तर यह क्रोध' अर्थ में प्रयुक्त होने लगा। लैटिन में वह इच्छा अर्थ में प्रयुक्त हुआ है।

अहि दृवृ- नामक राक्षस । यह राक्षस जल को अवरू) कर छिपाने वाला राक्षस है । इन्द्र ने इस असुर को मारकर जलधाराओं को बहने के लि, मुक्तकर दिया ।

बल- दृबल नामक असुर । वृ+अप् अथवा बल्+ध से बना है। निघण्टु के अनुसार यह पद मेघवाचक है, जबकि सायझा ने इसे गायों का चोर असुर माना है ।

अभ्यासार्थ प्रश्न

विष्णु देव का स्वरूप वर्णन कीजिए ?

इन्द्र देव का स्वरूप वर्णन कीजिये?

सारांश

इन्द्र एवं विष्णु देवता ऋग्वेद के प्रमुख देवों में है। दोनों देवता प्रजा की रक्षा करने वाले एवं प्रजा के पालक देव हैं। विष्णु प्रजा का भर्ता कहा गया है।

जो मनस्वी इन्द्र देव उत्पन्न होते ही प्रमुख बनकर अपनी प्रज्ञा अथवा कर्म से समस्त देवों का अतिक्रमण कर गया तथा जिसके शारीरिक बल और पराक्रम की महत्ता से द्युलोक एवं पृथ्वीलोक काँप गये।

संदर्भ ग्रंथ सूची

वैदिक सूक्तावली, डॉ. रामदेव साहू, श्याम प्रकाशन, जयपुर, 2006.

ऋक् सूक्तावलि डॉ. विश्वनाथ शर्मा, अभिषेक प्रकाशन, जयपुर, 1195.

वैदिक सूक्त मुक्तावली - डॉ. श्रीकृष्ण ओझा, अभिषेक प्रकाशन, 2005. वैदिक साहित्य और संस्कृति - वाचस्पति गैरोला, चोटवम्मा प्रकाशन, नई दिल्ली,

Post a Comment

0 Comments

Ad Code