१.२.१
सूत्राणि:॥ गाङ्कुटादिभ्योऽञ्णिन्ङित् ॥
॥ व्याख्या: ॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - गाङ् - कुटादिभ्यः ५।३ अञ्णित् १।१ ङित् १।१
समासः - कुट आदिर्येषां ते कुटादयः, गाङ् च कुटादयश्च ते गाड़ - कुटादय:, तेभ्य: - गाङ्कुटादिभ्यः (बहुव्रीहिगर्भितेतरेतरयोगद्वन्द्वः) । ञश्च णश्च तौ - ञ्णौ । इच्च इच्च तौ इतौ । ञ्णौ इतौ यस्य सः - णित् । न ञ्णित् इति अञ्णित् (इतरेतरयोगद्वन्द्वबहुव्रीहिगर्भितनञ्तत्पुरुषः) ङ इत् यस्य सः - ङित् (बहुव्रीहि:) ।
अर्थः - गाङ् - आदेशात् कुटादिभ्यश्च धातुभ्यः परे त्रित् णिद्भिन्नाः प्रत्यया ङिद्वद् भवन्ति ।
'उदाहरणम् - (गाङ् - आदेशात्) अध्यगीष्ट । अध्यगीषाताम् । अध्यगीषत । (कुटादिभ्यः) कुटिता । कुटितुम् । कुटितव्यम् । उत्पुटिता । उत्पुटितुम् । उत्पुटितव्यम् ।
आर्यभाषार्थ - (गाङ्-कुटादिभ्यः) गाङ् आदेश और कुट आदि धातुओं से परे (अञ्णित्) ञित् और णित् से भिन्न प्रत्यय (ङित्) ङिद्वत् होते हैं ।
उदाहरणम् - (गाङ) अध्यगीष्ट । उसने पढ़ा । अध्यगीषाताम् । उन दोनों ने पढ़ा । अध्यगीषत । उन सबने पढ़ा । (कुटादि) कुटिता । कुटिलता करनेवाला । कुटितुम् । कुटिलता करने के लिये । कुटितव्यम् । कुटिलता करनी चाहिये । उत्पुटिता । जोड़नेवाला । उत्पुटितुम् । जोड़ने के लिये । उत्पुटितव्यम् । जोड़ना चाहिये ।
सिद्धिः - (१) अध्यगीष्ट । इङ् + लुङ् । इ + ल् । गाङ् + चिल + ल् । अ + गा + सिच् + त । अ + गा स् + त् । अ + ग् ई + स् + त । अ + गी + ष् + ट । अगीष्ट । अधि + अगीष्ट । अध्यगीष्ट । यहां 'इङ् अध्ययनें' (अदा.आ.) धातु से 'लुङ्' (३.२.११०) से 'लुङ्' प्रत्यय, 'विभाषा लुङ्लृङो:' (२.४.५०) से 'इङ्' के स्थान में 'गाङ्' आदेश घुमास्थागा- पाजहातिसां हलि' (६.४.६६) से ईत्व करने पर सार्वधातुकार्धधातुकयोः' (७.३.८४) से अग को गुण प्राप्त होता है, किन्तु इस सूत्र से 'सिच्' प्रत्यय के ङित्' हो जाने से 'क्ङिति च' (१.१.४) से गुण का निषेध हो जाता है ।
(२) कुटिता । कुट् + तृच् । कुट् + इट् + तृ । कुट् + इ + तृ । कुटितृ + सु । कुटित् अनङ् + स् । कुटितन् + स् । कुटितान् + स् । कुटितान् + ० । कुटिता ।
यहां 'कुट कौटिल्ये' (तु.प.) धातु से 'वृत्तचौं' (३.१.३३) से 'तृच्' प्रत्यय, 'आर्धधातुकस्येवलादे:' (७.२.३५) से उसे 'इट्' का आगम होने पर 'पुगन्तलघूपधस्य च' (७.२.८६) से अङ्ग को लघूपध गुण प्राप्त होता है । इस सूत्र से तृच्' प्रत्यय के 'ङि' हो जाने से क्ङिति च ' (१.१.४) से गुण का निषेध हो जाता है । इसी प्रकार से कुट् + तुमुन् । कुटितुम् । कुट + तव्यत् । कुटितव्यम् । उत् उपसर्गपूर्वक पुट धातु से उत्पुटिता आदि शब्द सिद्ध होते हैं ।
(३) कुटादिः । कुट कौटिल्ये । पुट संश्लेषणे । कुच सङ्कोचने । गुज शब्दे । गुड रक्षायाम् । डिप क्षेपे । छुर छेदने । स्फुट विकसने । मुट आक्षेप प्रमर्दनयोः । त्रुट छेदने । तुट कलहकर्मणि । चुट, छुट छेदने । जुड बन्धने । कड़ मदे । लुट संश्लेषणे । लुठ इत्येके । कृड घनत्वे । कुड बाल्ये । पुड उत्सर्गे । घुट प्रतिघाते । तुड तोडने । थुड, स्थुङ संवरणे । खुड, छुड इत्येके । स्फुर स्फुरणे । स्फर इत्येके । स्कुल सञ्चलने । फुल इत्येके । स्फुड, चुड, ब्रड संवरणे क्रुड, भृड निमज्जने । गुरी उद्यमने । णू स्तवने । धू विधूनने । गु पुरीषोत्सर्गे । ध्रु गतिस्थैर्ययोः । ध्रुव इत्येके । कुङ् शब्दे । कुङ् शब्द इत्येके । (इति कुटादिगणः) ।
विशेष - यहां 'गा' से 'विभाषा लुङ्लृङो:' (२.४.५०) से 'इङ्' के स्थान में विहित 'गाड़' आदेश का ग्रहण किया जाता है, 'गाङ् गती' (भ्वा.आ.) धातु का नहीं, क्योंकि 'गाङ्' आदेश को 'ङि' करने का अन्य कोई प्रयोजन नहीं है ।
१.२.२
सूत्राणि:॥ विज इट् ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - विजः ५।१ इट् १।१।
अनुवृत्तिः - ङित्' इत्यनुवर्तते ।
अन्वयः - विज इट् ङित् ।
अर्थः - विजो धातोः पर इडादिप्रत्ययो ङिद्वद् भवति ।
उदाहरणम् - (विज) उद्विजिता । उद्विजितुम् । उद्विजितव्यम् ।
आर्यभाषार्थ - (विज) विज धातु से परे (इट) इडादि प्रत्यय (ङित्) ङिद्वत् होता है
उदाहरणम् - उद्विजिता । डरनेवाला । उद्विजितम् । डरने के लिये । उद्विजितव्यम् । डरना चाहिये ।
सिद्धिः - (१) उद्विजिता । विज् + तृच् । विज् + इट् + तृ । विज् + इ + तृ । विजितृ + सु । विजित् अन + स् । विजितन् + स् । विजितान् + स् । विजितान् + ० । विजिता । उत् + विजिता ! उद्विजिता । यहां उत् उपसर्गपूर्वक 'ओविजी भय-सञ्चलनयो:' (तु०आ०) धातु से 'कुल्- चौं' (३.१.१३३) से 'तृच्' प्रत्यय और उसको 'आर्धधातुकस्येवलादेः' (७.२.३५) से 'इट्' का आगम करने पर 'पुगन्तलघूपधस्य च' (७.३.८६) अङ्ग को लघूपधगुण प्राप्त होता है । इस सूत्र से इडादि 'तृच्' प्रत्यय के ङित्' हो जाने से 'क्ङिति च' (१.१.४) से गुण का निषेध हो जाता है ।
१.२.३
सूत्राणि:॥ विभाषोर्णोः ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - विभाषा १।१ ऊर्णोः ५।१।
अनुवृत्तिः - ङित्, इट्' इत्यनुवर्तते ।
अन्वयः - ऊर्णोरिड् विभाषा ङित् ।
अर्थः - ऊर्णो धातो: पर इडादिप्रत्ययो विकल्पेन ङिवद् भवति ।
उदाहरणम् - (ऊर्णु) प्रोर्णुविता । प्रोर्णविता ।
आर्यभाषार्थ - (ऊर्णोः) ऊर्णु धातु से परे (इट) इडादिप्रत्यय (विभाषा) विकल्प से (ङित्) ङिद्वत् होता है ।
उदाहरणम् - (ऊर्णु) प्रोर्णुविता । प्रोणविता । ढकनेवाला ।
सिद्धिः - (१) प्रोर्णुविता । ऊर्णु + तृच् । ऊर्णु + इट् + तृ । ऊर्णु + इ + त् । ऊर्ण् उवड् + इ + तृ । ऊ उब् + इ + तृ । ऊर्णुवित + सु । ऊर्णुविता । प्र + ऊर्णुविता । प्रोणुविता । यहां 'ऊर्णुञ आच्छादने' (अदा.उ.) धातु से 'ण्वुल्तृचौ' (३.१.१३३) से 'तृच्' प्रत्यय, 'आर्धधातुकस्येवलादे:' (७.२.३५) से उसे 'इटू' का आगम होने पर 'सार्वधातुकार्धधातुकयोः' (७.३.८४) से अङ्ग को गुण प्राप्त होता है, किन्तु इस सूत्र से इादि तृच्' प्रत्यय के ङित्' हो जाने से 'क्ङिति च ' (१.१.४) से गुण का निषेध " हो जाता है । तत्पश्चात् यथाप्राप्त 'अचि श्नुधातुभ्रुवां य्वोरियङुवङौं (६.४.७७) से अङ्ग को 'उवङ् ' आदेश होता है ।
(२) प्रोर्णविता । ऊर्णु + तृच् । ऊर्णु + इट् + तृ । ऊर्णु + इ + तृ । ऊर्णो + इ + तृ । ऊर्णु अव् + इ + तृ । ऊर्णवितृ + सु । ऊर्णविता । प्र + ऊर्णविता । प्रोणीविता । यहां पूर्ववत् पृच्' प्रत्यय और उसको 'इट्' का आगम करने पर विभाषा वचन से इडादि तृच्' प्रत्यय के ङित्' न होने से 'सार्वधातुकार्धधातुकयोः' (७.३.८४) से को गुण हो जाता है और 'एचोमवायाव:' (६.१.७८) से 'अव्' आदेश होता है ।
१.२.४
सूत्राणि:॥ सार्वधातुकमपित् ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - सार्वधातुकम् १।१ अपित् १।१।
समासः - प इत् यस्य सः - पित् । न पित् इति अपित् (बहुव्रीहिगर्भितनञ्तत्पुरुष:) ।
अनुवृत्तिः - 'ङित्' इत्यनुवर्तते ।
अन्वयः - अपित् सार्वधातुकं ङित् ।
अर्थः - पिदुद्भिन्नः सार्वधातुकप्रत्ययो ङिवद्भवति ।
उदाहरणम् - कुरुतः । कुर्वन्ति । चिनुतः । चिन्वन्ति ।
आर्यभाषार्थ - (अपित्) पित् से भिन्न (सार्वधातुकम्) सार्वधातुक प्रत्यय (ङित्) ङिवद् होते हैं ।
उदाहरणम् - कुरुत: । वे दोनों करते हैं । कुर्वन्ति वे सब करते हैं । चिनुतः । वे दोनों चुनते हैं । चिन्वन्ति । वे सब चुनते हैं ।
सिद्धिः - (१) कुरुतः । कृ + लट् । कृ + तस् । क् उ र् + उ + तस् । कुरुतः । यहां 'डुकृञ् करणे' (तना.उ.) धातु से 'वर्तमाने लट्' (३.२.१२३) से 'लट्' प्रत्यय, 'तिप्तस्झि' (३.४.७८) से ल्' के स्थान में 'तस्' आदेश, 'तनादिकृञ्भ्यउ:' (३.१.७९) से उ' विकरण प्रत्यय, सार्वधातुकार्धधातुकयोः' (७.३.८४) से 'कृ' अङ्ग को गुण, 'अत उत् सर्वधातुकें (६.४.१०) से अङ्ग के 'अ' को उकार आदेश होता है । 'तस्' प्रत्यय सार्वधातुक है, उसके परे होने पर भी 'सार्वधातुकार्धधातुकयोः' (७.३.८४) से अङ्ग 'उ' को गुण प्राप्त होता है, किन्तु इस सूत्र से अपित् 'तस्' प्रत्यय के ङित होने से 'क्ङिति च ' (१.१.५) से गुण का निषेध हो जाता है ।
विशेष - 'तिशित सार्वधातुकम् (३.४.१३३) से तिङ् और शित् प्रत्ययों की सार्वधातुकसंज्ञा की गई है । इस सूत्र से उन सार्वधातुक प्रत्ययों में पितृ को छोड़कर शेष प्रत्यय ङितू' हो जाते हैं । तिङ् प्रत्यय निम्नलिखित हैं - तिप् तस् झि, सिप् थस् थ, मिप्, बस् मस् त, आताम् झ थास्, आथाम्, ध्वम्, इट, वहि महिङ् ।
१.२.५
सूत्राणि:॥ असंयोगाल्लिट् कित् ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - असंयोगात् ५।१। लिट् १।१ कित् १।१।
समासः - न संयोग इति- असंयोग:, तस्मात् - असंयोगात् (नञ्तत्पुरुषः) । क इत् यस्य सः - कित् (बहुव्रीहि:) ।
अनुवृत्तिः - 'अपित्' इत्यनुवर्तते ।
अन्वयः - असंयोगाद् अपित् लिट् कित् ।
अर्थः - असंयोगान्ताद् धातोः परः पिभिन्नो लिट्प्रत्ययः किवद् भवति ।
उदाहरणम् - (भिद्) बिभिदतुः । बिभिदुः । (छिद्) चिच्छिदतुः । चिच्छिदुः । (यज्) ईजतुः । ईजु: ।
आर्यभाषार्थ - (असंयोगात्) संयोग जिसके अन्त में न हो, उस धातु से परे (अपित्) पित् से भिन्न (लिट्) लिट् प्रत्यय (कित्) किदवत् होता है ।
उदाहरणम् - (भिद्) बिभिदतुः । उन दोनों ने भेदन किया । बिभिदुः । उन सबने भेदन किया । (छिद्) चिच्छिदतुः । उन दोनों ने छेदन किया । चिच्छिदुः । उन सबने छेदन किया । (यज्) ईजतुः । उन दोनों अज्ञ किया । ईजुः । उन सबने यज्ञ किया ।
सिद्धिः - (१) बिभिदतुः । भिद् + लिट् । भिद् + तस् । भिद् + अतुस् । भिद् + भिद् + अतुसु । बि + भिद् + अतुस् । बिभिदतुः । यहां 'भिदिर् विदारणे' (रुधा०प०) धातु से 'परोक्षे लिए' (३.२.११५) से 'लिट्' प्रत्यय, 'तिप्तस्झि०' (३.४.७८) से 'ल्' के स्थान में 'तस्' आदेश, 'परस्मैपदानां गल०' (३.४.८२) से 'तस्' के स्थान में 'अतुस्' आदेश, 'लिटि धातोरनभ्यासस्य (६.१.८) से धातु के प्रथम एकाच अवयव को द्विर्वचन, 'अभ्यासे चर्च' (२.८.४२) से अभ्यास के भकार को जश् बकार होता है । यहां लिट् प्रत्यय के कित् होने से 'पुगन्तलघूपधस्य च' (७.३.८६) से प्राप्त को लघुपध गुण नहीं होता है । इसी प्रकार से छिदिर द्वैधीकरणे (रुधा०प०) धातु से 'चिच्छिदतुः' आदि शब्द सिद्ध होते हैं ।
(२) ईजतुः । यज् + लिट् । यज् + तस् । यज् + अतुस् । इ अ ज् + अतुस् । इज् + इज् + अतुस् । इ + इज् + अतुस् । ईजतुः । यहां 'यज देवपूजासंगतिकरणदानेषु' (भ्वा.प.) धातु से पूर्ववत् लिट्' प्रत्यय । यहां लिट् प्रत्यय के कित् होने से 'वचिस्वपियजादीनां किति' (६.१.१५) से 'यज्' धातु को सम्प्रसारण होता है । 'सम्प्रसारणाच्च' (६.१.१०८) से 'अ' को पूर्वरूप तथा 'अकः सवर्णे दीर्घ' (६.१.१०१) से दीर्घ ई हो जाता है ।
१.२.६
सूत्राणि:॥ इन्धिभवतिभ्यां च ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - इन्धिभवतिभ्याम् ५।२ च अव्ययम् ।
समासः - इन्धिश्च भवतिश्च तौ- इन्धिभवती, ताभ्याम् - इन्धिभवतिभ्याम् (इतरेतरयोगद्वन्द्वः) ।
अनुवृत्तिः - 'लिट् कित्' इत्यनुवर्तते ।
अन्वयः - इन्धिभवतिभ्यां च लिट् कित् ।
अर्थः - इन्धिभवतिभ्यामपि धातुभ्यां परो लिट् प्रत्यय: किवद् भवति ।
उदाहरणम् - (इन्धिः) पुत्र ईधे अथर्वणः । समीधे दस्युहन्ततमम् । (भवतिः) बभूव ।
आर्यभाषार्थ - (इन्धिभवतिभ्याम्) इन्धि और भवति धातु से परे (च) भी (लिट्) लिट् प्रत्यय (कित्) किद्वत् होता है ।
उदाहरणम् - उदा - (इन्धि) पुत्र ईधे अधर्वणः। अधर्व का पुत्र प्रकाशित होता है । (ऋ० ६।१६।१४)। समीधे दस्युहन्ततम्। मैं दस्यु के घातक को प्रकाशित करता हूं। (२०६.१६.१५)। (भवति) बभूव। वह हुआ ।
सिद्धिः - (१) ईधे । इन्ध + लिट् । इन्ध + त । इन्ध् + एश् । इन्ध् + इन्ध् + ए। इ + इन्थ् + ए । इ + इध् + ए । ईधे । यहां 'ञिइन्धी द्वीप्तौं' (रुधा०आ०) धातु से पूर्ववत् लिट् प्रत्यय, लिटस्तझयोरेशिरेच् (३.४.४१) से तं' प्रत्यय के स्थान में एश्' आदेश, 'लिटि धातोरनभ्यासस्य' (६.१.८) से 'इन्ध' धातु को द्विर्वचन, हलादिः शेष:' (७.४.८२) से अभ्यास कार्य होता है । यहां लिट्' प्रत्यय 'कितु' होने से 'अनिदितां हल उपधायाः क्ङिति (६.४.२४) से उपधा नकार का लोप होता है । तत्पश्चात् 'अकः सवर्णे दीर्घः' (६.१.१०१) से दीर्घत्व (ई) होता है । सम् + ईधि । समीधे ।
(२) बभूव । भू + लिट् । भू + णल्। भू + अ । भू + भू + अ । भ् अ + भू + अ । ब + भू + वुक् + अ । ब + भू + व् + अ । बभूव । यहां 'भू सत्तायाम्' (भ्वा.प.) धातु से पूर्ववत् 'लिट्' प्रत्यय तथा भू धातु को पूर्ववत् द्विर्वचन, 'भवतेर:' (७.४.७३) से धातु के अभ्यास ऊकार को अकार आदेश होता है । यहां लिट् प्रत्यय कितु होने से 'सार्वधातुकार्धधातुकयोः' (७.३.८४) से अङ्ग को प्राप्त गुण का क्ङिति च ' (१.१.५) से निषेध हो जाता है ! तत्पश्चात् 'भुवो वुक् लुङलिटो:' (६.४.८८) से 'भू' धातु को 'वुक्' का आगम तथा 'अभ्यासे चर्च (२.४.५८) से 'भू' धातु के अभ्यास भकार को जश् बकार होता है ।
विशेष - पाणिनि मुनि अपने शब्दशास्त्र में 'इश्तिपौ धातुनिर्देशे' इस गुरुवचन के अनुसार धातु का निर्देश 'इक्' प्रत्यय और शितप्' प्रत्यय लगाकर करते हैं । जैसे कि यहां इन्धि धातु का 'इक्' प्रत्यय और भू धातु का शितप्' प्रत्यय लगाकर निर्देश किया है । अन्यत्र भी ऐसा ही समझें ।
१.२.७
सूत्राणि:॥ मृडमृदगुधकुषक्लिशवदवसः क्त्वा ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - मृड-मृद-गुध-कुष-क्लिश-वद-वस: ५।१ क्त्वा १।१।
समासः - मृडश्च मृदश्च गुधश्च कुषश्च क्लिशश्च वदश्च वस् च एतेषां समाहारः -मृडमृदगुधकुषक्लिशवदवस्, तस्मात् मृडमृदगुधकुषक्लिशवदवसः (समाहारद्वन्द्वः) ।
अनुवृत्तिः - 'कित्' इत्यनुवर्तते ।
अन्वयः - मृड वसः क्त्वा कित् ।
अर्थः - मृडमृदगुधकुषक्लिशवदवसिभ्यो धातुभ्यः क्त्वा प्रत्ययः किवद् भवति ।
उदाहरणम् - । (मृड) मृडित्वा । (मृद) मृदित्वा । (गुध) गुधित्वा । (कुष) कुषित्वा । (क्लिश) क्लिशित्वा । (वद) उदित्वा । (वस) उषित्वा ।
आर्यभाषार्थ - मृड, मृद, गुध, कुष, क्लिश, वद और वस धातु से परे (कत्वा) क्त्वा प्रत्यय (कित्) किंतु होता है ।
उदाहरणम् - (ड) मृडित्वा । सुखी करके। (मृद) मृदित्वा । मसलकर । (गुध) गुधित्वा । रुष्ट होकर । (कुष) कुषित्वा । निष्कर्ष निकालकर । (क्लिश) क्लिशित्वा । क्लेश पाकर । (वद) उदित्वा । बोलकर । (वस) उषित्वा । रहकर ।
सिद्धिः - (१) मृडित्वा । मृड् + क्त्वा । मृड् + इट् + त्वा । मृड् + इ + त्वा । मृडित्वा + सु । मृडित्वा ।
यहां 'मृड सुखने' (तु.प.) धातु से 'समानकर्तृकयोः पूर्वकाले (३.४.२१) 'कत्वा' प्रत्यय, 'आर्धधातुकस्येवलादेः' (७.२.३५) से 'इट्' का आगम होता है । यहां 'क्वा' प्रत्यय के कित् होने से 'पुगन्तलघूपधस्य च' (७.३.८६) से अङ्ग को प्राप्त गुण का 'क्ङिति च ' (१.१.४) से निषेध हो जाता है । इसी प्रकार 'मृद क्षोदे (क्रया०प०) मुध रोधे (क्रया०प०) कुष निष्कर्षे (क्रया०प०) क्लिश् विबाधने (क्रचा०प०) धातु से 'मृदित्वा' आदि शब्दों की सिद्धिः करें ।
(२) उदित्वा । वद् + क्त्वा । वद् + इट् + त्वा । वद् + इ + त्वा । उ अ द् + इ + त्वा । उद् + इ + त्वा । उदित्वा + सु । उदित्वा । यहां 'वद व्यक्तायां वाचि' (भ्वा.प.) धातु से पूर्ववत् क्त्वा' प्रत्यय और 'इट्' का आगम होने पर, 'कत्वा' प्रत्यय के 'कित्' होने से 'वचिस्वपियजादीनां किति' (६.१.१५) से 'वद्' धातु को सम्प्रसारण होता है । तत्पश्चात् 'सम्प्रसारणाच्च' (६.१.१०८) से 'अ' को पूर्वरूप 'उ' हो जाता यहां पुगन्तलघूपधस्य च' (७.३.८६) से अग को लघूपध गुण प्राप्त होता है । 'क्वा' प्रत्यय के कितु होने से क्ङिति च' (१.१.४) से गुण का निषेध हो जाता है ।
(३) उषित्वा । वस् + क्त्वा । वस् + इट् + त्वा । वस् + इट् + त्वा । वस् + इ + त्वा । उ अ स् + इ + त्वा। उस् + इ + त्वा । उष् + इ + त्वा । उषित्वा + सु । उषित्वा ।यहां 'वस निवासे' (वा.प.) धातु से पूर्ववत् क्त्वा' प्रत्यय, इट् आगम और सम्प्रसारण कार्य होता है । यहां पूर्ववत् लघूपधगुण प्राप्त होता है । 'क्त्वा' प्रत्यय के 'कित्' होने से 'क्ङिति च' (१.१.४) से गुण का निषेध हो जाता है । यहां 'शासिवसिघसीनां च' (८.३.६०) से 'वस्' धातु के सकार को मूर्धन्य वकार होता है ।
विशेष - प्रश्न- क्त्वा प्रत्यय स्वयं कित् है, फिर उसे यहां कित् क्यों किया गया है ?
उत्तर - आगे 'न क्त्वा सेट्' (१.२.१८) से सेट् (इट् सहित) 'क्त्वा' प्रत्यय के कितु होने का निषेध किया गया है । अत: मूड' आदि धातुओं से सेट्' क्त्वा प्रत्यय को फिर कितु विधान किया गया है ।
१.२.८
सूत्राणि:॥ रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - रुद - विद-मुष-ग्रहि- स्वपि प्रच्छः ५।१ सन् १।१। च अव्ययम् ।
समासः - रुदश्च विदश्च मुषश्च ग्रहिश्च स्वपिश्च प्रच्छ् च एतेषां समाहारः -रुदविदमुषग्रहिस्वपिप्रच्छ तस्मात् - रुदविदमुषग्रहिस्वपिप्रच्छः (समाहारद्वन्द्वः) ।
अनुवृत्तिः - ' क्त्वा कित्' इत्यनुवर्तते ।
अन्वयः - रुद प्रच्छः क्त्वा सँश्च कित् ।
अर्थः - रुदविदमुषग्रहिस्वपि प्रच्छिभ्यो धातुभ्यः क्त्वा - सनौ प्रत्ययौ किवद् भवतः ।
उदाहरणम् - (रुद) क्त्वा - रुदित्वा । सन् - रुरुदिषति । (विद) क्त्वा- विदित्वा । सन्-विविदिशषति । (मुष) क्त्वा - मुषित्वा । सन् - मुमुषिषति । (ग्रहि) क्त्वा गृहीत्वा । सन् जिघृक्षति । क्त्वा पृष्ट्वा । (प्रच्छ) सन्-पिपृच्छिषति ।
आर्यभाषार्थ - (रुद) रुद, विद, मुष, ग्रहि, स्वपि और प्रच्छ धातु से परे (क्त्वा) क्त्वा प्रत्यय (सन् च) और सन् प्रत्यय (कित्) किद्वत् होता है ।
उदाहरणम् - (रुद) क्त्वा । रुदित्वा । रोकर । सन् । रुरुदिषति । रोना चाहता है । (विद) क्त्वा । विदित्वा । जानकर । सन्- विविदिषति । जानना चाहता है । (मुष) क्त्वा । मुषित्वा । चोरी करके । सन्-मुमुषिषति । चोरी करना चाहता है । (ग्रह) क्त्वा गृहीत्वा । लेकर । सन्- जिघृक्षति । लेना चाहता है । (प्रच्छ) क्त्वा । पृष्ट्वा । पूछकर । सन्- पिपृच्छिषति । पूछना चाहता है ।
सिद्धिः - (१) रुदित्वा । रुद् + क्त्वा । रुद् + इट् + त्वा । रुद् + इ + त्वा । रुदित्वा + सु । रुदित्त्वा ।
यहां 'रुदर् अनुविमोचने' (अदा.प.) धातु से पूर्ववत् 'क्त्वा' प्रत्यय और 'ईट्' का आगम होने पर 'युगन्तलघूपधस्य च (७.३.८६) से 'रुद्' धातु को लघूपधगुण प्राप्त होता है, किन्तु क्त्वा' प्रत्यय के कितु होने से 'क्ङिति च' (१.१.५) से गुण का निषेध हो जाता है । इसी प्रकार से 'विद ज्ञानें' (अदा.प.) 'भुष स्तेयें' (क्रया.प.) धातु सेविदित्वा और मुषित्वा शब्द सिद्ध करें ।
(२) गृहीत्वा । ग्रह + क्त्वा । ग्रह + इट् + स्वा । ग्रह + इ + त्वा । गृ अ ह् + इ + त्वा । गृह + ई + त्वा । गृहीत्वा + सु । गृहीत्वा ।
यहां 'ग्रह उपादाने (क्रया.प.) धातु से पूर्ववत् 'क्त्वा' प्रत्यय और 'इट्' का आगम होने पर 'क्वा' प्रत्यय के कित्' होने से 'ग्रह' धातु को 'ग्रहिज्यावपि' (६.१.१६) से सम्प्रसारण होता है । 'सम्प्रसारणाच्च' (६.१.१०८) से 'अ' को पूर्वरूप हो जाता है । 'प्रोऽलिटि दीर्घः' (७.२.३७) से 'इट्' को दीर्घ होता है ।
इसी प्रकार 'ञिष्वप् शयें' (अदा.प.) तथा 'प्रच्छ ज्ञीप्सायाम् (तु.प.) धातु से सुप्त्वा और पृष्ट्वा शब्द सिद्ध करें ।
(३) रुरुदिषति । रुद् + सन् । रुद् + रुद् + स । रु + रुद् + इट् + स । रु + रुद् + इ + स । रुरुदिष + लट् । रुरुदिषे + ल् । रुरुदिष + शप् + तिप् । रुरुदष + अ + ति । रुरुदिषति ।
यहां 'रुद अविमोचने' (अ.द.) धातु से 'धातोः कर्मण: समानकर्तृकादिच्छायां वा' (३.१.७) से 'सन्' प्रत्यय, सन्यो: ' (६.१.९) से धातु को द्विर्वचन, पूर्ववत् इद् ' का आगम, 'आदेशप्रत्यययो:' (८.३.५९) से सन्' के सकार को षत्व होता है ।
यहां 'सन्' प्रत्यय के किद्वत् होने से पुगन्तलघूपधस्य च (७.३.८६) से प्राप्त लघूपध गुण का क्ङिति च ' (१.१.४) से निषेध हो जाता है । इसी प्रकार विद ज्ञाने' आदि धातुओं से 'विविदिषति' आदि शब्द सिद्ध करें ।
१.२.९
सूत्राणि:॥ इको झल् ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - इकः ५।१ झल् १ । १।
अनुवृत्तिः - 'सन् कित्' इत्यनुवर्तते ।
अन्वयः - इको झल् सन् कित् ।
अर्थः - इगन्ताद् धातोः परो झलादिः सन्प्रत्ययः किद्वद् भवति ।
उदाहरणम् - (इ) चिचीषति । (उ) तुष्टूषति । (ऋ) चिकीर्षति । जिहीर्षति ।
आर्यभाषार्थ - (इक:) इगन्त धातु से परे (झल्) झल्-आदि (सन्) सन् प्रत्यय (कित्) किद्वत् होता है । इक् - इ, उ, ऋ ।
उदाहरणम् - (इ) चिचीषति । चुनना चाहता है । (उ) तुष्टूषति । स्तुति करना चाहता है । (ऋ) चिकीषते । करना चाहता है । जिहीर्षति । हरना चाहता है ।
सिद्धिः - (१) चिचीषति । चि + सन् । चि + चि + स । चि + वी + ष । चिचीष + लद् । चिचीष + शप् + तिप् । चिचीष + अ + ति । चिचीषति ।
यहां 'चित्र चयनें' (स्वा.उ.) धातु से पूर्ववत् 'सन्' प्रत्यय तथा चि' धातु को द्विर्वचन करने पर 'सार्वधातुकार्धधातुकयोः' (७.३.८४) से चि' धातु को गुण प्राप्त होता है । उसका सन्' प्रत्यय के कित होने से 'क्ङिति च' (१.१.५) से निषेध हो जाता है ।
इसी प्रकार 'ष्टुञ स्तुतों (अ.उ.) डुकृञ् करणें (त.उ.) 'हृञ् हरणें' (वा.उ.) धातु से तुष्ट्रपति आदि शब्द सिद्ध करें ।
विशेष - प्रश्न- झल् आदि सन् किसे कहते हैं ?
उत्तर - शुद्ध सन् को झलादि सन् कहते हैं और सेट् (इट्- सहित) सन् को अजादि सन् कहते हैं ।
१.२.१०
सूत्राणि ॥ हलन्ताच्च ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - हल् १।१ अन्तात् ५।१ च अव्ययम् ।
अनुवृत्तिः - 'इको झल् सन् कित्' इत्यनुवर्तते । अन्तशब्दोऽत्र समीपवाची ।
अन्वयः - इकोऽन्ताद् हल् च झल् सन् कित् ।
अर्थः - इकः समीपाद् यो हल् तस्मात् परोऽपि झलादिः सन्प्रत्ययः किदवद् भवति ।
उदाहरणम् - (इ) भिद् । बिभित्सति । (उ) बुधू । बुभुत्सति । (ऋ) + ।
आर्यभाषार्थ - (इको) इक् के (अन्तात्) समीपवर्ती (हल्) हल् से परे (च) भी (झल्) आदि (सन्) सन् प्रत्थय (कित्) किद्वत् होता है । यहां 'अन्त' शब्द समीपवाची है ।
उदाहरणम् - (इ) भिद् । बिभित्सति । वह भेदन करना चाहता है । (उ) बुघ् । बुभुत्सति । वह जानना चाहता है । (ऋ) + ।
सिद्धिः - (१) बिभित्सति । भिद् + सन् । भिद् + भिद् + स । बि + भित् + स । बिभित्स + लट् । बिभित्स + शप् + ति । बिभित्स + अ + ति । बिभित्सति । यहां 'भिदिर् विदारणे' (रुधा.प.) धातु से पूर्ववत् 'सन्' प्रत्यय और 'भिद्' धातु को द्विर्वचन करने पर पुगन्तलघूपस्य चं' (७.३.८६) से भिद्' धातु को लघूपध गुण प्राप्त होता है, किन्तु 'सन्' प्रत्यय के कितु होने से क्ङिति च ' (८.८.४) से उसका निषेध हो जाता है । इसी प्रकार 'बुध अवगमने' (भ्वा.प.) धातु से बुभुत्सति शब्द सिद्ध करें ।
१.२.११
सूत्राणि:॥ लिङ्सिचावात्मनेपदेषु ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - लिङ् - सिचौ १।१ आत्मनेपदेषु ७।३।
समासः - लिङ् च सिच् च तौ - लिसिचौ (इतरेतरयोगद्वन्द्वः) ।
अनुवृत्तिः - 'इक:, हलन्ताच्च, झल् कित्' इत्यनुवर्तते । 'सन्' इति निवृत्तम् ।
अन्वय: - इकोऽन्ताद् हल् झल् लिसिचावात्मनेषु कित् ।
अर्थः - इकः समीपाद् यो हल्, तस्मात् परौ झलादी लिसिचौ प्रत्ययौ, आत्मनेपदेषु किवद् भवतः ।
उदाहरणम् - (भिद्) लिङ्-भित्सीष्ट । सिच्-अभित्त । (बुध) लिङ्-भुत्सीष्ट । सिच्-अबुद्ध ।
आर्यभाषार्थ - (इक:) इक् के (अन्तात्) समीपवर्ती (हल्) हल् से परे (आत्मनेपदेषु) आत्मनेपद विषयक (झल्) झलादि (लिङ्-सिचौ) लिङ् और सिच् प्रत्यय (कित्) किद्वत् होते हैं ।
उदाहरणम् - (भिद्) लिङ्-भित्सीष्ट । वह भेदन करें । सिच्- अभित। उसने भेदन किया । (बुध) लिङ्-भुत्सीष्ट । वह जाने । सिच्-अबुद्ध । उसने जाना ।
सिद्धिः - (१) भित्सीष्ट । भिद् + लिङ् । भिद् + सीयुट् + ल् । भिद् + सीय् + त । भिद् + सीय् + सुट् + त। भिद् + सीय् + स् + त । भित् + सी + ष् + ट। भिसीष्ट । यहां 'भिदिर् विदारणे' (रुधा.प.) धातु से विधिनिमन्त्रणा०' (३.३.१६१) से 'लिङ्' प्रत्यय, 'लिङः सीयुट् (३.४.१०२) से 'सीयुट्' तथा 'सुट्तिथो:' (३.४.१०७) से 'सुट्' का आगम होने पर 'युगन्तलघूपधस्य च' (७.३.८६) से भिद्' धातु को लघूपध गुण प्राप्त होता है किन्तु लिङ्' प्रत्यय के कितु होने से 'क्ङिति च' (१.१.४) से गुण का निषेध हो जाता है । इसी प्रकार वुध अवगमने (ध्वा.प.) धातु से 'भुत्सीष्ट' शब्द सिद्ध करें ।
(२) अभित्त । भिद् + लुङ् । भिद् + च्लि + ल् । भिद् + सिच् + त । अट् + भिद् + स् + त । अ + भित् + ० + त । अभित्त । यहां 'भिदिर् विदारणें' (रुधा.प.) धातु से 'लुङ्' (३.२.११०) से 'लुङ्' प्रत्यय, 'च्लि लुङि' (३.१.४३) से 'चिल' प्रत्यय, 'प्ले: सिच्' (३.१.४४) से 'च्लि' के स्थान में 'सिच्' आदेश होने पर भिद् धातु को 'युगन्तलघूपधस्य च' (७.३.८६) से लघूपध गुण प्राप्त होता है, किन्तु सिच्' प्रत्यय के कित् होने से 'क्ङिति च' (१.१.४) से गुण का निषेध हो जाता है । इसी प्रकार बुध अवगमने' (श्वा.प.) धातु से 'अबुद्ध' सिद्ध करें ।
१.२.१२
सूत्राणि:॥ उश्च ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - उ: ५।१ च अव्ययम् ।
अनुवृत्तिः - 'लिसिचावात्मनेपदेषु झल् कित्' इत्यनुवर्तते ।
अन्वयः - उश्च झल् लिसिचावात्मनेपदेषु कित् ।
अर्थः - ऋकारान्ताद् धातोः परौ झलादी लिसिचावात्मनेपदेषु किवद् भवतः ।
उदाहरणम् - (कृ) लिङ्- कृषीष्ट । (ह) हृषीष्ट । (क) सिच् - अकृत । (ह) अहृत ।
आर्यभाषार्थ - (उ) ऋकारान्त धातु से परे (आत्मनेपदेषु) आत्मनेपद विषयक (झ) झलु आदि (लिसिची) लिङ् और सिच् प्रत्यय (कित्) किदवत् होते हैं ।
उदाहरणम् - (कृ) लिङ्-कृषीष्ट । वह करे । (हृ) हृणीष्ट । वह हरण करे । (कृ) सिच्- अकृत । उसने किया । (ह) अहृत । उसने हरण किया ।
सिद्धिः - (१) कृषीष्ट । कृ + लिङ् । कृ + सीयुट् + ल् । कृ + सीय् + त । कृ + सीय् + सुट् + त । कृ + सीयू + स् + त । कृ + सी + ष् + ट । कृषीष्ट ।
यहां 'डुकृञ् करणे' (तना.उ.) धातु से पूर्ववत् लिङ्' प्रत्यय करने पर 'सार्वधातुकार्धधातुकयोः' (७.३.८४) से 'कृ' धातु के गुण प्राप्त होता है, किन्तु 'लिङ्' प्रत्यय के. कित् होने से 'क्ङिति च ' (१.१.४) से गुण का निषेध हो जाता है । इसी प्रकार 'हृञ् हरणे' (भ्वा.प.) धातु से हृषीष्ट शब्द सिद्ध करें ।
(२) अकृत । कृ + लुङ् । अट् + कृ + च्लि + ल् । अ + कृ + सिच् + त । अ + कृ + स् + त । अ + कृ + ० + त । अकृत ।
यहां 'डुकृञ् करणे' (तना.उ.) धातु से पूर्ववत् 'लुङ्' प्रत्यय, च्लि' और सिच्' आदेश करने पर 'कृ' धातु को सार्वधातुकार्धधातुकयो:' (७.३.८४) से गुण प्राप्त होता है, किन्तु सिघ्' प्रत्यय के कितु होने से 'क्ङिति च ' (१.१.४) से गुण का निषेध हो जाता है । इसी प्रकार 'हृञ् हरणें (भ्वा.प.) धातु से 'अहृत' शब्द सिद्ध करें ।
१.२.१३
सूत्राणि:॥ वा गमः ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - वा अव्ययपदम्, गमः ५।१।
अनुवृत्तिः - 'लिसिचावात्मनेपदेषु झल् कित्' इत्यनुवर्तते ।
अन्वयः - गमो झल् लिङ्सिवाचात्मनेपदेषु वा कित् ।
अर्थः - गमो धातोः परौ झलादी लिसिचावात्मनेपदेषु विकल्पेन किवद् भवतः ।
उदाहरणम् - (लिङ्) संगसीष्ट । संगंसीष्ट । (सिच्) समगत । समस्त ।
आर्यभाषार्थ - (गमः) गम् धातु से परे (आत्मनेपदेषु) आत्मनेपदविषयक (झल्) आदि (लिसिचौ) लिङ् और सिच् प्रत्यय (वा) विकल्प से (कित्) किद्वत् होते हैं ।
उदाहरणम् - (लिङ्) संगसीष्ट । संगसीष्ट । वह संगति करें । समगत । समगस्त । उसने संगति की ।
सिद्धिः - (१) संगसीष्ट । सम् + गम् + लिङ् । सम् + गम् + ल् । सम् + गम् + सीयुट् + ल् सम् + गम् + सीय् + त । सम् + गम् + सीय् + सुट् + त । सम् + गम् + सी + स् + त । सम् + गम् + सी + ष् + ट । सं + गं + सी + ष् + ट । संगसीष्ट ।
यहां 'सम्' उपसर्ग पूर्वक 'गम्लृ गतौं' (ध्वा.प.) धातु से पूर्ववत् 'लिङ्' प्रत्यय तथा सीयुट् और 'सुट्' आगम के होने पर लिङ्' के कित् होने से 'अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति' (६.४.३७) से गम् धातु के अनुनासिक का लोप हो जाता है । विकल्प पक्ष में जहां लिङ्' प्रत्यय कित् नहीं होता है, वहां अनुनासिक का लोप नहीं होता है -संगसीष्ट ।
(२) समगत । सम् + गम् + लुङ् । सम् + अट् + गम् + चिल + ल् । सम् + अ + गम् + स् + त । सम् + अ + ग + स् + त । सम् + अ + ग + व् + त । समगत ।
यहां 'सम्' उपसर्गपूर्वक 'गम्लृ गतौं' (भ्वा.प.) धातु से पूर्ववत् लुङ्' प्रत्यय, 'च्लि' और 'सिच्' आदेश करने पर सिच्' के कित् होने से पूर्ववत् 'अनुदोत्तोपदेश' (६.४.३७) से 'गम्' धातु के अनुनासिक का लोप हो जाता है । विकल्प पक्ष में जहां 'सिच्' प्रत्यय कित् नहीं होता वहां अनुनासिक का लोप नहीं होता है - समस्त ।
विशेष - 'गम्लृ गतौं' (भ्वा.प.) धातु परस्मैपद है किन्तु 'समो गम्यृच्छिभ्याम् (१.३.२९) से सम्' उपसर्गपूर्वक 'गम्' धातु से आत्मनेपद का विधान किया गया है ।
१.२.१४
सूत्राणि:॥ हनः सिच् ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - हन: ५।१ सिच् १।१
अनुवृत्तिः - 'आत्मनेपदेषु कित्' इत्यनुवर्तते ।
अन्वयः - हनः सिच् आत्मनेपदेषु कित् ।
अर्थः - हनो धातोः परः सिच् प्रत्यय आत्मनेपदेषु किद्वद् भवति ।
उदाहरणम् - (सिच्) आहत । आहसाताम् । आहसत ।
आर्यभाषार्थ - (हन:) हन् धातु से परे (आत्मनेपदेषु) आत्मनेपदविषयक (सिच्) सिच् प्रत्यय (कित्) किद्वत् होता है ।
उदाहरणम् - (सिच्) आहत । उसने धक्का दिया । आहसाताम् । उन दोनों ने धक्का दिया । आहसत । उन सबने धक्का दिया ।
सिद्धिः - (१) आहत । आङ् + हन् + लुङ् । आ + अट् हन् + चिल + ल् । आ + हन् + सिच् + त । आ + हन् + स् + त । आ + ह + स् + त । आ + ह + ० + त । आहत । यहां 'हन हिंसागत्योः' (अदा.प.) धातु से पूर्ववत् 'लुङ्' प्रत्यय, चिल' और 'सि' आदेश करने पर सिच्' प्रत्यय के 'कित्' होने से हन् धातु के अनुनासिक का 'अनुदात्तोपदेश' (६.४.३७) से लोप हो जाता हैं ।
विशेष - हन् हिंसागत्योः (अदा.प.) धातु परस्मैपदी है, किन्तु 'आङने यमहन:' (१.३.२८) से आङ्पूर्वक हन्' धातु से आत्मनेपद का विधान किया गया है ।
१.२.१५
सूत्राणि:॥ यमो गन्धने ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - यम: ५।१ गन्धने ७।१।
अनुवृत्तिः - ‘आत्मनेषु सिच् कित्' इत्यनुवर्तते ।
अन्वयः - गन्धने यमः सिच् कित् ।
अर्थः - गन्धनेऽर्थे वर्तमानाद् यमो धातोः परः सिच् प्रत्ययः किवद् भवति ।
उदाहरणम् - (सिच्) उदायत । उदायसाताम् । उदायसत ।
आर्यभाषार्थ - (यमः) यम् धातु से परे (आत्मनेपदेषु) आत्मनेपदविषयक (सिच्) सिच् प्रत्यय (कित्) किद्वत् होता है ।
उदाहरणम् - उदायत । उसने चुगली की । उदायसाताम् । उन दोनों ने चुगली की । उदायसत । उन सबने चुगली की ।
सिद्धिः - (१) उदायत । (आङ्) यम् + लुङ् । आ + अट् + यम् + च्लि + ल् । आ + यम् + सिच् + त । आ + यम् + सिच् + त । आ + यं + स् + त । आ + य + स् + त । आ + य + ० + त । आयत । उत् + आयत । उदायत । यहां पूर्ववत् 'लुङ्' प्रत्यय, च्लि' और 'सिच्' आदेश करने पर 'सिच्' प्रत्यय के कित होने से पूर्ववत् 'अनुदात्त पदेश' (६.४.३७) से 'यम्' धातु के अनुनासिक का लोप हो जाता है ।
विशेष - (१) 'यमु उपरमें' (श्वा.प.) धातु परस्मैपदी है, किन्तु 'आङो यमहन:' (१.३.२८) से आङ्पूर्वक 'यम्' धातु से आत्मनेपद का विधान किया गया है ।
(२) धातु पाठ में 'यमु उपरमें अर्थ का पाठ है । 'अनेकार्था हि धातवो भवन्ति के प्रमाण से 'यम्' धातु गन्धन अर्थ में भी प्रयुक्त होती है । गन्धन । चुगली करना । रहस्य खोलना ।
१.२.१६
सूत्राणि:॥ विभाषोपयमने ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - विभाषा १।१ उपयमने ७।१।
अनुवृत्तिः - 'यम आत्मनेपदेषु सिच् कित्' इत्यनुवर्तते ।
अन्वयः - उपयमने यमः सिच् आत्मनेपदेषु विभाषा कित् ।
अर्थः - उपयमनेऽर्थे वर्तमानाद् यमो धातोः परः सिच् प्रत्यय आत्मनेपदेषु विकल्पेन किदवद् भवति ।
उदाहरणम् - (सिच्) उपायत कन्यां देवदत्तः । उपायंस्त कन्यां देवदत्तः ।
आर्यभाषार्थ - (उपयमने) विवाह करने अर्थ में विद्यमान (यमः) यम धातु से परे (आत्मनेपदेषु) आत्मनेपद विषयक (सिच्) सिच् प्रत्यय (विभाषा) विकल्प से (कित्) किवत् होता है ।
उदाहरणम् - यम् -उपायत कन्यां देवदत्तः । उपायंस्त कन्यां देवदत्तः । देवदत्त ने कन्या से विवाह किया ।
सिद्धिः - (१) उपायत । यहां सब कार्य 'उदायत' के समान हैं । जहां सिच्' प्रत्यय कित हो जाता है वहां पूर्ववत् 'अनुदात्तोपदेश'(६.४.३७) सूत्र से 'यम्' धातु के अनुनासिक का लोप हो जाता है और विकल्पपक्ष में जहां 'सिच्' प्रत्यय कित् नहीं होता है, वहां अनुनासिक का लोप नहीं होता है - उपायंस्त ।
विशेष - धातुपाठ में 'यमु उपरमे (वा.उ.) ऐसा पाठ है । 'अनेकार्या हि धातवो भवन्ति' के प्रमाण से 'यम्' धातु विवाह करने अर्थ में भी प्रयुक्त होती है ।
१.२.१७
सूत्राणि:॥ स्था घ्वोरिच्च ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - स्थाध्वोः, पञ्चम्यर्थे ६।२, इत् १।१ च अव्ययपदम् ।
समासः - स्थाच्च घुश्च तौ- स्थाघू, तयो: स्थाध्वोः (इतरेतरयोगद्वन्द्वः) ।
अनुवृत्तिः - 'आत्मनेपदेषु सिच् कित्' इत्यनुवर्तते ।
अन्वयः - स्थाध्वोः सिज् आत्मनेपदेषु कित् इच्च ।
अर्थः - स्था-घुभ्यां धातुभ्यां परः सिच् प्रत्यय आत्मनेपदेषु किवद् भवति, धातोरन्त्यवर्णस्य चेकारादेशो भवति ।
उदाहरणम् - स्था । (सिच्) उपास्थित । उपास्थिषाताम् । उपास्थिषत । घु (सिच्) अदित । अधित ।
आर्यभाषार्थ - (स्था-ध्वोः) स्था और घु संज्ञावाली धातु से परे (आत्मनेपदेषु) आत्मनेपदविषयक (सिच्) सिच् प्रत्यय (कित्) किदवत् होता है । (इत् च) और धातु के अन्त्य वर्ण को इकार आदेश भी होता है ।
उदाहरणम् - (स्था) उपास्थित । वह उपस्थित हुआ । उपास्थिषाताम् । वे दोनों उपस्थित हुये । उपास्थिषत। वे सब उपस्थित हुये। (घु) अदित। उसने दिया । अधित। उसने धारण किया ।
सिद्धिः - (१) उपास्थित । स्था+लुङ् । अट्+स्था+चिल+ल् । अ+स्था+सिच्+त । अ+स्था+स्+त । अ+स्थ् इ+स्+त। अ+स्थि+०+त । अस्थित। उप+अस्थित । उपास्थित । यहां 'ठा गतिनिवृत्त' (भ्वा०प०) धातु से पूर्ववत् लुङ्' प्रत्यय तथा 'हस्वादङ्गात्' (२.२.२७) से सिच्' प्रत्यय का लोप हो जाने पर 'प्रत्ययलोपे प्रत्यक्षलक्षणम्' (१.१.६२) से उसे प्रत्यय लक्षण मानकर सार्वधातुकार्धधातुकयोः' (८.३.८४) से 'स्थि' को गुण प्राप्त होता है, किन्तु सिच्' प्रत्यय के कित् हो जाने से क्ङिति च (८.८.४) से गुण का निषेध हो जाता है । इसी प्रकार घुसंज्ञक डुदाञ् दाने' (जु०उ०) तथा डुधाञ् धारणपोषणयो:' (जु०उ०) धातु से 'अदित' और 'अधित' शब्द सिद्ध करें ।
विशेष - धातुपाठ में 'ष्ठा गतिनिवृत्तौ (स्वा०प०) धातु परस्मैपद है किन्तु उपाद् देवपूजा संगतिकरणमित्रीकरणपथेष्विति वाच्यम्' (वा०१।३।२५) से आत्मनेपद का विधान किया गया है ।
१.२.१८
सूत्राणि:॥ न क्त्वा सेट् ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - न अव्ययपदम्, क्त्वा १।१ सेट् १।१।
अनुवृत्तिः - इटा सहेति सेट् (बहुव्रीहिः) । 'कित्' इत्यनुवर्तते ।
अन्वयः - सेट् क्त्वा किद् न ।
अर्थः - सेट् क्त्वाप्रत्ययः किवद् न भवति ।
उदाहरणम् - (दिव्) देवित्वा । (वृतु) वर्तित्वा ।
आर्यभाषार्थ - (सेट) इट् आगमवाला (क्त्वा) क्त्वा प्रत्यय (कित्) कित् (न) नहीं माना जाता है ।
उदाहरणम् - (दिव्) देवित्वा । क्रीडा आदि करके । (वृतु) वर्तित्वा । होकर ।
सिद्धिः - (१) देवित्वा । दिव्+क्त्वा । दिव्+इट्+त्वा । देव+इ+त्वा । देवित्वा+सु । देवित्वा । यहां 'दिवु क्रीडा - विजिगीषा-व्यवहार-द्युति-स्तुति-मोद-भद-स्वप्न-कान्ति-गतिषु' (दि०प०) धातु से 'समानकर्तृकयोः पूर्वकालें (३.४.२१) से 'क्त्वा' प्रत्यय, उसे 'आर्धधातुधातुकस्येवलादे:' (७.२.३५) से 'इट्' आगम होने पर, सेट् 'क्वा' प्रत्यय के कित् न होने से 'दिव्' धातु को 'पुगन्तलघूपधस्य च' (७.३.८६) से लघूपध गुण हो जाता है ।
इसी प्रकार 'वृतु वर्तने' (भ्वा०आ०) धातु से वर्तित्वा शब्द सिद्ध करें ।
१.२.१९
सूत्राणि:॥ निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - निष्ठा १।१ शीङ्-स्विदि-मिदि-विदि-धृष: ५।१।
समासः - शीङ् च स्विदिश्च मिदिश्च क्ष्विदिश्च धृष् - च एतेषां समाहारः - शीङ्क्विदिमिदिक्ष्विदिधृष्, तस्मात् शीस्विदिमिदिक्ष्विदिधृषः (समाहारद्वन्द्वः) ।
अनुवृत्तिः - 'न सेट् कित्' इत्यनुवर्तते ।
अन्वयः - शी० धृषः सेट् निष्ठा किद् न ।
अर्थः - शीस्विदिमिदिश्विदिधृषिभ्यो धातुभ्यः परः सेट् निष्ठाप्रत्ययः किवद् न भवति ।
उदाहरणम् - (शीङ्) शयित:, शयितवान् । (स्विदि) प्रस्वेदितः । प्रस्वेदितवान् । (मिदि) प्रमेदितः । प्रमेदितवान् । (क्ष्विदि) प्रक्ष्वेदितः । प्रक्ष्वेदितवान् । (घृष्) प्रधर्षितः । प्रधर्षितवान् ।
आर्यभाषार्थ - (शी०) शीङ्, स्विदि, मिदि, क्ष्विदि और धृष् धातु से परे (सेट) इट् आगमवाला । (निष्ठा) क्त और क्तवतु प्रत्यय (कित्) कित् (न) नहीं माना जाता है ।
उदाहरणम् - (शीङ्) शयितः । शयितवान् । सोया । (स्विदि) प्रस्वेदितः । प्रस्वेदितवान् । पसीना बहाया । (मिदि) प्रमेदितः । प्रमेदितवान् । स्नेह किया । (क्ष्विदि) प्रक्ष्वेदितः । प्रक्ष्वेदितवान् । स्नेह किया । युक्त किया । (धृष्) प्रधर्षितः । प्रधर्षितवान् । धमकाया ।
सिद्धिः - (१) शयितः । शी+क्त । शी+इट्+त। शे+इ+त। श् अय्+इ+त । शयित+सु । शयितः ।
यहां 'शी स्वप्ने' (अदा०आ०) धातु से 'निष्ठा' (३.२.१०२) से भूतकाल में 'क्त' प्रत्यय, उसे 'आर्धधातुकस्येड्वलादेः' (७.२.३५) से 'इट्' का आगम होने पर, 'सेट् 'क्त' प्रत्यय के कितु न रहने से शीङ् धातु को 'सार्वधातुकार्धधातुकयोः' (७३।८४) से गुण हो जाता है और 'एचोऽयवायाव:' (६.१.७८) से 'अय्' आदेश होता है । इसी प्रकार 'क्तवतु' प्रत्यय लगाकर शयितवान् शब्द सिद्ध करें ।
(२) 'ञिष्विदा गात्रप्रक्षरणे' (दिवादि०), ञिमिदा स्नेहने' (दि०आ०) ञिक्ष्विदा स्नेहनमोचनयो:' (दिवा०प०) और 'ञिधृषा प्रागल्भ्ये' (स्वा०प०) धातु से क्रमश: 'प्रस्वेदितः आदि शब्द सिद्ध करें । यहां सर्वत्र सेट् निष्ठा प्रत्यय के कित् न मानने से 'पुगन्तलघूपधस्य च' (७.३.८६) से धातु को लघूपध गुण हो जाता है ।
१.२.२०
सूत्राणि:॥ मृषस्तितिक्षायाम् ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - मृष: ५।१ तितिक्षायाम् ७।१।
अनुवृत्तिः - 'सेट् निष्ठा कित् न' इत्यनुवर्तते ।
अन्वयः - तितिक्षायां मृषः सेट् निष्ठा किद् न ।
अर्थः - तितिक्षार्थे वर्तमानाद् मृषो धातोः परः सेट् निष्ठाप्रत्ययः किवद् न भवति ।
उदाहरणम् - (मृष) मर्षितः । मर्षितवान् ।
आर्यभाषार्थ - (मृषः) मृष् धातु से परे (सेट) इट् आगमवाला (निष्ठा) क्त और क्तवतु प्रत्यय (कित्) कित् (न) नहीं माना जाता है ।
उदाहरणम् - (मृष्) मर्षितः । मर्षितवान् । द्वन्द्वों को सहन किया ।
सिद्धिः - (१) मर्षितः । मृष्+क्त । मृष+इट्+त । म् अर् ष्+इ+त। मर्षित+सु । मर्षितः । यहां 'भूष तितिक्षायाम्' (दि०उ०) धातु से पूर्ववत् निष्ठाप्रत्यय और इट् का आगम होने पर सेट् निष्ठाप्रत्यय के कितु न रहने से मृष् धातु को पुगन्तलघूपधस्य च (७.३.८६) से लघूपध गुण हो जाता है । इसी प्रकार 'मृष' धातु से क्तवतु प्रत्यय लगाकर मर्षितवान् शब्द सिद्ध करें ।
(२) भूख-प्यास, सर्दी-गर्मी, सुख-दुःख, हानि-लाभ और मान-अपमान रूप द्वन्द्वों का सहन करना तितिक्षा कहलाती है ।
१.२.२१
सूत्राणि:॥ उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - उत्-उपधात् ५।१ भाव - आदिकर्मणोः ७।२ अन्तरस्याम् अव्ययम् ।
समासः - उद् उपधायां यस्य सः - उदुपध:, तस्मात् - उदुपधात् (बहुव्रीहिः) । भावश्च आदिकर्म च ते भावादिकर्मणी, तयो: -भावादिकर्मणोः (इतरेतरयोगद्वन्द्वः) ।
अनुवृत्तिः - 'सेट् निष्ठा कित् न' इत्यनुवर्तते ।
अन्वयः - उदुपधाद् भावकर्मणोः सेट् निष्ठाऽन्यतरस्यां किद् न ।
अर्थः - उदुपधाद् धातोः परो भावे आदिकर्मणि च वर्तमान: सेट् निष्ठाप्रत्ययो विकल्पेन किवद् न भवति ।
उदाहरणम् - (द्युत्) भावे - द्युतितमनेन । द्योतितमनेन । (आदिकर्मणि) प्रद्युतितः । प्रद्योतित: । (मुद) भावे - मुदितमनेन । मोदितमनेन (आदिकर्मणि) प्रमुदितः । प्रमोदितः ।
आर्यभाषार्थ - (उत्- उपधात्) उकार उपधावाली धातु से (सेट) इट् आगमवाला (निष्ठा) क्त प्रत्यय (भाव-आदिकर्मणोः) भाववाच्य और आदिकर्म अर्थ में (अन्यतरस्याम्) विकल्प से (कित्) कितु (न) नहीं होता है ।
उदाहरणम् - (द्युत्) भाव- द्युतितम् अनेन । द्योतितम् अनेन । इसके द्वारा चमका गया । आदिकर्म - प्रद्युतित: । प्रद्योतितः । उसने चमकना प्रारम्भ किया । (मुद्) भाव- मुदितम् अनेन । मोदितम् अनेन । आदिकर्म - प्रमुदितः । प्रमोदितः । उसने प्रसन्न होना प्रारम्भ किया ।
सिद्धिः - (१) द्युतितम् । द्युत्+क्त । द्युत्+इट्+त । द्युत्+इ+त । द्युतित+सु । द्युतितम् । यहां 'त दीप्तों (स्वा०आ०) धातु के 'नपुंसके भावे क्तः' (३.३.११४) से भाव अर्थ में 'क्त' प्रत्यय और पूर्ववत् 'इट्' का आगम होने पर एक पक्ष में 'क्त' प्रत्यय को कित मानने से पुगन्तलघूपधस्य च (७.३.८६) से प्राप्त गुण का क्ङिति च' (१.१.४) से निषेध हो जाता है ।
(२) द्योतितम् । यहां विकल्प पक्ष में 'क्त' प्रत्यय को 'कित्' न मानने से 'द्युत् ' धातु को युगन्तलघूपधस्य च' (७.३.८६) से लघूपध गुण हो जाता है ।
(३) 'मुद हर्षे' (भ्वादि०) धातु से मुदितम् आदि शब्द सिद्ध करें ।
(४) 'धात्वर्थी भाव: ' धातु के अर्थ मात्र को कहना 'भाव' कहलाता है । आदिकर्म शब्द का अर्थ क्रिया का प्रारम्भ करना है ।
(५) 'क्तवत्तवतू निष्ठा' (१.१.२६) सूत्र से 'क्त' और 'क्तवतु' प्रत्यय की निष्ठा संज्ञा की गई है । भाव और आदिकर्म में क्तवतु' प्रत्यय नहीं होता । इसलिये यहां 'क्त' प्रत्यय के उदाहरण दिये गये हैं ।
(६) यहां 'अन्यतरस्याम्' एक व्यवस्थित विभाषा है । इसलिये 'श' विकरण की उकार - उपधावाली धातुओं से परे ही भाव और आदिकर्म अर्थ में सेट् 'क्त' प्रत्यय विकल्प सेतु होता है । अन्य विकरण की उकार उपधावाली धातुओं से परे भाव और आदिकर्म अर्थ में सेट् 'क्त' प्रत्यय विकल्प से कित् नहीं होता है । जैसे - गुध परिवेष्टने (दिवादि०) गुधितमनेन इत्यादि ।
१.२.२२
सूत्राणि:॥ पूङः क्त्वा च ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - पूङ: ५।१ क्त्वा १।१ च अव्ययपदम् ।
अनुवृत्तिः - सेट् निष्ठा कित् न' इत्यनुवर्तते । अत्र ‘अन्यतरस्याम्’ इति नानुवर्तते, अग्रिमे सूत्रे 'वा' इति वचनात् ।
अन्वयः - पूङः सेट् निष्ठा क्त्वा च किद् न ।
अर्थः - पूङो धातोः परः सेट् निष्ठा क्त्वा च प्रत्ययः किवद् न भवति ।
उदाहरणम् - (पूङ्) निष्ठा-पवितः पवितवान् । क्त्वा पवित्वा ।
आर्यभाषार्थ - (पूङ:) पूङ् धातु से परे (सेट) इट् आगमवाला (निष्ठा) क्त, क्तवतु प्रत्यय (च) और (क्त्वा) क्त्वा प्रत्यय (कित्) कित् (न) नहीं माना जाता है ।
उदाहरणम् - (पू.) निष्ठा-पवितः । पवितवान् । पवित्र किया । क्त्वा पवित्वा । पवित्र करके ।
सिद्धिः - (१) पवितः । पू+क्त । पू+इट्+त। पो+इ+त् । प् अव्+इ+त। पवित+सु । पवितः । यहां 'पू पवने' (वा०आ०) धातु से पूर्ववत् 'क्त' प्रत्यय और पूश्च' (७.२.५१) 'इट' का आगम होने पर 'क्त' प्रत्यय को कितु न मानने से पू धातु को 'सार्वधातुकार्धधातुकयोः (७.३.८४) से गुण हो जाता है । 'एचोऽयवायाव:' (६.१.७८) से 'आय्' आदेश होता है । इसी प्रकार 'क्तवतु' और 'क्त्वा' प्रत्यय करके पवितवान् और पवित्वा शब्द सिद्ध करें ।
(२) 'न क्त्वा सेट्' (१.२.१८) से सेट् 'क्त्वा' प्रत्यय को कित् मानने का निषेध किया गया है । पूङ् धातु से सेट् 'क्त्वा' प्रत्यय को पुनः कित् न मानने का कथन यहां के लिये नहीं अपितु आगे के लिये किया गया है ।
१.२.२३
सूत्राणि:॥ नोपधात्थफान्ताद्वा ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - न- उपधात् ५।१ थ फान्तात् ५।१ वा अव्ययपदम् ।
समासः - न उपधायां यस्य सः - नोपधः, तस्मात् - नोपधात् । (बहुव्रीहिः) । थश्च फश्च तौ - थफौ । थफावन्ते यस्य सः - थफान्तः, तस्मात् - थफान्तात् (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहिः) ।
अनुवृत्तिः - 'सेट् क्त्वा कित् न' इत्यनुवर्तते ।
अन्वयः - नोपधात् थफान्तात् सेट् क्त्वा वा किद् न ।
अर्थः - नकारोपधात् थकारान्तात् फकारान्ताच्च धातोः परः सेट् क्त्वाप्रत्ययो विकल्पेन किवद् न भवति ।
उदाहरणम् - थकारान्तात् (ग्रन्थ) ग्रथित्वा । ग्रन्थित्वा । फकारान्तात् (गुम्फ) गुफित्वा । गुम्फित्वा ।
आर्यभाषार्थ - (न- उपधात्) नकार उपधावाली (थ-फान्तात्) थकारान्त और फकारान्त धातु से परे (सेट) इट् आगमवाला (क्त्वा) क्त्वा प्रत्यय (वा) विकल्प से (कितु) कित् (न) नहीं होता है ।
उदाहरणम् - थकारान्त (ग्रन्थ) ग्रथित्वा । ग्रन्थित्वा । गांठ लगाकर । श्रथित्वा । श्रन्थित्वा । ढीला करके । छोड़कर । फकारान्त (गुम्फ) गुफित्वा, गुम्फित्वा । गूंथकर ।
सिद्धिः - (१) प्रथित्वा । ग्रन्थ+क्त्वा । ग्रन्थ्+इट्+त्वा । ग्रथ्+इ+त्वा । ग्रथित्वा+सु । ग्रथित्वा । यहां 'ग्रन्थ सन्दर्भे' (क्रया०प०) धातु से 'समानकर्तृकयोः पूर्वकाले (३.४.२१) से 'क्वा' प्रत्यय और पूर्ववत् 'इट्' का आगम होने पर एक पक्ष में 'क्त्वा' को कित मानने से 'अनुदात्तोपदेश' (६.४.३७) से धातु के अनुनासिक न् (ं) का लोप हो जाता है । विकल्प पक्ष में जहां क्त्वा प्रत्यय को कित् नहीं माना जाता है, वहां धातु के अनुनासिक का लोप नहीं होता है - ग्रन्थित्वा ।
(२) इसी प्रकार 'अन्य विमोचन प्रतिहर्षयोः' (क्रया०प०) धातु से श्रयित्वा और श्रन्थित्वा शब्द सिद्ध करें और 'गुम्फ ग्रन्ये' (तु०प०) धातु से गुफित्वा और गुम्फित्वा शब्द सिद्ध करें ।
विशेष - 'न क्त्वा सेट्' (१.२.१८) सूत्र से सेट् 'क्त्वा' को कित् मानने का निषेध किया गया है । यहां का गया है कि सेट् 'क्त्वा' प्रत्यय विकल्प से कित् नहीं होता है । 'न वेति विभाषा' (१.१.४४) के वचन से यहां नकार से पूर्व प्राप्ति 'न क्त्वा सेट्' (१.१.१८) को हटा दिया जाता है और 'वा' से विकल्प कर दिया जाता है । आगामी विभाषा सूत्रों में भी ऐसा ही समझें ।
१.२.२४
सूत्राणि:॥ वञ्चिलुञ्च्यृतश्च ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - वञ्चि - लुञ्चि - ऋतः ५।१ च अव्ययपदम् ।
समासः - वञ्चिश्च लुञ्चिश्च ऋत् च एतेषां समाहारः -वञ्चिलुञ्च्यृत्, तस्मात् - वञ्चिलुञ्च्यृतः (समाहारद्वन्द्व:) ।
अनुवृत्तिः - 'सेट् क्त्वा वा कित् न' इत्यनुवर्तते ।
अन्वयः - वञ्चिलुञ्च्यृतश्च सेट् क्त्वा वा किद् न।
अर्थः - वञ्चितुञ्च्मृतिभ्यो धातुभ्यः परः सेट् क्त्वाप्रत्ययो विकल्पेन किदवद् न भवति ।
उदाहरणम् - (वञ्चि) वचित्वा । वञ्चित्वा । (लुञ्चि) लुचित्वा । लुवित्वा । (ऋत्) ऋतित्वा अर्तित्वा ।
आर्यभाषार्थ - (वञ्चि०) वञ्चि, लुञ्चि और ऋत् धातु से परे (सेट) इट् आगमवाला (क्त्वा) क्त्वा प्रत्यय (वा) विकल्प से (कित्) कितु (न) नहीं होता है ।
उदाहरणम् - (वञ्चि) वचित्वा । वञ्चित्वा । ठगकर । (लुञ्चि) लुचित्वा । लुञ्चित्वा । हराकर । (ऋत्) ऋतित्वा । अर्तित्वा । घृणा करके ।
सिद्धिः - (१) वचित्वा । वञ्च्+क्त्वा । वञ्च्+इट्+त्वा । वच्+इ+त्वा। वचित्वा+सु । वचित्वा । यहां 'वञ्चु गत्यर्थ:' (भ्वा०प०) धातु से पूर्ववत् क्त्वा' प्रत्यय और उसे पूर्ववत् 'इट्' का आगम होने पर 'क्त्वा' प्रत्यय को एक पक्ष में कित् मानकर 'अनुदात्तोपदेश०' (६.४.३७) से वञ्च धातु के अनुनासिक ञ्' का लोप हो जाता है । दूसरे पक्ष में 'क्त्वा ' प्रत्यय को कित् न मानने से वञ्च् धातु के अनुनासिक 'ञ' का लोप नहीं होता है । इसी प्रकार लुञ्च् अपनयने (भ्वादि०) धातु से लुचित्वा और लुञ्चित्वा शब्द सिद्ध करें ।
(२) ऋतित्वा । ऋत्+क्त्वा । ऋत्+इट्+त्वा । ऋतित्वा+सु । ऋतित्वा । यहां ऋत घृणायाम्' (माधव०) यह सौत्र धातु है । इससे पूर्ववत् 'क्त्वा' प्रत्यय और 'इट' का आगम होने पर, 'क्त्वा' प्रत्यय को कित् मानने से 'पुगन्तलघूपधस्य च' (७.३.८६) से लघूपध गुण नहीं होता है । दूसरे पक्ष में 'क्त्वा' प्रत्यय को कित् न मानने से लघूपधगुण हो जाता है - अर्तित्वा ।
१.२.२५
सूत्राणि:॥ तृषिमृषिकृशेः काश्यपस्य ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - तृषि - मृषि - कृशे: ५।१ काश्यपस्य ६।१।
समासः - तृषिश्च मृषिश्च कृशिश्च एतेषां समाहारः - तृषिमृषिकृशि, तस्मात्-तृषिमृषिकृशे: (इतरेतरयोगद्वन्द्वः) ।
अनुवृत्तिः - 'सेट् क्त्वा वा कित् न' इत्यनुवर्तते ।
अन्वयः - तृषिमृषिकृशेः सेट् क्त्वा वा किद् न काश्यपस्य ।
अर्थः - तृषिमृषिकृशिभ्यो धातुभ्यः परः सेट् क्त्वाप्रत्ययो विकल्पेन किदवद् न भवति, काश्यपस्याचार्यस्य मतेन ।
उदाहरणम् - (तृषि) तृषित्वा । तर्षित्वा । (मृषि) मृषित्वा । मर्षित्वा । (कृशि) कृशित्वा । कर्शित्वा ।
आर्यभाषार्थ - (तृषि०) तृषि, कृषि और कृशि धातु से परे (सेट) इट् आगमवाला (क्त्वा) क्त्वा प्रत्यय (वा) विकल्प से (कित्) कित् (न) नहीं होता है । (काश्यपस्थ) काश्यप आचार्य के मत में ।
उदाहरणम् - (तृषि) तृषित्वा । तर्षित्वा । प्यासा होकर । (मृषि) मृषित्वा - मृषित्वा । मर्षित्वा । द्वन्द्व सहन करके। (कृशि) कृशित्वा । कर्शित्वा । पतला करके ।
सिद्धिः - (१) तृषित्वा । तृष्+क्त्वा । तृष+इट्+त्वा । तृषित्वा+सु । तृषित्वा । यहां 'तृष पिपासायाम्' (दिवा०प०) धातु से पूर्ववत् क्त्वा' प्रत्यय और ईट्' का आगम होने पर, 'क्त्वा' प्रत्यय को कित् मानकर 'पुगन्तलघूपधस्य च' (७.३.८६) से प्राप्त लघूपधगुण का क्ङिति च ' (१.१.४) से निषेध हो जाता है । दूसरे पक्ष में 'क्त्वा' प्रत्यय के कितु न मानने से तृष धातु को लघूपध गुण हो जाता है -तर्षित्वा ।
इसी प्रकार 'भूष तितिक्षायाम्' (दि०प०) धातु से मृषित्वा और मर्षित्वा शब्द सिद्ध करें । कृश तनूकरणे' (दि०प०) धातु से कृशित्वा और कर्शित्वा शब्द सिद्ध करें । मृषित्वा । द्वन्द्वों का सहन करके । सुख-दुःख आदि के जोड़े को द्वन्द्व कहते हैं ।
विशेष - पाणिनि मुनि किसी आचार्य का नाम ग्रहण विकल्प के लिये करते हैं, किन्तु यहां काश्यप आचार्य का नामग्रहण पूजा के लिये है कि इस विषय में काश्यप आचार्य का भी यही मत है, क्योंकि यहां विकल्प के लिये तो 'वा' की अनुवृत्ति है ही ।
१.२.२६
सूत्राणि:॥ रलो व्युपधाद्धलादेः संश्च ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - रल: ५।१ उ- इ - उपधात् ५।१ हलादे: ५।१ सन् १।१ च अव्ययपदम् ।
समासः - उश्च इश्च तौ-वी, वी उपधायां यस्य सः - व्युपधः, तस्मात्-व्युपधात् (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहिः) । हल् आदिर्यस्य स: - हलादि:, तस्मात्-हलादे: (बहुव्रीहि:) ।
अनुवृत्तिः - सेट् क्त्वा वा कित् न' इत्यनुवर्तते ।
अन्वयः - रलो व्युपधाद् हलादेः सेट् क्त्वा सँश्च वा किद् न ।
अर्थः - रलन्ताद् उकारोपधाद् इकारोपधाच्च हलादेर्धातोः परः सेट् क्त्वा सँश्च प्रत्ययो विकल्पेन किद्वद् न भवति ।
उदाहरणम् - उकारोपधात् (द्युत्) क्त्वा द्युतित्वा । द्योतित्वा । सन्- दिद्युतिषति । दिद्योतिषति । इकारोपधात् (लिख्) कृत्वा - लिखित्वा । लेखित्वा । सन्-लिलिखिषति । लिलेखिषति ।
आर्यभाषार्थ - (रल्) रल् अन्तवाली (उ-इ- उपधात्) उकार और इकार उपधावाली (हलादेः) हल आदिवाली धातु से (सेट) इट् आगमवाला (क्त्वा) क्त्वा प्रत्यय (च) और (सन्) सन्प्रत्यय (वा) विकल्प से (कित्) किद्वत् (न) नहीं होता है ।
उदाहरणम् - उकार- उपधावाली धातु (द्युत्) क्त्वा द्युतित्वा द्योतित्वा । चमक कर । सन्- दिधुतिषते दिद्योतिषते । चमकना चाहता है । इकार उपधावाली धातु (लिख) क्त्वा - लिखित्वा, लेखित्वा । लिखकर । सन्-लिलिखिषति, लिलेखिषति । लिखना चाहता है ।
सिद्धिः - (१) द्युतित्वा । द्युत्+क्त्वा । द्युत्+इट्+त्वा । द्युतित्वा+सु । द्युतित्वा ।
यहां 'धुत दीप्तों (भ्वा०आ०) धातु से पूर्ववत् क्त्वा' प्रत्यय और 'इट्' का आगम करने पर, 'क्त्वा' प्रत्यय को कितु मानकर 'युगन्तलघूपधस्य च (७.३.८६) से प्राप्त गुण का 'क्ङिति च' (१.१.५) से निषेध हो जाता है । दूसरे पक्ष में 'क्त्वा' प्रत्यय को कितु न मानने से तू धातु को प्राप्त लघूपध गुण हो जाता है - द्योतित्वा ।
इसी प्रकार लिख अक्षरविन्यासे (तु०प०) धातु से लिखित्वा और लेखित्वा शब्द सिद्ध करें ।
(२) दिद्युतिषते । द्युत+सन् । द्युत्+इट्+स । द्युत्+द्युत्+इ+स । द् इ उ त्+द्युत्+इ+स । दि+द्युत्+इ+ष । दिद्युतिष+लट् । दिद्योतिषते ।
यहां 'द्युत् दीप्त' (भ्वा०प०) धातु से 'धातोः कर्मण: समानकर्तृ कादिच्छायां वा' (३.१.७) से 'सन्' प्रत्यय, और पूर्ववत् 'इट्' का आगम होने पर, 'सन्' प्रत्यय को कित् मानकर 'पुगन्तलघूपधस्य च' (७.३.८६) से द्युत् धातु को प्राप्त लघूपध गुण का 'विङति च' (१.१.५) से निषेध हो जाता है । दूसरे पक्ष में 'सन्' प्रत्यय को कित् न मानने से 'युगन्तलघूपधस्य चं' (७.३.८६) से द्युत् धातु को लघूपध गुण हो जाता है - दिद्योतिषते ।
इसी प्रकार लिख अक्षरविन्यासे (तुदादि०) धातु से लिलिखिषति और लिलेखिषति शब्द सिद्ध करें ।
१.२.२७
सूत्राणि:॥ ऊकालोऽज्झ्रस्वदीर्घप्लुतः ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - उ-ऊ-उ३कालः १।१ अच् १।१ ह्रस्वदीर्घप्लुतः १।१।
समासः - उश्च ऊश्च ऊ३श्च ते व:, तेषाम् वाम् । वां काल इव कालो यस्य स: -ऊकालः (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहिः) ह्रस्वश्च दीर्घश्च प्लुतश्च एतेषां समाहारः - ह्रस्वदीर्घप्लुतः (समाहारद्वन्द्वः) समाहारे पुंस्त्वं छान्दसम् ।
अर्थः - उ, ऊ, उ३ इत्येवं कालोऽच्, यथासंख्यं ह्रस्व-दीर्घ- प्लुतसंज्ञको भवति
उदाहरणम् - (उकालः) दधि । मधु । (ऊकालः) कुमारी। गौरी । (उ३काल:) देवदत्त ३ अत्र न्वसि ।
आर्यभाषार्थ - (उ-ऊ- उ३कालः) उ, ऊ और उ३ के काल के समान जिसका काल है, उस (अच्) स्वर की यथासंख्य (ह्रस्व-दीर्घप्लुत) ह्रस्व, दीर्घ और प्लुत संज्ञा होती है ।
उदाहरणम् - (उकाल) दधि । मधु । (ऊकाल) कुमारी। गौरी । (ऊ३काल) देवद्त्त३ अत्र न्वसि ।
विशेष - (१) "स्वरों की ह्रस्व, दीर्घ और प्लुत भेद से तीन संज्ञा है । इनके उच्चारण समय का लक्षण यह है कि जितने समय में अंगुष्ठ की मूल की नाड़ी एक बार गति करती है उतने समय में ह्रस्व, उससे दूने काल में दीर्घ और उससे तिगुने काल में प्लुत का उच्चारण करना चाहिये” (महर्षि दयानन्दकृत वर्णोच्चारणशिक्षा) ।
(२) 'ऊकाल' यहां उ ऊ ऊ३काल इन तीनों का प्रश्लिष्ट उपदेश किया गया है ।
(३) 'ह्रस्वदीर्घप्लुतः ' यहां ह्रस्वश्च दीर्घश्च, प्लुतश्च एतेषां समाहारः - ह्रस्वदीर्घप्लुतम्' इस द्वन्द्व एकवद्भाव में 'हस्वदीर्घप्लुतम्' ऐसा पद होना चाहिये, क्योंकि 'स नपुंसकम् (२.४.१७) से द्वन्द्व एकवद्भाव में नपुंसकलिङ्ग होता है । इसका उत्तर यह है कि "छन्दोवत् सूत्राणि भवन्ति" सूत्रों की रचना छन्द के समान है । जैसे छन्द में लिङ्ग का व्यत्यय होता है, वैसे यहां भी यह लिङ्ग-व्यत्यय समझना चाहिये ।
१.२.२८
सूत्राणि:॥ अचश्च ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - अचः ६।१ च अव्ययपदम् ।
अनुवृत्तिः - 'अच् ह्रस्वदीर्घप्लुतः' इत्यनुवर्तते ।
अन्वयः - ह्रस्वदीर्घप्लुतोऽच् अचश्च ।
अर्थः - ह्रस्वः, दीर्घः, प्लुत इत्येवं यो विधीयमानोऽच् सोऽच एव स्थाने भवति ।
उदाहरणम् - ह्रस्व: (रै) अतिरि । (गो) उपगु । (नौ) अतिनु । दीर्घः (चि) चीयते । (श्रु) श्रूयते । प्लुतः (अ) देवदत्त ३। यज्ञदत्त३।
आर्यभाषार्थ - (ह्रस्वदीर्घप्लुतः) ह्रस्व हो जाये, दीर्घ हो जाये, प्लुत हो जाये, जब शब्दशास्त्र में ऐसा कहा जाये तब (च) वह पूर्वोक्त ह्रस्व, दीर्घ और प्लुत (अच:) अच् स्वर के स्थान में ही होता है । यह स्थानी का नियमन करनेवाला परिभाषा-सूत्र है ।
उदाहरणम् - ह्रस्व (रै) अतिरि । (गो) उपगु। (नौ) अतिनु । दीर्घ (चि) चीयते । (श्रु) श्रूयते । प्लुत (अ) देवदत्त३। यज्ञदत्त३।
सिद्धिः - (१) अतिरि । अति+रै। अति+रि। अतिरि+सु । अतिरि । रायमतिक्रान्तमिति अतिरि कुलम् । यहां 'ह्रस्वो नपुंसके प्रातिपदिकस्य' (१.२.४७) से ह्रस्व होता है । अतिरिकुलम् = रै (धन) का अतिक्रमण करनेवाला कुल। नावमतिक्रान्तमिति अतिनुकुलम् । नौका का अतिक्रमण करनेवाला कुल। अतिक्रमण = जीतना ।
(२) चीयते । चि+लट् । चि+त । चि+यक्+त । चि+य+ते । ची+य+त। चीयते । यहां 'चित्र' चयने' (स्वा०३०) धातु से 'सार्वधातुके यह' (३.१.६७) से यक् प्रत्यय और 'अकृत्सार्वधातुकयोर्दीर्घः' (७.४.२५) से चि धातु को दीर्घ हो जाता है । इसी प्रकार व श्रवणे (स्वा०प०) धातु से श्रूयते । चीयते। चुना जाता है । श्रूयते । सुना जाता है ।
(३) देवदत्त३। यहां 'वाक्यस्य टेः प्लुत उदात्त:' (८.२.८२) से सम्बोधन में वाक्य की टि को प्लुत किया गया है -आगच्छ भो ! माणवक देवदत्त३। हे बालक ! देवदत्त तू आ ।
१.२.२९
सूत्राणि:॥ उच्चैरुदात्तः ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - उच्चैः अव्ययपदम्, उदात्त: १।१।
अनुवृत्तिः - 'अच्' इत्यनुवर्तते ।
अन्वयः - उच्चैरज् उदात्त: ।
अर्थः - कण्ठादीनां स्थानानामुच्चैर्भागे निष्पन्नोऽच्, उदात्तसंज्ञको भवति ।
उदाहरणम् - ये । के । ते ।
आर्यभाषार्थ - (उच्चैः) कण्ठ आदि स्थानों के ऊचे भाग से उत्पन्न होनेवाले (अच्) स्वर की (उदात्तः) उदात्त संज्ञा होती है ।
उदाहरणम् - ये । के । ते ।
विशेष - (१) आयामो दारुण्यमणुता खस्येत्युच्चैः कराणि शब्दस्य । आयामो मात्राणां निग्रहः । दारुण्यं स्वरस्य, दारुणता रूक्षता । अणुता खस्य, कण्ठस्य संवृतता । उच्चैःकराणि शब्दस्य (व्याकरणमहाभाष्यम् १।२।२९)
अर्थः - शरीर के अवयवों का निग्रह करना, स्वर की रूक्षता और कण्ठ की संवृतता ये शब्द के उच्चैः करण के हेतु हैं ।
(२) ऋग्वेद, यजुर्वेद, अथर्ववेद में उदात्त स्वर पर कोई चिह्न नहीं होता है । सामवेद में उदात्त स्वर एक अङ्क का चिह्न दिया जाता है ।
(३) यहां वर्ण की ध्वनिकृत उच्चता नहीं, अपितु स्थानकृत उच्चता है । जिस वर्ण का जो स्थान है और वहां जो उच्चता है, उस स्थान से उच्चारण किये गये स्वर षड्ज आदि स्वरों के समान अभ्यास से ही उपलब्ध होता है ।
१.२.३०
सूत्राणि:॥ नीचैरनुदात्तः ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - नीचैः अव्ययपदम्, अनुदात्त: १।१।
अनुवृत्तिः - 'अच्' इत्यनुवर्तते ।
अन्वयः - नीचैरज् अनुदात्तः ।
अर्थः - कण्ठादीनां स्थानानां नीचैर्भागे निष्पन्नोऽच्, अनुदात्तसंज्ञको भवति । सम । सिम ।
आर्यभाषार्थ - (नीचैः) कण्ठ आदि स्थानों के (नीचे) नीचे भाग से उत्पन्न होनेवाले (अच्) स्वर की (अनुदात्त:) अनुदात्त संज्ञा होती है । त्वम् । कोई। सम । सब। सिम । सब ।
सिद्धिः - (१) त्व । यह 'सर्वादीनि सर्वनामानि (१.१.२७) सर्वादिगण में पढ़ा गया है । इसी प्रकार वहां 'सम' और 'सिम' शब्द भी अनुदात्त पढ़े गये हैं ।
विशेष - (१) अन्वसर्गो मार्दवमुरुता खस्येति नीचैः कराणि शब्दस्य । अन्वसर्गो गात्राणां शिथिलता । मार्दवं स्वरस्य मृदुता = स्निग्धता । उरुता खस्य, महत्ता कण्ठस्य नीचैः कराणि शब्दस्य (व्याकरणमहाभाष्यम् १।२।३०)
अर्थः - शरीर के अवयवों की शिथिलता, स्वर की कोमलता और कण्ठ की महत्ता ये शब्द के नीचे: करण के हेतु हैं ।
(२) ऋग्वेद, यजुर्वेद, अथर्ववेद में अनुदात्त स्वर पर ऐसा चिह्न (-) लगता है । सामवेद में अनुदात्त का चिह्न स्वर के ऊपर लिखा जाता है ।
(३) यहां वर्ण का ध्वनिकृत नीचत्व नहीं है, अपितु स्थानकृत नीचत्व है । जिस वर्ण का जो स्थान है और वहां जो नीचा भाग है, उस स्थान से उच्चारण किये गये स्वर को अनुदात्त कहते हैं । यह स्वर षड्ज आदि स्वरों के समान अभ्यास से ही उपलब्ध होता है ।
१.२.३१
सूत्राणि:॥ समाहारः स्वरितः ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - समाहारः १।१ स्वरितः १।१।
अनुवृत्तिः - 'अच्' इत्यनुवर्तते ।
अन्वयः - उदात्तानुदात्तयो: समाहारोऽच् स्वरितः ।
अर्थः - उदात्तानुदात्तयोर्यः समाहारोऽच् स स्वरितसंज्ञको भवति ।
उदाहरणम् - क्व । शिक्य॑म्॥ कन्या॑ । सामान्यः॑ ।
आर्यभाषार्थ - (समाहारः) उदान्त और अनुदात स्वर के समाहारवाले (अच्) स्वर की (स्वरितः) स्वरित संज्ञा होती है । क्वे । कहां। शिक्य॑म्॥ छिक्का । कन्या॑ । प्रसिद्ध । सामान्यः॑ । सामवेद में कुशल ।
सिद्धिः - (१) क्वे। किम्+डि+अत् । किम्+अ। कु+अ। क्व्+अ। क्व+सु । क्व। यहां किम् शब्द से 'किमोऽत्' (५.३.१२) से 'अत्' प्रत्यय और 'कु तिहोः' से 'किम्' के स्थान में 'कु' आदेश है । 'अत्' प्रत्यय के तित् होने से 'तित् स्वरितम्' (६.१.१८५) से स्वरित होता है ।
(२) शिक्यम्। कन्या॑ । ये दोनों शब्द 'तिल्यशिक्यकाश्मर्यधान्यकन्याराजन्य- मुनष्याणामन्तः' (फिट्० ४।८) से अन्तस्वरित हैं। 'अनुदात्तं पदमेकवर्जम्' (६.१.१५२) से शेष अच् अनुदात्त होता है ।
(३) सामान्यः॑ । सामन्यत् । सामान्य। सामान्य+सु । सामान्यः। यहां 'तत्र साधुः' (४.४.९८) से यत् प्रत्यय और 'तित् स्वरितम्' (१.१.१७९) से स्वरित और शेष अच् पूर्ववत् अनुदात्त होता है । सामसु साधुः सामान्यः ।
विशेष - (१) ऋग्वेद, यजुर्वेद, अथर्ववेद में स्वरित का ऊर्ध्वरेखात्मकचिह्न अक्षर के ऊपर लगाया जाता है । सामवेद में स्वरित स्वर का चिह्न अक्षर के ऊपर दिया जाता है ।
१.२.३२
सूत्राणि:॥ तस्यादित उदात्तमर्धह्रस्वम् ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - तस्य ६।१ आदित: अव्ययपदम् उदात्तम् १।१ अर्धह्रस्वम् १।१।
समासः - अर्धं ह्रस्वस्येति, अर्धह्रस्वम् (तत्पुरुषः) ।
अन्वयः - तस्य स्वरितस्यादितोऽर्धह्रस्वम् उदात्तम् ।
अर्थः - तस्योदात्तानुदात्तसमाहारस्य स्वरितस्वरस्यादौ, अर्धह्रस्वमात्रमुदात्तं शेषं चानुदात्तं भवति ।
उदाहरणम् - क्व' । शिक्यम् । कन्या' । सामान्यः॑ ।
आर्यभाषार्थ - (तस्य) उस उदात्त और अनुदात स्वर के समाहारवाले स्वरित स्वर के (आदित:) आदि में (अर्धहस्वम्) आधी ह्रस्व मात्रा (उदात्तम्) उदात्त होती है और शेष मात्रा अनुदात्त होती है ।
उदाहरणम् - क्वे । शिक्यम् । कन्यो । सामान्येः ।
सिद्धिः - (१) क्वे । यहां ह्रस्व स्वरित में आदिम आधी मात्रा उदात्त और आधी मात्रा अनुदात्त है । इसी प्रकार से शिक्यम् में भी।
(२) कन्यो । यहाँ दीर्घ स्वरित में आदिम आधी मात्रा उदात्त और शेष डेढ़ अनुदात्त है । इसी प्रकार से 'सामान्ये:' में भी ।
(३) माणवके३। यहां स्वरित में आदिम आधी मात्रा उदात्त और शेष अढ़ाई मात्रा अनुदात्त है ।
विशेष - यहां महाभाष्यकार पतञ्जलि लिखते हैं कि 'समाहार' ऐसा कहने पर यहां सन्देह उत्पन्न होता है कि स्वरित में कितना भाग उदात्त है और कितना भाग अनुदात्त है और उसमें भी किस अवकाश में उदात्त और किस अवकाश में अनुदात्त है । आचार्य पाणिनि मुनि ने इस सूत्र के द्वारा हमारा मित्र बनकर यह बतलाया है कि स्वरित आदि में आधी मात्रा भाग उदात्त है और शेष भाग अनुदात्त होता है ।(व्याकरणमहाभाष्यम् १।२।३२) ।
स्वरों के भेद
(१) ह्रस्व, दीर्घ, प्लुत और उदात्त, अनुदात्त स्वरित तथा निरनुनासिक और सानुनासिक स्वरों के भेद हैं ।
(२) लृ वर्णस्य दीर्घा न सन्ति तं द्वादशभेदं प्रचक्षते ।' लृ वर्ण के दीर्घ भेद नहीं होते हैं अतः उसके १२ बारह भेद हैं ।
(३) 'सन्ध्यक्षराणां हस्वा न सन्ति तान्यपि द्वादशप्रभेदानि ।' (पाणिनीयशिक्षा) सन्ध्यक्षर अर्थात् ए, ऐ, ओ, औ के ह्रस्व भेद नहीं होते हैं । इसलिये उनके भी १२ बारह १२ बारह ही भेद हैं ।
१.२.३३
सूत्राणि:॥ एकश्रुति दूरात् सम्बुद्धौ ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - एकश्रुति १।१ दूरात् ५।१ सम्बुद्धौ ७।१।
समासः - एका श्रुतिर्यस्य तत् - एकश्रुति (बहुव्रीहि:) श्रुतिः = श्रवणम् ।
अन्वयः - दूरात् सम्बुद्धावुदात्तानुदात्तस्वरितानामेकश्रुति ।
अर्थः - दूरात् सम्बोधने उदात्तानुदात्तस्वरितानामेकश्रुतिस्वरो भवति ।
उदाहरणम् - आगच्छ भो माणवक देवदत्त३।
आर्यभाषार्थ - (दूरात्) किसी को दूर से (सम्बुद्धौ) सम्बोधित करनेवाले वाक्य में (एकश्रुति) उदात्त, अनुदात्त और स्वरित का एकश्रुति स्वर होता है । आगच्भो माणवक देवदत्त३। हे बालक देवदत्त तु आ ।
विशेष - (१) उदात्त, अनुदात्त और स्वरित स्वर के अविभाग एवं तिरोधान को एकश्रुति कहते हैं । किसी को दूर से सबोधित करते समय उस वाक्य में उदात्त आदि स्वरों का एक जैसा श्रवण होता है । पृथक्-पृथक् श्रवण नहीं होता है ।
(२) शब्दशास्त्र में सम्बोधन के एकवचन को 'एकवचनं सम्बुद्धि:' (२.३.४९) के 'अनुसार 'सम्बुद्धि' कहते हैं । किन्तु यहां सम्बुद्धि शब्द से सम्बोधन का ग्रहण किया जाता है ।
१.२.३४
सूत्राणि:॥ यज्ञकर्मण्यजपन्यूङ्खसामसु ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - यज्ञकर्मणि ७।१ अजप-न्यूङ्ख-सामसु ७।३।
समासः - यज्ञस्य कर्मेति यज्ञकर्म, तस्मिन् - यज्ञकर्मणि (षष्ठीतत्पुरुष:) । जपश्च न्यूङ्खश्च साम च तानि - जपन्यूङ्खसामानि न जपन्यूङ्खसामानीति, अजपन्यूङ्खसाभानि, तेषु - अजपन्यूङ्खसामसु (इतरेतरद्वन्द्वगर्भितनञ्-तत्पुरुषः) ।
अनुवृत्तिः - 'एकश्रुति' इत्यनुवर्तते ।
अन्वयः - यज्ञकर्मणि उदात्तानुदात्तस्वरितानामेकश्रुति, अजपन्यूङ्ख- सामसु ।
अर्थः - यञकर्मणि, उदात्तानुदात्तस्वरितानामेकश्रुतिस्वरो भवति, जपन्यूङ्खसामानि वर्जयित्वा । यथा-
(१) ओ३म् अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेताँसि जिन्वतो३म् । यजु० ३।१२।
(२) ओ३म् समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् । आस्मिन् हव्या जुहातन । यजु० ३।१।
आर्यभाषार्थ - (यज्ञकर्मणि) यज्ञ-कर्म में उदात्त, अनुदात्त और स्वरित स्वरों का (एकश्रुति) एकश्रुति स्वर होता है (अजपन्यूङ्ख- साम्यसु) जप, न्यङ्ङ्ख और सामवेद को छोड़कर । जैसे -
(१) ओ३म् अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् ।
अपां रेताँसि जिन्वतो३म् । यजु० ३।१२।
(२) ओ३म् समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् । आस्मिन् हव्या हातन । यजु० ३।१।
विशेष - (प्रश्न) जप किसे कहते हैं ।
उत्तर - अनुकरण मन्त्र को 'जप' कहते हैं । इसका ओठों से ही धीरे-धीरे उच्चारण किया जाता है । यह पास में बैठे हुये व्यक्ति को भी सुनाई नहीं देता है ।
(प्रश्न) न्यूङ्ख किसे कहते हैं ।
(उत्तर) (१) बारह ओकारों को न्यूङ्ख कहते हैं । उनमें कुछ उदात्त हैं और अनुदात्त हैं । किन्तु उनका यज्ञकर्म में एकश्रुति स्वर नहीं होता है ।
(२) न्यूङ्खास्तु पृष्ठ्ये षड्हे होतृवेदे प्रसिद्धा ओकारा द्वादश-पिबा सोममिन्द्र मन्दतु त्वां यं तो ओ ओ ओ ओ ओ ओ ओ ओ ओ ओ सुषाव हर्यश्वाद्रिः कात्यायन श्रौतसूत्रभाष्ये (१।१९४) कर्कः ।
(३) आश्वलायन श्रौतसूत्र (७।११) में पढ़े हुये निगद विशेष को न्यूङ्ख कहते हैं ।
(प्रश्न) साम किसे कहते हैं ।
(उत्तर) (१) वाक्य विशेष में स्थित गीत को साम कहते हैं । जैसे - ए३ विश्वं समत्रिणं दह३। साम में एकश्रुति स्वर नहीं होता है ।
(२) सामवेद के गान को साम कहते हैं ।
१.२.३५
सूत्राणि:॥ उच्चैस्तरां वा वषट्कारः ॥
॥ व्याख्या: ॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - उच्चैस्तराम् अव्ययपदम्, वा अव्ययपदम्, वषट्कारः १।१।
अनुवृत्तिः - 'यज्ञकर्मणि, एकश्रुति' इत्यनुवर्तते ।
अन्वयः - यज्ञकर्मणि वषट्कारो वा उच्चैस्तराम् ।
अर्थः - यज्ञकर्मणि वौषट् शब्दो विकल्पेन उदात्ततरो भवति, पक्षे श्रुतिस्वरो भवति ।
उदाहरणम् - उदात्ततरः - सोमस्याग्नेर्वीही ३ वौषट् । एकश्रुतिस्वर: - सोमस्याग्नेर्वीही ३ वौषट् । वषट्कार: सरस्वती (मैत्रायणी संहिता - ३।११।५)
आर्यभाषार्थ - (यज्ञकर्मणि) यज्ञ-कर्म में (वषट्कार:) वौषट् शब्द (वा) विकल्प से (उच्चस्तैराम्) उदात्ततर होता है । द्वितीय पक्ष में एकश्रुति स्वर होता है । उदात्ततर- सोमस्याग्ने वीही३ वौषट् । एकश्रुति-सोमस्याग्ने वीही३ वौ३षट् ।
विशेष - (१) यहां वषट्कार शब्द से वौषट् शब्द का ग्रहण किया जाता है । प्रश्न- यदि ऐसा है तो वौषट् शब्द का उपदेश क्यों नहीं किया ? उत्तर - विचित्रता के लिये. पाणिनिमुनि के सूत्रों की रचना विचित्र है । (पं० जयादित्य) ।
(२) महर्षि दयानन्द ने अपने अष्टाध्यायीभाष्य में 'वषट्कार' शब्द का ही ग्रहण किया है, 'वौषट्' शब्द का नहीं और यहां 'वषट्कार:' सरस्वती उदाहरण दिया है ।
१.२.३६
सूत्राणि:॥ विभाषा छन्दसि ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - विभाषा १।१ छन्दसि ७।१।
अनुवृत्तिः - 'एकश्रुति' इत्यनुवर्तते ।
अन्वयः - छन्दसि उदात्तानुदात्तस्वरितानां विभाषा एकश्रुति ।
अर्थः - छन्दसि । वेदस्वाध्यायकाले उदात्तानुदात्तस्वरितानां विकल्पेनैकश्रुतिस्वरो भवति । पक्षे उदात्तानुदात्तस्वरितानां श्रवणमपि भवति ।
यथा -
(१) ओ३म् अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् । ऋग्०१।१।१।
(२) ओ३म् इषे त्वोर्जे त्वा वायवः स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वमघ्न्या इन्द्राय भागं प्रजावतीरनमीवा अयक्ष्मा मा वस्तेन ईशत माघशँसो ध्रुवा अस्मिन् गोपतौ स्यात बहीर्यजमानस्य पशून् पाहि । यजु०१११।
(३) ओ३म् अग्न आयाहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि । साम०१।१।१।
(४) ओ३म् ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः । वाचस्पतिर्बला तेषां तन्वो अद्य दधातु मे । अथर्व०१।१।१।
आर्यभाषार्थ - (छन्दसि) वेद के स्वाध्यायकाल में उदात्त, अनुदात्त और स्वरित स्वरों की (विभाषा) विकल्प से (एकश्रुति) एकश्रुति होती है । द्वितीय पक्ष अनुदात्त और स्वरित का श्रवण भी होता है ।
उदाहरणम् - संस्कृत भाग में देख लेवें ।
विशेष - (१) कई आचार्यों का ऐसा मत है कि यह एक व्यवस्थित विभाषा (विकल्प) है । व्यवस्था यह है कि मन्त्रभाग में नित्य उदात्त अनुदात्त और स्वरित स्वर होता है और ब्राह्मणभाग में नित्य एकश्रुति होती है ।
(२) श्री भट्टाचार्य का कहना है कि 'इच्छासंहितयोरार्षे छन्दो वेदे च छन्दसि' 'अनुसार छन्द शब्द के इच्छा, संहिता, आर्षवचन, वेद और अनुष्टुप् आदि छन्द अर्थ में छन्द शब्द का प्रयोग होता है । इसलिये लौकिक संस्कृत भाषा में भी उदात्त, अनुदात्त और स्वरित की विकल्प से एकश्रुति होती है ।
१.२.३७
सूत्राणि:॥ न सुब्रह्मण्यायां स्वरितस्य तूदात्तः ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - न अव्ययपदम्, सुब्रह्मण्यायाम् ७।१ स्वरितस्य ६।१। तु अव्ययपदम्, उदात्त: १।१।
अनुवृत्तिः - 'एकश्रुति' इत्यनुवर्तते ।
अन्वयः - सुब्रह्मण्यायाम् उदात्तानुदात्तस्वरितानामेकश्रुति न स्वरितस्य तूदात्त
अर्थः - सुब्रह्मण्यानिगदे उदात्तानुदात्तस्वरितानामेकश्रुतिस्वरो न भवति, किन्तु तत्र स्वरितस्य स्थाने उदात्तादेशो भवति ।
उदाहरणम् - सुब्रह्मण्यो ३ मिन्द्रागच्छ, हरिव आगच्छ, मेधातिथिर्मेष वृषणश्वस्य मेने, गौरवस्कन्दिन्नहिल्लायै जार: कौशिक ब्राह्मण, गौतम ब्रुवाण, श्वः सुत्यामागच्छ मघवन् । शतपथब्राह्मणम् ३।३।४।७।
आर्यभाषार्थ - (सुब्रह्मण्यायाम्) सुब्रह्मण्या नामक निगद में उदात्त, अनुदात्त और स्वरित की (एकश्रुति) एकश्रुति (न) नहीं होती है, (तु) किन्तु वहां (स्वरितस्य) स्वरित को (उदात्तः) उदात्त आदेश होता है ।
उदाहरणम् - सुब्रह्मण्यो ३ मिन्द्रागच्छ, हरिव आगच्छ, मेधातिथिर्मेष वृषणश्वस्य मेने, गौरवस्कन्दिन्नहिल्लायै जार: कौशिक ब्राह्मण, गौतम ब्रुवाण, श्वः सुत्यामागच्छ मघवन् । शतपथब्राह्मणम् ३।३।४।७।
विशेष - शतपथब्राह्मण में तृतीय काण्ड, तृतीय प्रपाठक, चतुर्थ ब्राह्मण की सतरहवीं afuser को लेकर बीसवीं कण्डिका तक जो वेदमन्त्र का व्याख्यानरूप पाठ है, उसे सुब्रह्मण्या निगद कहते हैं । उसमें उदात्त, अनुदात्त और स्वरित की एकश्रुति का यहां निषेध किया है ।
0 Comments
If you have any Misunderstanding Please let me know