Ad Code

अथ सुभाषितसंग्रहः ॥ दया

 



॥ अथ सुभाषितसंग्रहः ॥

दया

दृष्ट्वाऽन्धबधिरव्यङ्गाननाथान् रोगिणस्तथा ।
दया न जायते येषां, ते शोच्या मूढचेतनाः ।।
    अन्धे, बहिरे, विकलाङ्ग, अनाथ और रोगियों को देखकर जिनके हृदय में दया नहीं उपजती है, उन निर्बुद्धि क्रूर मनुष्यों पर महाशोक है ।

दुःखितानीह भूतानि, दृष्ट्वा स्याद्यो न दुःखितः ।
केवलात्महितेच्छोस्तु, को नृशंसतरस्ततः ।।
    इस संसार में दु खी प्राणियों को देखकर जो स्वयं दुःखी नहीं होता, उस केवल अपना हित चाहने वाले से अधिक क्रूर और कौन होगा ?

प्राणसंशयमापन्न, यो न रक्षति शक्तिमान् ।
सर्वधर्म-बहिर्भूतः स पापां गतिमाप्नुयात् ।।
    सङ्कट में पड़े हुए प्राणों वाले प्राणी की, जो व्यक्ति शक्तिमान् होते हुए भी रक्षा नहीं करता, वह सब प्रकार के धर्मों का उल्लङ्घन करने वाला है । ऐसा वह व्यक्ति पाप के फल को प्राप्त करता है ।

अपहृत्यार्त्तिमार्त्तानां, सुखं यदुपजायते ।
तस्य स्वर्गोऽपवर्गों वा, कलां नार्हति षोडशीम् ।। (महाभा. अनु.५०.१८,१३,१९,२०)
    दुःखी प्राणियों के दुःख को दूर करके जो सुख उत्पन्न होता है । उस सुख के सोलहवें अंश की भी तुलना स्वर्ग या मुक्ति का सुख नहीं कर सकता ।

दया धर्मस्य मूलं हि, द्रोहः पापस्य कारणम् ।
तावद्दया न त्यक्तव्या, यावत्प्राणाः शरीरके ।।
    दया धर्म का मूल है और दूसरों को पीड़ा पहुंचाने की भावना पाप का मूल है । जब तक शरीर में प्राण रहें, तब तक मनुष्य दया को न त्यागे ।

प्राणा यथाऽऽत्मनोऽभीष्टा भूतानामपि ते तथा ।
आत्मौपम्येन भूतेषु, दयां कुर्वन्ति साधवः ।। (हितोपदेशः, मित्रलाभः -१२)
    जैसे स्वयं अपने को प्राण प्रिय होते हैं, वैसे ही अन्य प्राणियों को भी वे प्रिय होते हैं । अतः सज्जन लोग अपने दृष्टान्त से ही सब प्राणियों पर दया करते हैं ।
 

दयारूपं धनं सर्वधनादुत्तम मुच्यते । 

इतराणि धनानीह सन्ति नीचजनेष्वपि ॥

 

सन्मार्गेण परामृश्य भवितव्यं दयावता । 

सर्वशास्त्र परामर्शदयैका साह्याकारिणी ॥

 

अन्धकारमयं धोरं नरकं न भजन्ति ते । 

ये वै दयाद्रहृदया वर्तन्ते सर्वजन्तुषु ॥

 

रक्षणात् सर्वजन्तूनां दयायाश्च प्रदर्शनात् । 

नरो न लभते नूनं दुष्कर्म नरकप्रदम् ॥

 

दयार्द्रहृदयो भूत्वा दुःखं नाप्नोति भूतले । 

निदर्शनं भवेदत्र लोकोऽयं प्राणिसङ्कुलः ॥

 

जनाः प्राणिदयाहीनाः प्राणिनो हिंसयन्ति ये । 

धर्मत्यागागतं जन्मदुःखं नाद्यापि तैः स्मृतम् ॥

 

वित्तहीनो न लभते इहलोके यथा सुखम् । 

परलोके न लभते दयाशून्यः सुखं तथा ॥

 

सत्कर्मणा दरिद्रोऽपि कदाचिद्धनिकः सुखी । 

निर्दयस्य कुतः सौख्यं न कदापि स वर्धते ॥

 

ज्ञानशून्यो यथा शास्त्रात्तत्त्वार्थे नैव विन्दति । 

निर्दयः स्वकृताद्धर्मात्तथा न लभते फलम् ॥

 

यदा करुणया हीनो हिंसयेदुर्बलम् तदा । 

स्वस्माद्वलीयसामग्रे चिन्तयेत् स्वभयस्थितिम् ॥

Post a Comment

0 Comments

Ad Code