Ad Code

कठोपनिषत संस्कृत

  कठोपनिषत् 



    ॐ

  ॥ अथ कठोपनिषद् ॥


ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै ।

तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥


  ॐ शान्तिः शान्तिः शान्तिः ॥


            Part I

          Canto I

ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ ।

तस्य ह नचिकेता नाम पुत्र आस ॥ १॥


तँ ह कुमारँ सन्तं दक्षिणासु

नीयमानासु श्रद्धाविवेश सोऽमन्यत ॥ २॥


पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।

अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥ ३॥


स होवाच पितरं तत कस्मै मां दास्यसीति ।

द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति ॥ ४॥


बहूनामेमि प्रथमो  बहूनामेमि मध्यमः ।

किँ स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ ५॥


अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ।

सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६॥


वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।

तस्यैताँ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ७॥


आशाप्रतीक्षे संगतँ सूनृतां

    चेष्टापूर्ते पुत्रपशूँश्च सर्वान् ।

एतद्वृङ्क्ते पुरुषस्याल्पमेधसो

    यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८॥


तिस्रो रात्रीर्यदवात्सीर्गृहे मे-

    ऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।

नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु

    तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ९॥


शान्तसंकल्पः सुमना यथा स्याद्

    वीतमन्युर्गौतमो माऽभि मृत्यो ।

त्वत्प्रसृष्टं माऽभिवदेत्प्रतीत

    एतत् त्रयाणां प्रथमं वरं वृणे ॥ १०॥


यथा पुरस्ताद् भविता प्रतीत

    औद्दालकिरारुणिर्मत्प्रसृष्टः ।

सुखँ रात्रीः शयिता वीतमन्युः

    त्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम् ॥ ११॥


स्वर्गे लोके न भयं किंचनास्ति

    न तत्र त्वं न जरया बिभेति ।

उभे तीर्त्वाऽशनायापिपासे

    शोकातिगो मोदते स्वर्गलोके ॥ १२॥


स त्वमग्निँ स्वर्ग्यमध्येषि मृत्यो

    प्रब्रूहि त्वँ श्रद्दधानाय मह्यम् ।

स्वर्गलोका अमृतत्वं भजन्त

    एतद् द्वितीयेन वृणे वरेण ॥ १३॥


प्र ते ब्रवीमि तदु मे निबोध

    स्वर्ग्यमग्निं नचिकेतः प्रजानन् ।

अनन्तलोकाप्तिमथो प्रतिष्ठां

    विद्धि त्वमेतं निहितं गुहायाम् ॥ १४॥


लोकादिमग्निं तमुवाच तस्मै

    या इष्टका यावतीर्वा यथा वा ।

स चापि तत्प्रत्यवदद्यथोक्तं

    अथास्य मृत्युः पुनरेवाह तुष्टः ॥ १५॥


तमब्रवीत् प्रीयमाणो महात्मा

    वरं तवेहाद्य ददामि भूयः ।

तवैव नाम्ना भविताऽयमग्निः

    सृङ्कां चेमामनेकरूपां गृहाण ॥ १६॥


त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं

    त्रिकर्मकृत्तरति जन्ममृत्यू ।

ब्रह्मजज्ञं देवमीड्यं विदित्वा

    निचाय्येमाँ शान्तिमत्यन्तमेति ॥ १७॥


त्रिणाचिकेतस्त्रयमेतद्विदित्वा

    य एवं विद्वाँश्चिनुते नाचिकेतम् ।

स मृत्युपाशान् पुरतः प्रणोद्य

    शोकातिगो मोदते स्वर्गलोके ॥ १८॥


एष तेऽग्निर्नचिकेतः स्वर्ग्यो

    यमवृणीथा द्वितीयेन वरेण ।

एतमग्निं तवैव प्रवक्ष्यन्ति जनासः

    तृतीयं वरं नचिकेतो वृणीष्व ॥ १९॥


येयं प्रेते विचिकित्सा मनुष्ये-

    ऽस्तीत्येके नायमस्तीति चैके ।

एतद्विद्यामनुशिष्टस्त्वयाऽहं

    वराणामेष वरस्तृतीयः ॥ २०॥


देवैरत्रापि विचिकित्सितं पुरा

    न हि सुविज्ञेयमणुरेष धर्मः ।

अन्यं वरं नचिकेतो वृणीष्व

    मा मोपरोत्सीरति मा सृजैनम् ॥ २१॥


देवैरत्रापि विचिकित्सितं किल

    त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।

वक्ता चास्य त्वादृगन्यो न लभ्यो

    नान्यो वरस्तुल्य एतस्य कश्चित् ॥ २२॥


शतायुषः पुत्रपौत्रान्वृणीष्वा

    बहून्पशून् हस्तिहिरण्यमश्वान् ।

भूमेर्महदायतनं वृणीष्व

    स्वयं च जीव शरदो यावदिच्छसि ॥ २३॥


एतत्तुल्यं यदि मन्यसे वरं

    वृणीष्व वित्तं चिरजीविकां च ।

महाभूमौ नचिकेतस्त्वमेधि

    कामानां त्वा कामभाजं करोमि ॥ २४॥


ये ये कामा दुर्लभा मर्त्यलोके

    सर्वान् कामाँश्छन्दतः प्रार्थयस्व ।

इमा रामाः सरथाः सतूर्या

    न हीदृशा लम्भनीया मनुष्यैः ।

आभिर्मत्प्रत्ताभिः परिचारयस्व

    नचिकेतो मरणं माऽनुप्राक्षीः ॥ २५॥


श्वोभावा मर्त्यस्य यदन्तकैतत्

    सर्वेंद्रियाणां जरयंति तेजः ।

अपि सर्वं जीवितमल्पमेव

    तवैव वाहास्तव नृत्यगीते ॥ २६॥


न वित्तेन तर्पणीयो मनुष्यो

    लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा ।

जीविष्यामो यावदीशिष्यसि त्वं

    वरस्तु मे वरणीयः स एव ॥ २७॥


अजीर्यताममृतानामुपेत्य

    जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् ।

अभिध्यायन् वर्णरतिप्रमोदान्

    अतिदीर्घे जीविते को रमेत ॥ २८॥


यस्मिन्निदं विचिकित्सन्ति मृत्यो

    यत्साम्पराये महति ब्रूहि नस्तत् ।

योऽयं वरो गूढमनुप्रविष्टो

    नान्यं तस्मान्नचिकेता वृणीते ॥ २९॥


॥ इति काठकोपनिषदि प्रथमाध्याये प्रथमा वल्ली ॥




            Part I

          Canto II

अन्यच्छ्रेयोऽन्यदुतैव प्रेय-

    स्ते उभे नानार्थे पुरुषँ सिनीतः ।

तयोः श्रेय आददानस्य साधु

    भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १॥


श्रेयश्च प्रेयश्च मनुष्यमेतः

    तौ सम्परीत्य विविनक्ति धीरः ।

श्रेयो हि धीरोऽभि प्रेयसो वृणीते

    प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ २॥


स त्वं प्रियान्प्रियरूपांश्च कामान्

    अभिध्यायन्नचिकेतोऽत्यस्राक्षीः ।

नैतां सृङ्कां वित्तमयीमवाप्तो

    यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३॥


दूरमेते विपरीते विषूची

    अविद्या या च विद्येति ज्ञाता ।

विद्याभीप्सिनं नचिकेतसं मन्ये

    न त्वा कामा बहवोऽलोलुपन्त ॥ ४॥


अविद्यायामन्तरे वर्तमानाः

    स्वयं धीराः पण्डितंमन्यमानाः ।

दन्द्रम्यमाणाः परियन्ति मूढा

    अन्धेनैव नीयमाना यथान्धाः ॥ ५॥


न साम्परायः प्रतिभाति बालं

    प्रमाद्यन्तं वित्तमोहेन मूढम् ।

अयं लोको नास्ति पर इति मानी

    पुनः पुनर्वशमापद्यते मे ॥ ६॥


श्रवणायापि बहुभिर्यो न लभ्यः

    श‍ृण्वन्तोऽपि बहवो यं न विद्युः ।

आश्चर्यो वक्ता कुशलोऽस्य लब्धा

    आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७॥


न नरेणावरेण प्रोक्त एष

    सुविज्ञेयो बहुधा चिन्त्यमानः ।

अनन्यप्रोक्ते गतिरत्र नास्ति

    अणीयान् ह्यतर्क्यमणुप्रमाणात् ॥ ८॥


नैषा तर्केण मतिरापनेया

    प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ।

यां त्वमापः सत्यधृतिर्बतासि

    त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥ ९॥


जानाम्यहं शेवधिरित्यनित्यं

    न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।

ततो मया नाचिकेतश्चितोऽग्निः

    अनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १०॥


कामस्याप्तिं जगतः प्रतिष्ठां

    क्रतोरानन्त्यमभयस्य पारम् ।

स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा

    धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ ११॥


तं दुर्दर्शं गूढमनुप्रविष्टं

    गुहाहितं गह्वरेष्ठं पुराणम् ।

अध्यात्मयोगाधिगमेन देवं

    मत्वा धीरो हर्षशोकौ जहाति ॥ १२॥


एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः

    प्रवृह्य धर्म्यमणुमेतमाप्य ।

स मोदते मोदनीयँ हि लब्ध्वा

    विवृतँ सद्म नचिकेतसं मन्ये ॥ १३॥


अन्यत्र धर्मादन्यत्राधर्मा-

    दन्यत्रास्मात्कृताकृतात् ।

अन्यत्र भूताच्च भव्याच्च

    यत्तत्पश्यसि तद्वद ॥ १४॥


सर्वे वेदा यत्पदमामनन्ति

    तपाꣳसि सर्वाणि च यद्वदन्ति ।

यदिच्छन्तो ब्रह्मचर्यं चरन्ति

    तत्ते पदꣳ संग्रहेण ब्रवीम्योमित्येतत् ॥ १५॥


एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।

एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६॥


एतदालम्बनँ श्रेष्ठमेतदालम्बनं परम् ।

एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७॥


न जायते म्रियते वा विपश्चिन्

    नायं कुतश्चिन्न बभूव कश्चित् ।

अजो नित्यः शाश्वतोऽयं पुराणो

    न हन्यते हन्यमाने शरीरे ॥ १८॥


हन्ता चेन्मन्यते हन्तुँ हतश्चेन्मन्यते हतम् ।

उभौ तौ न विजानीतो नायँ हन्ति न हन्यते ॥ १९॥


अणोरणीयान्महतो महीया-

    नात्माऽस्य जन्तोर्निहितो गुहायाम् ।

तमक्रतुः पश्यति वीतशोको

    धातुप्रसादान्महिमानमात्मनः ॥ २०॥


आसीनो दूरं व्रजति शयानो याति सर्वतः ।

कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१॥


अशरीरँ शरीरेष्वनवस्थेष्ववस्थितम् ।

महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२॥


नायमात्मा प्रवचनेन लभ्यो

    न मेधया न बहुना श्रुतेन ।

यमेवैष वृणुते तेन लभ्यः

    तस्यैष आत्मा विवृणुते तनूꣳ स्वाम् ॥ २३॥


नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।

नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥ २४॥


यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।

मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५॥


  इति काठकोपनिषदि प्रथमाध्याये द्वितीया वल्ली ॥




            Part I

          Canto III

ऋतं पिबन्तौ सुकृतस्य लोके

    गुहां प्रविष्टौ परमे परार्धे ।

छायातपौ ब्रह्मविदो वदन्ति

    पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ १॥


यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् ।

अभयं तितीर्षतां पारं नाचिकेतँ शकेमहि ॥ २॥


आत्मानँ रथितं विद्धि शरीरँ रथमेव तु ।

बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३॥


इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् ।

आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४॥


यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा ।

तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५॥


यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ।

तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६॥


यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः ।

न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७॥


यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।

स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८॥


विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।

सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९॥


इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।

मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १०॥


महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।

पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ ११॥


एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते ।

दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥


यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।

ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ १३॥


उत्तिष्ठत जाग्रत

    प्राप्य वरान्निबोधत ।

क्षुरस्य धारा निशिता दुरत्यया

    दुर्गं पथस्तत्कवयो वदन्ति ॥ १४॥


अशब्दमस्पर्शमरूपमव्ययं

    तथाऽरसं नित्यमगन्धवच्च यत् ।

अनाद्यनन्तं महतः परं ध्रुवं

    निचाय्य तन्मृत्युमुखात् प्रमुच्यते ॥ १५॥


नाचिकेतमुपाख्यानं मृत्युप्रोक्तँ सनातनम् ।

उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६॥


य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि ।

प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते ।

तदानन्त्याय कल्पत इति ॥ १७॥


  इति काठकोपनिषदि प्रथमाध्याये तृतीया वल्ली ॥




            Part II

          Canto I

पराञ्चि खानि व्यतृणत् स्वयम्भू-

    स्तस्मात्पराङ्पश्यति नान्तरात्मन् ।

कश्चिद्धीरः प्रत्यगात्मानमैक्ष-

    दावृत्तचक्षुरमृतत्वमिच्छन् ॥ १॥


पराचः कामाननुयन्ति बाला-

    स्ते मृत्योर्यन्ति विततस्य पाशम् ।

अथ धीरा अमृतत्वं विदित्वा

    ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २॥


येन रूपं रसं गन्धं शब्दान् स्पर्शाꣳश्च मैथुनान् ।

एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ॥ ३॥


स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।

महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ४॥


य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् ।

ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ ५॥


यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत ।

गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ॥ ६॥


या प्राणेन संभवत्यदितिर्देवतामयी ।

गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद्वै तत् ॥ ७॥


अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।

दिवे दिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः । एतद्वै तत् ॥ ८॥


यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति ।

तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन । एतद्वै तत् ॥ ९॥


यदेवेह तदमुत्र यदमुत्र तदन्विह ।

मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १०॥


मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन ।

मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११॥


अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।

ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ १२॥


अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।

ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ॥ १३॥


यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।

एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥ १४॥


यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।

एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५॥


  इति काठकोपनिषदि द्वितीयाध्याये प्रथमा वल्ली ॥




            Part II

          Canto II

पुरमेकादशद्वारमजस्यावक्रचेतसः ।

अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ १॥


हँसः शुचिषद्वसुरान्तरिक्षसद्-

    होता वेदिषदतिथिर्दुरोणसत् ।

नृषद्वरसदृतसद्व्योमसद्

    अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २॥


ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।

मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३॥


अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।

देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४॥


न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।

इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५॥


हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।

यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६॥


योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।

स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७॥


य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।

तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।

तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ ८॥


अग्निर्यथैको भुवनं प्रविष्टो

    रूपं रूपं प्रतिरूपो बभूव ।

एकस्तथा सर्वभूतान्तरात्मा

    रूपं रूपं प्रतिरूपो बहिश्च ॥ ९॥


वायुर्यथैको भुवनं प्रविष्टो

    रूपं रूपं प्रतिरूपो बभूव ।

एकस्तथा सर्वभूतान्तरात्मा

    रूपं रूपं प्रतिरूपो बहिश्च ॥ १०॥


सूर्यो यथा सर्वलोकस्य चक्षुः

    न लिप्यते चाक्षुषैर्बाह्यदोषैः ।

एकस्तथा सर्वभूतान्तरात्मा

    न लिप्यते लोकदुःखेन बाह्यः ॥ ११॥


एको वशी सर्वभूतान्तरात्मा

    एकं रूपं बहुधा यः करोति ।

तमात्मस्थं येऽनुपश्यन्ति धीराः

    तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२॥


नित्योऽनित्यानां चेतनश्चेतनानाम्

    एको बहूनां यो विदधाति कामान् ।

तमात्मस्थं येऽनुपश्यन्ति धीराः

    तेषां शान्तिः  शाश्वती नेतरेषाम् ॥ १३॥


तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।

कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ १४॥


न तत्र सूर्यो भाति न चन्द्रतारकं

    नेमा विद्युतो भान्ति कुतोऽयमग्निः ।

तमेव भान्तमनुभाति सर्वं

    तस्य भासा सर्वमिदं विभाति ॥ १५॥


  इति काठकोपनिषदि द्वितीयाध्याये द्वितीया वल्ली ॥




            Part II

          Canto III

ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।

तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।

तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ १॥


यदिदं किं च जगत् सर्वं प्राण एजति निःसृतम् ।

महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २॥


भयादस्याग्निस्तपति भयात्तपति सूर्यः ।

भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३॥


इह चेदशकद्बोद्धुं प्राक्षरीरस्य विस्रसः ।

ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४॥


यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके ।

यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके

  छायातपयोरिव ब्रह्मलोके ॥ ५॥


इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।

पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६॥


इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।

सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७॥


अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।

यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८॥


न संदृशे तिष्ठति रूपमस्य

    न चक्षुषा पश्यति कश्चनैनम् ।

हृदा मनीषा मनसाऽभिक्लृप्तो

    य एतद्विदुरमृतास्ते भवन्ति ॥ ९॥


यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।

बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥ १०॥


तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।

अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११॥


नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।

अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२॥


अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ।

अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३॥


यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।

अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४॥


यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।

अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ १५॥


शतं चैका च हृदयस्य नाड्य-

    स्तासां मूर्धानमभिनिःसृतैका ।

तयोर्ध्वमायन्नमृतत्वमेति

    विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ १६॥


अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा

    सदा जनानां हृदये संनिविष्टः ।

तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण ।

तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७॥


मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा

    विद्यामेतां योगविधिं च कृत्स्नम् ।

ब्रह्मप्राप्तो विरजोऽभूद्विमृत्यु-

    रन्योऽप्येवं यो विदध्यात्ममेव ॥ १८॥


सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ १९॥


  ॐ शान्तिः शान्तिः शान्तिः ॥


  इति काठकोपनिषदि द्वितीयाध्याये तृतीया वल्ली ॥


ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै ।

तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥


  ॐ शान्तिः शान्तिः शान्तिः ॥


ॐ तत् सत् ॥

Post a Comment

0 Comments

Ad Code