Ad Code

देवः अस्मान् सर्वान् पश्यति



     ईश्वरः अस्ति, सः अस्मान् सर्वान् पश्यति, सः अस्माकं प्रत्येकं कर्म प्रतिक्षणं पश्यति, अस्मान् च स्तुति, सः अस्मान् अपि प्रोत्साहयति, सः अस्मान् पुनः पुनः पतनात् उद्धारयितुम् इच्छति। सः अस्मान् अस्माकं प्रत्येकं लघुकर्मसु अतीव सावधानतया अवलोकयति, अपि च अस्मान् भर्त्सयति, यतः सः अस्माकं हृदये उपविष्टः अस्ति, सः अस्मान् कियत् सहते, सहते च।


    वयं स्वं गृहीत्वा अस्मिन् जगति मार्गं नष्टवन्तः, लौकिक-मलिन-अभ्यासैः दासाः अभवम, एते लौकिक-रोगाः अस्माकं जीवने दुःखं असफलतां च आनेतुं गच्छन्ति, वयं सम्पूर्णतया आत्मनः नियन्त्रणं कर्तुं न समर्थाः स्मः।वयं असफलाः सिद्धाः स्मः, वयं कदापि अस्माकं दोषान् न स्वीकुर्वन्तु, वयं सर्वदा शिकायतुं शक्नुमः यत् अस्माकं एतत् नास्ति, अस्माकं तत् नास्ति, अस्माकं कृते एतत् किमर्थं भवति, किमर्थं न भवति। किं कुर्मः, किं अस्माकं ध्यानं कदापि अस्मिन् प्रति गच्छति। यदा वयं सम्यक् पश्यामः तदा वयं सम्यक् ज्ञास्यामः यत् ईश्वरः अस्मान् बहु दत्तवान्, परन्तु वयं तस्य सम्यक् उपयोगं कर्तुं न शक्नुमः।


    किं सः अस्मान् न दत्तवान्, अस्मान् खादितुं, वस्त्रं, निवासार्थं गृहं, मनोरञ्जनाय एतावन्तः लघु-बृहत्-सम्पदां च दत्तवान्। इदं जीवनं किमपि कर्तुं दत्तं यत् वयं स्वयमेव ईश्वरस्य प्रतिनिधिः इति सिद्धं कर्तुं शक्नुमः।


        ईश्वरः अस्मान् अस्मिन् जगति न दत्तवान् यत् अस्माकं जीवनं व्यर्थं व्यतीतुं शक्नुमः, यत् सुभोजनं कृत्वा, विलासं धारयित्वा अस्माकं जीवनं शरीरं च रोगी कृत्वा, एकस्मिन् दिने एतत् मानवशरीरं त्यक्त्वा, मानवः भवितुम् अस्य कृते एव मनुष्यस्य अभ्यासः कर्तव्यः अस्ति मानवः भवितुम्, किं भवता कदापि स्वकर्मसु ध्यानं दत्तम्, भवतः कर्माणि मानवस्य योग्यानि सन्ति वा, यदि भवन्तः निष्पक्षतया सूक्ष्मं अन्वेषणं कुर्वन्ति तर्हि भवन्तः पश्यन्ति यत् भवतः जीवनस्य अधिकांशं भागं भवन्तः केवलं तादृशानि कर्माणि एव करिष्यन्ति। किं पुनः मनुष्याः, ते भवन्तं पशुभ्यः दुष्टतरं सिद्धयन्ति।


        भवन्तः अस्मिन् जगति बहवः वस्तूनि इच्छन्ति, परन्तु भवन्तः जगतः कृते किं कुर्वन्ति, किं भवन्तः कदापि तस्मिन् अवधानं दत्तवन्तः। एतादृशं कार्यं जगति कर्तव्यं भवति येन जगत् अधिकं सुन्दरं शुद्धं च भवति, जगति जनाः सुखिनः सुखिनः च भवन्ति। त्वमेव जगति दुःखितः दुःखितः च असि। त्वं जगति दुःखानि दुःखानि च प्रवहसि, यदि त्वं जगति सुखं आनन्दं च प्रवहसि, तर्हि कदापि न भवितुं शक्नोति यत् भवतः सुखं आनन्दं च न भवति, किं कदापि सम्भवति यत् भवतः भवतः दुःखं दुःखं च भवति, प्रतिदानरूपेण त्वं जगति सुखं आनन्दं शान्तिं च ददासि सत्यं यत् अस्माकं यत् किमपि अस्ति तत् जगति समानं वितरामः, मयि भवतः च क्रोधः अस्ति ईर्ष्या अस्ति, लोभः अस्ति, यस्य प्रतिदानरूपेण कार्यं, क्रोधः, लोभः, ईर्ष्या च अस्माकं जीवने निरन्तरं वर्धन्ते।


    प्रत्येकः पुरुषः अस्मिन् जगति स्वं सुखी समृद्धं च कर्तुम् इच्छति, परन्तु किं भवन्तः अवलोकितवन्तः, अस्मिन् जगति कति जनाः स्वं सुखी समृद्धं च कर्तुं सफलाः भवन्ति, अधिकांशः जनाः दुःखिताः, दुःखिताः, असफलाः च भवन्ति, अस्य मुख्यकारणम् अस्ति भवति, अस्माकं विचाराः अस्माकं हृदये वर्तमानाः। कार्यस्य विचारः अस्माकं हृदये मूलभूतः अस्ति, अस्मान् सर्वान् शनैः शनैः नाशयति, यथा दीमकः दृढं वृक्षं चालयति, अल्पकालेन च नाशयति, तथैव एतत् कार्यं अस्मान् सर्वान् अतीव मन्दं नाशयति। धरशै जमीदोषं करोति। अत एव भगवान् श्रीकृष्णः अर्जुनाय गीतायां कथयति, हे अर्जुन, एतत् कामं हहि यतः एषः अतीव शक्तिशाली अस्ति, सः कदापि वृद्धः न भवति, बहु खादित्वा अपि सः सर्वदा क्षुधार्तः एव तिष्ठति। अद्य अस्माकं जगति अयं रोगः अतीव शीघ्रं प्रसरति। एतस्य कार्यस्य परिवर्तनं कृत्वा अस्माभिः रामं प्रति मनः स्थापयितव्यम्, तदा एव अस्माकं जीवनं सफलं भविष्यति।


    कार्यात् रामपर्यन्तं अस्माकं हृदयं ईश्वरे स्थापयितव्यम् इति अर्थः, तदा एव वयं कुशलाः भविष्यामः, अन्यथा वयं स्वयमेव बहुविनाशस्य मार्गं सज्जीकृतवन्तः, ईश्वरः स्वयमेव इच्छति चेदपि अस्मान् तारयितुं न शक्नोति, यतः वयं सः स्वयमेव गृहीतवान् ईश्वरस्य विरुद्धं गन्तुं शपथः।


    वयं तादृशं मानवतां जनयामः यत् दिने दिने ईश्वरविरुद्धं स्वस्य संघर्षं वर्धयति, सा ईश्वरस्य समाप्तिम् इच्छति, वस्तुतः ईश्वरः कदापि न समाप्तः, अस्माभिः तस्य समाप्तेः धुने आत्मनः प्रतिबद्धतां कर्तव्यम्।अस्मात् दुर्भिक्षात् वयं स्वं उद्धारयितुं शक्नुमः , एतत् मानवतायाः विषये अस्य पुरुषस्य बृहत्तमं योगदानं भविष्यति, येन सः स्वस्य रक्षणं कर्तुं शक्नोति, अद्य मनुष्यः आत्मरक्षणाय ध्यानं न ददाति। सः लौकिकवस्तूनाम् कृते आत्महत्यां करोति, अस्माभिः जनानां सेना सज्जीकृता ये स्वसामूहिकविनाशं प्रति अतीव शीघ्रं गच्छन्ति।


    यतो हि मानवस्य राक्षसत्वस्य प्रेरणादायिनी समग्रमनुष्यस्य मनसि एतादृशाः विचाराः पूरिताः भवन्ति, तस्मात् मनुष्यस्य राक्षसस्य च, आत्मकेन्द्रितस्य मानवस्य, अस्वार्थस्य च मध्ये बहु भेदः नास्ति- केन्द्रितः, यस्य केन्द्रं नास्ति।द्वितीयं अर्थात् स्वचैतन्यं न विकसयति, परेषां चैतन्यं निर्वापयितुं कार्यं करोति, यतः यदा अस्माकं जीवने अन्धकारः भवति तदा वयं कस्यचित् जीवने कथं प्रकाशं प्रसारयामः। अन्धकारः अन्धकारं प्रसारयति, प्रकाशः प्रकाशं प्रसारयति अतीव सरलः सिद्धान्तः, लघुः बालकः अपि तत् अवगच्छति, समस्या न यत् वयं अवगच्छामः, यतः वयं तत् सर्वं सम्यक् अवगच्छामः, किं हितं किं दुष्टं, किं शुभं किं च अशुभम् अथवा, समस्या अस्ति यत् वयं वदामः यत् एतत् कार्यं शुभम् अस्ति, परन्तु वयं कदापि कस्यापि शुभस्य कार्यस्य सम्पादनं कर्तुं न शक्नुमः, यतः तत् शुभं कार्यं कर्तुं बृहत् बाधकाः सन्ति, येषां पारं कर्तुं वयं असमर्थाः स्मः।ते केवलं जीवनं यापयन्ति . एवं च शुभकार्य्ये प्रायः विघ्नाः वर्तन्ते, अशुभकार्यं च निर्विघ्नतया महता तीव्रतापूर्वकं सम्पादितं भवति। यथा, कति जनाः दारिद्र्यस्य भयंकररूपेण युद्धं कुर्वन्ति, तस्मात् मुक्तिं प्राप्तुं नित्यं उद्घोषयन्ति, परन्तु तस्मात् बहिः गन्तुं मार्गं दृष्ट्वा एव ते मूर्च्छिताः भवन्ति , एवं प्रकारेण ते परिश्रमं कुर्वन्ति, परन्तु सफलतायाः अत्यन्तं समीपं आगत्य दारिद्र्यं स्वस्य भाग्यं मन्यमानाः स्वचेतनायां उपविशन्ति । यथा अन्यत् उदाहरणम्, अस्ति पुरुषः यः जानाति यत् सः स्वयमेव ईश्वरभक्तः इति वदति, सः च ईश्वरभक्तत्वस्य आवरणं धारयति, परन्तु तस्य कर्म गृहस्थस्य अपेक्षया दुष्टतरं भवति, सः व्यभिचारं करोति।


    मया दृष्टाः बहवः गृहस्थाः भिक्षुसदृशाः, अतीव तपस्वी जीवनं यापयन्ति, अनेके भिक्षवः अपि मया दृष्टाः ये निद्रायाः अत्यन्तं समीपस्थाः सन्ति ये केनचित् प्रमाणेन गृहस्थः अपि न योग्याः सन्ति। यतः सः सर्वदा ज्ञानं वदति, ईश्वरं वदति, धर्मं ब्रह्माचार्यं च वदति, ब्रह्माचार्यस्य महत् ज्ञानं यद्यपि सः स्वयमेव कदापि कस्यापि धर्मस्य अनुसरणं न करोति न च स्वजीवने ध्यायति।ते न समाधिं कुर्वन्ति, न योगं कुर्वन्ति, न च मन्त्रं पठन्ति पवित्राः वेदाः यद्यपि सर्वाणि विपरीतकार्यं कुर्वन्ति तथापि ते सर्वे अतीव कामुकचित्ताः सन्ति, कामः व्यभिचारः च सम्पूर्णतया तेषां क्रन्दने एव सन्ति।अधिकारः गृहीतः स्यात्।


    प्रायः एतादृशाः कामुकाः जनाः त्यागस्य, ब्रह्मचर्यस्य, धर्मस्य च कृते क्रन्दन्ति एव, येषां वचनं सामान्यजनाः कदापि सम्यक् न शृण्वन्ति, ते पृष्ठतः तान् उपहासयन्ति, पुरतः बहु सम्मानं च ददति एतत् मिथ्या आदरं प्राप्य धर्मात्मानं वदन्ति, तेषां अहङ्कारः बलवान् भवति, ते च आत्मानं पापं कुर्वन्ति।


    अहं तादृशं पापं जानामि, सः मम अतिरिक्तः अन्यः नास्ति, परन्तु अहम् अपि जानामि यत् मयि एकः सद्गुणः आत्मा अस्ति, यः सर्वदा संघर्षं करोति, अहं पश्यामि, प्रायः पापात्मा।केवलं पुण्यात्मा एव विजयते, प्रत्येकं मनः भावेन अवशिष्टः, अस्ति तृतीयः यः एतयोः साक्षात्कारं करोति, एवं अहं त्रिरूपेण भक्तः पश्यामि, यः वदति यत् सः एकः, एतत् असत्यम्, अहं मया सत्यस्य साक्षात्कारः कृतः, सत्ताः त्रीणि सन्ति . तृतीयः सत्ता प्रकृतिः, सा सर्वदा प्राणी ईश्वरं च आधिपत्यं कर्तुम् इच्छति, प्रायः प्राणिषु आधिपत्यं करोति, परन्तु ईश्वरं कदापि आधिपत्यं कर्तुं न शक्नोति।


    अत्र ईश्वरः आत्मानं केवलं एकं कार्यं कर्तुं निर्देशयति, यत् भवन्तः एतां स्वभावं अर्थात् भवतः भौतिकशक्तिं नियन्त्रयन्ति, अन्यथा एषा भौतिकशक्तिः भवन्तं नियन्त्रयिष्यति, एतत् च सार्वत्रिकं सत्यं, भवन्तः स्वयमेव द्रष्टुं शक्नुवन्ति यत् ततः परं साधारणः मानवः कथं मर्दितः भवति एतैः द्रव्यैः अद्य मनुष्यः स्वयमेव एतेषां द्रव्याणां भारात् एतादृशीम् कृपणावस्थां प्राप्तवान्, किं सः कदापि एतान् अस्य जगतः प्राकृतिकसम्पदां ग्रहीतुं शक्नोति, यत् सः एतत् कृत्वा, सः भविष्यति तस्मिन् एव दिने ईश्वरः। सम्भावना एव, सम्भावना एव, यथा लघुबीजस्य विशालवृक्षत्वेन वर्धनस्य सामर्थ्यं भवति ।


    सम्प्रति मनुष्यः प्राकृतिकबलानाम् उपयोगं केवलं क्रीडनकरूपेण करोति, सः न जानाति यत् एतत् क्रीडनकं नास्ति, तस्य स्वस्य अस्तित्वं तस्मिन् एव आश्रितं भवति, तया सह क्रीडितुं विनोदार्थं च तस्य उपयोगः स्वस्य अस्तित्वस्य नाशकं भवति।अतिरिक्तं किमपि नास्ति कथापुस्तकस्य नूतनः अध्यायः।


    यदि भवान् पुस्तकं लिखितुम् इच्छति तर्हि सृजनशीलतायाः विषये लिखतु, अस्य अर्थः अस्ति यत् विनश्लीलस्य पुस्तके नूतनानि अध्यायानि योजयित्वा नित्यं विनश्लीला लिखितवान् लेखकः समाप्तः भविष्यति। यतः तस्य अन्यः पक्षः अस्ति यः सृजनशीलता इति उच्यते, सृजनशीलता एव मानवं मानवं करोति, अन्यथा सः स्वाभाविकतया राक्षसः भवति, तत्र न संशयः, किन्तु मनुष्यत्वे संशयः अस्ति, यतः अत्र राक्षसः भवितव्यः नियन्त्रितः, यस्य च अस्य मानवस्य राक्षसस्य च उपरि समानः अधिकारः अस्ति, सः ईश्वरस्य समः, सः एव सर्वस्य प्रेक्षकः, सः न मानवः, न सः राक्षसः, सः न पापात्मा, न क virtuous soul;वेदब्रह्माज्ञः या अवस्था चैतन्यम् वदति।एतयोः मध्ये साक्षी सा अवस्था यत्र न जीवनम् आश्रितं भवितुमर्हति, न च उभौ समानं मत्वा मृत्युः मत्वा तस्य साक्षिणि प्रतिष्ठितुं च ईश्वरः भवितुम् अर्हति .एतत् च कार्यम् अस्य जगतः मानवस्य कृते कठिनतमम् अस्ति यद्यपि एतत् कार्यं मम स्वभावः अभवत् तथापि एतत् कार्यं मम कृते सर्वाधिकं सुलभम् अस्ति। तथा च सुलभम्, अत एव अहं वदामि, यत् भवन्तः अपि एतत् सरलं कार्यं कृत्वा स्वयमेव सुखिनः सुखिनः च कुर्वन्ति।


MANOJ PANDEY \

PRESIDENT OF GVB THE UNIVERSITYOF VEDA

Post a Comment

0 Comments

Ad Code