॥ अथ सुभाषितसंग्रहः ॥
दृष्ट्वाऽन्धबधिरव्यङ्गाननाथान् रोगिणस्तथा ।
दया न जायते येषां, ते शोच्या मूढचेतनाः ।।
अन्धे, बहिरे, विकलाङ्ग, अनाथ और रोगियों को देखकर जिनके हृदय में दया नहीं उपजती है, उन निर्बुद्धि क्रूर मनुष्यों पर महाशोक है ।
दुःखितानीह भूतानि, दृष्ट्वा स्याद्यो न दुःखितः ।
केवलात्महितेच्छोस्तु, को नृशंसतरस्ततः ।।
इस संसार में दु खी प्राणियों को देखकर जो स्वयं दुःखी नहीं होता, उस केवल अपना हित चाहने वाले से अधिक क्रूर और कौन होगा ?
प्राणसंशयमापन्न, यो न रक्षति शक्तिमान् ।
सर्वधर्म-बहिर्भूतः स पापां गतिमाप्नुयात् ।।
सङ्कट में पड़े हुए प्राणों वाले प्राणी की, जो व्यक्ति शक्तिमान् होते हुए भी रक्षा नहीं करता, वह सब प्रकार के धर्मों का उल्लङ्घन करने वाला है । ऐसा वह व्यक्ति पाप के फल को प्राप्त करता है ।
अपहृत्यार्त्तिमार्त्तानां, सुखं यदुपजायते ।
तस्य स्वर्गोऽपवर्गों वा, कलां नार्हति षोडशीम् ।। (महाभा. अनु.५०.१८,१३,१९,२०)
दुःखी प्राणियों के दुःख को दूर करके जो सुख उत्पन्न होता है । उस सुख के सोलहवें अंश की भी तुलना स्वर्ग या मुक्ति का सुख नहीं कर सकता ।
दया धर्मस्य मूलं हि, द्रोहः पापस्य कारणम् ।
तावद्दया न त्यक्तव्या, यावत्प्राणाः शरीरके ।।
दया धर्म का मूल है और दूसरों को पीड़ा पहुंचाने की भावना पाप का मूल है । जब तक शरीर में प्राण रहें, तब तक मनुष्य दया को न त्यागे ।
प्राणा यथाऽऽत्मनोऽभीष्टा भूतानामपि ते तथा ।
आत्मौपम्येन भूतेषु, दयां कुर्वन्ति साधवः ।। (हितोपदेशः, मित्रलाभः -१२)
जैसे स्वयं अपने को प्राण प्रिय होते हैं, वैसे ही अन्य प्राणियों को भी वे प्रिय होते हैं । अतः सज्जन लोग अपने दृष्टान्त से ही सब प्राणियों पर दया करते हैं ।
दयारूपं धनं सर्वधनादुत्तम मुच्यते ।
इतराणि धनानीह सन्ति नीचजनेष्वपि ॥
सन्मार्गेण परामृश्य भवितव्यं दयावता ।
सर्वशास्त्र परामर्शदयैका साह्याकारिणी ॥
अन्धकारमयं धोरं नरकं न भजन्ति ते ।
ये वै दयाद्रहृदया वर्तन्ते सर्वजन्तुषु ॥
रक्षणात् सर्वजन्तूनां दयायाश्च प्रदर्शनात् ।
नरो न लभते नूनं दुष्कर्म नरकप्रदम् ॥
दयार्द्रहृदयो भूत्वा दुःखं नाप्नोति भूतले ।
निदर्शनं भवेदत्र लोकोऽयं प्राणिसङ्कुलः ॥
जनाः प्राणिदयाहीनाः प्राणिनो हिंसयन्ति ये ।
धर्मत्यागागतं जन्मदुःखं नाद्यापि तैः स्मृतम् ॥
वित्तहीनो न लभते इहलोके यथा सुखम् ।
परलोके न लभते दयाशून्यः सुखं तथा ॥
सत्कर्मणा दरिद्रोऽपि कदाचिद्धनिकः सुखी ।
निर्दयस्य कुतः सौख्यं न कदापि स वर्धते ॥
ज्ञानशून्यो यथा शास्त्रात्तत्त्वार्थे नैव विन्दति ।
निर्दयः स्वकृताद्धर्मात्तथा न लभते फलम् ॥
यदा करुणया हीनो हिंसयेदुर्बलम् तदा ।
स्वस्माद्वलीयसामग्रे चिन्तयेत् स्वभयस्थितिम् ॥
॥ अथ सुभाषितसंग्रहः ॥
0 Comments
If you have any Misunderstanding Please let me know