Ad Code

मशकविरचितः आर्षेयकल्पः श्रीवरदराजकृतविवृत्याख्यव्याख्या-समन्वितः

 


उपोद्घातः OF वरदराज १-८९

ज्योतिष्टोम-अग्निष्टोमपर्व १-५३

           -उक्थ्य पर्व ५३-५४

           -अतिरात्रपर्व ५४---६१

सत्रात्मा व्यूढो द्वादशाहः ६१-८७

अहीनात्मा द्वादशाहः ८७-८९

 

प्रथमोऽध्यायः

गवामयनम् ९१-१५६

चतुर्विंशः प्रायणीयः (प्रायणीयमहः)

अभिप्लवः षडहः-ज्योतिः (१) ९५-९६

                -गौः (२) ९७-९९

               -आयुः (३) ९९-१०१

                 -गौः (४) १०१-१०३

                -आयुः (५) १०३-१०४

               -ज्योतिः (६) १०४-१०६

पृष्ठयः षडहः १०७-११८

 

द्वितीयोऽध्यायः

अभिजित् ११९-१२१

स्वरसामानः १२१-१२८

विषुवान् १२८-१३१

आवृत्ताः स्वरसामानः १३१-१३२

विश्वजित् १३२-१३४

पृष्ठ्याभिप्लवावावृत्तौ १३४-१३७

आयुः १३७१३९

गौः १३९-१४०

महाव्रतम् १४०-१५६

उदयनीयः १५६

 

तृतीयोऽध्यायः

एकाहाः १५७-२८६

ज्योतिष्टोमः १५७

गौः १५७-१६०

आयुः १६०-१६१

अभिजित् १६११६४

विश्वजित् १६४-१६६

महाव्रतम् १६६-१६७

साहस्राः १-४ १६७-१७४

साद्यस्क्रा: १-४ (४-विश्वजिच्छिल्पः) १७४-१८२

श्येनः १७९-१८२

एकत्रिकः १८२-१८४

व्रात्यस्तोमाः (चतुःषोडशी, षट्षोडशी, द्विषोडशी and शमनीचामेढ्रस्तोमः) १८४-१९१

अग्निष्टुतः १-४ १९१-१९८

प्रजापतेरपूर्वः १९८-१९९

बृहस्पतिसवः २००-२०१

इषुः २०२-२०३

सर्वस्वारः अथवा शुनस्कर्णस्तोमः २०३-२०७

 

चतुर्थोऽध्यायः

चातुर्मास्यानि-वैश्वदेवम् २०८-२०९

-वरुणप्राघासिकम् २१०-२१३

चातुर्मास्यानि-साकमेधः २१३-२१८

         -शुनासीर्यम् २१८

उपहव्यः २१९-२२२

ऋतपेयः २२३---२२४

दूणाशः २२४-२२६

वैश्यस्तोमः २२६-२२८

तीव्रसुत् २२८-२३०

वाजपेयः २३०-२३३

राजसूयःअभ्यारोहणीयः २३३-२३४

        --अभिषेचनीयः २३४ -२३६

        --दशपेयः २३७-२३८

        --केशवपनीयः ( -- प्राचीनस्तोमः) २३८-२४०

        --व्युष्टिद्विरात्रः २४०-२४३

        --क्षत्रस्य धृतिः २४३

 

पञ्चमोऽध्यायः

राट् २४४-३४५

विराट् २४५-२४७

औपशदः २४७ ---२४९

पुनस्तोमः २४९ -२५६

चतुष्टोमौ २५६-२६०

उद्भिद् २६०-२६२

बलभिद् २६२-२६४

अपचितिः २६४-२६५

सर्वस्तोमोऽपचितिः २६६-२६७

अग्नेः स्तोमः-पक्षी २६७-२६९

           -ज्योतिः २६९-२७०

ऋषभः २७१-२७२

गोसवः २७२-२७४

मरुत्स्तोमः, इन्द्राग्न्योः कुलायः २७४-२७५

इन्द्रस्तोमः २७५-२७६

इन्द्राग्न्योः स्तोमः २७६-२७८

विघनौ २७८-२८२

संदंशः २८२-२८४

वज्रः २८४-२८६

 

षष्ठोऽध्यायः

अहीनाः २८७-४८९

ज्योतिष्टोमोऽतिरात्रः २८७ --२८९

सर्वस्तोमोऽतिरात्रः २८९-२९०

अप्तोर्याम: २९०-२९८

नवसप्तदशः २९८-२९९

विषुवान अतिरात्रः ३००

गोआयुषी ३००

विश्वजिदभिजितौ ३०१

एकस्तोमाश्चत्वारःत्रिवृदतिरात्रः ३०१-३०२

               --पञ्चदशोऽतिरात्रः ३०२-३०३

               --सप्तदशोऽतिरात्रः ३०३-३०४

               --एकविंशोऽतिरात्रः ३०४--३०६

द्विरात्राःआङ्गिरसद्विरात्रः ३०६-३०८

       --चैत्ररथः ३०८-३०९

            --कापिवनः ३०९-३१०

त्रिरात्राःगर्गत्रिरात्रः ३१०-३१५

       --अश्वत्रिरात्रः ३१६-३२२

       -बैदत्रिरात्रः ३२२-३२७

       -छन्दोमपवमानत्रिरात्रः ३२७-३३३

        अन्तर्वसुत्रिरात्रः ३३३-३३५

      --पराकत्रिरात्रः ३३५-३३८

 

सप्तमोऽध्यायः

चतूरात्राः--अत्रिचतूरात्रः चतूर्वीरो वा ३३९-३४६

       --जामदग्न्यश्चतूरात्रः ३४६-३५२

       --वासिष्ठश्चतूरात्रः ३५२-३५७

       --वैश्वामित्रश्चतूरात्रः ३५७-३६२

पञ्चरात्रा:--देवपञ्चरात्रः अभ्यासङ्ग्यः ३६३-३६९

        --पञ्चशारदीयः ३६९-३७५

         --व्रतमध्यः पञ्चरात्रः ३७५

षडहा:--ऋतूनां षडहः, व्यूढः ३७६-३८१

    --समूढः ३८२-३८५

    --आयुष्कामः षडहः ३८५-३८६

    --पृष्ठयावलम्बः षडहः ३८६-३९१

सप्तरात्राःसप्तर्षिसप्तरात्रः ३९१-३९२

       --प्राजापत्यः सप्तरात्रः ३९२-३९४

        --पशुकामस्य सप्तरात्रः ३९४-३९५

        --क्षुल्लकजामदग्न्यः सप्तरात्रः ३९६-३९७

        --इन्द्रसप्तरात्रः ३९७

        --जनकसप्तरात्रः ३९८-४०१

         --पृष्ठ्यस्तोमः सप्तरात्रः ४०१-४०२

अष्टरात्रः ४०२

नवरात्रः--देवानां नवरात्रः ४०३

-पशुकामस्य नवरात्रः ४०३-४०४

 

अष्टमोऽध्यायः

दशरात्राः -त्रिककुब्दशरात्रः ४०५-४१८

        --कुसुरुबिन्ददशरात्रः ४१८-४२५

        --छन्दोमवान् दशरात्रः ४२६-४३७

        --देवपूर्दशरात्रः ४३७-४४०

एकादशरात्रः --पौण्डरीक एकादशरात्रः ४४१-४५८

 

नवमोऽध्यायः

सत्राणि ४५९-५१५

द्वादशरात्रम् ४५९-४६२

त्रयोदशरात्रे ४६२-४६३

चतुर्दशरात्राणि ४६३-४६६

पञ्चदशरात्राणि ४६६-४६८

षोडशरात्रम् ४६८

सप्तदशरात्रम् ४६८-४७०

अष्टादशरात्रम् ४७०

एकोनविंशरात्रम् ४७०-४७१

विंशतिरात्रम् ४७१

एकविंशतिरात्रे ४७२-४७३

द्वाविंशतिरात्रम् ४७३-४७४

त्रयोविंशतिरात्रम् ४७४

चतुर्विंशतिरात्रे ४७४-४८२

पञ्चविंशतिरात्रादि-द्वाविंशद्रात्रान्तानि ४८२-४८४

त्रयस्त्रिंशद्रात्राणि ४८४-४९१

चतुस्त्रिंशद्रात्रम् ४९१-४९२

पञ्चत्रिंशद्रात्रादि-चत्वारिंशद्रात्रान्तानि ४९२-४९४

एकान्नपञ्चाशद्रात्रम्--विधृतयः ४९४-५०७

                --यमातिरात्राः ५०७-५०९

                --अञ्जनाभ्यञ्जनाः ५१०

                --संवत्सरसंमिताः ५१०-५११

                 --सवितुः ककुभः ५११-५१३

                 --षष्ठम्, सप्तमम् ५१३-५१४

 

एकषष्टिरात्रम् ५१४

शतरात्रम् ५१४-५१५

संवत्सररात्रम् ५१५

 

दशमोऽध्यायः

अयनानि ५१६-५८२

     मध्येपृष्ठ्यमयनम् अथवा आदित्यानामयनम् ५१६-५४५

 

एकादशोऽध्यायः

पुरस्तात्पृष्ठ्यम् अथवा अङ्गिरसामयनम् ५४६-५५८

दृतिवातवतोरयनम् ५५७-५६४

कुण्डपायिनामयनम् ५६४-५६६

तपश्चितामयनम् ५६६

द्वादशसंवत्सरम्, षट्त्रिंशत्संवत्सरम्, शतसंवत्सरम् ५६७

अग्ने: सहस्रसाव्यम् ५६७-५६८

सारस्वतमयनम्मित्रावरुणयोः ५६८-५७०

               --इन्द्राग्न्योः ५७०-५७३

               --अर्यम्णः ५७३-५७५

वार्षद्वतम्, तुरायणम् ५७५-५७६

सर्परात्रम् ५७६-५८०

त्रिसंवत्सरम् ५८०

प्रजापतेः सहस्रसंवत्सरम् ५८०-५८१

विश्वसृजामयनम् ५८१-५८२

 

 

मशकविरचितः

आर्षेयकल्पः

श्रीवरदराजकृतविवृत्याख्यव्याख्या-समन्वितः

उपोद्घातः - ज्योतिष्टोमे अग्निष्टोमपर्व

अथार्षेयकल्पो व्याख्यातव्यः । तत्र च सर्वक्रतुप्रकृतिभूतस्य त्रिपर्वणो ज्योतिष्टोमस्य सर्वाहर्गणप्रकृतिभूतस्य च व्यूढस्य द्वादशाहस्य ब्राह्मणेनैव क्लृप्तिरुक्तेति तदुपजीवनेन क्रत्वन्तराण्येव कल्पितानि । अस्माभिस्त्वस्य प्रबन्धस्य कार्त्स्न्यार्थं तयोस्तावत् प्रयोगः सूत्रब्राह्मणा- नुसारेण प्रदर्श्यते । तत्राग्निष्टोमसंस्थस्य ज्योतिष्टोमस्यायं प्रयोगः ।। 

सोमप्रवाकविधिः

ऋत्विगार्षेयोऽनूचानः साधुचरणः ( ला० श्रौ० १. १. ७) इत्यादिसूत्रोक्तलक्षणावृत्विग्याज्यौ । यज्ञशर्मा ज्योतिष्टोमेनाग्निष्टोमेन रथन्तरपृष्ठेन द्वादशशतदक्षिणेन सोमेन यक्ष्यते । तत्रौद्गात्रं भवता

 

2

कर्तव्यमिति सोमप्रवाकेनाभ्यर्थितो यद्यार्त्विज्यमकरिष्यन् स्यात्तदा सोमं नमस्कृत्य नमः सोमाय राज्ञ (द्रा० श्रौ० १.१.९ इत्युक्त्वा तं प्रत्या- चक्षीत । यदि करिष्यन् महन्मेऽवोच (द्रा० श्रौ० १ .१ १०) इति प्रतिमन्त्रयेत । आदिग्रहणेन मन्त्रविधिः । पूर्वमन्त्रान्तस्य उत्तर० मन्त्रादिरुपलक्षणम् । यदा सोमप्रवाकः पूर्वमेवौद्गात्रमनेन ज्ञातमस्तीति सोमप्रवचनमकृत्वा स्मरणाय केवलमागत्य तिष्ठति तदा तदा- गमनादेव सोमः प्रोक्तो भवतीति महन्मेऽवोच तां० ब्रा० १. १.१) इति मन्त्रं ब्रूयात् । आर्त्विज्यकरणे व्यवसिते तदवधार्य यस्मिन्नावसथे

सोमप्रवाको भवति तं प्रति तस्मै दधिमिश्रमन्नमाहरेत् ।।

 उद्गातृवरणार्हणे

अथोद्गातर्यागते यजमानः पर्जन्यो म उद्गातेति तस्य देववरणं यज्ञशर्मा मानुष इति मानुषवरणं च कुर्यात् । स एतान् देवान् ऋत्विजो वृत्वा अथैतान् मानुषान् वृणीत (ष० ब्रा० ३३३) इति श्रुतेः । यजमान- परिचारका उद्गातारमर्हयिष्यन्तो विष्टरद्वयपाद्यार्घ्याचमनीयमधुपर्काना- हरन्ति । उद्गाता त्वर्हणे(मं० ब्रा० २.८.१) ति गां निरीक्ष्य इदमहमिमाम् (मं० ब्रा० २.८.२) इति तिष्ठन् जपेत् । विष्टराविति त्रिरुक्ते तौ

 

3

प्रतिगृह्य तयोरकस्मिन् या ओषधीर् ( मं० ब्रा० २.८.३) इति पूर्व- मन्त्रेणोपविशेत् । पाद्यमिति त्रिरुक्ते यतो देवीर् (मं० ब्रा० २ ८.५) इति पाद्यजलं प्रोक्ष्य सव्यं पादम् (मं० ब्रा० २.८.६) इति सव्ये निनयेत् । दक्षिणं पादम् (मं० ब्रा० २.८.७) इति दक्षिणे च । पूर्वमन्यम् (मं० ब्रा० २.८.८) इति पादद्वये जलं निनीय या ओषधीर् (मं० ब्रा० २.८.४) इत्युत्तरेण मन्त्रेण इतरस्मिन् विष्टरे धौतौ पादौ निदध्यात् । अर्घ्यति त्रिरुक्ते अन्नस्य (म० ब्रा० २.८.९) इति अर्घ्यं प्रतिगृह्णीयात् । आचमनीयमिति त्रिरुक्ते यशोऽसि यशो मयि धेहि ४० ब्रा० २ .८. १०) इति तत् प्रतिगृह्य आचमेत् । मधुपर्क इति त्रिरुक्ते यशसो यशोऽसि (मं० ब्रा० २.८.११) इति प्रतिगृह्य तस्यैकदेशम् इदमन्नमयं रस इमा गावः सह श्रिया । तत् सवितुर्वरेण्यं वाग्बहु बहु मे भूयात् स्वाहा इति पीत्वा हस्तं प्रक्षाल्य पुनस्तस्यैकदेशम् इदमन्नयंरस इमा गावः सह श्रिया भर्गो देवस्य धीमहि प्राणो वै वाचो भूयात् बहुर्मे भूयो भूयात् स्वाहेति पुनस्तथैव । इदमन्नमयंरस इमा गावः सह श्रिया धियो यो नः प्रचोदयान्मनो वाव सर्वं  सर्वं मे भूयात् स्वाहेति पीत्वा पुनस्तूष्णीं पीत्वाचम्य शेषं ब्राह्मणाय दद्यात् । गौरिति त्रिरुक्ते मांसभक्षणेच्छुश्चेत् कुरुतेति ब्रूयात् । उत्सृक्ष्यन् ओं कृतो धर्मस्तृणान्यत्तु पिबतूदकम् उत्सृजत ( द्रा० श्रौ० १ .२. १९) डति ब्रूयात् ।

 

 

4

अस्मिन्नर्हणविधौ सूत्रोक्तव्यतिरिक्तं गृह्यमुपसंहृतमविरुद्धत्वात् । तत्रान्ये ब्रुवते । सूत्रकारेण क्रत्वङ्गतया पृथगेव मधुपर्कप्रयोगस्य विधानात् गृह्यकारेण चैवमयज्ञे कुरुते(द्रा० गृ० ४.४.२५-६)ति वचनात्तदा यज्ञेऽपि स्वोक्तस्य कृत्स्नस्य विधेरभ्युपगमात् सूत्रगृह्योक्तयोर्विकल्प एवाश्रयणीयो न त्वनयोरुपसंग्रह इति ।

[ देवयजनयाचनम्]

मधुपर्कप्रतिग्रहानन्तरं पर्जन्यो म उद्गाता । स मे देवयजनं ददातु इत्युपांशु जपपूर्वमुद्गातर्देवयजनं मे देहि इत्युच्चैर्वचनेन देव- यजनयाचने यजमानेन कृते देवयजनवान् भूयाः इत्युक्त्वा ततो देवयजनगमनकालात् प्राक् तत्तत्कर्मानुष्ठानार्थं प्रस्तोतृसुब्रह्मण्यौ स्था- पयित्वा स्वगृहं गच्छेत् । आपस्तम्बेन तु देवयजनयाचनप्रत्याम्नायत्वेन देवतापस्थानपक्षः उक्तः । सूत्रकारोऽपि तमेव पक्षमाश्रयदित्यवगम्यते । प्रहिणुयात् प्रस्तोतृसुब्रह्मण्यौ (ला० श्रौ० १.१.१३) इति वचनात् । स्वयं व्रजेत् क्रय औपवसथे व (ला० श्रौ० १. १.२०) इत्यादिना देवयजनगमनं विधाय पश्चान्मधुपर्कप्रयागेविधानाच्च । यदा हि देवयजनदानार्थमुद्गाता यजमानगृहं गतः तदा प्रहिणुयादिति वचनं नोपपद्यते । देवयजनगमनं विधाय पश्चादर्हणविधानं च । तस्मात्

 

5

तन्मते यथाकालमुद्गातरि देवयजनं गते तस्य मधुपर्कदानं वरणं च कार्यम् ।

ऋत्विजां नियमाः

सर्वेषामार्त्विज्योपक्रमवेलायां यज्ञोपवीतमाचमनं च नित्यं कर्मानुष्ठानकाले यज्ञाङ्गानामव्यवायाभिमुख्यं च । प्राङ्मुखैश्च कर्म कर्तव्यमनादेशे ।

दीक्षणीयाप्रवर्ग्योपसत्प्रायणीयासु प्रस्तोतुः सामगानम्

प्रस्तोतारं त्वां वृणा इति यजमानेन वृतः प्रस्तोता पूर्वया द्वारा पत्नीशालां प्रविश्य उत्तरेण अग्नीन् गत्वा पश्चाद्गार्ह- पत्यस्योपविष्टस्तिष्ठन् वा दीक्षणीयायां त्यमूषु ( ग्राम गे० ९.११. ३३२.१-२) इति तार्क्ष्यसामनी गायेत् । अङ्गानां प्रधानसंनिधौ कर्तव्यत्वात् । यज्ञाङ्गाव्यवायाभिमुख्यप्राङ्मुखकरणानां च विहितत्वात् । यथोक्त एवैषां गमनदेशः तद्गमनमार्गश्च सिद्धः । अत एव प्रवर्ग्यो- द्वासनसूत्रम्-पूर्वया द्वारा प्रपद्योत्तरेणाग्नीन् गत्वा पश्चात् गार्हपत्यस्य तिष्ठन् महावीरायतनं प्रेक्षमाणो वामदेव्यं गायेत (ला० श्रौ० १. ६.१३) इति । इह तु विशेषाश्रावणत् उपविष्टस्तिष्ठन् वेत्युक्तम् । तथा च जैमिनिः ऐष्टिकानि पाशुकानि च सामानि अधिकृत्य आह- प्रागावृत्तस्तिष्ठन्नुपविष्टो वा मध्यमया वाचा गायेत् (जै० श्रौ० २६.५ इति ।

 

6

तत्र दीक्षणायीयां प्रधानयागकाले त्यमूषु (ग्रा० गे० ९.११. ३३२.१-२) इति तार्क्ष्यसामनी त्रिर्गायेत् । तार्क्ष्यस्त्रिष्टुबिन्द्र इति ऋषिच्छन्दोदेवताः । अङ्गानां प्रधानकालस्य न्याय्यत्वात् प्रधानयागकालः इत्युक्तम् । जैमिनि- राह-यानि पशौ शिष्टानि सामानि वपान्ते तानि गायेत् । प्रदानयागकाले उप सत्सु चेष्टिषु च (२६.३) इति । सर्वत्रानादेशे परिसामानि प्रस्तोता गायेत् स्वाध्यायवत् स्वासु । तृचापत्तीनि तृचेषु त्रिरितराणि (ला० श्रौ० १.५. १२-२) इति । सूत्रे तृचोत्पन्नानां परिसाम्नां तृचे गानमितरेषां तु त्रिर्गानेन तृचीकरणमुक्तमित्यनयोः तार्क्ष्यसाम्नोः प्रत्येकं त्रिर्गानम् । प्रायणीयायां चरुहोमकाले प्रो अयासीद् (सा० ११५२-५४) इति प्रवद्भार्गवं तृचे गायेत् । भृगुर्जगती सोमः ।

 उद्गातुर्देवयजनगमनोपस्थाने

स्वयमुद्गाता राजक्रयकाले औपवसथ्येऽहनि वा देवो देवमेतु (ता० ५१० १.१.२) इति स्वगृहात् प्रथममुदीचीं गत्वा यथाकालं देवयजनं प्रति गच्छेत् । दूरं व्रजित्वा विहाय दौष्कृत्येति बद्वानाम (ला० श्रौ० १ . १. २२-३) इति देवयजनस्य साधारणं पन्थानमापद्य उत्तरं महावेदिपार्श्वमाक्रम्य तनैव स्थित्वा दक्षिण- वेद्यन्तमीक्षमाणः पितरो भूर् तां०ब्रा० १.१.५) इत्युपतिष्ठेत । तत्र

 

7

सूत्रम्-अन्तरेण चत्वालोत्करौ संचरः सर्वत्रानादेशे तदाप्नानं तीर्थम्

ला० श्रौ० ८२१० १.५.३.४) इति ।

[ सुब्रह्मण्यवरणं सूब्रह्मण्याह्वानादिविधिश्च]

सुब्रह्मण्यं त्वा वृणे इति यजमानेन वृतः सुब्रह्मण्यः क्रीते राजनि सोमवहनमुत्तरेण गत्वा तस्योत्तरामीषामुत्क्रम्यान्तरेणेषे सपत्रां पलाशशाखां शमीशाखां वा हस्तेन कृत्वाक्षस्य पश्चाद्भूमा- ववतिष्ठेत । शाकटीमन्ववरुह्याह्वयेत् । राज्ञोऽप्रत्यवरोहाय (नि० सू० ३.८.२२)  इति निदानवचनात् भूम्यामवस्थानमुक्तम् । सुब्रह्मण्यः सुब्रह्मण्या- माह्वयेदिति । अध्वर्युः संप्रैषं सुब्रह्मण्याह्वाने सर्वत्राकाङ्क्षेत । रज्जुद्वयं धारयन् दक्षिणमनड्वाहं पूर्वं शाखया प्रेष्येत् । पश्चादुत्तरम् । प्राचीवर्तमाने शकटे सुब्रह्मण्योमिति मध्यमया वाचा त्रिर्ब्रूयात् । प्रतीचीवर्तमाने षट्कृत्वः । नात्र निगदः । सासि सुब्रह्मण्य इति यजमानवाचनं केचिदिच्छन्ति । पूर्वेण पत्नीशालायामनुडुहि विमुक्ते शकटस्य छदिषि शाखामवगुह्य तामेवेषामनूत्क्रम्याहवनीयाग्नेः क्रीतस्य च सोमस्य व्यवायमकुर्वन् यथार्थं स्यात् । राजवाहनं चानडुद्भ्यां युक्तं यजमानतः प्रतिगृह्णीयात् । एवमन्यदपि यत्कर्मसंयुक्तं यद् द्रव्यं तत्कर्मा- नन्तरं कृतकार्यं चेत् तत् प्रतिग्राह्यम् । तद्यथा कुशास्तरणवस्त्रं प्रस्तोता पत्न्यावृतं च यथोक्तम् । अथैतत् प्रस्तोता वास आदत्ते येन पत्न्यावृता भवतीति । ठद्गातौदुम्बरीवेष्टनम् । प्रतिहर्ता दशापवित्रम् ।

अथातिथ्यायां प्रधानयागकाले प्रेष्ठं वः ( सा० १२४४-४६) इत्यौशनं तृचे प्रस्तोता गायेत् । उशना गायत्र्यग्निः । तस्यां संस्थितायां

 

8

प्रतिहर्तारं त्वा वृण इति यजमानेन वृतः प्रतिहर्तेतरे च तानूनप्त्रमाज्य- मवमृश्य हविरसीति सुवितेमा धा ( ला० श्रौ० ५.६.६, वा.सं.  ५.५) इत्यन्तं जपेयुः । मदन्तीरप ठपस्पृश्यांशुरंशुष्ट इत्यशीय  ( वा.सं. ५.७,  ला० श्रौ० ५.६.८) इत्यन्तेन राजानं हिरण्यमन्त- र्धायाभिमृशेयुः । एतदाप्यायनम् । दर्भमये प्रस्तरे दक्षिणं पाणिमुत्तानं कृत्वा तदुपरि सव्य न्यञ्चमेष्टाराय इति पृथिव्या ( ला० श्रौ० ५.६.९) इत्यन्तेन निह्नुवीरन् । निह्नवनं नाम द्यावापृथिव्योर्नमस्कारः । एतत्तानूनप्त्रस्पर्शादिक सूत्रकारेण यद्यपि ब्रह्मत्वप्रकरणे विहितं तथाप्यव- मृशन्तो जपेयुरित्यादिषु बहुवचननिर्देशात् उद्गातृभिरपि कर्तव्यम् । अन्ये त्वाहुः-यद्येतदुद्गातृभिरपि कर्तव्यमभविष्यत् तदा औद्गात्रप्रकरणे एवोक्त्वा ब्रह्मत्वेऽत्यदेक्ष्यत् । यथा सुत्यायां ब्रह्मणः प्राक् सुब्रह्मण्याया औद्गात्रेण समानं कर्मेति न च तथा कृतम् । ब्रह्मत्वप्रकरणे बहुवचननिर्देशे उद्रातृभ्योऽन्यानवार्त्विजोऽभिप्रेत्य दृश्यते । यथा तस्मिन् उपस्पृशेयुर् ( ला० श्रौ० ५.६.७) इति । तस्मान्न कर्तव्यमेव तानूनप्त्रस्पर्शादिकमुद्गातृभिरिति ।

अथ सुब्रह्मण्यः पत्नीशालायां दक्षिणस्य द्वारबाहोः पुरस्तात् सौमिकवेद्यन्तप्रदेशे तिष्ठन् यजमानेन पत्न्या चान्वारब्धो दक्षिणेनोत्क्रम्य ब्रह्मणि तिष्ठति सुब्रह्मण्यामुच्चैराह्वयेत् । आदित्यः संपादिन्द्र इति

 

9

ऋष्यादयः । सुब्रह्मण्योमित्योंकारं प्लावयन् त्रिरुक्त्वोत्तमेन वचनेन सहइन्द्रागच्छेत्यादि ब्रुवाण( ला० श्रौ० ३.१.२) इत्यन्तं निगदं ब्रूयात् । पूर्वयोः प्रणवान्तयोः विरमेत् । मेने ब्रुवाणेति च । त्र्यहे सुत्यामागच्छ मघवन् देवा ब्रह्माण आगच्छतागच्छत(ला० श्रौ० १.३.३-७)इति निगदशेषं ब्रूयात् । एतावदहे सुत्यामिति यावदहे स्याद् ला०श्रौ० १.३.१) इति वचनात् । इदानीं त्र्यहे सुत्यामितिवचनम् । ठत्तरष्वहस्सु द्व्यहे श्वोऽद्येति द्रष्टव्यम् । उप- वसथ्येऽहनि श्वःसुत्यामितिवचनम् । तस्यान्ते श्वः सुत्या गौतमस्य (ला० श्रौ० १.४. १३) इति लिङ्गात् । धानंजय्यमते मघवन्नित्येतन्नास्ति । गौतममते त्वागच्छेत्येतदपि । पूर्वोक्तं चेति ( एवेति?) स्वमतम् । आगच्छ मघवन्निति एकवचनात् इत्यहे सुत्यामागच्छ मघवन् (ष० ब्रा० १.१ .२६) इति षड्विंशब्राह्मणाच्च तस्यैव तु प्रायेणाचारः । तत्र त्र्यहादयः शब्दा अन्तो दात्ताः । शेषाणां सूत्रपठित एव स्वरः । महाभाष्यकारश्चाह सुब्रह्मण्यायामोंकार उदात्तः । सुब्रह्मण्योम् । वाक्यादौ च द्वे द्वे । आकार आख्याते परादिश्च । इन्द्रागच्छ हरिव आगच्छ मघवन्वर्जम् । आगच्छ मघवन् सुप्यापराणामन्तर्द्व्यहे सुत्यां त्र्यहे सुत्याम् ( म० भा० १.२. ३७.१) इति । सुत्याशब्दस्तु संज्ञायां समज (पा० ३.३.९९) इत्यादिना अन्तोदात्तो व्याख्यातः । देवा ब्रह्माण इत्यनयोः वाक्यादौ द्वे द्वे इत्येतन्न

 

10

प्रवर्तते । देवब्रह्मणोरनुदात्त (पा० १.२.३८) इति द्वितीयस्यानुदात्तवचनात् । अनुदात्तं पदमेकवर्जम् (पा० ६. १.१५८) इति शिष्टं सर्वमनुदात्तम् । एवं सुब्रह्मण्यां त्रिराहूय सासि सुब्रह्मणे (ष० ब्रा० १.२.९) इत्यादीनि षड्विंशब्राह्मणोक्तानि सप्त पदानि यजमानं वाचयित्वाप उपस्पृशेत् । एतच्च यजमानवाचनं यजुर्वेदे अध्वर्युकर्तृकतया विहितम् । षड्विंशे च सुब्रह्मण्यकर्तृकतयेति द्वयमप्याचर्यते । प्रत्याह्वानं वाचनसुपस्पशर्नं चेति केचित् । सुब्रह्मण्योपह्वयस्वेति यजमानवचनोक्त उपहवः । ततः प्रतिगृह्य ठपहूत इत्यनुब्रूयात् । एवं पत्न्याप्युक्ते उपहूतेऽत्यनुज्ञाय यथार्थं स्यात् । ठपस्पर्शनोपहवौ शिष्टाचारादुक्तौ । इयं सुब्रह्मण्या अध्वर्युसंप्रैषाभावेऽपि कार्येति केचिदाहुः । तत्र प्रमाणं मृग्यम् ।।

[ प्रवर्ग्यसामगानम्]

अथ प्रस्तोता प्रेषितः पूर्ववत् पश्चात्गार्हपत्यस्योपविश्य प्रवर्ग्य- सामानि गायेत् । जैमिनिश्चाह-पश्चिमेन होतारं परीत्य दक्षिणतो घर्माभि- मुख उपविश्य गायेत ( जै० श्रौ० २३.२ ) इति । तत्र यदा देवस्त्वा सविता 

 

11

मध्वानक्तु (वा० सं० ६.२) इति महावीरमञ्जन्ति तदा हावांज (ग्रा० गे० २६.९.५६४ ३) इति शार्ङ्गं त्रिर्गायेन् । कक्षीवान् ऋषिः । जगती छन्दः । घर्मो देवता । सर्वेषां प्रवर्ग्यसाम्नां घर्मो देवता । रजतो- पधानकाले कशुक्रंनियुत्वा (आ० गा० ३.६.१४८) इति शुक्रं गायेत् । प्रजापतिर्गायत्री घर्मः । प्रज्वलनकाले कप्रसोमदेववीतय (आ० गा० २.२.१०४-५) इति । घर्मस्य तन्वौ घर्मः प्रजापतिः बृहती । जात- रूपोपधानकाले चन्द्रमत्राह (आ० गा० ३.६.१४९) इति । चन्द्रः । प्रजा- पतिगार्यत्री । अथ केचिदाहुः-आभिरूप्यात् कर्तव्यानीत्येके(ला० श्रौ० १.६.१६) इति सूत्रकारेण परिसाम्नां ब्राह्मणविधानाभावेऽपि आभिरूप्यात् गानं विहितम् । तच्चाभिरूप्यमन्येषामप्यभिरूपाणां साम्नाम् अविशिष्टमिति चन्द्रादनन्तरमवसरे सत्यन्यान्यपि घर्मलिङ्गानि सामानि गायेत् । तद्यथा ओं कायमान ( आ० गा० ६.१.२ १४) इति महावैश्वानरव्रतम् । वैश्वानरो बृहती । कसहो भ्राज (आ० गा० ६.२.२७४) इति इन्द्रस्य च सधस्थम् । इन्द्रस्त्रिष्टुप् । विष्णोस्त्रीणि स्वरीयांसि पञ्चानुगानं द्व्यनुगानं चतुरनुगानं च (आ० ब्रा० ६.२.७. ३-४) इति । विष्णुस्त्रिष्टुप् । एवमन्यान्यपि घर्मलिङ्गानि द्रष्टव्यानि ।

 

12

वयं तु तेषामन्येषामिव परिसाम्नां सूत्रे प्रतिपादनविध्यभावात् प्रतिहारे अनुपादानाच्च न कर्तव्यं गानमित्यवोचाम । रुचितो - घर्म इत्युक्ते उद्यँल्लोकमरोचय (आ० गा० २७९) इति घर्मरोचनं गायेत् । घर्मोऽ- नुष्टुप् । अथ अपश्यं गोपाम् ( गर्भो देवानाम्?) इत्यनुवाकेन तिष्ठन् घर्ममवेक्षेत । रुचितो घर्म इत्युक्तेऽनुवाकेन तिष्ठन्तोऽवेक्षेरन् । यमध्वर्युर्ब्रूयाद् (ला० श्रौ० ५.७.२ ) इति । ब्रह्मत्वे बहुवचनेन विधानादिति केचित् । तद- प्यौद्गात्रप्रकरणे विहितं न भवतीति तानूनप्त्रस्पर्शादिवन्न कर्तव्य- मित्यन्ये । गङ्ग एहीत्युक्त्वा यदा धेनुमवसृजन्ति तदा कोहा स्वादिष्टया (आ० गा० ११८) इति धेनुसाम गायेत् । प्रजापतिगार्यत्री । तस्य सामान्तवद्वान्तं स्तोभमुक्त्वा भुवत् । इडेति देवतापदं स्वादिष्ठयेति ऋक्पादं च ब्रूयात् । एवं द्वितीयं देवतापदं ऋक्पादं च । तथा तृतीयम् । पुनश्च वान्तं स्तोभमुक्त्वा करदिडेत्यादि ब्रूयादित्येकः पक्षः । अन्यत्तु पक्षद्वयं सूत्रोक्तं विस्तरभयान्न लिखितम् । यदा पय आहरन्ति तदा इयोइया अग्ने युङ्क्ष्वा (आ० गा० ११९) इति पयो गायेत् । प्रजापतिगार्यत्री । आसेचनकाले आ त्वा विशन्त्विन्दव (ग्रा० ५.९.१९७.१) इति सिन्धुषाम । सिन्धुगार्यत्री । शफाभ्यां परि- ग्रहणकाले हाउप्राथा ( आ० गा० १४६-१४७) इति वसिष्ठस्य शफौ । बसिष्ठस्त्रिष्टुप् । ह्रीयमाणे घर्मे कहिं इन्द्रन्नर० (आ० गा० ९४-९५) व्रत-

 

13

पक्षौ । प्रजापतिस्त्रिष्टुप् । पूर्वरौहिणपुरोडाशाचरणकाले हिम् इन्द्रन्नर (आ० गा० २०५) इति राजनम् । इन्द्रस्त्रिष्टुप् । हुते घर्मे होइहा इमाउवां (आ० गा० १८१-२) इत्यश्विनोर्व्रते । अश्विनौ बृहती । उत्तर० रौहिणाचरणकाले काइही इन्द्रन्नर (आ० गा० २०६) इति रौहिणम् । इन्द्रस्त्रिष्टुप् । घर्मोपकरणानि सम्राडासन्द्यां समारोपयन्ति । तदा इत एत (ग्रा० ३.१०.९२.१) इति आरूढवदाङ्गिरसं त्रिर्गायेत् । ऊपा- स्थाने सुवा इति निधनम् ।। अङ्गिरसोऽनुष्टुप् । शार्ङ्गारूढवदाङ्गिरसे वा त्रिरभ्यस्येत् । अन्तरा पराचे(द्रा० श्रौ० २.१.३)तिवचनात् । प्रवर्ग्यसाम्ना- माद्यन्तयोस्त्रिर्गानमुक्तम् । इतरेषां सकृत् । एतानि सामानि प्रति- प्रवर्ग्यं गायेत् । सर्वेषूपसदन्तेषु आतिथ्यान्तवत्सोमाप्यायनं निह्नवनं सुब्रह्मण्याह्वानं च कार्यम् । अपराह्णे निह्नवने सव्यं पाणिमुत्तानं दक्षिणं न्यञ्चं कृत्वेति विशेषः । प्रवर्ग्योद्वासनकाले प्रस्तोता सम्राडा- सन्दीमुत्तरेण गत्वा पश्चात्तिष्ठन् अध्वर्युप्रेषितः त्यग्नाइर् (ग्रा० १२.१२. ४६५.४) इति प्रवर्ग्यसाम गायेत् । स्तोभान् प्रतिपदमुक्त्वा निधनायैव- वाइ इति ब्रूयात् । ए विश्वमित्यादि (दीनि ?) त्रीणि निधनानि मन्द्रस्वरान्तं कर्षन्तो घर्मोपयुक्ताः सर्वे पत्नी च ब्रूयुः । बृहस्पतिरत्यष्टिरग्निः । एवं मध्ये आहवनीयस्थाने च गायेत् । तत्रास्य स्थानत्रये सकृत् सकृद्गाने समुदायसिद्धं त्रिर्गानम् । न तु प्रतिस्थानं त्रिर्गानम् । तथा च तस्यां त्रिवृद्यथा प्रथमस्य प्रवर्ग्यसाम्नः इति प्रवर्ग्यसाम्नः प्रयोगे अवभृथसाम्नोऽतिदिष्टे तस्य त्रिर्वचने एकविंशतिः पदानि (ष० विं० ३.४.२०)

 

14

इति श्रुत्युक्तमेकविंशतिपदत्वं तस्योपपद्यते । नान्यथा । परिषिच्यमाने च आहवनीये परिषेकजलमुपस्पृश्य अचिक्रदद्- (ग्रा० १४.४.४९७.१) वार्षाहरं त्रिर्गायेत् । वृषाहरिर्गायत्री सूर्यः । परिषिक्ते इष्टाहोत्रीयं (ग्रा० ४. ४.१५१.१) त्रिर्गायेत् । अप्सरसो गायत्रीन्द्रः । तस्य सर्वे पूर्ववन्निधनं ब्रूयुः । प्रत्याव्रजन् अभिप्रवः- (ग्रा० गे० ६.१.२३५.३,  ऊ० गा० द० ३.३) श्यैतं साम त्रिर्गायेत् । प्रजापतिर्बृहतीन्द्रः । तृचे वैकस्यां बा यजमानो निधनमनूपेयात् । यदैकस्यां तदा आद्यायां ब्रूयात् । अन्त्यायाम् इति केचित् । पूर्वया द्वारा प्रपद्योत्तरेणाग्नीन गत्वा पश्चात् गार्ह- पत्यस्य तिष्ठन् प्रवर्ग्यस्थानं प्रेक्षमाणो वामदेव्यं (ऊ० गा० द० १.५) तृचे गायेत् । वामदेवो गायत्रीन्द्रः । अथाग्निप्रणयने अग्निमनुगच्छन् कभ्राजा अग्निर्मूर्द्धा ( आ० गा० २५१) इति अग्नेर्व्रतं त्रिर्गायेत् । अग्निर्गायत्र्यग्निः ।।

[ औदुम्बर्युच्छ्रयणम्]

अथोद्गाता औदुम्बरीमुच्छ्रयिष्यन् देवयजनं पूर्वेण

 

15

गत्वा आप्नानेन तीर्थेन प्रविशेद्यदि दक्षिणतः स्ववसतिः स्यात् । अन्यतश्चेदुत्तरेण सदः पूर्वया द्वारा स्थूणार्थयोः श्वभ्रयोः मध्यतः प्रविश्य पूर्वमेव प्रागग्रं निहिताया औदुम्बर्या अग्रेण गत्वा दक्षिणत उदङ्मुखस्तिष्ठन् अध्वर्युणा सह दक्षिणो- त्तरोत्तानाभ्यां पाणिभ्यां द्युतानस्त्वेति पृथिवीम् (तां० ब्रा० ६.४.२) इत्यन्तेन तामुच्छ्रयेत् । आयोरिति हृदय (तां० ब्रा० ६.४.३ ) इत्यन्तेन श्वभ्रे ऽवधाय नमः समुद्रायेत्यन्नं मे धेहि (ला० श्रौ० १.७.५४, तां० ब्रा० ६. ४.७-११) इत्यन्तं जपेत् । यावदध्वर्युरेन्द्रमसि (वा० सं० ५.३०) इति छदिभिरवच्छादयति तावदौदुम्बरीं न विसृजेत् । अध्वर्युणा कृते होमे तस्यैव प्रकारेण विशाखे अन्तरेण निहिते हिरण्ये घृतेन द्यावापृथिवी आप्रीणाथां स्वाहा (ला० श्रौ० १. ७.७) इति पूर्वाम् आहुतिं यथा भूमिमाज्यं प्राप्स्यति तथा जुहुयात् । प्रजापतये स्वाहा ला० श्रौ० १.७.९) इत्युत्तराम् । आज्यं होमचोदनास्वनादेशे इति वचनात् । आज्येन होमः विशाखस्य अधस्ताद्धस्तद्वयेन परि- गृह्य दिवि देवान् दृंह मयि प्रजाम् ( ला० श्रौ० १. ७.११) इति जपेत् । मध्ये गृहीत्वा अन्तरिक्षे वयांसि दृंह मयि पशून् (ला० श्रौ० १ .७. ११) इति । मूले गृहीत्वा पृथिव्यामध्योषधीर्दृंह मयि सजातान् (ला० श्रौ० १.७.१२) इति अवच्छाद्यमानायामौदुम्बर्यां दिव्यं छद्मसीति हिंसीर् (ला० श्रौ० १.७.१५) इत्यन्तेन तां विसृज्य प्रवेशमार्गेण निष्क्रामेत् ।।

 

16

[ अग्नीषोमीयप्रणयने सामगानं, यूपोच्छ्रयणं च]

अग्नीषोमीयप्रणयनकाले प्रस्तोता पूर्ववत् अग्नेर्व्रतं गायेत् । ओवा । संतेपयांसि- ( अ० गा० १७५) सोमव्रतं च त्रिर्गायेत् । कहौ वा । त्वमिमा (आ० गा० १७६) इति वा । सोमस्त्रिष्टुप् । सोमप्राथम्य- पक्षे अग्नीषोमव्रतयोर्व्यत्यासः । प्रस्तोत्रादयः अन्तर्वेदि तिष्ठन्तः उच्- छ्रियमाणं यूपं नृम्ण ( तां० ब्रा० १.१.६) इत्यनुमन्त्रयेरन् ।।

[ कुशाकरणम् अग्नाषोमीयवपासुब्रह्मण्याह्वानं नामादेशश्च

सौत्येऽहनि वाचा ग्लानिर्माभूदित्येवमर्थमुपवसथ्येऽहनि न स्वाध्यायाध्ययनं कुर्युः । प्रस्तोता यज्ञवृक्षसंबन्धिनी प्रादेशमात्रीः त्वग्- भागे कुशपृष्ठसमानपृष्ठाः समीकृतभिन्नप्रदेशा अङ्गुष्ठपर्वपृथुमात्रीः यथामूलस्थूला यथाग्रसूक्ष्माश्च कुशाः कारयित्वा गन्धवतीभिरोषधीभि हरिद्राकुङ्कुमादिभिरनुलिप्य कुशाविधानेन क्षौमादिना परिवेष्य औदुम्बरीमध्यमधिवासयेत् । अग्नीषोमीयवपाहोमान्ते सुब्रह्मण्य उत्करे तिष्ठन् सनामग्रहां सुव्रह्मण्यामाह्वयेत् । पूर्ववत् गौतमब्रुवाणान्तमुक्त्वा सुत्यादेशात् पूर्वं यजमानस्य अभिवादनीयं नाम गृह्णीयात् । यज्ञशर्मा यजत इति । ततस्तस्य पितुर्मातुश्च रुद्रशर्मणः पुत्रो यजते उमादेवी- दाया पुत्रा यजत इति । ततः पितामहस्य पितामह्याश्च प्रजापति- शर्मणः पौत्रो यजते सरस्वतीदेवीदायाः पौत्रो यजत इति । ततः

 

17

प्रपितामहस्य प्रपितामह्याश्च विष्णुशर्मणो नप्ता यजते श्रीदेवीदाया नप्ता यजते इति । द्विपित्रादिकस्य द्बयानां पित्रादीनां नामग्रहणम् । एवं पूर्वेषां नामानि गृहीत्वा यजमानस्य अपत्यानां स्त्रीपुंसानां जीवतां ज्येष्ठक्रमेण नामानि गृह्णीयात् । देवशर्मणः पिता यजते देवीदायाः पिता यजते इति । एवं पुत्रापत्यानां पौत्रापत्यानां च । देवदत्तस्य पितामहो यजते देवदत्तायाः पितामहो यजत इति । प्रपितामह इति च । ततो जनिष्यमाणानां पिता पितामहः प्रपितामहो यजत इत्युक्त्वा सुत्यादेशादि ब्रूयात् । यजतिशब्देषु प्रत्येकं विरमेत् । यदा पुत्रात् पौत्रो ज्येष्ठः पौत्राद्वा नप्ता तदापि पुत्रवर्गं समाप्य पौत्र- वर्गस्य ग्रहणम् । पौत्रवर्गं समाप्य नस्तृवर्गस्य ग्रहणम् । पतित- प्रव्रजितानां नामग्रहणम् । अत्र अमुष्य पुत्र इति सूत्रे पुंलिङ्गस्य अविवक्षितत्वात् मात्रादीनामपि ग्रहणमुक्तम् । तथा च दीक्षितप्रवचने तासामपि ग्रहणं दृश्यते । अन्ये त्वाहुः- मात्रादीनां नामग्रहणं न कर्तव्यम् । पुंलिंगस्याविवक्षायां प्रमाणाभावात् । अपरेषां यथाज्येष्ठं स्त्रीपुंसानाम् इत्यत्र स्त्रीग्रहणाच्च । निदाने च नामग्रहः किमर्थम् इत्यु- पक्षिप्य तस्य प्रयोजनमुक्तम्-उच्चावचचरणाः स्त्रियो भवन्ति । तदिह देवसाक्ष्ये च मनुष्यसाक्ष्ये च येषां पुत्रो वक्ष्यते तेषां पुत्रो भविष्यामि ।

 

18

यांश्च पुत्रान् वक्ष्ये ते पुत्रा भविष्यन्ति (नि० सू० ३. ८) इति । ततश्च पित्रादिष्वेव संदेहः इति तेषामेव नामग्रहणं न मात्रादीनामिति ।। नामग्रहणे प्रथमान्तानां यज्ञशर्मेत्यादीनां षष्ठ्यन्तानां च रुद्र- शर्मण इत्यादीनाम् अन्त्यमक्षरमुदात्तम् । अर्थनिर्वचनमुच्चान्तमिति वचनात् । अर्थो निरुच्यते प्राधान्येन प्रतिपाद्यतेऽनेनेति अर्थ- निर्वचनं पदम् । पदग्रहणमेव तु न कृतम् । समासे पूर्वपदस्योच्चान्तत्वं मा भूदिति । महाभाष्यकारश्चाह-असावित्यन्त उदात्तः । गार्ग्यो यजते वात्स्यो यजते इति । अमुष्येत्यन्त उदात्तः । दाक्षेः पिता यजते (म० भा० १.२.३.७) इति । दाक्षेः पितामहो यजत इति षष्ठ्येकवचनस्य यथागमादेशौ ताभ्यां पूर्वस्तौ चोदात्ताः । उमादेवीदायाः देवदत्तस्येति । तदुक्तम्-वैभक्ते चास्यादौ वैभक्तश्चैव(द्रा० श्रौ ० १.३.२४)ति । आद्यस्य अन्तस्य उपोत्तमं च । चकारादन्तश्च । गार्ग्यस्य पिता यजते वत्सस्य पिता यजते इति । उदात्तात्परम् अनुदात्तम् । अनुदात्ते परत उदात्तम् । उच्चाच्च नीचे नीचम् (द्रा० श्रौ० १.३ .२५) इति वचनात् । यथा पिता- महस्यादिः प्रपितामहस्य च । अनयोस्त्वर्थनिर्वचनमित्युच्चत्वं स्थितमेव च । उच्चाच्च नीचे नीचमित्यनेन च अर्थनिर्वचनामित्यीदिवचनान्तर०

 

19

 

सिद्ध एव उदात्तोऽनूद्यते न तु स्वेनापि विहितः । प्रवृत्तिदशायां तस्यासिद्धत्वात् । ततश्चैतत् सिद्धम्-पितामहे ताशब्दस्य प्रपितामहे पिशब्दस्य च उदात्तत्वं न भवतीति । व्याकरणे च न सुब्रह्मण्यायां स्वरितस्य तूदात्त (पा० सू० १ .२. ३७) इत्यस्य सूत्रस्य प्राप्तिं जानतां विस्पष्टैवेयं स्वरव्यवस्था । जनिष्यमाणानामित्यस्यार्थनिर्वचन- स्यापि ष्यमाशब्दावुदात्तौ । यजत इत्यस्य चादिः । तदुक्तम् - जनिष्यमाणानां मध्ये द्वे यजेश्चादिर् (द्रा० श्रौ० १.३.२६-७) इति । उदात्त- व्यतिरिक्तं सर्वमनुदात्तमिति । स्वरशेषं पूर्ववत् । एवं वसतीवरीषु परिहृतासु सनामग्रहणमाह्वानं कुर्यात् ।

[ अथ प्रातःसवनम-प्रातरनुवाकोपाकरणे सामगानम्]

अथ महारात्रे अध्वर्युणा अग्ने नयेत्याग्नीध्राभिमर्शनकाले अप आचम्य प्रस्तोता अग्नीध्रीयमण्डपे स्थित्वा इमं स्तोमम् (ग्ना० २.७.६६. १) डति यज्ञसारथि त्रिर्गायेत् । कुत्सो जगत्यग्निः । यजमानः शालामुखीयस्य पश्चादुदङ्मुख उपविश्य प्रातरनुवाकोपाकरणात् पूर्वं लोकद्वारम् इति वासवं साम (आ० गा० ५०) त्रिर्गायेत् । पुष्कलो द्विपदा गायत्री वसवः । अस्मिन्नेवाग्नौ नमोऽग्नय इति स्वाहाकारान्तेन स्रुवेणाज्यं प्राङ्मुखो जुहुयात् । स्वाहेति च । अपजहि परिघमित्युक्त्वोत्तिष्ठेत् । रहस्यब्राह्मणे क्व तर्हि यजमानस्य लोक इत्यत्र प्रकृतस्य यजमानस्य स वासवं सामाभिगायतीत्यादिषु तच्छब्देन परामर्शात् लोकं मे यजमानाय विन्देति मन्त्रलिङ्गाच्च लोकद्वारगानस्य यजमानकर्तृकत्वम् । सर्वत्राना

 

20

देश (ला० श्रौ० सू० १.५.१) इत्यादौ सूत्रे सर्वत्रग्रहणम् । त्रिरभ्या- सादेर्धमस्य कर्त्रन्तरेऽपि सद्भावार्थमिति त्रिर्गानं च सिद्धम् । अत एव परिसामसु त्रिर्गानप्राप्तौ तन्निवृत्त्यर्थं सर्वाण्युद्गाता सकृत्सकृद् गायेदित्युक्तम् ।।

[ विश्वरूपागानं सुब्रह्मण्याह्वानज्योतिर्गाने च ]

अथ यजमानो विश्वरूपा गायेत्युद्गातारं ब्रूयात् । स च प्रत्याचक्षीत तस्य नवतिशतं स्तोत्रीया तां० ब्रा० १६.१ .८) इत्युक्तचतु- ष्टोमसंपदतिरकात् ग्रहशस्त्राभावाच्च नाहं गायामीति । परिसामत्वात् परिसामान्तरवन्न संपत्कोपः । वसतीवरीप्रातरनुवाकौ ग्रहशस्त्रे तस्माद्- गायेति यजमानेन प्रत्युक्तो न मामनामन्त्र्य प्रातरनुवाकमुपाकुर्या (ला० श्रौ० १.८.७) इत्यध्वर्युमुक्त्वा प्रातरनुवाकायोपविष्टं होतारं पूर्वेण गत्वा दक्षिणस्य हविर्धानस्योत्तरं चक्रमभ्यपश्रयमाण उदङ्मुख उपविशेत् । यजमानश्चोद्गातुः पुरस्तात् प्रत्यङ्मुखः । उद्गाता युञ्जे वाचम् (सा० १८२९) इत्यस्यां पङ्क्तौ गात्रमोङ्कारेण आर्चिकस्वरेण मध्यमया वाचा त्रिर्गायेत् । परिसामत्वात् ओंकारेण उद्गीथादानं नास्ति । यजमानो मनसैव तत्सवितुर्वरेणियोमिति त्रिपदावदार्चिकगानं त्रिः कुर्यात् ।

 

21

उपोद्घातः -.ज्योतिष्टोमे अग्निष्टोमपर्व

 

तत्रेदमार्चिकं गानं युञ्जे वाचं शतपदीम् गायेत् सहस्रवर्तनि । गायत्रं त्रैष्टुभं जगद्विश्वारूपाणि संभार्ता२ । देवा ओकांसि चा १२१२ । हिम् । आ२ । क्राइरो । आ २३४५ (सा० १८२९-१८३०) इति । पुष्कलः पङ्क्तिर्विश्वरूपाः । वपाहोमान्तवत् प्रातरनुवाकोप क्रमवेलायां सुब्रह्मण्याह्वानम् । अद्य सुत्यामिति विशेषः । प्रातरनु- वाके परिहृतेऽपोनप्त्रीयनामसूक्तात् पूर्वं होतारम् आरमयन् ज्योतींष्यपि उद्गाता गायेत् । प्रवरानन्तरं पवित्रं धारयन् अग्निर्ज्योतिर्ज्योतिरित्येतत् त्रिरभ्यासार्चिकगायत्रगानं मनसा कुर्यात् । तद्यथा-अग्निर्ज्र्योति- र्ज्योतिरग्नीम् । अग्निर्ज्योतिर्ज्योतिरग्ना२इः । अग्निर्ज्योतिर्ज्योताइ । हिम् । आ२ । आग्नोः आ । इति । एवम् इन्द्रो ज्योतिर्ज्योतिरिन्द्रोम् इति । सूर्यो ज्योतिर्ज्योतिस्सूर्योम् इति च । पुष्कलो गायत्री अग्नीन्द्रसूर्याः । अत्र त्रिभिर्गायत्रैः तृचस्य सिद्धत्वात् प्रतिगायत्रं त्रिर्गानं न कार्यम् ।।

  [ प्रातरनुवाकान्ते प्रस्तोत्रादीनां वेद्यामुपवेशनम् ]

यदा होता प्रातरनुवाकमनूच्याभूदुषा इति ब्रूयात् तदाप्नानेन तीर्थेन प्रस्तोत्रादयः सुब्रह्मण्यः मृदाशिथिरेति वेदिमा-

 

22

क्रामेयुः । बहुवचनचोदितेषु युगपत्कमर्सु उद्गातुर्दक्षिण बाहुमनु प्रस्तोता सव्यं बाहुमनु प्रतिहर्ता हविर्धानस्य रराट्यां विष्णो शिर (तां०ब्रा० ११८) इत्यालभ्य पूर्वया द्वारा हविर्धानम् इष ऊर्ज (तां० ब्रा० १.१.९) इति वसतीवरीप्रवेशानन्तरं प्रविशेयुः । ईषयोर्मध्ये बाहूनव- हृत्य पार्ष्णिरनुद्यच्छन्तः प्रातःसवनार्थं विभक्तं सोमं युनज्मि इत्यभि- मृशेयुः । अविभागे तु सर्वं प्रस्तोतृपूर्वा प्रत्यङ्मुखा गत्वा दक्षिणस्य हविर्धानस्य पश्चात् सव्यपार्श्वै आवर्तमाना ऋतस्य सदन (तां०

ब्रा० १.२.२) इत्युपाविशेयुः ।

 

[ बहिष्पवमानस्तोत्रजपे स्वरः ]

अथ बहिष्पवमानस्य उप-दवि-पव (सा० ६५१-५९ इति नवर्चो जपेयुः । पुरस्ताच्चोपरिष्टाच्चर्चः सर्वत्र जपेयु यासु करिष्यन्त स्यु  । अत्र तु बहिष्पवमानस्य (ला० श्रौं ० सू० १९१८-१९३) इति वचनात् ऋक्समाम्नाये ज्योतिष्टोमप्रकरणे एतासां प्रथमाम्नानात् ब्राह्मणे च उपास्मै गायता नर इति ग्रामकामाय प्रतिपदं कुर्याद् (तां० ब्रा० ६.९.१) इति प्रतिपद्विधाने बहि स्तुवन्ति (तां० ब्रा० ६.८.११) इति वचनेन चैतासामेव सूचितत्वात् सूत्रे च उपास्मै गायता नरोमिति धानंजय्य (ला० श्रौ० ७ .१०. १९) इति प्रकृत्य त्रिरुद्गृह्णातीति ब्राह्मणं भवाति (ला० श्रौ० ७.१.२३) इत्यादिनैतास्वेव धूर्गानविधानात् बहिष्पवमानस्य एता ऋच इति सिद्धम् । सर्वत्र स्तोत्राङ्गभूतानामृचां साम्नां च यथासमाम्नायमेव स्वरः कार्यः । न त्वैकश्रुत्यम् । तद्धि यज्ञकर्मण्यजपन्न्यूङ्खसामसु (पा० १. २ .३४) इति पाणिनीयस्मृत्या

जपादिव्यतिरिक्तानां मन्त्राणां विधीयते ।।

 

 

23

उपोद्घातः - ज्योतिष्टोमे  अग्निष्टोमपर्व

[ सोमेऽभिषुते प्रोहणग्रावसंसादनाध्यूहनानि]

सोमेऽभिषुते ऋतपात्रमसि (तां० ब्रा० १.२.३) इत्युभाभ्यां हस्ताभ्यां द्रोणकलशमालभ्य वानस्पत्य (तां० ब्रा० १.२.४) इत्यक्षस्या- धस्तात् प्राञ्चं प्रोहेयुः । यद्यक्षं स्पृशेयुः द्रोणकलशं निरुह्य पुनरपि प्रोहेयुः । उद्गाता दक्षिणे पाणौ दशापवित्रं कृत्वा अक्षविष्कम्भयो र्मध्ये नाक्षं स्पृशन् द्रोणकलशे प्रास्येत् । दशायुक्तं वस्त्रं दशापवित्रम् । तस्मात् शुक्लं पवित्रम् (तां० ब्रा० ६.६.९) हात श्रुतेः । यस्मिन् देशे युनज्मीति अभिमर्शनं तस्मिन् पुनरागम्याभिषवचर्मणि दक्षिणपूर्वम् आरभ्य दक्षिणमवान्तरदिक्षु ग्राव्णां पृथुभागान् मध्ये चाभिमुखान् कुर्वन्तश्चतुरो ग्राव्णः संसादयेयुः । तानभिमृश्य मरुत (तां० ब्रा० १ .२ .५) इति जपित्वा तदुपरि पश्चाद्दक्षिणतो वेदमहमिमम् (तां० ब्रा० १. २. ६) डति द्रोणकलशमध्यूहेयुः । अध्वर्युणा कृतयोः संसादनाध्यूहनयोः मन्त्रौ जपेयुः । प्रत्यावृज्य ग्राव्णो युञ्ज्याद् (ला० श्रौ० १. १०. १) इति सूत्रे एकवचनमविवक्षितम् । ग्राव्णः संसाद्य द्रोणकलशमध्यूहन्ति ( तां० ब्रा० ६.६.१) इति श्रुतेः । बहुवचन- विहितेन अध्युहनेन संसादनस्य समानकर्तृकत्वश्रवणात् द्रोणकलशम् अध्यूहेयुर् (ला०श्रौ० १.१०.६) इति अध्यूहने बहुवचनस्य सूत्रकारेणैवानु- मतत्वाच्च । अथोद्गाता दशापवित्रेण वसवस्त्वा (तां० ब्रा० १ .२ .७) इति द्रोणकलशस्य बुध्नं संमृज्यात् । रुद्रास्त्वेति मध्यम् । आदित्यास्त्वेति

बिलम् ।

[ संमार्जनम् ]

केचित्तु तैर्द्रोणकलशं पावयन्ति ( तां० ब्रा० ६.६.६) इति श्रुतेः

 

24

सूत्रे संमृज्यात ( ला० श्रौ० १ .१०. १७) इत्येकवचनमविवक्षितम् मन्वानाः सर्वैरपि संमार्जनं कर्तव्यमित्याहुः । तदयुक्तम् । सूत्रकारो हि एकश्रुतिविधानात् मन्त्रान् कर्माणि चोद्गातैव कुर्याद् (ला० श्रौ० १. १.४) इत्येकवचनविहितानां कर्मणाम् उद्गातृकर्तृत्वं परिभाष्य कथम् अविवक्षितमेकवचनं कुर्यात् । पूर्वं त्वध्यूहने बहुवचनस्यानेनैव अनुज्ञाय- मानत्वान् । तत्समानकर्तृकग्रावयोजने एकवचनस्याविवक्षितत्वान् । तस्मात् पावयन्तीति वहुवचनं सामान्याभिप्रायम् डति उद्गात्रैव संमार्जनं कार्यम् ।।

[ दशापवित्रानुमन्त्रणम् ]

दशापवित्रमवधूय पवित्रं त (सा० ८७५-७) इति तृचेन उदग्- दशमवाङ्नाभिः वितनुयुः । उद्गाता संततां धारां प्रशुक्र (तां० ब्रा० १. १. ९) इत्यनुमन्त्रयेत । अमुष्य शब्दस्य स्थाने सोमस्य राज्ञ इत्येवं ब्रूयात् ।।

[ ऋत्विजां वरणसंसर्पणे प्रवृत्तहोमश्च ]

यदाध्वर्युराग्रयणं गृह्णन् हिंकरोति तदा प्रवृणीरन्नग्नि   प्रस्तोताहं मानुष इति प्रस्तोता ब्रूयात् । बृहस्पतिरुद्गाताहं मानुष इत्युद्गाता ब्रूयान् । वायुः प्रतिहर्ताहं मानुष इति प्रतिहर्ता । अत ऊर्ध्वमाबहिष्पवमानस्तोत्रसमापनात् वाचं यच्छेयुः । उद्गातॄणां पश्चिमस्थाने ध्रुवस्थालीमध्वर्यवो हृत्वा तेनैव प्रतिहरेयुः । न पुनरग्रेणैषाम् । अथ कृतपवित्राभिपीडनं

 

25

उपोद्घातः-ज्योतिष्टोमे अग्निष्टोमपर्वं

 

हविर्धानान्निःसर्पन्तम् अध्वर्युं प्रस्तोता दक्षिणेन हस्तेन अन्वारभते । तमुद्गातोद्गातारं प्रतिहर्ता, तं ब्रह्मा, ब्रह्माणं यजमान इत्येवं संसर्पन्त एव गच्छेयुः । तदुक्तम्-पञ्चर्त्विजः संरब्धाः सर्पन्तीत्येतानाह । दोषवचनात् व्यवच्छेदाज्जुगुप्सेरन्न् (द्रा० श्रौ० ३.३. १३-१४) इति अध्वर्युणा हुते गत्यानुपूर्व्येणोदकमालभ्य सव्येन पाणिना वेकुरा नामासि सूर्यो मा (तां० ब्रा० १.३ .१-२) इति च प्रवृतहोमौ कुर्युः । ऋचँसाम  ( सा० ३६९) इति स्वाहान्तेन तृतीयं होममधिकमुद्गाता कुर्यात् । असंजातविरोध्यवस्थायां दक्षिणेन हस्तेनान्वारम्भात् तद्विच्छेदस्य चायुक्तत्वात् अर्थप्राप्तोऽत्र सव्येन होमः । आपस्तम्बेन तु होमानन्तर० मन्वारम्भ उक्तः । तस्मिन् पक्षे दक्षिणेनैव पाणिना होमं कृत्वा जपेयुः । ब्रह्माहं गायत्रमिति पर्यूह (ला० श्रौ० १.११.१५) इत्यन्तम् ।।

 

 [प्रस्तोत्रादीनां सर्वस्तोत्रार्थमासनोपवेशननियम उपगाननियमश्च] ततोऽध्वर्युमनुसर्पन्तः सव्येन पाणिना दक्षिणा पृथक् तृणानि निरस्येयुर्योऽद्य सौम्य (तां० ब्रा० १.३.३) इति । तेनैव पाणिना अप उपस्पृश्य चात्वालदेशं प्राप्य अध्वर्यावुपविष्टे तस्मात् प्रत्यग्यो म आत्मा (तां० ब्रा० १. ३.३-४) इति उपविशेयुः । प्रस्तोता प्रत्यङ्मुखः, उद्गाता उदङ्मुखः तस्य पश्चिमेन गत्वा दक्षिणदेश- मवान्तरदिशं पश्यन् प्रतिहर्ता सव्याधरानुपस्थान् कृत्वा द्यावापृथिव्योः

 

26

संधिमीक्षमाणाः समानि मुखानि धारयन्तः एवं सर्वस्तोत्रेष्वा- सीरन् । अध्वर्युवर्गव्यतिरिक्ताः चतुरवरार्ध्या उपगातारः प्रस्तोतृ- प्रतिहर्त्रन्तरयोरुपविश्य प्रस्तावादि भक्त्यन्तरालानि मन्द्रस्वरेण हो इत्येतेनाक्षरेण छादयन्त उपगायेयुः । ओमिति यजमानः । निधनात् पूर्वं नोपगानम् । विच्छेदाभावात् । एवं सर्वस्तोत्रेषु ।।

 

[बहिष्पवमानस्तोत्रगानविधौ प्रस्तावादिभक्तय स्वरनियमाश्च ]

अध्वर्युणा दीयमानं प्रस्तरं प्रस्तोता प्रतिगृह्य ब्रह्मन् स्तोष्यामः प्रशास्तरित्युक्त्वा ठद्गात्रे प्रयच्छेत् । स प्रस्तरेण दक्षिणां जङ्घाम् उप- हत्याग्नेस्तेजसा(तां० ब्रा० १३५) इति स्तोमं युञ्ज्यात् । अन्नं करि- ष्यामि(तां० ब्रा० १ .२.१)इति जपेत् । चत्वालोदपात्रे तूष्णीमवेक्षेरन् । सामासि प्रतिमा भाहीत्यादित्यं तूष्णीं वा । बहिष्पवमानस्य पुष्कलो गायत्री सोम इत्यृष्यादयः इम वै लोका गायत्रम् (तां० ब्रा० ७.१. १) इति गायत्रविधिब्राह्मणम् । स तु वै यज्ञेन यजेत(तां० ब्रा० ६.८.१) इति बहिष्पवमानस्य ब्राह्मणम् । मनो हिंकार (जै० उ० ब्रा० १.११.१.३) इति भक्त्युपासनविधिब्राह्मणम् । धूर्गानस्य प्रजापतिरकामयत (ष० वि० ब्रा० २.१. १) ता वा एता ( ष० वि० ब्रा० २.२.१) इति षड्विंशब्राह्मणम् । रेतस्या गायत्री त्रिष्टुब्जगत्यनुष्टुप् पङ्क्तिर्द्वे गायत्र्यौ रथन्तरवर्णेति धुराश्छन्दांसि । प्रजापतिरग्निरिन्द्रः  सूर्यः प्रजापतिः सोम इति देवताः । अन्नमनसी प्राणापानौ चक्षुषी श्रोत्रे

 

27

उपोद्घातः-ज्योतिष्टोमे अग्निष्टोमपर्व

 

वाक् समानोदानाविति सर्वं पृथिव्यन्तरिक्षं द्यौः सर्वं दिश इति ध्यानानि । प्रस्तावस्य प्राणो देवता । आदित्य उद्गीथस्य । अन्नं प्रतिहारस्येत्युषस्तिब्राह्मणे दर्शितम् । तत् सर्वं स्तुतिष्वनुसंधेयम् । विनर्द्दिसाम्नो वृणेऽपशव्यम् (जै० उ० ब्रा० १.१६.३.८) इत्यग्नेरित्यनु- वाकोक्तं च । तत्र स्वधापितृभ्यः इत्यादिष्वपि वाक्येषु आगायानि इति पदमनुषज्जनीयम् । अथ सकृद्धिंकृत्य बहिष्पवमानेन स्तुवीरन् । सर्वत्र हिंकारकाले शुनां समुपवेशनं कुर्युः । उपास्मै गायता नर (सा० ६५१-९) इत्याद्यासु नवसु ऋक्षु प्रत्यृचं गायत्रं गेयम् । बहिष्पवमानं प्रकृत्येमे वैं लोका गायत्रम् ( तां० ब्रा० ७ .१. १) इत्यादिना गायत्रस्वरूपवर्णनात् । गीतिविकारो गायत्रस्य धुरः स्तोत्रीयानुरूपयोर् ( ला० श्रौ० सू० ७. १२.१-२) इति बहिष्पवमानस्यर्चोऽधिकृत्य वचनाच्च । तस्य सर्वत्राद्यः पाद ओंकारान्तः प्रस्तावः । आद्यपात् प्रस्ताव ओंकारान्त  ( आ० ब्रा० १.१.१६) इति श्रुते । गायत्रस्य पदेन प्रस्तावः सर्वत्र । अष्टाक्षरेणेति धानंजय्य ( ला० श्रौ० सू० ७ .१०. १५-६) इति वचनाच्च । सर्वेषां स्तोत्रसाम्नामोमित्युक्त्वोद्गातोद्गीथमाददीतेति पूर्वमेव प्रतिपादितम् । परमेष्ठी देवी गायत्री परमात्मेत्योंकारस्य ऋष्यादयः । क्रुष्टादिस्वराणां क्रुष्टः प्राजापत्य इत्युक्ता देवता। रेतस्यां पवमाना- येन्दवा इत्येवं त्रिरुद्गृह्णीयादिति धूर्गानाख्यो विशेष उक्तः । अभि- देवाँ इयेत्यादि धियो यो नः प्रचोदयादित्यादिवदूगेयं गायत्रेषु प्रस्तावादूर्ध्व- मार्चिकं गानं मनसा कुर्वन्नोंकारेणार्चिकस्वरेण वाचा गायेदुद्गाता । तथा च ब्राह्मणम् -अनिरुक्तं गेयमेतद्वै गायत्रस्य क्रूरं यन्निरुक्तम् (तां० ब्रा० ७ .१. ८) इति । सूत्रं च-शेषमुद्गाता मनसा तु स्वभक्ति-

 

28

मोंकारं तथा स्वरं वाचा (ला० श्रौ० सू० ७. १०.२०) इति । हिम् आ इति हिंकारमुद्गाता रेतस्यायां न ब्रूयात् । अहिंकृता प्रथमा रेतस्ये- (ला० श्रौ० १. १२.८) ति वचनात् । सादिति निधनं त्रयो ब्रूयुः । ठद्गातैव वा । तथा निदानप्रकरणे सूत्रम्-गायत्रे तु विकल्पः । सर्वे चोद्गाता वेति । गायत्रप्रकरणे च सर्वे वा निधनं न्यायादिति रेतस्याया ऊर्ध्वं हिंकारमप्युद्गाता वाचा ब्रूयात् । ऊर्ध्वं रेतस्याया द्व्यक्षरं शिष्ट्वा हिकारं ब्रूयाद्(ला० श्रौ० सू० ७.११. ३) इति वच- नात् । मनसा तु प्रतिहर्ता । हिंकारो वै गायत्रस्य प्रतिहारः । स मनसा ध्येय (तां० ब्रा० ७. १. ४-५) इति श्रुतेः । द्वितीयायामशिश्रादेयु- र्वन्दे वायेत्यक्षरव्यत्यय । आर्चिकगाने विशेषः । तत्सवितुर्गायत्रवद् गेयम् । सामिति निधनम् । तृतीयायां शांजानायेत्यादिरार्चि- कगाने विशेषः । तथा स्वरमोंकारं ब्रुवाणः षाध इत्येतन्निरुक्तं गायेत् । सुवरिति निधनम् । चतुर्थ्यामृच एवाक्षराणीत्यष्टाक्षरः । प्रस्तावार्थं तत्सवितुर्वरेणियोमितिवद्दविद्युततियारुचोमिति विकर्षेण प्रस्तावः । पारिष्टोभान्तायेत्यादिरार्चिकगाने विशेषः । सोमा शुक्रा इत्येतदार्चिकं वाचा गायेत् । इडेति निधनम् । पञ्चम्यामावाजं वाज्यक्रमीदित्यादिरार्चिकगाने विशेषः । तस्या द्वितीयं पादं नुषा इति च निरुक्तं ब्रूयात् । वाक् इति निधनम् । षष्ठ्यामृधक्सोम-

 

29

उपोद्घातः -- ज्योतिष्टोमे अग्निष्टोमपर्व

 

सुवस्तयोमिति विकर्षेण प्रस्तावः । संजग्मानो इत्यादिरार्चिके विशेषः । आकार एव निधनम् । अतः परासु धूर्गानाभावात् तत्सवितुर्गायत्रा- भावान्न विशेषः । उत्तमा रथन्तरवर्णा । तस्यामास्तां गावो इति चतुर्भिरक्षरैश्चतुःकषर्णं कृत्वा न धेनावा इति पुनः कर्षणं कुर्यात् इत्यार्चिकगाने विशेषः । तत्तु मानसम् । वाचिके तु भाशब्देन चतुष्कर्षणं कृत्वा शेषं तथा स्वरेण ओंकारेण गायेत् । हिम्मित्याविसृष्टं हिंकारं ब्रूयात् । रथन्तरवर्णोत्तमा आविसृष्टहिंकरा (ला०श्रौ० १.१२.१०) इति वचनात् । एवं त्रिवृता बहिष्पवमानेन स्तुत्वा अन्नमकरम्(तां० ब्रा० १ .३.७) इत्युद्गाता जपेत् । प्रस्तरे न्यस्तहस्तं यजमानं श्येनोऽसि  (तां० १.३. ८) इति वाचयेत् । उद्गातार ठपह्वयध्वम् इत्युक्तवन्तं यजमानमुपहूत इत्युपह्वयेरन् । ईक्षकान् सहकारिणश्च प्रेक्षमाण उद्गाता संवर्चसा (तां० १.३. ९) इति जपेत् । आदित्यं पश्यन् नमो गन्धर्वायेति धेही-(तां० १. ३.१ ०)त्यन्तं जपेत् । प्रस्तरात् तृणमादायो- भयतः परिच्छिद्य मध्यभागं चात्वले यदि स्तुतमिति प्रास्येत् तत्रैव समुद्रं व (ला० श्रौ० २ .१. ७) इत्युदपात्रं निनयेत् । बहिर्वेद्युदङ्मुख- स्त्रीणि पदानि पञ्च सप्त नव वोत्क्रम्य दक्षिणपार्श्वेनावृत्य अग्नी- ध्रीयस्य पश्चादुपविश्य बहिष्पवमानस्यर्चामुपरिष्टाज्जपं कुर्युः । मन्द्रं प्रातःसवने स्तुवीरन् । उत्तरोत्तरमुत्तरयोः सवनयोः एतस्यां वेलायां भुञ्जीरन् । राजानं भक्षयित्वा तदहर्ग्राम्यमन्नं नाश्नीयादिति श्रुत्यन्तरवचनात् ।।

 

30

 

[ धिष्ण्याद्युपस्थानम् ]

अथ सवनीयवपायां हुतायां धिष्ण्योपस्थानं कुर्युः । सम्राडसी-  (तां० ब्रा० १ ४. २)त्याहवनीयमुपस्थायोदङ्मुखा गत्वा तुथोऽसी- त्यास्तावमुपतिष्ठेरन् । नभोऽसीति चात्वालम् । असंमृष्टोऽसि (तां० ब्रा० १. ४ .३)इति शामित्रम् । विभुरसि(तां० ब्रा० १ .४.४ )इत्याग्नी- ध्रीयम् । तमुत्तरेण सर्वदा गच्छेयुः । उत्तरयोः सवनयोः पृष्ठ- होमार्थं गमनं हविर्धानगमनं चाग्नीध्रीयस्य दक्षिणत । सदसः पूर्वस्मिन् द्वारे प्रत्यङ्मुखाः स्थित्वा वह्निरसि (तां० ब्रा० १.४.५) इति होतुर्धिष्ण्यमुपतिष्ठेरन् । श्वात्रोऽसि(तां० ब्रा० १ ४ ६) इति मैत्रा- वरुणस्य उदङ्मुखा भूत्वा तुथोऽसीति ब्राह्मणाच्छंसिनः । उशिगसीति पोतुः । अन्धारिरसीति नेष्टुः । अवस्युरसि(तां० ब्रा० १. ४.७) इति अच्छावाकस्य । द्वार्येव स्थित्वा शुंध्युरसि(तां० ब्रा० १.४. ८) इति मार्जालीयम् । ऋतधाम (तां० ब्रा० १ .४ .९) इत्यौदुम्बरीम् । समुद्र  (तां० ब्रा० १. ४.१०) इति ब्रह्मसदनम् । उत्तरेण सदो गत्वा अन्तर्वेदिप्रत्यङ्मुखास्तिष्ठन्तोऽहिर् (तां० ब्रा० १ .४ .११ )इति पुराणगार्ह- पत्यम् । अज (तां० ब्रा० १. ४. १२) इति पुराणाहवनीयम् । सगरा  (तां० ब्रा० १.४.१३) इति दक्षिणाग्नेरायतनम् । कव्य (तां० ब्रा० १.४.१४) इति दक्षिणवेद्यन्तम् । तत्रैव तिष्ठन्तः सर्वानाहवनीयादीन् वीक्षमाणाः पातमा (तां० ब्रा० १ .४.१५) इति समस्तोपस्थानं कुर्युः ।।

 

[ सद उपवेशनोपह्वानभक्षणानि ]

सदसोऽपरयाद्वारा द्वारबाहुद्वयम् ऋतस्य द्वारौ स्थ इति पाणिभ्यां

युगपत् संमृज्य मा मा संताप्तम्(तां० ब्रा० १. ५. १)इति सदः प्रविश्य

 

31

उपोद्घात-ज्योतिष्टोमे अग्निष्टोमपर्व

 

औदुम्बरीं दक्षिणेन गत्वा तस्या उत्तरतो गत्वा नमः सखिभ्य (तां० ब्रा० १.५.२) इत्युपविशेयुः । प्रस्तोतारं पूर्वेण प्रतिहर्ता गच्छेत् । उद्गातारः परस्परमुपह्वयेरन् । प्रस्तोतरुपह्वयस्व प्रतिहर्तरुपह्वयस्वेति चोद्गाता ब्रूयात् । उपहूत इतीतरौ ब्रूयाताम् । एवं प्रस्तोता प्रतिहर्ता चेतरा- वनुज्ञानं कुर्याताम् । यजमानेनोद्गातार उपह्वयध्वमित्युक्ताः उपहूत इत्युपह्वयेरन् । उद्गातौदुम्बरीमुच्चाग्रैः कुशैः परिवेष्ट्य प्रदक्षिणम् ऊर्ध्वदशेन क्षौमादिना परिवेष्टयेत् । चमस आहृते प्रस्तोता तमुभाभ्यां हस्ताभ्यां प्रतिगृह्य दक्षिण ऊरौ निधाय दक्षिणेन पाणिना पिधायासीत । इडोपहवे प्राप्ते तत्समाप्तेरिडापात्रसदृशमुभाभ्यां हस्ताभ्यां - स्वमुखसमीपे सोममस्पृशन्धारयेत् । वषट्कारनिमित्त- भक्षणार्थं समाख्याभक्षणकाले सर्वत्रोद्गातॄणां भक्षणम् । यजमानः सवनमुखीयभक्षणकाले अग्निर्मे होता स मोपह्वयतामित्युपांशु जपित्वा होतरुपह्वयस्वेत्युच्चैर्ब्रूयात् । एवमुत्तरैरपि मन्त्रैर्यथालिङ्गमुपहवमिच्छेत् । उपहूत इति सर्वैरुपहवे दत्ते स्वं चमसमुद्गातारः परस्परमुपहूय भक्षयेयुः । तत्र प्रथममुद्गाता दक्षिणमनु बाहुं दण्डं कृत्वा श्येन  (तां० ब्रा० १. ५.३) इत्यवेक्ष्य इन्दविन्द्रपीतस्येन्द्रियावतो गायत्रच्छन्दस  (तां० ब्रा० १.५.४) इत्यादिना द्विरल्पं भक्षयेत् । ऊर्ध्वः सप्त ऋषीन्  (तां० ब्रा० १ . ५.५) इति चक्षुषी नासिके श्रोत्रे चाभिमृशेत् । सोम रारन्धि(तां० ब्रा० १.५.६) इति हृदयम् । सोम गीर्भिर् (तां० ब्रा० १.

 

32

५. ७) इति नाभिम् । एवं प्रस्तोता । ततः प्रतिहर्ता । स च तं चमसम् अभिमृश्य आप्यायस्व (तां० ब्रा० १.५.८) इत्याप्याययेत् । सर्वे वा भक्षयितारः । प्रतिहर्तृभक्षणादूर्ध्वमाप्याययेयुः । ठद्गातृ- चमसं प्रस्तोतृप्रतिहर्तृव्यतिरिक्ता न भक्षयेयुः । उद्गाता प्रथम(ला० श्रौ० २.५.४) इत्यस्मिन् सूत्रे उद्गातेति पाठादेव प्राथम्ये सिद्धे प्रथम इति गुरुन्यासकरणात् वषट्कर्तु प्रथमभक्ष इत्यादिशास्त्रप्राप्तेः प्रति- षेधात् उद्गातृचमस नान्यो भक्षयेदिति शाखान्तरवचनाच्च । नात्रा- चमनादि कार्यम् । न सोमेनोच्छिष्टा भवन्ति (भा० श्रौ० सू० ५.६.३) इति श्रुतेः । सवनेषु च द्वितीयाश्चमसा नाराशंसाः । पूर्वयोः सवनयो- स्तृतीयौ च तेषां पूर्ववत् प्रतिग्रहभक्षणादि । श्येन इत्यवेक्षणं निवर्तते । अवमैस्ते पितृभिर्भक्षितस्य (तां० ब्रा० १.५.९) इत्यादिना प्रातः- सवने नाराशंसं भक्षयेयुः । नाराशंसे चक्षुराद्यभिमर्शनत्रयकार्यं वा न वा ।।

 

[आज्यस्तोभेषु स्तोम-कुशापर्याय-विष्टावाः ]

अथाज्यनामानि चत्वारि स्तोत्राणि । त आजिमायन् । यदा- जिमायंस्तदाज्यानामाज्यत्वम् (तां० ब्रा० ७.२.१) इति श्रुतेः । चत्वारि सन्ति षडदेवत्यानि (तां० ब्रा० ७.२.३) इति च । तानि च क्रमाद् अग्न आ नो मित्रावरुणायाहीन्द्राग्नी (सा० ६६०-७१) इत्येतेषु चतुर्षु तृचेषु कर्तव्यानि उत्तरापाठक्रमात् । ब्राह्मणे च सोऽग्निरग्र उदजयत् । अथ मित्रावरुणौ । अथेन्द्रः । अथ सैषेद्राग्नी (तां० ब्रा० ७.२.२) इति देवतानुक्रमात् । एतेषां च तत्तद्देवतालिङ्गात् । एषु च गायत्रमेव साम बहिष्पवमानं प्रकृत्य गायत्रविधानात् ।  आज्येषु सामान्तरानु-

 

33

उपोद्घातः-ज्योतिष्टोमे अग्निष्टोमपर्वं

पदेशात् । सर्वाणि स्वाराण्याज्यानि (तां० ब्रा० ७ .२.५) इति लिङ्गात् । सूत्रकारेण च जगतीगायत्र्यौ त्रिष्टुबनुष्टुभाविति पृथगाज्यप्रथमासु गायत्रीगीतिविकारभूतस्य धूर्गानातिदेशात् । आज्यानां पुष्कलो गायत्रीत्यृषिच्छन्दसी । अग्निर्मित्रावरुणाविन्द्र इन्द्राग्नीति क्रमेण देवताः । प्रजापतिर्देवेभ्य आत्मानम् (तां० ब्रा० ७.२.१) इति विधायक- ब्राह्मणम् । यस्य वा एता बहिष्पवमाने विगीयान्तराज्येषु संगायन्ति (ष० विं० ब्रा० २.३. १२) इति धूर्विधायकब्राह्मणम् । मनो हिंकार इति भक्त्युपासनम् । पञ्चदशस्तोमान्याज्यानि । तथा च त्रिसंस्थस्य ज्योतिष्टोमस्य स्तोमविधिब्राह्मणम्- त्रिवृद् बहिष्पवमानम् । पञ्चदशान्याज्यानि । पञ्चदशो माध्यंदिनः पवमानः । सप्तदशानि पृष्ठानि । सप्तदश आर्भवः । एकविंशोऽग्निष्टोमः सोक्थ्यः । पञ्चदशी रात्रि । त्रिवृत्संधि (तां० ब्रा० २० .१. १) इति । पञ्चदशस्तोमा- वृत्त्या संपाद्य तृचस्य पञ्चदशत्वविधानात् । यदाज्यै पुनरभ्यावर्तं- स्तुवन्ति(तां० ब्रा० ७.२. ६) इति श्रूतेः । आवृत्तिश्च पञ्चभ्यो हिंक- रोति(तां० ब्रा० २. ४. १)इत्याद्यया पञ्चपञ्चिन्या विष्टुत्या कुशा- विधानेन विधेया । आद्याभिः विष्टुतिभिः स्तोमविधानमनादेशे ताः पथ्या सर्वाभिप्रायाश्च (ला० श्रौ० सू० ६.२. २) इति वचनात् । तत्र प्रथमस्याज्यस्य ऋग्जपे कृते प्रस्तोताध्वर्युदत्ते तृणे प्रतिगृह्य ब्रह्मन्निति

 

34

प्रस्तरवदुद्गात्रे दद्यात् । अत्र अभिरूपा करोतीत्यादिषु तृणदानाभावेऽपि न मन्त्रं जह्यात् । उद्गाता प्रस्तरवत्तृणाभ्यां जङ्घामुपहत्य दीक्षायै वर्णेने- त्याद्यपानाये(तां० ब्रा० १ .५. १० )त्यन्तेन स्तोमं युञ्ज्यात् । औदुम्बर्याश्रयः सर्वाणि स्तोत्राणि उद्गाता गायेत् । पर्यायादिषु हिंकुर्युः । पर्यायादिषु हिंकारं

स्तुवीरन् (ला०श्रौ० सू० २.६.१ )इति आवृत्तिस्तोत्राण्यधिकृत्य वचनात् । स्तोष्यमाणानां मध्ये कुशास्तरणार्थं वस्त्रमुदक्समासमुपरिदशमास्तीर्य प्रस्तोताप्रस्तावान्तेषु कुशा विदध्यात् । सर्वस्तोमानां त्रयः पर्यायाः । प्रति- पर्यायं त्रयो विष्टावाः । तदुक्तम् - प्रथमस्य पर्यायस्य प्रथमा तृचभागा । तस्यास्त्रिर्वचनम् । मध्यमावापस्थानम् । उत्तमा परिचरा । परिचरा तृच- भागः वापस्थानम् इति मध्यम आवापस्थानम् । परिचरा तृचभागे- त्युत्तम एते विष्टावा (ला. श्रौ. ६.५. १-६) इति । तत्र प्रथमस्य पर्यायस्य प्रथमं विष्टावं प्रथमया स्तोत्रीययोदगग्राभिः प्राक्संस्थाभिः कुशाभि- विदध्यात् । तस्य पश्चान्मध्यदेशे प्रागग्राभिः कुशाभिरुदक् संस्थाभि मध्यमया स्तोत्रीयया द्वितीयं विष्टावम् । तस्य पञ्चाहुः ग्राभिः प्रत्यकसंस्थाभिरुत्तमया स्तोत्रीयया तृतीयं विष्टावम् इत्येकः पर्यायः । एवमुत्तरौ पर्यायौ । पर्यायान् विष्टावांश्च परस्पर० संसृष्टान् कुर्यात् । तत्र प्रथमायां स्तोत्रीयायां दविद्युततियारुचोमिति- वद्धूर्गानम् । निहोतासा इति निरुक्तं गायेन् । इतरासु चतुर्दशसु

 

35

उपोद्घातः-ज्योतिष्टोमे अग्निष्टोमपर्व

 

तत्सवितुरिति गायत्र्यां न विशेषः । उत्तमां प्रस्तुत्य शंसिष्यन्तं प्रत्येषेति ब्रूयात् ।।

 

[ यजमानवाचनादि सवनमुखीयवद्भक्षणान्तम्]

स्तुतस्य स्तुतमसी(तां० ब्रा० १ .६.३) इति प्रस्तरवत्तृणे आलब्ध- वन्तं यजमानमुद्गाता वाचयेत् । बहिष्पवमानान्तवदुपहवः । ऋग्- जपं कृत्वा यथोक्तं नाराशंसभक्षणं कुर्युः । प्रथमद्वितीयौ पूर्वयो सवनयोराप्याययेत् । प्रथमं तृतीयसवन (ला० श्रौ० २.५. १७) इति वचनात् । इतःप्रभृतीनां प्रातःसवनीयानां चमसगणानां नाप्यायनम् । द्वितीयेऽप्याज्य ऋग्जपः । आ ना मित्रावरुणेति । अभिते मधुनापयोमितिवत्प्रथमाभ्यासः । शेषं सर्वं प्रथमाज्यवत् । सवनमुखीयवद्भक्षणम् । तृतीये स नः पवस्व शंगवोमिति- वत्प्रथमाभ्यासः । सादा इति निरुक्तं गायेत् । शेषं समानम् । सवनमुखीयवद्भक्षणम् । चतुर्थे हिन्वानाहेतृभिर्हिनोमितिवत्प्रथमाभ्यासः । गाइभिर्नभोवरेणियां धिया इति च निरुक्तम् । न त्वाज्येषु निधन- विकारः । न तूर्ध्वं बहिष्पवमानात्स्युरि(ला०श्रौ. ७. १३. ८)ति वचनान् । इतरत्सर्वं समानम् । सवनमुखीयवद्भ्रक्षणम् ।।

 

[ माध्यन्दिनाय प्रसर्पणमृत्विजाम् ]

सवनसंस्थासु सर्पतेति प्रशास्त्रोक्तेऽपरया द्वारा यथैतन्नि- ष्क्रम्याग्नीध्रीयस्य पश्चाद् बहिर्वेदि मूत्रादि कुर्युः । मूत्रं कृत्वा यावदाचमनं वाग्यमनम् । एतन्मृगतीर्थम् । तेन शम्यापरासात्

 

36

परं न गच्छेयुः । ततः परं जिगमिषुराप्नानेन गच्छेत् संतिष्ठते प्रातःसवनम् ।।

इति प्रातःसवनम् ।।

 

माध्यंदिनं सवनम्

[ लोकद्वारसामगानादि माध्यन्दिनपवमानसर्पणान्तम्]

 अथ माध्यंदिने सवने राज्ञोपावहरणात् पूर्वं यजमानः पश्चादग्नीध्रीयस्योदङ्मुख उपविश्य लोकद्वारमिति रौद्रं साम त्रिर्गायेत्। पुष्कलो द्विपदा गायत्री रुद्रः । नमो वायव इति स्वाहेति तत्रैव हुत्वा अप जहि परिघमित्युक्त्वोत्तिष्ठेत् । पूर्ववद्धिष्ण्योपस्थानं कृत्वोत्तरत औदुम्बर्याः पूर्ववदुपविष्टेषूद्गातृषु यजमानोपहवान्ते कृते प्रस्तोता होतृमैत्रावरुणधिष्ण्यावन्तरेण पूर्वया द्वारा निष्क्रम्य हविर्धानं गच्छेत् । अयमेव पृष्ठहोमगमने मार्गः । विसंस्थिते सवने पूर्वया द्वारान्त- रेण होतुर्धिष्ण्यं मैत्रावरुणस्य तु संचरतस्तद्यथेति वचनात् । पूर्व- वद्धविर्धानप्रवेशनादि प्राक्सर्पणात् प्रवणवर्जं यथासंभवं कुर्यात् ।

 

37

उपोद्घातः-ज्योतिष्टोमे अग्निष्टोमपर्

तथोद्गातृप्रतिहर्त्रोः सर्पणार्थं प्रस्तोतृमार्गेण गमनम् । सर्वे बहिष्पवमानवत् सर्पन्तोऽध्वर्युमार्गेण गत्वा सदसि तद्वदेवोपविशेयुः । अत्र कश्चिदाह- माध्यंदिने यस्यैव हविर्धानगमनं तस्य प्रस्तोतुरेवान्वारम्भाद्युपवेशनान्तम् । नेतरयो । एवं तृतीयसवने प्रतिहर्तुरेवेति । तदयुक्तम् । एतत्सर्वं कुर्यादुत्तरयोः सवनयोरि ( ला० श्रौ० १. १२. १८ ति सर्व- ग्रहणात् । तद्धि यस्यैव हविर्धानगमनं तस्यैव सर्पणं माविज्ञायेति । उपग्रन्थकारश्च उभयोर्वा सर्पणयोः प्रतिहर्ता विच्छिद्येत । विभवेत्स्वित्तत्र सकृत्कृतं प्रायश्चित्तमिति माध्यंदिनेऽपि सवने प्रतिहर्तुः सर्पणमनुवदति । न हि प्रातःसवनतृतीयसवनस्थयोर्विच्छेदयोः सह प्रायश्चित्तविकारो युक्तः । पूर्वस्य माध्यंदिने एव सवने प्रायश्चित्तकरणात् । आप- स्तम्बश्च विशेषेणाह- बहिष्पवमानवन्माध्यदिन पवमानं सर्पन्ति(आप०श्रौ० १३.२.७) इति ।।

 

[ माध्यन्दिनपवमानस्तोत्रम्

सदस्युपविष्टा माध्यंदिनस्य पवमानस्यर्चो पश्येयुः । उच्चा- पुना-प्रगाथं प्रतुद्रेति । प्राणो गायत्री । व्यानो बृहती । अपानस्त्रिष्टुप् । इति श्रुतेः । तासां दिविसद्भूम्यादद इति प्राणानादत्तेति लिङ्ग- दर्शनात् ऋक्समाम्नायाच्चैते माध्यंदिनपवमानस्य तृचा इत्यवसीयते ।

 

38

बहिष्पवमानवत् प्रस्तरग्रहणादानस्तोमयोगजपाः । अग्निर्युनक्त्वित्यस्य स्थाने वायुर्युनक्तु मनसेति ब्रूयात् । एवता वाव एतद्वै यज्ञस्य प्रजापतिरकामयतेति विधायकब्राह्मणम् । त्रयीविद्या हिंकार ( जै० उ० ब्रा० ५. ५. १ २) इति भक्त्युपासनविधिब्राह्मणम् । द्वे गायत्र्यां सामनी ( ष. विं. ब्रा १ .३ .१२) इति । यद् गायत्र्यां गायत्रेण स्तुवन्ती (तां० ब्रा० ७.३ ७)ति च श्रुतेः । उच्चातृचे प्रथमं साम गायत्रम् । गायत्रेण स्तुत्वा निधनवता स्तुवन्ती(तां० ब्रा० ७.३.११) ति । स एतदामहीयवमपश्यदिति च । तत्स्थाने द्वितीयमामहीयवम् । तस्याग्नी रौरवं प्राबृहत । (तां०ब्रा० ७.५.७) अथेन्द्रो यौधाजयम्(तां०ब्रा० ७.५.१२) इति द्वे बृहत्यां सामनी (ष० विं० ब्रा० १.३.४) इति च श्रुतेः । पुनः प्रगाथे रौरवयौधाजये । अथ वायुरौशनं प्राबृहते (तां० ब्रा. ७.५. १ ६)ति एक त्रिष्टुभि सामे(ष० वि० ब्रा० १ .३.५) -ति श्रुतेः । प्रतुद्रवतृचमौ- शनम् । तेषां पुष्कलामहीयुरग्निरिन्द्र उशनेत्यृषयः । सोमो देवता । पञ्चानां साम्नां क्रमेण स्वारणिधनवदैडपदनिधनपदानुस्वारत्वात् । प्रजापतिरिन्द्रेऽग्निरग्निः सोम इति क्रमेण निधनदेवताः । अथातः सामान्तानामि(नि. सू. १. १२.१ )ति निदानोक्तं निधनार्षेयमप्यनु- संधेयम् । साम्ने साम्ने हिंकुर्युः । आमहीयवस्य पर्व प्रस्तावः । उपग्रन्थोक्तं प्रतिहारभागं प्रतिहर्ता सर्वत्र ब्रूयात् । प्रस्तावप्रति- हारव्यतिरिक्तम् उद्गाता । सर्वे निधनं ब्रूयुः । स्तौष इत्यस्य निधनम् । एवमुत्तरयोर्गानम् । रौरवेऽप्येवमिडेति निधनम् । यौधाजये पादः प्रस्तावः । षासीत्यादि हिषीस्वरं द्व्यक्षरनिधनम् । आमहीयवत् शेषम । औशनेऽपि सर्वमामहीयवत् । अन्त्योऽनुस्वारो निधनम ।।

 

39

उपोद्घातः-ज्योतिष्टोमे अग्निष्टोमपर्व

 

[ सवनमुखीयभक्षणादि दक्षिणाप्रतिग्रहनाराशंसभक्षणान्तम् एवं पञ्चदशेन माध्यंदिनपवमानेन स्तुत्वा अन्नमकरमिति नमो गन्धर्वायेति जपान्तं पूर्ववत् कर्तव्यम् । वृषकोऽसि त्रिष्टु- छन्दा इति वाचने विशेषः । ऋग्जपं कुर्युः । यजमानः सवनमुखीये वाडःऽमे होतेत्यादिभिर्यथालिङ्गमुपहवमिच्छेत् । उद्गातारः प्रातःसवनवत् सवनमुखीयं भक्षयेयुः । गायत्रच्छन्दस इत्यस्य स्थाने त्रिष्टुप् छन्दसेति विशेषः । सं ते पयांसीति त्रिष्टुभाप्यायने कृते दक्षिणां प्रतिगृह्णीयुः ससुब्रह्मण्याः । भक्षणादिष्वेव सुब्रह्मण्यस्य निवृत्तिः । न प्रतिग्रहे । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि । वरुणो वो नयतु देव्यो दक्षिणा रुद्राय गास्ताभिरमृतत्वमशीय । वयो दात्रे भूयात् । मयो मह्यं प्रति- ग्रहीत्रे । क इमाः कस्मा अदात्  कामः कामायादात् । कामो दाता कामः प्रतिग्रहीता । कामः समुद्रमाविशत् । कामेन वः प्रतिगृह्णामि । कामैतास्ता इति गवां प्रतिग्रहे मन्त्रप्रयोगं कुर्यः ।  तदभावे- हिरण्यपक्षेऽपि गोमन्त्रेणैव प्रतिग्रहः । तत्कार्यापन्नत्वात् । ओर्वैस्ते पितृभिरित्यादिना भक्षयामीत्यन्तेन नाराशंसस्य भक्षणम् । पूर्ववदाप्यायनम् ।।

 

40

[ पृष्ठहोमः]

प्रस्तोता होतृमैत्रावरुणधिष्ण्यावन्तरेण पूर्वया द्वारा निष्क्रम्याग्नीध्रीयस्य दक्षिणतो गत्वा आहवनीये स्रुवेण पृष्ठहोमं कुर्यात् । रथन्तरं पिबतु सोम्यमिति स्वाहान्तेन स्वाहेति चाहुतिद्वयम् । ततो यथैतं प्रत्यावृज्य स्वस्थाने उपविशेत् ।।

 

[ पृष्ठस्तोत्राणि]

अनन्तरं पृष्ठनामानि चत्वारि स्तोत्राणि । अथ यदेव तत ऊर्ध्वं तानि पृष्ठानि । बार्हतान्येकगायत्रीकाणि ( ष० विं० ब्रा० १. ३.७-८) इति श्रुतेः । अत्र यद्यपि ब्राह्मणे वृहद्रथंतरयोर्द्वयोरपि प्रथमपृष्ठत्वेन विधानं तथापि सामर्थ्यात् तयोर्विकल्पः । तत्र रथन्तराश्रयः प्रयोगः प्रथममुच्यते । कस्माद्रथन्तरं पूर्वं योगमानश (तां. ब्रा. ७. ६.९) इति श्रुतेः । ब्राह्मणस्य प्रथमप्रयोगे रथन्त- रस्यैव वक्तव्यत्वात् ऋक्समाम्नाये रथन्तरस्तोत्रीयस्यैव प्रथमाम्नानाच्च वृहदाश्रयः परस्ताद्वक्ष्यते । रथन्तरस्तवनार्थमभित्वाशूरप्रगाथस्य पुरस्ताज्जपं कुर्युः । प्रथमा बृहती । ककुभावुत्तरे । वसिष्ठ इन्द्रः प्रजापतिरकामयत । स तूष्णीम् (तां. ब्रा. ७.६.१) इति ब्राह्मणम् । अभिमन्धति स हिंकारः इत्युद्गीथोपासनं ब्राह्मणम् । प्राक्स्तोम- योगाद् ऐरं वै बृहदित्यादि अयं रथंतरमि(तां. ब्रा. ७.६. १७)त्यन्त- मुद्गाता मनसा ध्यायेत् । यस्ते गोष्विति द्रविणवन्न एधीत्यन्तं चतुर्णां पृष्ठानां तृणप्रतिग्रहादि कुशाविधानान्तमाज्यवत् सप्तदशत्वात् दशसप्ता विष्टुतिः । रथन्तर प्रथमाया अष्टाक्षरः प्रस्तावः । उत्तरयोर्द्व्यक्षरः । प्रस्तूयमान उद्गाता चक्षुषी निमील्य प्रस्तावानन्तरं

 

41

उपोद्घातः-ज्योतिष्टोमे अग्निष्टोमपर्व

 

पृथिवीं हस्ताभ्यामालभ्योद्गीथम् ओं वागित्यादिकं क्षिप्रं ब्रूयात् । तत्र प्रतिहारात् प्राक् चतुरक्षरं शिष्ट्वा  ततः पूर्वेष्वक्षरेषु व्यञ्जनानि लोपयित्वा भकारादीन् स्वरान् कुर्यात् । आर्चिकं मनसा युगपत् गायेत् । प्रतिहारात् पूर्वभाविनि चतुरक्षरे चक्षुषी उन्मीलयेत् । ऊत्तमपादादौ पञ्चाक्षरः प्रतिहारः । उत्तमां प्रस्तुत्येत्याद्यृक्जपान्तमाज्य- वत् । उद्गाता यजमानं गोदानं चोदयेच्च । नाराशंसस्य पूर्व- वत् भक्षणम् । इतःप्रभृति माध्यंदिनीयानां चमसानां नाप्यायनम् । तस्मात् पृष्ठानां स्तोत्रं वामदेव्येनानुष्टुवन्तीति ।।

द्वितीयं पृष्ठं वामदेव्यम् । तस्य कया न इति तृचं जपेयुः । मित्रावरुणौ गायत्रीन्द्रः । आपो वा ऋत्वियमित्यादि ब्राह्मणमुपमन्त्रयते स हिंकार इति भक्त्युपासनम् । प्राक्स्तोम- योगात् गावो अश्वा अजावयो व्रीहयो यवा(ला०श्रौ० २.१०.१) इत्युद्गाता

मनसा ध्यायेत् । आद्यपादेन प्रस्तावः । हाइति निधनम् । स्तोमयोगः कुशाविधानम् उत्तमां प्रस्तुत्येत्यादि च गोदानवर्जं पूर्ववत् । रथन्तराय नौधसं प्रतिप्रयुञ्जन्ति इति ।।

तृतीयं पृष्ठं तस्य तं वो दस्मम् इति प्रगाथं जपेयुः । नोधाः काक्षीवन्तो बृहतीन्द्रः । इमौ वै लौकौ सहास्ताम् (तां. ब्रा. ७ .१०.१) इति ब्राह्मणम् । त्रयीविद्या हिंकार इति भक्त्युपासनम् । यजमानस्य क्रतुफलं सिध्यत्वित्युद्गायन्नुपासीत । यजमानश्च ब्रह्मसाम्नि यः कामो

 

42

यजमानस्य स्यात् स  सिध्यत्विति ध्यायन् उपासीत । तथेतर उद्गायन्नि(ला० श्रौ० २.१०. २-३)ति वचनात् । ब्राह्मणाच्छंसिनानु- शंसनीयत्वादिदं ब्रह्मसामेत्युच्यते । नौधसं सामोपधावामि । तं वोदस्मर्चमुपधावामि । नौधसमृषिमुपधावामि । इन्द्रदेवतामुपधावामि । बृहतीच्छन्द उपधावामि । सप्तदशं स्तोममुपधावामि । उदीची दिशमुपधावामि । आत्मानमुपधावामि । एवमुपसरणान्युद्गाता ध्यायन् स्तुवीत । तथा च रहस्यब्राह्मणम् - अथ खल्वाशीः समृद्धिरुपसरणानी त्युपासीत । इत्यादि । तत्र यद्यपि उपसरणानां काममात्रस्य च स्तोत्रमात्रसाधारण्येन ध्यानं श्रुतं तथापि सूत्रनिदानाभ्यां पृष्ठाना- मेव ब्रह्मसाम्नि क्रतुफलस्यैव ध्यानमिति निर्णयः । आद्यपादेन प्रस्तावः । अन्त्यं पर्व निधनम् । तृणप्रतिग्रहादि पूर्ववत् । तरोभिर्व इति ।।

कालेयं चतुर्थं पृष्ठम् । कलिर्बृहतीन्द्रः । देवाश्च वा असु- राश्चे(ष. विं. ब्रा. २ ३. १)ति ब्राह्मणम् । पर्व प्रस्तावः । इडेति डेति वा निधनम् । तृणप्रतिग्रहादि वामदेव्यवत् । सर्पतेति प्रशस्त्रोक्ते प्रातःसवनवन्निष्क्रमणम् ।।

।। इति माध्यंदिनं सवनम् ।।

सायं सवनम्

रथन्तरपृष्ठोऽग्निष्टोमः

[ लोकद्वारादिसामगानप्रभृति शुक्रधारानुमन्त्रणान्तम्]

अथ तृतीयसवनस्योपकरणात् पूर्वं यजमान उत्तरवेद्यग्नेः पश्चादुदङ्मुख उपविश्य लोकद्वारमित्यादित्यं वैश्वदेवं च साम त्रिर्गायेत् । पुष्कलो हि द्विपदा गायत्री । प्रथमस्यादित्यः । द्वितीयस्य विश्वेदेवाः । नम आदित्येभ्यश्चेति तत्रैव जुहुयात् । स्वाहेति च । अपहत

 

43

उपोद्घातः -ज्योतिष्टोमे अग्निष्टोमपर्व

परिघमित्युक्त्वोत्तिष्ठेत् । पूर्ववद्धिष्ण्यानुपस्थाय औदुम्बर्या उत्तरत उद्गातृषूपविष्टेषु यजमानोपहवान्ते कृते हुत आदित्यग्रहे प्रतिहर्ता हवि- र्धानं प्रस्तोतृवद् गच्छेत् । विष्णोः शिर इति रराट्यामालभ्येष ऊर्ज इति प्रविश्य तत्रावस्थितयोः कुम्भयोः पूर्वस्मिन् वसवस्त्वेत्या- दिभिर्द्रोणकलशवत्संमार्जनं कृत्वा तस्योपरि पवित्रन्त इति दशापवित्रं वितनुयात् । प्रशुक्रे(ला०श्रौ० १.१०.२१) ति धारामनुमन्त्रयेत् ।।

[ आर्भवपवमानस्तोत्रम्

अथ सर्वे माध्यंदिनवदन्वारम्भादि कृत्वा सदस्युपविश्यार्भवस्य पवमानस्यर्चो जपेयुः । स्वादिष्ठयेति तृचं पवस्वेन्द्रमच्छति एकर्चौ पुरोजितीति अभिप्रियाणीति तृचद्वयं चेति । तत्र स्वादिष्ठया तृचे प्रथमं गायत्रम् । आत्मा वै यज्ञस्य पवमानो मुखं गायत्री प्राणो गायत्रम् । यद्गायत्र्यां गायत्रेण स्तुवन्ति(तां०ब्रा० ७.३.७)इत्यस्य ब्राह्मणस्य गायत्रं पुर०

स्ताद् भवति । स्वारमन्तत इत्यस्य चोत्तरपवमानद्वयसाधारणत्वात् षड्विंशे चार्भवपवमानमधिकृत्य द्वे गायत्र्यां सामनी(ष०विं०ब्रा० १ .३. १२) इति वचनात् । सावित्री गेयं यत्रागीतम् (दे०अ०ब्रा० ३ २३) इति श्रुतेश्च । अत एवापवति ज्योतिष्टोमे कल्पः अन्तरेण गायत्रसंहिते गायत्रीसामान्यावपेत् इति । द्वितीयं संहितम् । तासु संहिताम्(तां०ब्रा० ८.४.८) इति श्रुतेः । गायत्रेण स्तुत्वा निधनवता स्तुवन्ती(तां. ब्रा. ७ .३. ११)ति च । पवस्वेन्द्रमच्छेत्येकर्चयोः सफपौष्कले । पुरोजीतीति तृचे श्यावाश्वान्धीगवे । अभिप्रितृचे कावमन्त्यमित्येवं सप्तदश आर्भवः । साध्या वै नाम देवा आसन्नि(तां०ब्रा० ८. ४)त्यनु- वाकयोः सफादीनां चर्चा प्रमाणं स्पष्टम् । तत्र यद्यपि सफपौष्कले तृचयोरधीयेते तथाप्यार्भवस्य सप्तदशस्तोमत्वात् अतिरिक्तानां

 

44

स्तोत्रीयाणां ह्रासे कार्ये द्विप्रभृतीन्ककुप्प्रभृत्यानन्तर्येणे(ला.श्रौ ६.३.२६)ति सूत्रवचनात् ककुबुष्णिहोरेकर्चत्वम् । तृचाध्ययनं तु चतुर्विंशादिषूप- योक्ष्यते । गायत्रादीनां पुष्कलः प्रजापतिर्वसिष्ठः पुष्कलः श्यावाश्वोऽन्धीगुः कविरित्यृषयः । गायत्रीककुबुष्णिगनुष्टुब्जगत्य इति छन्दांसि । पवमानस्य सोमो देवता । माध्यदिनवच्छेषम् । सूर्यो युनक्तु वाचे(तां. ब्रा. १.५. १४)ति स्तोमयोगे विशेषः । कावे पर्व प्रस्तावः । इतरेषु पादः । सफश्यावाश्वयोः हाहकारो निधनम् । आन्धीगवे त्नवे अपश्वानं श्नथिष्टनेत्यन्तर्निधनम् । उत्तरयोरेवमन्तर्णिधन- मूहनीयम् । कावेऽन्त्यस्वरो निधनम् ।।

[ भक्षणम्]

स्वरोऽसि गयोऽसी(ला०श्रौ० २.१ ५)ति यजमानवाचनम् । यजमानः पूर्ववत् सवनमुखीये प्राणो मे होतेत्यादिरुपहवमिच्छेत् । सवनमुखीयभक्षणे जगच्छन्दस इति विशेषः । आप्यायस्वेति गायत्री जगती संपत्तये द्विरुक्त्वाप्याययेयुः । सन्नेषु नाराशंसेषु हविर्धानमपरया द्वारा प्रपद्य पुरोडाशादेकैकं पिण्डमादाय स्वस्य चमसस्याधस्तादत्र पितर(ला०श्रौ० २.१०.४) इति आवृषायध्वमित्यन्तेन दद्युः । भक्षणार्थमाह्रियमाणं नाराशंसम् अमी मदन्ते (ला०श्रौ० २.१०.५)ति

 

45

उपोद्घातः ज्योतिष्टोमे अग्निष्टोमपरव

षतेत्यन्तेन प्रतिमन्त्रयेरन् । काव्यैस्ते पितृभिर्भक्षितस्येत्यादिना तस्य भक्षणम् । सौम्यं चरुमाहृतमुद्गातावेक्षेत । आयुर्मे प्राण(तां० ब्रा० १. ५. १७) इति दध्मसीत्यन्तेन तस्मिन्नङ्गुलीमवधाय येनाह्याजिमि(तां०ब्रा० १ .५. १ ९)ति दधात्वित्यन्तेनाक्षिणी विमृजीत । एवमितरौ । प्रतिहर्ता पश्चात्तमुत्तरेण हृतं चरुं द्रव्येप्सु रोगवान्वाहतेन वाससा प्रच्छाद्य दक्षिणार्धं सदसो गत्वा भुञ्जीत ।।

 

[ अग्निष्टोमादि कुशासंलोभनान्तम्]

अथाग्निष्टोमस्तोत्रस्य यज्ञायज्ञीयस्य यज्ञायज्ञा वो अग्नय इति प्रगाथं जपेयुः । अग्निर्वैश्वानरः ककुबुत्तरा बृहत्यग्निः । देवा वै ब्रह्म व्यभजन्त(तां. ब्रा. ७.१०.१०) इति ब्राह्मणम् । लोमहिंकार इति भक्त्युपासनम् । एकविंशस्तोमः । सप्तसप्तिन्या विष्टुत्या कुशाविधानम् । उद्गातारः प्रावृतशिरस्काः स्तुवीरन् । पादः प्रस्तावः । उत्तरयोर्द्व्यक्षरः । वा इति निधनम् । तस्य वरुणो देवता । प्रथमायां स्तोत्रीयायां तिसृष्वभ्यासेषु हिंमा इति हिंकारकाले पत्नीमुद्गातावेक्षेत । सा च प्रथमद्वितीययोः स्तोत्रीययोः निधनकाले पन्नेजिनीभिरद्भिर्दक्षिण- म्रूरुमभिषिञ्चेत । तृतीयेऽभ्यासे प्रस्तुते सर्वं तदुदकमूरौ निनयेत् । तृणप्रतिग्रहादि सर्वमाज्यवत् । यज्ञायज्ञीयमाशंसन् होतापोहिष्ठ इति यदा ब्रूयात् तदा प्रावरणमपनयन्तो होतार० मन्वालभेरन् । सवनमुखीयवद्भक्षणम् । नाप्यायनम् । ऋतस्य त्वे(तां.  ??

 

46

ब्रा. १.६. ५)ति प्रतिष्ठामित्यन्तेन स्तोमं विमुञ्चेयुः । दक्षिणैः पाणिभिः कुशाः संलोभयेयुः ।।

[ यजमानवाचनादि दधिभक्षणान्तम्]

अथ यजमानमुद्गाता वाचयेत् । तन्तवे मा ज्योतिषा यज्ञशर्मन्ननु मा तनुहि ज्योतिषे (ला०श्रौ० २.११.३ )ति यथाज्येष्ठं पुत्रान् । तन्तवे मा ज्योतिषा पुत्रा अनु मा तनुत ज्योतिषेति अजातेषु पुत्रेषु । हारि- योजने हुते सोमे ही(तां०ब्रा० १ .६.६) त्यपरया द्वारा निष्क्रम्य सुभूरसी (तां०ब्रा० १.६.७)त्यादित्यमुपतिष्ठेरन् । अस्तमितश्चेत् गार्हपत्यम् (ला०श्रौ० २.११.८) । अग्नीध्रीयेऽपां पुष्पमि(ला० श्रौ० २.११. ९)ति स्वाहेति च द्वे आहुती जुहुयुः उद्गातृपूर्वाः । अथोद्गाता द्रोणकलशस्थानां धनानामेकदेशमादाय समुपहूता भक्षयाम इति ब्रूयाद् (ला०श्रौ० २. ११.१०) । एवं प्रस्तोतृप्रतिहर्तारौ तत उन्नेतरुपह्वयस्वेति उपहवमिष्ट्वा हारियोजनस्य त(ला०श्रौ० २. ११. १२ )इति द्विरुपाघ्राय आहवनीयस्य पश्चादन्तःपरिधि निर्वपेयुः । अनुप्रहृतेषु परिधिषु भस्मान्ते अप   उपस्पृश्य अष्टावष्टौ शकलान्याहवनीयेऽनुप्रहरेयुः देवकृतस्येत्यादिभिरि- कारान्तैः । अत्रेकरान्तैरिति वचनं मन्त्रान्तज्ञापनार्थम् । न तु स्वाहान्तामन्त्रान्तहोमेषु इत्यस्यापवादार्थम् । चात्वालदेशेऽद्भिः पूर्णेषु चमसेषु प्रास्तृतहरिततृणेषु स्वं चमसं पर्युपविश्य अप्सु धौतस्येत्यव-  मृश्य जपेयुः । मधुमन्तमि(ला.श्रौ. २ .११. १ ८)-ति पाणीनुपजिघ्रेरन् ।

 

47

उपोद्घातः-ज्योतिष्टोमे अग्निष्टोमपर्वं

शमद्भ्य(ला० श्रौ० २. ११.१९) इति उदञ्चं चमसं निनयेयु । कामेत्यध्यात्ममावर्तयेरन् । ऊर्गि(तां. ब्रा. १. ६. १५)त्युरस्सु पाणीन् निदधीरन् । प्राण सोमे(तां. ब्रा. १..६) ति मुख्यान् प्राणान् अभि- मृशेरन् । आग्नीध्रीयं गत्वा दधिक्राव्ण(तां. ब्रा. १ .६. १७) इति ऋचोपहववर्जं दधि भक्षयेयुः ।।

[ अवभृथः]

अवमुथकाले अध्वर्युः प्रेषितः प्रस्तोता सम्राडासन्दीमुत्तरेण गत्वा पश्चात्तिष्ठन् अहावोहावाः अग्निष्टपती(ग्रा. गे. १२.१२.४६५.३)

इत्यवभृथसाम गायेत् । पदाय पदाय स्तोभेत् । एविश्वमित्यादि निधनम् । मन्द्रस्वरान्तं कर्षन्तः सर्वे ऋत्विजस्त्रिर्ब्रूयुः । एवं मध्ये । प्राप्य चावभृथदेशं समाप्तायामिष्टौ  अवभृथनिचुम्पुणे(ला०श्रौ० २ .१ २. ९)ति पाहीत्यन्तेन स्नात्वा शिरसि त्रिरभ्युक्षेयुः आदित्यम् उद्वयं तमस(ला०श्रौ० २ १२. १०) इत्यृचोपतिष्ठेरन् । अस्तमितश्चेदाहवनीयम् । तस्मिन् समिध आदध्युः । एधोस्येधिषीमहीति स्वाहान्तेन प्रथमाम् । समिदसि समेधिषीमहीति द्वितीयाम् । यदेन इति मृज्मह (ला०श्रौ० २.१२.१२) इत्यन्तेन तृतीयाम् । अपो अद्ये(ला०श्रौ० २ .१२. १ ३)ति वर्चसेत्यन्तेनाहवनीयमुपतिष्ठेरन् ।

[ उदयनीयोदवसानीययोः उद्भागवोद्वशीये सामनी

उदयनीयायां प्रधानयागकाले प्रस्तोता चोदस इत्युद्भार्गवं त्रिर्गायेत् । भृगुर्जगती सोमः । अनुबन्ध्यास्थानिकायामामिक्षायां याज्जायाज्जेति स्वारं पयोनिधनम् आग्नीध्रीयेऽवस्थाय तृचे गायेत् । वायुरनुष्टुबिन्द्रः । ठदवसानीयायां प्रधानयागकाले पूर्णाहुतौ वा गायन्ति त्वेति उद्वशीयं तृचे गायेत् । विश्वेदेवा अनुष्टुबिन्द्रः ।।

इति रथन्तरपृष्ठोऽग्निष्टोमः ।।

 

48

बृहत्पृष्ठोऽग्निष्टोमः

[ रथन्तरपृष्ठस्य भेदकानि बृहत्पृष्ठस्य प्रतिपदाज्यब्रह्मसामानि

अथ बृहत्पृष्ठोऽग्निष्टोमः । तत्र प्रतिपदाज्यानि ब्रह्मसामौष्णि- हमित्येतानि रथन्तरपृष्ठाद् भिद्यन्ते । तथा च निदानम्-अथैतानि बृहद्रथन्तरयोर्विभक्तानि स्थानान्यपि इतरेतरस्य तत्र गच्छतोः प्रतिपदा- ज्यानि ब्रह्मसामौष्णिहमि(नि. सू. ६.४ .१ १)ति बार्हतानि च प्रति- पदादिद्रव्याणि लोककामज्योतिष्टोमादिबृहत्पृष्ठेषु कल्पकारेण दर्शितानि । अथ यदि बृहत्पृष्ठोऽग्रियवती प्रतिपत् बार्हतान्याज्यानि बृहत्पृष्ठं श्यैतं ब्रह्मसाम श्रुध्यमुष्णिहीति ।।

 

[ प्रतिपत्]

तत्र पवस्व वाचोऽग्रिय इत्यस्याः प्रतिपदो बार्हतत्वं निदाने प्रतिपादितम् । ज्योतिष्टोमोऽग्निष्टोम उपवती प्रतिपदित्येषा रथन्तरपृष्ठेऽग्रिय- वती बृहत्पृष्ठेऽग्रियवद्बार्हतं रूपमुपवती रथन्तरेऽग्रियवती बृहती च भाल्लविनामि(नि ० सू० ३.३.१२)ति ।।

 

[ आज्यानि

उपास्मै तृचे विहितानि धूर्गानानि पवस्व वाचो अग्रिय इत्यत्र कार्याणि । तृतीयायां षाधास्थाने ता इधा इति निरुक्तम् । अग्निं दूतं मित्रं वयमिन्द्रमिद्गा चतुर्ऋचमिन्द्रे अग्नेत्याज्यानि । बार्हतमेव

 

49

उपोद्घातः-ज्योतिष्टोमे अग्निष्टोमपर्व

तद्रूपं निर्द्योतयतीति श्रुतेः । इन्द्रमिद्गा चतुर्ऋचेऽन्त्याया उद्धारः । चतुर्ऋचानामावर्तिष्वन्त्यामुद्धरेदि(ला० श्रौ० ६.४.१०)ति वचनात् । तेषु रथन्तराज्यवत् धूर्गानानि । अनिरुक्तगाने प्रथम आज्ये निहोता- सास्थाने अस्य यज्ञस्येति निरुक्तम् । द्वितीये तु नास्ति विशेषः । तृतीये तु सादास्थाने अनु चतुर्थे गाइभिर्नभोवरेणियास्थाने सुवृत्ति- मैरयामहा इति धियास्थाने अवा । बृहत्पिबतु सोम्यम् इति पृष्ठहोमे विशेषः । यत् पृष्ठं स्यात्तदादिश्येति वचनात् । त्वा- मिद्धीति बृहत्पृष्ठं स्वासु त्वावर्तिनीति वचनात् । स्वयोनीनि सर्वत्रा-  -

भिरूपतराण्यस्वयोनिभ्य इति च। तस्य भरद्वाज ऋषिः । उद्यन् हिंकार इत्यभिध्यानम् । यस्तेगोष्विति जपश्च । संमीलनाद्युद्गीथ- धर्मस्य गोदानस्य च निवृत्तिः । त्वांकाष्ठा इति स्तोभान्तः प्रति- हारः । एवमुत्तरयोः । षोडशस्तोत्रीयासु नाजाइग्यूषा इति पाठः । उत्तमायां नाजिग्यूषा इति । बृहतः स्तोत्रोत्तमायां ब्राह्मणो- क्तानां रोहाणामुत्तमं न कुर्यादित्याचार्याः (नि० सू० २. १०. १७) इत्यादिनिदानवचनात् ।।

 

50

[ ब्रह्मसाम]

अभिप्रव इति श्यैतं ब्रह्मसाम । यद् बृहते श्यैतं प्रति- प्रयुञ्जन्ती(तां० ब्रा० ७.१०. ८)ति श्रुतेः । प्रजापतिर्बृहतीन्द्रः । श्यैतं सामोपधावामि । अभिप्रवर्चमुपधावामि । प्रजापतिमृषिमुपधावामि । इत्युपसरणे विशेषः । पौष्कलस्य स्थाने तस्यामेवर्चि श्रुध्यम् । तस्योदात्तगीतित्वेन बार्हतत्वादौष्णिहत्वाच्च । स्वयोनिश्रुध्यमाग्नेय- मिति पवमाने न क्रियते । तस्य ऋषिः प्रजापतिरिति बृहत्पृष्ठे विशेषः । रथन्तरपृष्ठवत् सर्वम् । ब्राह्मणस्य प्रथमे ज्योतिष्टोम- प्रयोगे रथन्तरमेव पृष्ठम् । द्वितीये बृहत् । तृतीये रथन्तर० मित्येवमजामित्वाय बृहद्रथन्तरयोर्व्यत्यास इत्याहुः । आर्षेयकल्पे न तु त्रयो वर्णकल्पा इत्यादिना ब्राह्मणस्य सर्वदा रथन्तरमेव पृष्ठम् ।

क्षत्रियस्य तु बृहदेवेत्युक्तम् ।।

इति बृहत्पृष्ठोऽग्निष्टोमः ।।

 

साग्निचित्यस्य विशेषः

[ चितिसामानि]

अथ साग्निचित्यस्य विशेषः । प्रथमोपसदानन्तरसुब्रह्मण्यान्ते महाग्निं चिन्वन्ति । तस्मिंश्चीयमाने प्रस्तोता पुच्छस्य पश्चिमेन गत्वा दक्षिणस्य पक्षस्य पश्चात् प्राङ्मुखस्तिष्ठेत् । यत्रोपधानं कुर्वन्ति ततः पश्चात् वा । पुष्करपलाश उपधीयमाने अध्वर्युप्रेषितो यजमानं सत्यमिति व्याहृतिसाम त्रिर्गायेत् । हिरण्मये पुरुष उपधीयमाने

 

51

उपोद्घातः-ज्योतिष्टोमे अग्निष्टोमपर्व

पुरुषा इति प्रथमायां चितौ स्वयमातृण्णायां भूरिति मध्यमायां भुवरिति उत्तमायां सुवरिति व्याहृतिसामानि । प्रजापतिस्तेषामृषिः । ऋगभावाच्छन्दो नास्ति । सत्यं पुरुषा अग्निवायुसूर्या इति क्रमेण देवताः । इष्टकाभिरग्निं चिनोतीत्यध्वर्युर्यजमानो वे(आ०श्रौ० १६.२ १.७)ति आपस्तम्बवचनात । यदा यजमानः स्वयं चिनुते तदा पुष्कर० पलाशे कर्तव्ये च्योह मूर्द्धेत्याज्यदोहं त्रिर्यजमानं गापयेत् । हिरण्यये पुरुषे कास्मिन् कयान (आ० गा० २२४) इति पुरुष- व्रतम् । प्रथमायां स्वयमातृण्णायां रथन्तरं तृचे । द्वितीयायां वाम- देव्यम् । तृतीयायां बृहत् । नाजाइग्यूषा इत्येवात्र पाठः । बृहतः स्तोत्रोत्तमायामित्यादिना निदाने स्तोत्रशब्देन प्रत्यवरोहस्य विधानात् । रथन्तरादीनि त्रीणि । प्रतिष्ठासि मन्ये वाक्कयानोहुवाइमन्य इति लोकसामानि विकल्प्यन्ते । तेषां त्रिरभ्यासः । मण्डूकविकर्षणान्ते कृतेऽग्नेर्दक्षिणतो गत्वा शिरसि प्रत्यङ्मुखस्तिष्ठन् अग्न आयूंषीति तृचे गायत्रं निरुक्तं गायेत् । अग्न आयूंषि पवसोम् । आसुवोर्जमिषं चानाश्आरेबाधस्वदु १२१२ हुं आ३ । छुनो । अग्निर्ऋषिः । पवमानोम् । पाञ्चजन्यः पुरोहाइता३ः तमीमहे महा १ २ १२ हुं आ३गायो । आ । अन्तेपवस्व स्वपोम् अस्मेवर्चस्सूवीरायां । दधद्रयिं मया १२१२ यि हुं आपोषो आ ३४५ । इति पुष्कलो गायत्र्यग्निः । प्रत्या-

 

52

गम्य दक्षिणे पक्षे उदङ्मुखस्तिष्ठन् रथन्तरं तृचे गायेत् । ततः पश्चात् प्रत्यङ्मुखो वा । पुच्छस्य पश्चिमेन गत्वा उत्तरे पक्षे दक्षिणामुखः पश्चात् प्राङ्मुखो वा बृहत्तृचे गायेत् । प्रत्यावृज्य पुच्छे यज्ञायज्ञीयं तृचे गायेत् यदि संवत्सरो दैक्षः सौत्यो वा । यथा तापश्चितगवामयनादिषु । अन्यत्र वासन्त इत्यृतुष्ठायज्ञायज्ञीयं त्रिः । प्रजापतिर्बृहत्यृतवः । दक्षिणस्य पक्षस्य पश्चाद्वामदेव्यं तृचे । प्रजापतर्हृदयमुत्तरस्य । ऋषिदेवते प्रजापतिः । आक्रमणेष्टकासमीपे श्यैतं तृचे गायेत् । रथचक्रचिदादिषु पक्षपुच्छाद्यभावे तत्प्रदेशे गानमिति विशेषः । समानमग्निष्टोमेन ।।

सोऽयं रथन्तरपृष्ठो बृहत्पृष्ठश्चाग्निष्टोमः सर्वक्रतूनां प्रकृति- र्ज्योतिष्टोमो वाच्यः । तथा च सूत्रे तथाविधस्याग्निष्टोमस्य तन्त्र- मनुक्रम्योक्तम् -एतं परिक्रमं सर्वक्रतुषु विद्यादेष ज्योति(ला०श्रौ० २. १२. १८ )रिति । ब्राह्मणे च किं ज्योतिष्टोमस्य ज्योतिष्टोमत्व- मित्याहुरित्युपक्षिप्य विराजं सस्तुतः सपद्यत(तां० ब्रा०. ६.३.६) इत्यादिना तस्यैवं ज्योतिष्टोमत्वं दर्शितम् । उक्थ्यातिरात्रयोस्तु ज्योतिष्टोमत्वं तयोर्ज्योतिः शब्दवाच्यस्य अग्निष्टोमस्यान्तर्भावात् गौणम् । ततश्च यत् कार्यं ज्योतिष्टोमशब्दोपादानेन विधीयते यथा ज्योतिषां विश्वरूपाणां च गानम् । तानि नान्यत्र विश्वरूपाभ्यो चान्यत्र विश्वरूपा ज्योतिष्टोमादि (ला० श्रौ० १.८.१५.१६)ति।  यथा व धूर्गानं गीतिविकारो गायत्रस्य धुरं स्तोत्रीयानुरूपयो-

 

53

उपोद्घातः __ ज्योतिष्टोमे अग्निष्टोमपर्व

ज्योतिष्टोमस्यैवाज्येषु च नान्यत्रेति । तद्यथोक्ते सर्वक्रतुप्रकृतिभूते ज्योतिष्टोम एव भवति । नोक्थ्यादिषु विकृतिष्विति सिद्धम् ।।

 

[ उक्थ्यसंस्थो ज्योतिष्टोम)

अथोक्थ्यः । देवा वा अग्निष्टोममभिजित्योक्थानि नाशक्नुवन्न भिजेतुमि(तां०ब्रा० ८.८.१) इत्यादिना विहितः । तस्य सर्वमग्निष्टोम- वत् । धूर्ज्योतिर्विश्वरूपाणां निवृत्तिः । अहिंकारविसृष्टहिंकाराः सर्वत्र प्रवर्तन्त एव । अहिंकृता प्रथमा रेतस्या हिंकृताः पराः । रथोत्तम- वर्णोत्तमा विसृष्टहिंकारेति रेतस्या रथन्तरवर्णयोर्विहितयोरेतं परि- क्रममित्यतिदेशात् । तथा च द्वादशाक्षराण्यभिष्टोभेदनुष्टुभमित्य- भिषेचनीये रथन्तरवर्णाया गुणविकारमुपपद्यते । अग्निष्टोमचमस- भक्षणानन्तर एह्यूष्विति साकमश्वं वयमु त्वेति सौभरमधाहीन्द्रेति नार्मेधमित्येतान्युक्थस्तोत्राणि कुर्युः । एकविंशस्तोमः । ऋग्जपादि सर्वमाज्यवत् । कुशाविधानं चमसभक्षणं च यज्ञायज्ञीयवत् । प्रथमं साकमश्वस्य परस्ताज्जपादि चमसभक्षणान्तम् । साकमश्वो गायत्र्यग्निः । ततः सौभरस्य सौभरिः ककुबिन्द्रः । ततो नार्मे- धस्य नृमेधाङ्गिरस ऋषिः । ककुप् प्रथमा । उष्णिक् द्वितीया । ठपरिष्टाज्ज्योतिरनुष्टुप् तृतीया । इन्द्रो देवता । सर्वेषां पादेन प्रस्तावः । नार्मेधचमसभक्षणान्ते स्तोमविमोचनादि । उक्थविषयाणि तु विकल्पान्तराणि क्षुद्रकल्पे वक्ष्यन्ते ।।

इत्युक्थसंस्थो ज्योतिष्टोमः ।।

 

54

अतिरात्रसंस्थो ज्योतिष्टोमः

[ सषोडशिकः पक्षः चमसभक्षणादि षोडशिग्रहग्रहणान्तम्]

 

अथातिरात्रसंस्थो ज्योतिष्टोमो देवा वा उक्थान्यभिजित्ये(तां० ब्रा० ९.१. १)त्यनुवाकद्वयेन विहितः । स चाषोडशिकः सषोडशिको वेति पक्षद्वयम् । तथा च कल्पःक्लृप्तो ज्योतिष्ष्टोमोऽतिरात्रोऽषोडशिको यदि वा षोडशिमान् ।। (आ०क० ७.१. १) इति । तत्र षोडशिकपक्षे यथोक्तं नार्मेधचमसभक्षणान्तं कृत्वा स्तोमविमोचनाद्यकृत्वा प्रशास्त्रोक्ताः पूर्ववन्निष्क्रम्य पातमग्नय इति समस्तोपस्थानं कुर्यु । एवमेव निष्क्रम्य पृथक् स्तोत्रेभ्यः समस्तेनोपतिष्ठेरन् यान्यूर्ध्वमुक्थेभ्य इति वचनात् । तत ऋतस्य द्वारौ स्थ इति यजमानोपवहवान्तं कुर्युः । द्वारबाहुसंमार्जनप्रभृत्येतत् सर्वं कुर्युः । यदा धिष्ण्यानुपतिष्ठेरन् (ला० श्रौ० २.३ .१६) इति वचनात् । अथोद्गाता सदसः पूर्वया द्वारा होतृमैत्रावरुणधिष्ण्यावन्तरेण निष्क्रम्याग्निध्रीयं दक्षिणेन गत्वा पूर्वया द्वारा प्रविश्य यस्मादन्य इति षोडशीत्यन्तेन षोडशिग्रहमवे- क्ष्य यथोक्तं प्रत्यावृज्य स्वासन उपविशेत् । विसंस्थिते सवन इत्येतद्धि सवनसंस्थाव्यतिरिक्तकालोपलक्षणम् । तमुत्तरेण संचारः । सर्वत्र दक्षिणेनोत्तरयोः सवनयोः यदा हविर्धानमाहवनीयं च पृष्ठहोमायेत्यत्र चाग्नीध्रीयस्य दक्षिणोत्तरगमने यावद्व्यवस्थोक्ता तत्र पृष्ठ्याया उत्तरेषां धिष्ण्यानां प्राक् प्रत्यक् च गच्छद्भिर्व्यवायो न कार्य इत्यत्र न तत् कार्यम् । ततोऽत्रापि हविर्धानगमने यथोक्त एव मार्गो न्याय्यः । प्रातःसवनेऽप्येवमेव यजमानोपहवान्ते षोडशि-

 

55

उपोद्घातः-ज्योतिष्टोमे अग्निष्टोमपर्व

ग्रहमवेक्षेत । उत्तरयोरपि सवनयोर्यदि षोडशिनं गृह्णीयुस्तदाप्येव मेव । प्रातःसवने वा प्रतिसवनं वा धाराग्रहाणामन्ते षोडशिनं गृह्णीयादित्यध्वर्युणोक्तम् ।

 

 

[ षोडशिसाम

षोडशिस्तवनकाले अश्वः कृष्णः पूर्वस्यां सदसो द्वारि प्रत्यङ्मुखस्तिष्ठेत् । इन्द्र जुषस्व (द०रा० ५.२ ) इति गौरीवितं षोडशिसामैकविंशम् । एकविंशे हि दाशरात्रे चतुर्थेऽहनि उत्पन्नं षोडशिसाम । यथाह षोडशिनं प्रकृत्य निदानकारः- चतुर्थोत्पादं वयं तत्र चास्य ब्राह्मणमधीमहे(नि० सू० २१३३) इति । ततश्च ज्योतिष्टोमप्रकरणे वैकल्पिकतया अनाम्नातमपि चतुर्थे नित्यतयाम्नाय- मानं षोडशिसाम सस्तोत्रीयं इहागमयितव्यमिति सिद्धम् । तस्य ऋग्जपानन्तरमुपाकृतेन हिरण्येन स्तोमयोगः । गौरीवितः शाक्त्य ऋषिः । स्वराडनुष्टुप् छन्दः । चतुस्त्रिंशदक्षरत्वात्। यथाह भगवान् पिङ्गलनागः- द्वाभ्यां विराट्स्वराजौ (?) इति न्यूनाधिका- भ्याम् इत्यधिकृतम् । निदानकारश्च- द्वाविंशत्यक्षरप्रभृतयश्चतुरुत्तरास्त्रयः-

 

56

 

सप्तवर्गा द्विशताक्षरासां परार्ध्या । तासां नामधेयानि-राट्-सम्राट् विराट् स्वराट् स्ववशिनी परमेष्ठान्तस्थेति प्रथमस्य (नि०सू० १.५) ।। इन्द्रो देवता । इन्द्रश्च बृहच्चेति ब्राह्मणम् । अधो गच्छत्या- दित्ये मन्द्रस्वरेण प्रथमं पर्यायं गायेयुः । अर्धास्तमिते लोहितवर्णे मध्यमेन स्वरेण द्वितीयम् । अस्तमिते तृतीयमुच्चैः । दैवात् मानुषाद्वा हेतोः कालान्तरापत्तौ सर्वमेवेदं स्तोत्रमहनि च्छन्नं गेयम् । रात्रावुच्चैः । पादेन प्रस्तावः । चकानश्चा इति प्रतिहारः । एवमुत्तरयोः स्वां स्वां भक्तिं ब्रुवन्तः स्वर्णं धारयेयुः । निधनसमये उद्गाता धारयेत् । उत्तमां प्रस्तुत्य त्यजेत् । अश्वहिरण्ये उद्गाता प्रति- गृह्णीयात् । ऐन्द्र सह इति भक्षयामीत्यन्तेन चमसभक्षणम् । ततः पूर्ववन्निष्क्रम्य समस्तोपस्थानादि यजमानोपहवान्तं कृत्वा रात्रिपर्यायैः स्तुवीरन् ।।

 

[ अषोडशिकःपक्षः-प्रथमःपर्यायः

अषोडशिकत्वपक्षे नार्मेधचमसभक्षणानन्तरं निष्क्रमणादि यजमानोपहवान्तं कृत्वा रात्रिपर्यायैः स्तवनम् । तत्र पान्तमिति वैतहव्यम् । प्रव इन्द्राय मादनम् इति शाक्त्यम् । वयमुत्वेति काण्वम् । इन्द्राय मद्वन इति श्रौतकक्षम् । इति प्रथमः पर्यायः ।।

 

57

उपोद्घातः-ज्योतिष्टोमे अग्निष्टोमपर्व

 

[ मध्यमः पर्यायः]

अयं त इन्द्रेति दैवोदासम् और्ध्वसद्मनं वा । आ तू न इन्द्र क्षुमन्तमित्याकूपारम् । अभि त्वा वृषभा सुत इत्यार्षभम् । इदं वसो सुतमन्ध इति गारम् । इति मध्यमः ।।

 

[ उत्तमः पर्यायः

इदं ह्यन्वोजस इति माधुच्छन्दसम् । आ त्वेता निषीदतेति दैवातिथम् । योगे योगे इति सौमेधम् । इन्द्र सुतेष्विति कौत्सम् । इत्युत्तमः ।।

 

[ पर्यायसाम्नामृषिच्छन्दोदैवतानि]

तेषां वीतहव्यः शाक्त्यः कण्वः श्रुतकक्षः दिवोदासः ऊर्ध्वसद्मा आकूपाराङ्गिरस ऋषभः गरः मधुच्छन्दा दैवातिथिः सुमेधाः कुत्स इति क्रमादृषयः । प्रथमस्य साम्नः प्रथमानुष्टुबुत्तरे गायत्र्यौ संपत्त्यागानकालेऽनुष्टुभौ । अन्येषां तु सर्वा गायत्र्यः संपत्त्यानुष्टुभः । सर्वेषामिन्द्रो देवता ।।

 

[ पञ्चदशस्तोमादि हारियोजनभक्षणान्तम्]

पञ्चदशस्तोमः । पञ्चपञ्चिनी विष्टुतिः । प्रतिस्तोत्रमृग्जपादिचमसभक्ष- णान्तम् । नाप्यायनम् । इन्दविन्द्रपीतस्येत्यनुष्टुप्छंदस इति भक्षयामीत्यन्तेन भक्षणम् । श्रौतकक्षार्षभयोर्वान्तः प्रस्तावः । दैवोदासस्य षोडशाक्षरः । इतरेषां पादः । प्रथमेन पर्यायेण स्तुत्वा निष्क्रमणादि यजमानो- पहवान्तं कुर्युः । एवं मध्यमेनोत्तमेन च । पृथक् स्तोत्रेभ्यः समत्तेनोपतिष्ठेरन् । यान्यूर्ध्वमुक्थेभ्यः पर्यायेभ्यस्तु रात्रेरि(ला० श्रौ० २. ७. ४-५)ति वचनात् । ततः एनाप्रत्यू इमा उवामिति प्रतितृचं हिंकृत्य त्रिवृता रथंतरेण संधिस्तोत्रं कुर्युः । रथंतरस्य ऋषिच्छन्दसी उक्ते

 

58

अग्निरुषाश्विनाविति प्रतितृचानां क्रमेण देवताः । संधेरनावृत्ति-

स्तोत्राङ्गत्वेऽप्यावृत्तिः स्तोत्राङ्गत्वात् । कुशाविधानम् । तथा च निदानम्- शिरसि कुशानवधीयेरन्नित्येके पराक्त्वादावृत्त्यङ्गभावात्तु विधीयेरन्नेतेन संधिरुक्त ( नि० सू० १. १० .२१-२३) इति । तिसृभ्यो हिंकरोति । स पराचीभिरिति परिवर्तिनी विष्टुतिः । द्वितीयां त्रिवृतः पथ्यामेके विष्टावा ह्याद्या संहारशिरःसंधिसंतनिषु चानुपपन्नेति वचनात् । तत्रैकां कुशामुदग्रां निधाय ततः पश्चात् प्रागग्रां ततः पश्चात् उदगग्रां निदध्यादित्येकः पर्यायः । तथोत्तरौ । ततः स्तुतस्य स्तुतमसीत्यादि ऋग्जपान्तम् । आश्विनशस्त्रान्ते

भक्षः । आहृते श्येन इत्यवेक्ष्य इष्टयजुष इति भक्षयाम्यन्तेन भक्षयेयुः । स्तोमविमोचनादि पूर्ववत् । शस्तोक्थस्य तिरोअहन्यस्य योऽश्वसनिरिति हारियोजनभक्षणे विशेष इति ।।

 

[ ज्योतिष्टोमस्य संस्थाविकल्पाः

एवं ज्योतिष्टोमस्य तिस्रः संस्था उक्ताः । तत्र सूत्रम् ः  स्वतन्त्रस्य ज्योतिष्टोमस्य संस्थाविकल्पा । आग्निष्टोम्यमुक्थ्यताति- रात्रमि(ला० श्रौ० ८ १. १७)ति । स्वतन्त्रस्येति क्रत्वन्तराङ्गभूतस्य नित्यतया काम्यतया वा प्रयोज्यस्येत्यर्थः । तिसॄणामपि संस्थानां मन्त्रभेदेन प्रथमत्वं सर्वाभिप्रायं च उपपादितं निदाने-

 

59

उपोद्घातः- ज्योतिष्टोमे अग्निष्टोमपर्व

 

अथ का प्रथमा संस्था (नि० सू० ३.१.१) इत्यादिखण्डद्वयेन । अन्ये तु ज्योतिष्टोमस्य सप्त संस्था अनुक्रामन्ति । अग्निष्टोमोऽत्यग्नि- ष्टोमः उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति । तत्र अग्निष्टोमचमसभक्षणानन्तरं यदा विधाय षोडशिस्तोत्रं ज्योतिष्टोमः समाप्यते सोऽत्यग्निष्टोम इत्युक्तः । तदा क्षत्राधिकारः । नित्यं चास्य बृहत्पृष्ठं तत् क्षत्रियो यतः श्रूयते हि षोडशिनं प्रकृत्य तैत्तिरीयकम्-अत्यप्निष्टोमो राजन्यस्य गृह्णीयाद् इति । षड्विंश- ब्राह्मणं च- ब्रह्म वै रथन्तरम् । क्षत्रं बृहत् (ष० विं० ब्रा० ४.२.३) इति । बृहत्पृष्ठे च विशेषः पूर्वमेव दर्शितः ।।

अग्निष्टोमात् परं यत्तु षोडशिग्रहवीक्षणम् ।

तन्निष्क्रमाद्यकृत्वैव कार्यमन्यत्र पूर्ववत् ।।

यश्चोक्तः कालनियमः सूर्याधोगमनादिकः ।

सोऽपेक्षणीयो नैवास्य न संधिस्तोत्रता यतः ।।

उक्तं निदाने संधित्वमुक्थ्यानन्तरजस्य हि ।

उदयसंधिरसावस्तमयसंधिरयं त्विति ।।

अहस्तोत्रतया छन्नं तदनेन भवेत्स्तुतिः ।

उच्चैस्तु रात्रिमापन्ना यदि दैवादिहेतुना ।।

धूर्ज्योतिर्विश्वरूपा न शेषं प्रकृतिवन्मतम् ।

उक्थानन्तरसंभूतषोडशिस्तोत्रसंस्थितिः ।।

 

60

 

ज्योतिष्टोमो निदानोक्तो ज्ञेयः षोडशिसंज्ञया । उक्तं हि निदाने ज्योतिष्टोमं षोडशिनं चाधिकृत्य संस्थामप्यस्यैतां विद्यमानां मन्य इति गौतमः । एवं च रहस्यब्राह्मणे दर्शयत्यप्यनेन षोडशिसंस्थेन यजेते(नि० सू० २ .१२. ९-१ ०)ति ।।

अथ वाजपेयः अप्तोर्यामश्चेति ज्योतिषः संस्थे उपरि- क्रत्वन्तरयोस्तयोः प्रसङ्गे प्रदर्शयिष्यामः ।।

 

[ ज्योतिष्टोमसंस्थानां नित्यत्वम्]

सर्वे ज्योतिष्टोमसंस्था नित्या इति ब्रुवते । चत्वारिंशत् संस्कारमध्यपाठेन गौतमीयेन तत्राग्निष्टोमेन विकारात् ब्राह्मणस्य सप्तैता ज्योतिःसंस्था नित्या इत्युक्तिर्नोपपन्ना । यच्चात्र सोमसंस्था इति वचने सोमशब्दोऽयं सुत्यासंयुक्तस्य क्रतुमात्रस्याभिधायको युक्तः । अत एव सूत्रकारः सर्वासां सोमयागसंस्थानां ब्रह्मत्व- मुपदिदिक्षुर्वदति यथा गौतमेनोक्तम् । तस्मादेताः संस्थायाः काश्चन सप्तसौमिक्यो नित्यतया कार्या इति निश्चिनुमो गौतमीय- वचनार्थम् । एवं च वाजपेयं क्रत्वन्तरभूतमधिकृत्य आपस्तम्बेनोक्तम्- नित्यवदेके समामनन्ति (आप० श्रौ० १८. १. २) इति । एकस्य तूभयत्वे संयोग पृथक्त्वम् इति च । जैमिनिनोक्तं- नित्यत्वं काम्यत्वं चाविरुद्धमेतासामिति ।।

 

61

उपोद्घातः सत्रात्मा व्यूढो द्वादशाहः

 

इत्थं वरदराजेन वामनार्यस्य सूनुना ।

ज्योतिष्टोमस्य यत्तन्त्रमौद्गात्रं तत्प्रदर्शितम् ।।

 

सत्रात्मा व्यूढो द्वादशाहः

अथ व्यूढः समूढश्च द्वादशाहो द्विधा मतः ।

सत्राहीनत्वभेदेन प्रत्येकं द्विविधः स च ।।

विहितः षड्भिरध्यायैर्ब्राह्मणे दशमादिभिः ।

व्यूढः सत्रात्मकस्तावद् द्वादशाहोऽत्र कथ्यते ।।

तस्याभितोऽतिरात्रौ षोडशिमन्तौ तु कल्पकारोक्त्या । दशरात्रेऽग्निष्टोमावभितोऽष्टौ मध्य उक्थ्याश्च ।। तत्र मानसं च । षोडशिमच्चतुर्थमहः । दशममविवाक्यम् । पूर्वः

षडहः पृष्ठ्यश्छन्दोमः । उत्तरश्चतुरहः ।

[ द्वादशाषहिकस्य नवरात्रस्य छन्दसां व्यूहः]

तत्र व्यूढशब्दस्य प्रवृत्तिनिमित्तं ब्राह्मणे दर्शितम् । छन्दांसि वा अन्योन्यस्य लोकमभ्यध्यायन् । गायत्री त्रिष्टुभा । त्रिष्टुप् जगत्याः । जगती गायत्र्याः । तानि व्यौहन् यथालोकम् (ता० ब्रा०  १०.५.१३) इति । अस्यार्थः । छन्दांसि गायत्र्यादीनि परस्परस्य स्थलमकामयन्त ।

 

62

किं छन्दः कस्य स्थानम् अकामयतेत्यपेक्षायामुक्तम्-गायत्री त्रिष्टुभः । त्रिष्टुप् जगत्या । जगती गायात्र्याः । इति । अत्र अन्योन्यस्येत्युपक्रमात् सामर्थ्यात् त्रिष्टुप् गायत्र्याः स्थानमकामयत । जगती त्रिष्टुभो गायत्री जगत्या इत्यपि कथितं भवति । तान्य- भिध्यातपरस्परलोकानि छन्दांसि यथालोकं व्यौहन् । यथाभिध्याते स्थाने विभागेनातिष्ठन्निति । एवं स्थितिर्दशाहस्य संभवतीति । प्रथमे त्र्यहे स्वस्थान एव गायत्र्यादीनां स्थितिः । द्वितीये त्र्यहे गायत्री त्रिष्टुभः । त्रिष्टुप् जगत्या । जगती गायत्र्या इति व्यूहः । तृतीये त्र्यहे त्रिष्टुप् गायत्र्याः । जगती त्रिष्टुभः । गायत्री जगत्या इति व्यूहः ।. तत्र यद्यपि गायत्र्याः सर्वमेव प्रातःसवन स्थानं तथाप्याज्यबहिष्पवमानप्रतिपत्स्वेव छन्दोऽन्तरनिवेश इत्यृक्समाम्नायात् ब्राह्मणसमाम्नायाच्चावसीयते । त्रिष्टुभ स्थानं माध्यदिनसवनान्त्यतृच इति । तत्र छन्दोऽन्तरनिवेशः । एवं जगतीस्थानमप्यार्भवान्त्यतृचम् । सोऽयं नवरात्रस्य व्यूहः । दशमे त्वहनि छन्दोमव्यूहो नास्ति । तस्य पूर्वयोस्त्र्यहयोः समाप्तत्वात् । सामव्यूहस्तु तत्र क्रियते । तथा च निदानम्- समाप्ते छन्दोव्यूहे सामव्यूहं कुरुत इति गौतमोऽकृतकारार्थ ( निः सू० ४.९.२०) इति । स च सामव्यूहस्तत्रैव दर्शयिष्यते ।।

[ प्रायणीयोऽतिरात्रो ज्योतिष्टोमः]

तथा चास्य द्वादशाहस्य प्रयोगः । सप्तदशावराश्चतुर्विंशति-

 

63

उपोद्घातः सत्रात्मा व्यूढो द्वादशाहः

 

परमाः । सति संभवे सर्व इष्टप्रथमयज्ञाः । पृथक् स्तोत्रो- पाकरणानीष्ट्वा समारोप्याग्नीन् सत्रमासीरन् । असंभवे गृहपतिरेवेष्ट- प्रथमयज्ञः । इतरे त्वनिष्टप्रथमयज्ञाः । आहिताग्नयोऽनाहिताग्नयो वा सत्राय दीक्षिष्यमाणा (ला० श्रौ० ३.३.९) इत्यादिना निर्मथ्येनाहिताग्नि(ला० श्रौ० ३.४. ६)मित्यन्तेन सत्रिणां धर्मा उक्ताः । तस्य द्वादश दीक्षा द्वादशोपसदः । दीक्षाक्रयप्रसवोत्थानानि सर्वसत्रेषु पूर्वपक्ष उपपादयेयुः (ला० श्रौ० १०. १. १) इत्यारभ्य तेषां द्वादश दीक्षास्तथोपसदोऽनादेशे (ला०श्रौ० १०. १.५) इत्युक्तत्वात् । द्वादश दीक्षा द्वादशोपसदो द्वादशः प्रसुत तां० ब्रा० १०.३.९) इति श्रुतेश्च । सुब्रह्मण्यायां प्रथमोपसद्दिवसे द्वादशाहे सुत्यामा- गच्छेति सुत्यादेशः । द्वितीयादिष्वेकादशाहे दशाहे नवाहेऽष्टाहे सप्ताहे षडहे पञ्चाहे चतुरहे त्र्यहे द्व्यहे श्वः सुत्यामिति । द्वादशादयः शब्दा अन्तोदात्ता । दीक्षानुपूर्व्येण दीक्षितानां सत्रेषु नामग्राहः कर्तव्यः । सुत्यासु यज्ञसारथिस्थाने सत्रस्यर्द्धि गेयम् । प्राक् प्रातरनुवाकोपाकरणादाग्नीध्रीयेऽहरहः सत्रे सत्रस्यर्द्धि इति वचनात् लोकद्वारगानं सहोमं सर्वैरपि यजमानैः कार्यम् । प्रातरनु- वाकोपक्रमणवेलायाम् अद्य सुत्याप्रवचनीं सुब्रह्मण्यामाह्वयेत् । विश्व- रूपा ज्योतिर्गाने न स्युः । द्रोणकलशाध्यूहनमन्त्रे इदमहमिमान्

 

64

यजमानान् पशुष्वध्यूहामि इत्यूहः कार्यः । यजमानशब्दं सर्वत्र यथार्थं कुर्युरि(ला० श्रौ० १.१०. ६)ति वचनात् । प्रशुक्र इति धारानु-मन्त्रणमन्त्रे यजमानानामृध्या इत्यूहः । अतिरात्रादिषु सर्वेष्वहस्सु बहिष्पवमाने रेतस्यारथन्तरवर्णे कर्तव्ये । न धूर्गानादि । धिष्ण्योप- स्थानात् पूर्वं वपामार्जनकाले इदमाप इत्यादि द्विष्म इत्यन्तेन मार्जनम् । सदः प्रसृप्योपहवकाले सर्वेषां यजमानानां परस्परमुपहवः । चमसभक्षणकाले यजमानचमसमपि भक्षयेयुरुद्गातारः । तेषामपि यजमानत्वात्। उद्गातॄणाम् अग्निर्होतेति याजमानम् । अनुसवनं सवनमुखी- यान् भक्षयित्वा सन्नेषु नाराशंसेषु भोजनम् । माध्यदिनार्भवयोर्हविर्धान- गमनं सर्वेषामुद्गात्रादीनाम् । उभयत्र सर्वे सर्वेष्विति वचनात् । माध्यंदिनेन स्तुत्वा सत्रेषु दधि घर्मस्य भक्षयेयुः । समुपहूय दधिक्राव्ण इति । सत्रेषु ऋत्विजामपि यजमानत्वाद्दक्षिणा न सन्ति । तदुक्तम्- स्वामिनो हि सर्वे सत्रेषु । तेषां प्रतिग्रहं न विद्यते (ला० श्रौ० १०.१७.१७) इति । अत्रेयं प्रसर्पकादीनामस्त्येव । स्तोमविमोचनान्तरे यजमानवाचने पुत्रा अनु मा तनुत ज्योतिषेति विशषः । जातेष्वजातेषु च पुत्रा इत्येव सत्रेष्वि(ला० श्रौ० २.११. ५)ति वचनात् । अप्सुषोमान्तानि सर्वाण्यहानि । अप्सुषोमान्तमहः सत्रेषु (ला० श्रौ० २.१२.१४) इति वचनात् । अहर्गणेष्वहराद्यन्तयोराह्वये- दि(ला० श्रौ० १.४. ८)ति वचनात् । अहरन्तेऽपि सुब्रह्मण्या कार्या । श्वःसुत्यामिति सुत्यादेशः । तस्या ठत्तरार्धत्वात् । इन्द्राग्निभ्यामिति प्रैषकाले श्वःसुत्याप्रवचनीं सुब्रह्मण्यां केचिदिच्छन्ति । तत्

 

65

उपोद्घातः सत्रात्मा व्यूढो द्वादशाहः

 

सूत्रकारस्य । नेष्टम् । अहर्गणेष्वहराद्यन्तयोराह्वयेदि(ला० श्रौ० १ . ४. ८)ति सुब्रह्मण्याद्वयस्यैव विधानात् । ऊर्ध्वमतिरात्रादाग्नेय्येका द्वितीये पञ्चदशरात्रे द्वे वे(ला० श्रौ० १. ४.२०-२१ ति लिङ्गाच्च । तत्र धानंजय्यमतेनाहरन्तिक्या अतिरात्रे नाह्वानमाश्रित्यैके इत्युक्तम् । मतान्तरेण त्वाह्वानमाश्रित्य द्वे इति । यदि चातिप्रैषकालेऽपि सुब्रह्मण्या अभिमता स्यात् (तदा) द्वे तिस्रो वेति वाच्यं स्यात् । वसतीवरीपरिहरणकाले तु कर्तव्या । तत्र प्रायणीयोऽतिरात्रो ज्योतिष्टोमः षोडशीमान् पूर्वोक्तः । तस्य पथ्या एव विष्टुतयः । उत्तरस्मिन्नहनि वक्ष्यमाणक्रमेण सर्वा वा । अदशरात्रेषु सत्रेषु पथ्या एवेति गौतमः । सर्ग एवेति धानंजय्य ला० श्रौ० ६.२.३०-३१) इति वचनात् । संधिषामान्ते स्तोमविमोचनादि अप्सुषोमान्तं कार्यम् । तस्यान्ते श्वःसुत्या गौतमस्य । नार्मेधान्ते एके । अद्यसुत्या शांडिल्यस्य । ( ला० श्रौ० १. ४. १३- १५) नात्र नामग्रहणम् । ऊर्ध्वमतिरात्रादग्रहणमि(ला० श्रौ० १ .४. १२) ति वचनात् । आहरन्तिक्या अनाह्वानं धानंजय्यः ।।

[ द्वादशाहिकस्य दशरात्रस्य प्रथमस्याह्नः

अथ दशरात्रस्य प्रथममहः । तत्र सत्रस्यर्द्ध्यादि पूर्ववत् । सुब्रह्मण्यायां नामग्रहणम् । अस्य प्रत्ना नवर्चं बहिष्पवमानम् ।

 

66

 

तत्रोपास्मै गायता नर उपोषुजातमप्तुरमिति ऋग्द्वयं प्रतीकेनोपात्तम् । सर्वेषामह्नां ज्योतिष्टोमवत् छन्दोदेवताः । विशेषस्तु तत्र तत्र वक्ष्यते । प्रायणीयोदयनीयातिरात्रव्यतिरिक्तानामह्नां सदसि बहिष्पवमानैः स्तवनम् । अहीनबहिष्पवमानैः सदसि स्तुवीरन् । प्रथमादह्नोऽन्यत्राद्यन्त- योस्तु सत्रेष्वि(ला० श्रौ० २. २ . १-२) ति वचनात् । आद्यन्तयोरिति पञ्चम्याः स्थाने षष्ठी । सत्रेष्वाद्यन्ताभ्यामहोभ्यामन्यत्र बहिष्पव- मानैः सदसि स्तुवीरन्नित्यर्थः । प्राक् धिष्ण्यविहरणान्निष्क्रम्य तृणप्रासनप्रभृत्युपरिष्टाज्जपान्तं कुर्युः ।।

अग्न आ नो मित्रायाहीन्द्राग्नी इत्याज्यानि । प्रसोमासो विपश्चित इति गायत्रमेकस्याम् । अभिद्रोणानि बभ्रव इत्याश्वमेकस्याम् । सुता इन्द्राय वायव इति सोमसामैकस्याम् । प्रसोमदेववीतय इति यौधाजयं तिसृषु । प्र तु द्रवेत्यौशनं तिसुषु । इति माध्यंदिनः पवमानः ।।

माध्यंदिनेन स्तुत्वा दधिघर्मभक्षणम् । रथंतरादीनि पृष्ठानि ।।

रथंतरं च वामदेव्यं च नौधसं च कालेयं चेति पृष्ठानि ।

रथन्तरस्य स्तोत्रे बहिर्वेदि पश्चात् प्राञ्चं दक्षिणतो वोदञ्च रथमिति वहेयुः ।।

 

प्रसोमासो मदच्युत इति गायत्रं प्रथमायाम् । तस्यामेव सहितम् । अया पवस्व देवयुः । पवते हर्यतो हरिरिति जनुषैकर्चयोः सप्ताक्षरे । प्रसुन्वानायान्धस इति प्रथमायां गौरीवितगौतमे । अभिप्रियाणीति तृचे कावमित्यार्भवः ।।

 

संभवति स्तोमेऽन्त्यं सर्वत्र तृच इति वचनादेवं तृचैकर्चकरणम् ।।

 

67

उपोद्घातः सत्रात्मा व्यूढो द्वादशाहः

 

यज्ञायज्ञीयमग्निष्टोमसाम ।।

अस्याह्नः सर्वाणि स्तोत्राणि त्रिवृन्ति । सत्रेषु दशरात्रे सर्वा विष्टुतीः प्रयुञ्जीत । अभिचरणीयां भस्त्रां चोद्धृत्येति शाण्डिल्यः । कुलायिनीं भस्त्रां चेति शाण्डिल्यायनः । भस्त्रा- मेवेति धानंजय्यः । पथ्याभिर्होतृषामाणि विदध्यात् । अपथ्या- भिरितराणि । समाप्ता सुता एवादितः पुनः प्रयुञ्जीत । तमेतं पुनः प्रयोगं कुर्वन् प्रथमस्याह्नः प्रागाथिकानि सामानि रथन्तर० नौधसकालेययज्ञायज्ञीयानि परिवर्तिन्या विष्टुत्या विदध्यादिति शाण्डिल्यः । सकृत्सर्वाः समाप्य पथ्ययैव तत ऊर्ध्वं विदध्या- दिति धानंजय्यः । असमाप्तासु त्वपि होतृषाम पथ्ययैव । तमिमं सकृत्प्रयोगकल्पं कुर्वन् कुलायिनीं चेत् प्रयुञ्जीत प्रथमस्याह्नो द्वितीयं पृष्ठं तया विदध्यात् । अत्र त्रिवृत्स्तोमस्य पञ्च विष्टुतयः । उद्यती कुलायिनी परिवर्तिनीति तिस्रः । अभिचरणीये द्वे इषु- संज्ञे षद्विंशब्राह्मणेऽधीते । उद्यतीपरिवर्तिन्योः पथ्यात्वे विकल्पः । त्रिवृतः पथ्यायां विवदन्त (नि०सू० १. १० १०) इत्यादिनिदान- वचनात् । उद्यत्या विष्टावाभावात् । तृचभागस्थाने कुशाविधानम् । एकपर्यायवद्वा । तदुक्तम्-तदभावे तृचभागस्थानेषु पर्यायाणां पर्यायाः स्युः । यथैकैकः पर्यायः ला० श्रौ० ६.५.७-८) इति । एवं च धानंजय्यमते परिवर्तिन्युद्यतीभ्यामिषुद्वयेन चाज्यानि विधाय कुलायिन्या वामदेव्यं परिवर्तिन्यैवेतराणि च विदध्यात् । एव- मितरयोरपि मतयोर्द्रष्टव्यम् । अस्याह्नोऽग्निष्टोमसामान्ते स्तोम- विमोचनाद्यप्सुषोमान्तम् वसतीवरीपरिहरणकाले श्वःसुत्याप्रवचनी सुब्रह्मण्यानामवर्जम् ।।

 

 

68

अथ द्वितीयस्याह्नः

सत्रस्यर्ध्यादि सुब्रह्मण्यान्तम् ।।

पवस्ववाचो _ पवस्वेन्दो-वृषासोम-वृषाह्यसि-पवमानस्य ते वयम्

इति बहिष्पवमानम ।।

अग्निं दूतम्-मित्रं वयम् इन्द्रमिद्गा चतुर्ऋचम् । इन्द्रे अग्ना-

इत्याज्यानि ।।

चतुर्ऋचेऽन्त्याया उद्धारः ।।

वृषा पवस्व धारयेति गायत्रयौक्ताश्वे ।

पुनानः सोमधारयेत्यैडमायास्यं त्रिणिधनं च ।

वृषा शोण इतीहवद्वासिष्ठमिति माध्यंदिनः पवमानः ।।

वृहच्च वामदेव्यं च माधुच्छन्दसमिति पृष्ठानि ।।

बृहतः स्तोत्रे दुन्दुभिमाहन्युः ।।

यस्ते मदो वरेण्य इति गायत्रहाविष्मते पवस्वेन्द्रमच्छेति शङ्कु- सुज्ञाने । अयं पूषा रयिर्भग इति गौरीवितक्रौञ्चे । वृषामतीनाम् इत्यार्भवः ।।

शङ्कुसुज्ञानगौरिवीतान्येकर्चानि । आर्भवे चेदेकोऽनुष्टुभि द्विप्रभृतीन् ककुप्प्रभृत्यानन्तर्येणे(ला० श्रौ० ६. ३. २५ २६)ति वचनात् ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

एह्यूष्विति साकमश्वम् । एवाह्यसि वीरयुरिति आमहीयवम् ।  इन्द्रंविश्वा इत्याष्टादंष्ट्रं पूर्वम् इत्युक्थानि ।।

 

69

उपोद्घातः सत्रात्मा व्यूढो द्वादशाहः

 

विकृतिषु सर्वत्रोत्तममुक्थ्यं सर्वानुष्टुभम् । ननु प्रकृतिवद्विच्छन्दस्कमित्युक्तम् । प्रागस्याह्नः सर्वाणि स्तोत्राणि पञ्चदशस्तो- मानि । पञ्चभ्यो हिंकरोतीत्यारभ्य पञ्चदशस्तोमस्य तिस्रो विष्टुतयोऽधीताः । षड्विंशे चैकाभिचरणीया । उक्थान्ते स्तोम- विमोचनादि सुब्रह्मण्यान्तं पूर्ववत् ।।

इति द्वितीस्याह्नः ।।

 

तृतीयस्याह्नः

सत्रस्यर्द्ध्यादि ।।

दविद्युतत्या रुचा-एते असृग्रमिन्दवो राजामेधाभिरीयतेतं त्वा नृम्णानि पञ्चर्चम् ।

इषे पवस्व धारयेति बहिष्पवमानम् ।।

अग्निना मित्रं हुव इन्द्रेण-ता हुव इत्याज्यानि ।।

उच्चा ते जातमन्धस इति गायत्रं क्षुल्लकवैष्टम्भं च ।

अभिसोमास आयव इति पौरुमद्गं प्रथमायाम् ।

गौतमं तिसृष्वन्तरिक्षं तिसृष्वाक्षारनिधनमध्यास्यायां तिस्रो वाच इत्यङ्गिरसांसंक्रोश इति माध्यदिनः पवमानः ।।

बृहत्यां शशकर्णक्लृप्त्या तृचैकर्चकरणम् । यथाह निदानकारः- तृचप्रथमायामेकर्चं कृत्वा तस्मिन्नेव तृचे द्वे तृचस्थे अध्यास्यायामन्ततः एर्कचम् । तां शशकर्णक्लृप्त्येत्याचक्षते नि० सू० ६.३. १२) इति । वैरूपं होतुः पृष्ठम् । तस्य सर्वा बृहत्यः । अभ्राणि संप्लवन्त इति

 

70

भक्त्युपासनम् । उपवाजयमाना वैरूपेण स्तुवीरन् । उपवाज्यमाना वा यजमानवाचनादनन्तरं वात आवात्विति तृचेन वातमनुमन्त्रयेत । वामदेव्यं मैत्रावरुणसाम । वयं घ त्वा सुतावन्त इति महावैष्टम्भं ब्रह्मसाम । तस्य सतोबृहती छन्दः । वैष्टम्भसामोपधावामि । वयं घत्वर्चमुपधावामि । विष्टम्भमृषिमुपधावामि । सतोबृहतीछन्द उपधावामि । इत्युपसरणे विशेषः ।।

तरणिरित्सिषासतीति रौरवमच्छावकसाम । तिस्रोवाच उदीरतेति गायत्रं पाष्ठौहं च । आसोता परिषिञ्चत सखाय आनि- षीदतेति वाचःसाम शौक्तं च । सुतासोमधुमत्तम इति गौरीवितं च त्रिणिधनत्वष्ट्रीसाम ।

पवित्रं त इत्यरिष्टमित्यार्भवः ।।

वाचः साम शौक्तं चैकर्चम् । यज्ञायज्ञीयमग्निष्टोमसाम । प्रमंहिष्ठीयं हारिवर्णं तैरश्चमित्युक्थानि ।।

प्रमंहिष्ठीयस्य ककुप् । हारिवर्णस्योष्णिक् । सर्वाणि स्तोत्राणि सप्तदशानि । भस्त्रया विनाभिचरणीयया - सह सप्तदशस्य सप्त विष्टुतयः । एष एव व्यूहः सप्तैकमध्या इति ब्रह्मायतनीया । तद्यथा-पञ्चभ्यो हिंकरोति । स तिसृभिः स एकया । पञ्चभ्यो हिंकरोति । स एकया । स तिसृभिः । स एकया । सप्तभ्यो हिंकरोति । स तिसृभिः । स एकया स तिसृभिः स तिसृभिः तां- ब्रा० २.७. १) इति ।। एष एव व्यूढः उभयः सप्तैकमध्या इति निर्मध्या । तद्यथा-सप्तभ्यो हिंकरोति । स तिसृभिः । स तिसृभिः । स एकया । तिसृभ्यो हिंकरोति । स पराचीभिः । सप्तभ्यो हिकरोति । स तिसृभिः । स एकया । स तिसृभिरि(तां० ब्रा० २. ९.१ )ति ।। एतयैवाभिचरंस्तुवीतेत्यभिचरणीया । तिसृभ्यो हिंकरोति । स पराचीभिः । पञ्चभ्यो हिंकरोति । स एकया । स

 

71

उपोद्घातः सत्रात्मा व्यूढो द्वादशाहः

 

तिसृभिः । स तिसृभिः । स तिसृभिरि(तां० ब्रा० २. १२. १) ति ।। ब्राह्मणेनैवेतरा विज्ञाताः । ठकथान्ते स्तोमविमोचनादि अप्सुषो- मान्तम् । सुब्रह्मण्या च ।।

इति तृतीयस्याह्नः । ।

अथ चतुर्थस्याह्नः

सत्रस्यर्द्ध्यादि ।।

प्रत आश्विनीः - पवमानो अजीजनत् - प्रयद्गा - षडृचम् ।

आशुः - षडृचम् । हिन्वन्तीति बहिष्पवमानम् ।।

प्रत आश्विनीरिति तृचस्य जगती छन्दः । तत्र गायत्रस्यार्चिकगाने विशेष उक्तः । ज्यायसि छन्दसि प्रथमायामावृत्त्यावपेदुत्तमं पदं शिष्ट्वे- (ला० श्रौ० ७.१. १) ति । तद्यथा-प्रत आश्विनी पवमान धेनवोम् । दाइव्या जसृग्रन्पयसाधरीमणि । प्रात ररिक्षात्स्थाविरीस्ते असृक्षता । ये त्वामृजन्त्यृषिषाणवा । हुंवा । धासो । आ । इति ।

एवमन्यत्राप्यूहनीयम् ।

जनस्या - अयंवाम् - इन्द्रोदधी - इयंवामस्येत्याज्यानि ।।

प्रथमस्याज्यस्य जगती छन्दः ।

पवस्व दक्षसाधन इति गायत्रं चाथर्वणं च निधनकामम् ।

तवाहं सोमरारणेत्याष्टादंष्ट्रं चाभीशवं च स्वःपृष्ठं च ।

पुनानो अक्रमीदभीति सत्रासाहीयमिति माध्यंदिनः पवमानः ।।

 

72

सत्रासाहीयस्य गायत्री छन्दः । महावैराजं पृष्ठम् । तस्य विराट् छन्दः । वसन्तो हिंकार इति भक्त्युपासनम् । वैराजस्य स्तोत्र उपाकृत इत्यादिना पृष्ठधर्म उक्तः । ततः पुनरूर्जेत्यनुमन्त्रणान्ते कृते अग्निमाहवनीये प्रहरन्ति । तत उद्गाता आज्येनाभिजुहुयात् । प्रेद्धो अग्न इति विराजा स्वाहान्तया स्वाहाकारेणोत्तरामाहुतिं जुहुयात् । पृष्ठेन स्तुत्वा चमसेभ्यः पूर्वं त्रिष्टुप्छन्दसातिग्राह्यान् भक्षयेयुः । पृष्ठषडहादन्यत्र चैतस्मिन् कालेऽतिग्राह्यान् भक्षयेयुः । यानाहरेयुः । वामदेव्यं मैत्रावरुणसाम । विश्वा पृतना इति त्रैशोकं ब्रह्मसाम । तस्य प्रथमातिजगती । बृहत्यावुत्तरे । त्रैशोकं सामोप- धावामि । विश्वा पृतना ऋचमुपधावामि । त्रिशोकमृषिमुपधावामि । बृहत्युत्तरामतिजगतीं छन्द उपधावामि । एकविंशस्तोममुपधावामि । इत्युपसरणविशेषः । एवमन्यत्रापि ब्रह्मसाम्न्युपसरणप्रकार ऊह्यः ।।

यो राजेति पृश्न्यच्छावाकसाम । परि प्रिया दिवः कविरिति गायत्रं चौर्णायवं च । त्वंह्यङ्ग दैव्यः सोमः पुनान

ऊर्मिणेति बृहत्कातीषादीये । पुरोजिती वो अन्धस इति नानदान्धीगवे । सोमः पवते जनितामतीनामिति वात्सप्रमित्यार्भवः ।।

वात्सप्रस्य त्रिष्टुप् छन्दः ।।

यज्ञयज्ञीयमग्निष्टोमसाम । अग्निं वोधन्तामिति सैन्धुक्षितम् । वयमुत्वामपूर्व्येति सौभरम् । इममिन्द्र सुतं पिबेति वसिष्ठस्यप्रियम् । इत्युक्थानि ।।

इन्द्रजुषस्वेति गौरीवितं षोडशिसाम । ऐन्द्रं सह इति ग्रहस्यानुष्टुप् छन्दसा चमसस्य सर्वाणि स्तोत्राणि एकविंशतिः । एकविंशस्याभिचरणीयया सह पञ्च विष्टुतमः । षोडश्यन्ते स्तोमविमोचनादि ।।

इति चतुर्थस्याह्नः ।।

 

73

उपोद्घातः सत्रात्मा व्यूढो द्वादशाहः

 

पञ्चमस्याह्नः

गोवित्पवस्व - पवमानस्यविश्ववित् - प्रसोमासो अधन्विषुरिति सप्तर्चम् । प्रकविः सप्तर्चम् । यवंयवं चतुर्ऋचम् । यास्त इति बहिष्पवमानम् । ।

आद्यस्य तृचस्य जगती छन्दः ।।

तवश्रि-पुरूरुणा-उत्तिष्ठन्-इन्द्राग्नी युवाम्-इत्याज्यानि ।।

प्रथमस्याज्यस्य जगती छन्दः ।।

अर्षा सोम द्युमत्तम इति गायत्रं च यण्वं च शाकलं वार्शं च । सोम उष्वाणः सोतृभिरिति मानवं चानूपं च वाम्रं चाग्नेस्त्रि- णिधनं च । यत्सोम चित्रमुक्थ्यमिति गायत्रीषु शैशवमन्त्यमिति माध्यंदिनः पवमानः ।।

महानाम्न्यः पृष्ठम् ।।

महानाम्न्यः पिबतु सोम्यं मध्वायुर्दधत्यो यज्ञपतावविहृतमिति पृष्ठहोम मन्त्रे विशेषः । तासां शक्वरी छन्दः । पृथिवी हिंकार इति भक्त्युपासनम् । अपः सावका ठपनिधायेत्यादिना अभि- चरन्नित्यन्तेन पृष्ठधर्म उक्तः । प्रतिस्तोत्रीयम् आद्य एव प्रस्तावे कुशाविधानम् । आद्येऽनेकप्रस्तावेष्वि( ला ० श्रौ० २ . ६. ५)ति वचनात् । ओंकारेणादानं च । तत्रैव न प्रतिप्रस्तावम् । ते खल्विमे बहवः प्रस्तावाः । कथमोंकार इत्युपक्रम्य प्रथम एव प्रस्ताव इत्यपरिमि- त्यादिना (नि ० सू ० ४. १) निदानेन तथा सिद्धान्तोपपादनात् ।

 

74

शक्वरीभिः स्तुत्वान्ते सकृत्पुरीषपदैः स्तवनम् । अतिग्राह्यभक्षणं पूर्ववत् ।। वामदेव्यं मैत्रावरुणसाम । इन्द्रो मदायेति स्वादोरित्थेति च पङ्क्तिषु बार्हद्गिररायोवाजीये ब्रह्मसामाच्छावकसामनी । राजन्यस्य तु इन्द्रो मदायेति पार्थुरश्मं ब्रह्मसाम । वैश्यस्य तु स्वादोरित्थेति रायोवाजीयं ब्रह्मसाम । इन्द्रो मदायेति बार्हद्गिरमच्छावकसामेति विशेषः । तथा च निदानम्-अथ खल्वाह पार्थुरश्म राजन्याय ब्रह्मसाम कुर्या(नि० सू० ४. ३)दित्यदि ।।

असाव्यंशुर्मदायेति गायत्रं च संतनि चाभिद्युम्नं बृहद्यशः प्राणा शिशुर्महीनामिति च्यावनक्रोशे । पवस्व वाजसातय इति गौरीवितं च ऋषभश्च शाक्वरः पार्थं चाष्टेडः पदस्तोभः । इन्दुर्वाजीति त्रिष्टुप्सु दाशस्पत्यम् इत्यार्भवः पवमानः ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

आ ते अग्न इधीमहीति संजयम् । इन्द्राय सामगायतेति सौमित्रम् । असावि सोम इन्द्र त इति महावैश्वामित्रम् ।

इत्युक्थानि ।।

संजयस्य पङ्क्तिश्छन्दः । सौमित्रस्य उष्णिक् । महावैश्वामित्रस्यानुष्टुप् । सर्वाणि स्तोत्राणि त्रिणवानि । त्रिणवस्याभिचरणीयया सह तिस्रो विष्टुतयः । उक्थान्ते स्तोमविमोचनादि ।।

इति पञ्चमस्याह्नः ।।

 

75

उपोद्घातः सत्रात्मा व्यूढो द्वादशाहः

 

अथ षष्ठस्याह्नः

ज्योतिर्यज्ञस्य असृक्षत पवस्वदेववीरति दशर्चम् । सना-दशर्चम् । तरत्समन्दी चतुर्ऋचम् । एते सोमा इति बहिष्पवमानम् ।।

ज्योतिर्यज्ञस्येति जगती ।।

इमं स्तोम प्रतिवां भिन्धि विश्वा यज्ञस्य हिस्थेत्याज्यानि ।।

इमं स्तोममिति जगती ।।

इन्द्रायेन्दो मरुत्वत इति गायत्रं चेषोवृधीयं च क्रौञ्चं च वाजिदावर्यश्च रेवत्यश्च । मृज्यमानः सुहस्त्येत्यौक्ष्णोरन्ध्रे स्वारैडं वाजिजिच्च वरुणसाम चाङ्गिरसां गोष्ठं च । एतमुत्यं दशक्षिप इति गायत्रीष्विहवद्वामदेव्यम् इति माध्यंदिनः पवमानः ।।

रेवतीर्न इति वारवन्तीयं पृष्ठम् ।।

रेवतीषु वारवन्तीयं पिबत्विति पृष्ठहोमे विशेषः ।।

रेवत्यश्च वारवन्तीयं च पिबतु सोम्यं मध्वायुर्दधद्यज्ञपताविति वा ।।

तस्य गायत्री छन्दः । अजा हिंकार इति भक्त्युपासनम् । वारवन्तीयस्य स्तोत्रे धेनूः संवाशयेयुरित्यादिना पृष्ठधर्म उक्तः । पूर्ववदतिग्राह्यभक्षणम् । वामदेव्यं मैत्रावरुणसाम । सुरूपकृत्नुमूतय इति ऋषभो रैवतो ब्रह्मसाम । तस्य गायत्री छन्दः । आरम्भेण जगती ।।

उभे यदिन्द्रेति जगतीष्वरण्येगेयश्येनोऽच्छावकसाम । परिस्वानो गिरिष्ठा इति गायत्रं चं वैदन्वतानि च । ससुन्वे यो वसूनां तंवःसखायो मदायेति दीर्घकार्णश्रवसे च । सोमाः पवन्त इन्दव इति गौरीवितं च मधुश्चुन्निधनं च

 

76

क्रौञ्चे वाड्निधनैडे । अया पवस्वेति त्रिष्टुप्सु श्नौष्टमित्यार्भवः पवमानः ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

अग्ने त्वं न इति गूर्दः । इमानुकमिति गौतमस्य भद्रम् । प्र व इन्द्रायेति उद्वंशपुत्र इत्युक्थानि ।।

तेषां द्विपदा छन्दः । अस्याह्नः सर्वाणि स्तोत्राणि त्रयस्त्रिंशानि । त्रिरेकान्त इत्यादयस्त्रयस्त्रिंशस्य पञ्च विष्टुतयः । अत्र पुनः प्रयोगपक्षे पथ्यया होतृषामाण्यपथ्याभिश्चतसृभिरभ्यस्ताभिरितराणि च विदध्यात् । उत्तमं तूक्थमुत्तमया विष्टुत्या । न तु क्रमप्राप्तयापि  द्वितीयया । षष्ठस्याह्नः उक्थमुत्तममुत्तमया विष्टुत्या विदध्यादिति वचनात् । पक्षान्तरेऽप्युत्तममुक्थमुत्तमयैव न तु पथ्यया । उक्थ्यान्ते स्तोमविमोचनादि पूर्ववत् । षष्ठेऽहनि संस्थिते यावदुत्तरस्याह्नः उपाकरणं तावद्बहुभाषणं स्वाध्यायाध्ययनं च न कुर्युः । अस्मिन्न- हनि तृतीयसवने सर्पिषा भुञ्जीरन् । सर्पिषैव तृतीयसवने  सत्रेष्विति वचनात् ।।

इति पृष्ठ्यः षडहः समाप्तः ।।

अथ सप्तमस्याह्नः

सत्रस्यर्द्ध्यादि ।।

प्रका-प्रस्वा-नवर्चम् । असृग्रं नवर्चम् । आतेदक्ष इति

बहिष्पवमानम् ।।

 आद्यस्य तृचस्य त्रिष्टुप् छन्दः ।।

 

77

उपोद्घातः सत्रात्मा व्यूढो द्वादशाहः

 

मूर्द्धानम् प्रवोमित्राय इन्द्रा याहि चित्रभानो-तमीडित्या-

ज्यानि ।।

प्रथममाज्यं त्रैष्टुभम् ।।

वृषा पवस्व धारयेति गायत्रं च संतनि च सौपर्णं च रोहितकूलीयं च । पुनानः सोमधारयेति कण्वरथन्तरं च गौङ्गवं च द्विनिधनं चायास्यं च । प्रो अयासीदिति जगतीषु प्रवद्भार्गवम् । इति माध्यंदिनः पवमानः ।।

बृहत्पृष्ठं ''बार्हतं षष्ठमबार्हतं सप्तम(तां० ब्रा० १४.३. १ ७)मिति श्रुतेः । सूक्तानुरूपान् छन्दोमान् करोती(नि०सू० ४.६ )त्यारभ्य बृहद्रथन्तरे पृष्ठे( नि० सू० ४.६) इत्यादिनिदानवचने छन्दोमानां बृहद्रथन्तरपृष्ठत्वप्रतिपादनात् छन्दोमेषु वृहद्रथन्तरयो रथघोषादि न कार्यम् । पृष्ठ्ये रथमतिवहेयुरित्यादिना नानापृष्ठ्यषडहे रथघोषादि- विधानात् । अथापि बृहद्रथन्तरयोः संप्रयुक्तयोरेवेतरैः पृष्ठैः रथव्यतिवर्तनं च दुन्दुभ्या हननं च भवति । नासंप्रयुक्तयोरित्युपग्रन्थवचनाच्च ।।

स्वासु वामदेव्यम् । वयं घत्वेत्यभिनिधनं काण्वम् । नकिष्टमितीतराणि पृष्ठानि ।।

वैखानसस्य वृहती छन्दः । अभ्यासेन जगती ।।

अथार्भवः । यस्ते मदो वरेण्य इति गायत्रं तिसृषु ।

अग्नेरर्कः प्रथमायाम् । अध्यर्धेडं सोमसाम द्वितीयायाम् । मौक्षं तृतीयायाम् ।।

अथवा यस्ते मद इति गायत्रं प्रथमायाम् । मौक्षं द्वितीयायाम् । सोमसाम तृतीयायाम् । अग्नेरर्कस्तिसृषु । सप्तमेऽहनि अग्नेरर्कोऽध्यर्धेडं

 

78

च सोमसाम मौक्षस्य पूर्वयोः । मौक्षसोमसामनी गयत्रस्योत्तरयोः ।

अर्कस्तिसृषु इति वेति वचनात् ।।

एष स्य धारयासुतः-सखाय आनिषीदत-इति शार्करप्लवौ । पुरोजितीति गौरीवितं च कार्तयशसं च । प्रवाज्यक्षा इत्यक्षरपड्क्तिषु साहविषम् । ये सोमास इति गायत्रीषु जराबोधीयमन्त्यम् ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

आ ते वत्स इति वात्सम् । त्यं न इन्द्राभरेति सौश्रवसम् । यदिन्द्रचित्रमइहनेति वीङ्कम् । इत्युक्थानि ।।

सर्वाणि स्तोत्राणि चतुर्विंशानि । अष्टाभ्यो हिंकरोतीत्येकैव विष्टुतिः । चतुर्विशस्य स्तोमविमोचनादि पूर्ववत् ।।

इति सप्तमस्याह्नः ।।

अथ अष्टमस्याह्नः

शिशुम्-एते सोमा अभि-नवर्चम् । सोमः पुनानो-नवर्चम् । सोमा असृग्रं नवर्चम् । उत्तेशुष्मा-पञ्चर्चम् । अयावीती- अपघ्नन्न- अयापवस्वधेति बहिष्पवमानम् ।।

आद्यस्य तृचस्य त्रिष्टुप् छन्दः ।।

अग्निं वो देवमग्निभिः सजोषा मित्रं वयं हवामहे- तमिन्द्रं वाजयामसि इन्द्रे अग्नानमोबृहत् इत्याज्यानि ।।

होतुराज्यं त्रैष्टुभम् ।।

 

79

उपोद्घातः सत्रात्मा व्यूढो द्वादशाहः

 

अध्वर्यो अद्रिभिः सुतमिति गायत्रं च वैरूपं च आशु- भार्गवं मार्गीयवं च सौमित्रं चैटतं च साकमश्वं च विलम्बसौपर्णं च । अभिसोमास आयव इति द्विहिंकार० वामदेव्यं च गायत्रपार्श्वं च पौरुहन्मनं च हारायणं च अच्छिद्रं च बार्हदुक्थं च । धर्तादिव इति जगतीषूद्वद्भार्गवम् । इति माध्यंदिनः पवमानः ।।

द्विहिंकारं वामदेव्यमाद्यायाम् । बार्हदुक्थमध्यास्यायाम् ।।

रथन्तरं च वामदेव्यं च यदिन्द्रप्रागपागुदगिति नैपातिथम् । उभयं शृणवच्चन इति वैयश्वम् । इति पृष्ठानि ।। पवस्व देव आयुषगिति गायत्रं च स्वाशिरामर्कश्च सुरूपं च भासं च काक्षीवतं चासितं च । अभिद्युम्नं बृहद्यशः- प्राणाशिशुर्महीनामिति ऐषिरत्रैते । अभीनोवाजसातममिति गौरीवितं च कौत्सं च शुद्धाशुद्धीयं च क्रौञ्चं च रयिष्ठं चौदलं च । पवस्व सोम महान्त्समुद्र इत्याक्षार० पङ्क्तिषु धर्मः । हिन्वन्ति सूरमुस्रय इति गायत्रीषु विशोविशीयमित्यार्भवः पवमानः ।।

ऐषिरत्रैते एकर्चयोः । सुरूपक्रौञ्चे वा ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

प्रेष्ठं वो अतिथिमित्यौशनम् । एन्द्र नो गधि प्रियेत्युष्णिक्षु सांवर्तम् । पुरांभिन्दुर्युवाकविरिति मारुतम् इत्युक्थानि ।।

सर्वाणि स्तोत्राणि चतुश्चत्वारिंशानि । चतुश्चत्वारिंशस्य तिस्रो विष्टुतयः । पञ्चदशभ्यो  हिंकरोतीति प्रथमा । चतुर्दशभ्यो हिंकरोतीति द्वितीया । पञ्चदशभ्यो हिंकरोतीति तृतीया । तासां प्रयोगे पक्षद्वयं ब्राह्मणेनोक्तम् । आज्यानां प्रथमा विष्टुतिः ।

 

80

पृष्ठानां द्वितीया । यज्ञायज्ञीयस्योक्थानां च तृतीयेत्येकः पक्षः । सोऽयं प्रयोगः सवनसमीषन्तीत्युच्यते । अथापरः पक्षः । अस्मिन्नहनि द्वादशावर्तिस्तोत्रक्रमेण चतुरभ्यस्ताभिरेताभिस्ति- सृभिर्विष्टुतिभिर्विदध्यादिति । तदिदं दर्शितम्-याज्यानां सा होतुरि(तां० ब्रा० ३ ११. ३) त्यादिना । सोऽयं स्तोत्रसमीषन्तिसंज्ञः । अनयोश्च प्रयोगयोर्ब्राह्मणगतेनोक्थशब्देन यज्ञायज्ञीयस्यापि ग्रहणम् । योक्थानां सा होतुरिति लिङ्गात् । न हि यज्ञायज्ञीयादन्यद्धोतु- रुक्थमस्ति । उक्थानां तृतीयेति प्रयोगस्य सवनसमीषन्तीति संज्ञा- करणात् । सम्यग्व्याप्नुवन्तीति समीषन्तीत्युच्यते । उक्थान्ते स्तोमविमोचनादि ।।

इति अष्टमस्याह्नः ।।

अथ नवमस्याह्नः

अक्रान् एषदेवो दशर्चम् । एषधियेत्यष्टर्चम् । एष उस्य षडृचम् । एष वाजी षडृचम् । एष कविः षडृचम् । स सुतः षडृचम् । पवमानस्य ते कव इति बहिष्पवमानम् ।।

पवमानस्य ते कव इत्यस्य स्थाने आ ते दक्षमिति वा । तदुक्तम्-नवमस्य ज्योतिष्टोमः पर्यायः । साप्तमिक इत्येके(तां०ब्रा०

 

81

उपोद्घातः सत्रात्मा व्यूढो द्वादशाहः

 

३.६. २६-२७) इति । अक्रानिति त्रिष्टुप् । अक्रान्त्समुद्रः प्रथमे विधर्मन्निति पाठविकल्पः ।।

अगन्म महा नमसा यविष्ठम्-मित्रं हुवे पूतदक्षम्- महाँ इन्द्र य ओजसा ता हुवे ययोरिदम् । इत्याज्यानि ।।

होतुराज्यं त्रैष्टुभम् ।।

पवमानस्य जिघ्नत इति गायत्रं चादारसृच्च सुरूपं च हरिश्रीनिधनं सैन्धुक्षितं च बाभ्रवं चेडानां संक्षारः ऋषभश्च पवमानः । परीतोषिञ्चता सुतमिति पृष्ठं तिसृषु । कौल्मलबर्हिषं प्रथमायाम् । अर्कपुष्पं द्वितीयायाम् । दैर्घश्रवसं तृतीयायाम् । देवस्थानं तिसृषु । संकृति तिसृषु । वैयश्वं प्रथमायाम् । भर्गस्तिसृषु । आभीशवं प्रथमायाम् । यशस्तिसृषु । वासिष्ठमध्यास्यायाम् । असावि सोमो अरुषो वृषाहरिरिति जगतीषु दीर्घतमसोऽर्कः ।। इति माध्यंदिनः पवमानः ।।

तस्य बृहत्यामरण्येगेयानि । तृचेषु पृष्ठं च वासिष्ठमध्यास्यायाम् । वैयश्वं प्राक् भर्गाद् आभीशवं यशस (ला० श्रौ० ३. ६. ३०) इति वचनात् । इत्थं तृचैकर्चकरणक्रमश्च । त्रीनेकतृचे नानास्तोत्रीयास्विति वचनात् । कौल्मलबर्हिषादिभिः सामतृचः । अपि वा बार्हतेषु सामसु सप्तैवाजामिक्रमेण तृचेषु कुर्यादितरेषामध्यास्यायाश्च

 

82

लोपः । तदुक्त- सप्तैव तृचेषु यैरजामीत्यपरमि(ला० श्रौ० २ .६. ३० ३१) ति दीर्घतमसोऽर्कस्य स्थाने सामराजं वा स्यात् । अस्मिन् पक्षे पृष्ठस्थाने परीतोषीति पृष्ठमेकस्याम् । सुषाव सोममिति दीर्घतमसोऽर्क एकस्याम् । अदब्ध इत्यैडं माण्डवमेकस्याम् इति सामतृचः । शेषं पूर्ववत् । तदुक्तम्--दीर्घतमसोऽर्कोऽन्त्यम् । सामराजं वा । पृप्ठस्योत्तरयोर्दीर्घतमसोऽर्को माण्डवं चैडं सामराजेऽन्त्ये(ला०श्रौ० २.६.

३२-३३) इति ।।

बृहच्च वामदेव्यं च श्रायन्तीयं च यत इन्द्रेति समन्तं च ।

इति पृष्ठानि ।।

त्वं सोमासि धारयुरिति गायत्रं चाश्वसूक्तं च शामदं च दावसुनिधनं च प्रतीचीनेडं काशीतं हाविष्कृतं च । त्वं ह्यङ्गदैव्य पवस्व देववीतय इति सौपर्णं च वैश्वमनसं च । परि त्यं हर्यतं हरिमिति गौरीवितं च निहवश्च यद्वाहिष्ठीयमासितं च साभ्रं चाकूपारं च । पवस्व सोम महे दक्षायेत्यक्षरपड्क्तिषु विधर्मोऽपोषु जात- मप्तुरमिति गायत्रीषु श्रुध्यम् । इत्यार्भवः पवमानः ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

आ घा ये अग्निमिन्धते इत्यैध्मवाहम् । य एक इदिति त्रैककुभम् । गायन्ति त्वेति उद्वंशीयम् । इत्युक्थानि ।।

 

83

उपोद्घातः सत्रात्मा व्यूढो द्वादशाहः

 

अस्मिन्नहनि सर्वाणि स्तोत्राणि अष्टाचत्वारिंशानि।  अष्टा- चत्वारिंशस्य द्वे विष्टुती । तयोरुत्तरया मैत्रावरुणस्यैवाज्यं विदध्यात् । सत्रे वेत्यादिविकल्पाः । स्तोमविमोचनादि सुब्रह्मण्या- ह्वानान्तं पूर्ववत् ।।

इति नवमस्याह्नः ।।

अथ दशमस्याह्नः

असृक्षत प्रवाजिन-पवमानस्य विश्ववित् पवमानो अजीजनत्- एते असृग्रमिन्दवः पवस्वेदो वृषासुतो अस्यप्रत्ना नवर्चम् । इति बहिष्पवमानम् ।।

दशमस्य बहिष्पवमानं द्वितीयप्रभृतीनां पञ्चानामह्नामनुरूपाः । प्रथमाच्च बहिष्पवमानान्तं नवर्चम् इति वचनात् । अनुरूपेषु तृचाः प्रतिलोमाः । यथाधीतं नवर्चमिति शाण्डिल्यायनमते नेयं क्लृप्ति- रुक्ता । मतान्तराणि तु सूत्र एव द्रष्टव्यानि ।।

सुषमिद्धो न आवह-यदद्य सूर उदित त्वा मन्दस्तु सोमा इन्द्राग्नी आगतं सुतम् । इत्याज्यानि ।

सुषुमिद्ध-चतुर्ऋचे मधुमन्तं तनूनपान्नाराशंसमिहप्रियमिति ऋचोरन्यतरस्या यथागोत्रमुद्धारः । तत्रोक्तम्- सुषमिद्ध इत्यत्रिवसिष्ठ-

 

84

शुनककण्वसंकृतिवाध्य्रश्वानां तानूनपातीं नाराशंसीमन्येषामि(ला० श्रौ० ६.४. १३-१४) ति । उभयेषु समवायवत्सु भूम्नोऽवसंतये(! )गृहपतेरित्येके ।।

उच्चातेजातमन्धस इति गायत्रं चामहीयवं चाजिकं चाभीकं च पुनानः सोमधारयेत्युत्सेधश्च यज्ञायज्ञीयं च निषेधश्च जागृविरिति गौरीवितम् । इति माध्यंदिनः पवमानः ।।

यज्ञायज्ञीयस्य ककुबुत्तरा बृहती छन्दः ।।

कया न इति रथंतरम् । स्वासु मैधातिथम् । उदुत्ये मधुमत्तम इत्यभीवर्तम् । स्वासु कालेयम् । इति पृष्ठानि ।।

रथंतरस्य गायत्री छन्दः । मैधातिथस्य बृहती । अथ रथन्तरे भकारैः स्तोभो नास्ति । सर्वत्रास्वस्तोत्रीयं न स्तोभेदि(ला० श्रौ० २.९.२०) ति वचनात् । अत्र सामव्यूहो निदाने दर्शितः - यज्ञायज्ञीयगौरीवितरथन्तरवामदेव्यान्येव युक्तानि सामव्यूह इत्याचक्षत (नि० सू० ४.९. १३) इति ।।

अथार्भवः । स्वादिष्ठयेति गायत्रसंहिते । पवस्वेन्द्रमच्छेति सफरोहितकूलीये । पर्यूष्विति श्यावाश्वान्धीगवे । परिप्रधन्वेति वाङ्निधनसौहविषम् । सूर्यवतीषु वाजिजिदन्त्यम् ।।

पर्यूष्विति पिपीलिकामध्यानुष्टुप् । परिप्रधन्वेत्यक्षरपङ्क्तिः । सौम्या- वेक्षणमन्त्रे पुनरस्मासु दध्मसीति पादमभ्यस्येयुः । आर्भवान्तानि सर्वाणि स्तोत्राणि चतुर्विंशानि । अग्निं नर इति वामदेव्यमग्निष्टोम- साम त्रयस्त्रिंशम् । तस्य वामदेवो विराडग्निरित्यृष्यादयः । प्राक्- स्तोमयोगाद्गावो अश्वा इत्यादि ध्यानम् । प्रावृतशिरस्कत्वपत्न्य-

 

85

उपोद्घातः सत्रात्मा व्यूढो द्वादशाहः

 

वेक्षणादयो धर्माः अस्मिन् स्तोत्रे कार्याः । न तु पवमानगते यज्ञायज्ञीये अन्यस्थानगतस्य सतो निवर्तेरन् धर्माः । यदन्य- दनिष्टोमसाम स्यात् तस्य स्युरि(ला० श्रौ० २ .१०. २ १ २२)ति वचनात् ।।

अहन्यस्मिन्नृतं कर्म व्याचक्षीरन्ननुष्टुभा ।

मन्त्रो यदा विस्मृतः स्यादनुष्टुप् छन्दसोऽधिकः ।।

तदानीं स्मारयेयुस्तमनुष्टुप्मात्रभाषणात् ।

अभ्यासानुष्टुभं कृत्वा ब्रूयुर्न्यूनस्त्वसौ यदि ।।

अथवा विस्मृतं वस्तु यथासंभवं वाचैव ब्रूयुः । नेङ्गितादिना । वागनुष्टुप् तां० ब्रा० १३.२८.४) इति हि ब्राह्मणं भवति । अग्निष्टोमसाम्रा स्तुत्वा स्तोमविमोचनाद्यप्सुषोमान्ते कृते प्राक् पत्नीसंयाजेभ्यो यदेभिः सौत्येष्वहःसु परार्ध्यं व्रजितं स्यात् तद् गत्वा प्रत्याव्रजेयुः । अशक्तौ मनसैव गमनागमनं च कुर्युः । हुतेषु पत्नीसंयाजेषूद्गाता शालामुखीये जुहुयात् । उपसृज धरुणमिति दीधरत् स्वाहेत्यन्तेन पूर्वामाहुतिम् । स्वाहेत्युत्तराम् । अथोत्तरवेदि- कमग्निं गत्वा तस्य पश्चात् प्राङ्मुखः स्थित्वा अयं सहोहा इति त्रिर्गायेत् । प्रजापतिरतिजगतीन्द्रः । गौरिति निधनम् । प्रस्तोतृप्रतिहर्तारावनूपेयाताम् । अभिदक्षिणमावृत्य पूर्वया द्वारा सदः प्रविश्यासीरन् । अध्वर्युणोपाकृते मानसस्तोत्रे आयं गौरिति तृचे

 

86

गायत्रं निरुक्तम् । त्रिकः स्तोमः पृथक् स्तोत्रीयाभ्यो हिङ्कृत्य मनसा स्तुवीरन् । स्तोमयोगयजमानवाचनकुशाविधानानि स्युः प्रतिहारवेलायां प्रतिहर्ता पान्यात् उत्तमां प्रस्तुत्यैषेति स्मरन् होतारमीक्षेत । अस्मिन् स्तोत्रे समीक्षणेन परस्परं ज्ञापयन्तः सर्वं मनसा कुर्युः । यदाध्वर्युर्भक्षणं प्रयच्छन् मन्येत ततो मनसोपहूय कस्त्वा कं भक्षयामीति तं भक्षयेयुः । अवेक्षणाद्याप्यायनवर्जम् । अथ तत्सवितुर्वरेण्यमित्याप्यायस्वेति वा गायत्रीं ब्रूयु । इन्द्रं ब्रह्मोद्यवदनम् ।।

अथ प्रजापतिं परिवदन्ति । अकुशलो वायं प्रजापतिर्यो दंशमशकान् संसृज्येद्यः स्तेनानिति । प्रजापतिपरिवादः (आप० श्रौ० २१. १२.१) आपस्तम्बेनोक्तः एताभ्यां वेलायामभीष्टान् वरान् मनसा वृणीरन् । उत्तरत उद्गातौदुम्बरी गृह्णीयात् । पश्चात् प्रति- हर्ता । दक्षिणतो ब्रह्मा । पुरस्तादितरे सर्वे गृह्णीयुः । अथ जपेयुः । इह धृतिरिह रमध्वमित्यन्तम् । वाग्यताः सदसः पूर्वापरे द्वारे अपिधायासीरन् । आनक्षत्रप्रवचनात् उदितानि नक्षत्राणीति प्रोक्ते पूर्वया द्वारोपनिष्क्रम्य सुब्रह्मण्याप्रणवैर्वाचं विसृजेरन् । इदमहर० त्यग्निष्टोमम् । मानसस्तोत्रेणाग्निष्टोममतीत्य वर्तमानत्वात् । अग्निष्टोमावभित इति वाङ्मात्रम् । यथा गवामयनेऽतिरात्रस्योक्थत्ववादः यदुक्थ्यो यज्ञक्रतोरनन्तरायेति ।।

अथोदयनीयातिरात्रः । तस्य सत्रस्यर्द्ध्यादि पूर्ववत् । स च प्रायणीयातिरत्रवत् कार्यः । तत्राहरन्तिकीं सुब्रह्मण्यां न कुर्यात् । तस्या ठत्तरार्थत्वात् । स्तोमविमोचानाद्युदवसनीयान्ते कृते पृथगग्नीन् समारोप्य पृथगन्यान् ऋत्विजो वृत्वा पृथक्पृष्ठ-

 

87

उपोद्घातः सत्रात्मा व्यूढो द्वादशाहः

 

शमनीयैर्यजेरन् । ज्योतिष्टोमोऽग्निष्टोमः सहस्रदक्षिणः । पृष्ठशमनीयः । धूर्ज्योतिर्विश्वरूपा न सन्ति । शेषं प्रकृतिवत् ।

इति सत्रात्मा व्यूढो द्वादशाहः समाप्तः ।।

अहीनात्मा द्वादशाहः

अहीनात्मा सोऽस्तीत्युक्तम् ।। तथा च सूत्रम्-द्वादशाहः- प्रभृतीनि सत्राणि । तेन यजेताप्यहीनभूतेन (ला० श्रौ० १० १. ११-१२) इति । निदानं च- अथ द्वादशाहोऽहीनो भवतीति । सत्र- (नि- सू० ९. ९.१ )मित्युपक्रम्य उभयं भवतीति लामकायनः (नि० सू० ९. ९. २६) इत्यादि । तत्र ब्रह्मणोक्तमेव द्वादशाहमधि- कृत्य प्रकारद्वयकथनात् अहीनद्वादशाहेऽपि स्तोत्रस्तोमक्लृप्तौ न कश्चिद्विकार इति गम्यते । ततश्च तस्यापि गौरीवितमेव स्वरो रात्रिश्च नाहीनिकीत्याचार्याः । अस्माभिस्तु तस्याहीनत्वप्रयुक्तं नाना- स्वरत्वं युक्तमित्यासीतप्रसङ्गे प्रतिहारव्याख्याने प्रतिपादितम् । तत्र रात्रिरप्याहीनिकी स्यात् । स तु विकृतोऽहीनद्वादशाह उपरिष्टात् वक्ष्यते । इदानीं त्वविकृतः । तेनैकः षट् त्रयो द्वादश त्रयोदश चतुर्दश वा यजेरन् । यजमानव्यतिरिक्ता एवर्त्विजः । अस्यापि दीक्षोपसत्सुत्यादिवसाः पूर्ववत् । द्वादश दीक्षा द्वादशोपसदो द्वादश प्रसुत (तां० ब्रा० १०.३.९) इति अविशेषेण श्रवणात् ।

 

88

सुब्रह्मण्यायां द्वादशाहे सुत्यामित्यादि पूर्ववत् । अग्नीषोमीय- प्रभृत्यहीनेषु सर्वाः सुब्रह्मण्याः सनामग्रहाः । सुत्यास्वग्नीध्रीयेऽहर० हर्यज्ञसारथिविश्वरूपाज्योतींषि च निवर्तन्ते । प्रातरनुक्रमणवेलायामद्य- सुत्याप्रवचनीं सुब्रह्मण्यामाह्वयेत् । अहरन्ते श्वःसुत्याप्रवचनीम् । प्रायणीयातिरात्रान्ते विकल्पेनाह्वानम् । सुब्रह्मण्यायाः उदयनीयाति- रात्रान्ते त्वनाह्वानमेव । सर्वेषामह्नां पथ्या एव विष्टुतयः । अन्यत्र सदसि बहिष्पवमानैः स्तवनम् । अहीनबहिष्पवमानैः सदसि स्तुवीरन् प्रथमादह्नोऽन्यत्रे(ला० श्रौ० २.२. १)ति वचनात् । प्राक् धिष्ण्य- विहरणान्निष्क्रम्य तृणप्रासनप्रभृति समापयेयुः । रेतस्यारथन्तरवर्णे सर्वत्र कार्ये । न धुरो गेया । दधिभक्षणान्तानि सर्वाण्यहानि । दधिभक्षणान्तमहीनेष्वि(ला० श्रौ० २. २२. १५)ति वचनात् । षष्ठेऽह्नि संस्थिते सप्तमस्याह्न उपाकरणात्पूर्वं न बहुवादिनः स्युः न चाधीयीरन् । सर्पिर्मधुभ्याम् ऋत्विजो भोजयेत् । अन्यतरेण वा । (ला० श्रौ० ३. ६.७ ९) सर्वस्तोत्रधर्मा दशमेऽहनि अस्मिन् विस्मृतं कर्मेत्यादिना धर्मा उक्ताः । मानसं च पूर्ववदेव । तत्र वरवरण- वाग्यमने यजमान एव कुर्यात्, इतरे प्रजापतिवादान्तं कृत्वा यथार्थं स्युरिति विशेषः । उदयनीयेऽतिरात्रे संस्थितेऽवभृथाद्युदवसनीयान्तम् ।

 

89

उपोद्घातः अहीनात्मा द्वादशाहः

 

अङ्गदक्षिणानां प्रधानदक्षिणानां च यथायथं प्रवृत्तिः । अन्यत् सर्वं ज्योतिष्टोमवत् । अस्यानेकयजमानत्वपक्षे सुब्रह्मण्यायां दीक्षितानां नामग्रहः याजमानानि च यजमानशब्दस्य यथार्थमूहाश्च पूर्ववदेवेति सिद्धम् ।।

इत्थं वरदराजेन वामनार्यस्य सूनुना ।

सत्राहीनात्मको व्यूढो द्वादशाहः प्रदर्शितः ।। १ ।।

समूढोऽपि द्विधा सोऽयं सत्राहीनत्वभेदतः ।

आर्षेयकल्पविवृतौ स्वस्थाने दर्शयिष्यते ।। २ ।।

अहीनात्मा द्वादशाहः समाप्तः ।।

 

90

X

 

91

मशककल्पसूत्रम्

 

प्रथमोऽध्यायः

गवामयनम्

चतुर्विंशः प्रायणीयः

उक्तौ ज्योतिष्टोमद्वादशाहौ । अथ तदुपजीवनेन कल्पकार ऋक्समाम्नाये दशरात्रानन्तरम् अधीतस्य ब्राह्मणे च दाशरात्रिक- विष्टुतिसमाम्नायानन्तरं गावो वा एतत् सत्रमासते(तां० ब्रा० ४.१. १) त्यारभ्य अध्यायद्वयेन विहितस्य संवत्सरसत्रस्य गवामयनस्यस्तोत्र- क्लृप्तिमध्यायद्वयेनाह- क्लृप्तो ज्योतिष्टोम इत्यादिना ।।

इह गवामयनस्य एकषष्ट्यधिकं शतत्रयं सौत्यान्यहानि सन्ति । तानि च सत्रप्रकरणे शतरात्रानन्तरमतिरात्रश्चतुर्विंशं प्रायणीयमहरित्यारभ्य संवत्सरब्राह्मणमि(तां० ब्रा० २४२ ०.२)त्यन्तेनानु- वाकेन संगृह्य दर्शितानि । तद्यथा-अतिरात्रश्चतुर्विशं प्रायणीय- महश्चत्वारोऽभिप्लवाः षडहाः । पृष्ठ्यः षडहः । इति प्रथमो मासः ।

 

92

स द्वितीयः । स तृतीयः । स चतुर्थः । स पञ्चमः । इति पञ्च मासाः । अथ षष्ठे मासि त्रयोऽभिप्लवाः षडहाः । पृष्ठ्यः षडहोऽभिजित् त्रयः स्वरसामान तां० ब्रा० २४.२०. १) इत्यष्टा- विंशतिरहानि । अतिरात्रश्चतुर्विंशाभ्यां सह षष्ठो मास इति पूर्वः पक्षः । मध्ये विषुवान् दिवाकीर्त्यमहः । आत्मा वा एष संवत्सरस्य यद्विषुवान् पक्षावेतावभितो भवतः ( तां० ब्रा० ४.७.१) इति श्रुतेः ।।

अथोत्तरः पक्षः । त्रयः स्वरसामानो विश्वजित् पृष्ठ्यः षडहः त्रयस्त्रिंशारम्भणः त्रयोऽभिप्लवाः षडहा इत्यष्टाविंशतिरहानि । व्रतातिरात्राभ्यां सह प्रथमो मासः । व्रतातिरात्राभ्यां प्रथम उत्तरस्मिन्नि- (ला०श्रौ० १ ०.९.७)ति वचनात् । पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भणश्चत्वारो- ऽभिप्लवाः षडहा इति द्वितीयो मासः । तथैव तृतीयस्तथैव चतुर्थस्तथैव पञ्चमः । त्रयोऽभिप्लवाः षडहा आयुश्च गौश्च द्वे अहनी द्वादशाहस्य द्वादशाहानि (तां० ब्रा० २४.२०.१) इति षष्ठो मासः ।।

अथ महाव्रतं चातिरात्रश्च । तौ च प्रथममासपूरकावित्युक्तम् । तस्यैतस्य गवामयनस्य सत्रभूतद्वादशाहवत् प्रयोगः । उक्तकाले दीक्षा । ब्राह्मणेन गवामयनस्येत्यादिना दीक्षाकालादिकमुक्तम् । औपसथ्यान्तं कृत्वा प्रायणीयमतिरात्रमुपयन्ति । तस्य सत्रस्यर्द्ध्यादि सुब्रह्मण्यान्तं द्वादशाहवत् । स्तोत्रक्लृप्तिमाह-

क्लृप्तो ज्योतिष्टोमोऽतिरात्रोऽषोडशिक ।। १ ।।

 

 

93 गवामयनम् चतुर्विंशस्तोमः (अ. 1 ख.1)

 

ब्राह्मणेनैवंभूतोऽतिरात्रः क्लृप्त इत्यर्थः । तत्राहरन्तिकी सुब्रह्मण्या द्वादशाहवदेव ।। १ ।।

अथ प्रायणीयमेतदहर्भवतीत्युक्तं चतुर्विंशमहराह-

पवस्व वाचो अग्रियः ( सा० ७७५-७) पवस्वेन्दो वृषा सुतः  ( सा० ७७८-८०) उपास्मै गायता नर ( सा० ६५१-३) उपोषु जातमप्तुरम् ( सा० १३३५-७) दविद्युतत्या रुचा ( सा० ६५४-६) एते असृग्रमिन्दवः ( सा० ८३०-२) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) ।। २ ।।

इति बहिष्पवमानम् ।।

द्वितीयादीनामह्नांसदसि बहिष्पवमानस्तवनं द्वादशाहवत् । रेतस्या- रथन्तरवर्णयोः सर्वत्र प्रवृत्तिः । न धुराम् ।। २ ।।

उप प्रयन्तो अध्वरम् ( सा० १३७९-८१) प्र वो मित्राय गायते (सा० ११४३-५) न्द्रायाहि चित्रभानो ( सा० ११४३-८) इन्द्रे अग्ना नमो बृहद् ( सा० ८००-२) ।। ३ ।।

इत्याज्यानि ।।

तृचसूक्तानामादिग्रहणेनविधिरनादेश (ला०श्रौ० ६.३.१) इति वचनात् उपप्रयं-चतुर्ऋचस्य ठपावदानेऽपि आवृत्तिस्तोत्रत्वात् अन्त्याया

उद्धारः । शिष्टास्तृचः ।। ३ ।।

वृषा पवस्व धारये(सा० ८०३ ५)ति गायत्रं चामहीयवं (ऊ० ६. २.१) चैडं सौपर्णं (ऊ० ४.१. २) रोहितकूलीयं  ( ऊ० ४.१.३) च पुनानः सोम धारये( सा० ६७५-६) ति समन्तं (ऊ० ६.२.२) तिसृषु  समन्तमेकस्याम् प्लव एकस्यां

 

94

 

(ऊ० ६.२. ३) दैर्घश्रवसमेकस्या-(ऊ० ६.२. ४)मिति वा ।। रथन्तरं तिसृषु (र० २.२. १०) गौङ्गवं ( ऊ० ४. १. ५) रौरवं (ऊ० १ .१ .२) त्रिणिधनमायास्यं (ऊ० ४.१ .६) च एकर्चाः । प्र काव्यमुशनेव ब्रुवाण (सा० १११६-८) इति पार्थमन्त्यम् ऊ० ६.२.५) ।। ४ ।।

इति माध्यंदिनः पवमानः ।।

समन्तादीनामेकर्चानां गौङ्गवादीनां च सामतृचः । त्रीनेकतृचे नानास्तोत्रीयास्वि-(ला०श्रौ० ६.३.१४) ति वचनात् । अत्रैवंभूताया ऋक्सामक्लृप्तेर्निदानकारेण दर्शितम्- अथ खलु य ऊर्ध्वं ज्योतिष्टोमदशाहाभ्यामि-( नि० सू० ४. १२. १०) त्यादिना । तत्तु विस्तरभयादिह नोच्यते । अन्त्यशब्दोऽयं माध्यदिनस्य पवमानस्यान्त्य- माह । एवमुत्तरस्यार्भवस्य ।। ४ ।।

बृहच्च ( र० १. १. ५) वामदेव्यं च (ऊ० १. १. ५) मा चिदन्यद्विशंसते-( सा० १३६०-१) त्यभीवर्तः ( ऊ० ६. २.६) स्वासु कालेयम् (ऊ० १. १. ७) ।। ५ ।।

इति पृष्ठानि ।।

यस्ते मदो वरेण्यम्-( सा० ८१५-७) इति गायत्रं च मौक्षम् ( ऊ० ४. १. १०) जराबोधीयम् (ऊ० ६. २.७) पवस्वे- ( सा० ६९२-३ )-न्द्रमच्छे-( सा० ६९४-६) ति सफ-( ऊ० १. १. ९) सुज्ञाने ( ऊ० ६.२.८) । पुरोजिती वो अन्धस (सा० ६९७- ९) इति गौरीवितं च (ऊ० ४.१. १३)

 

95 गवामयनम् अभिप्लवः षडहः (अ. 1. ख. 2)

 

क्रौञ्चं च (ऊ० ६. २. ९) । प्रो अयासीद् (सा ० ११५२-४) इति कावम् (ऊ० ६.२. १०) अन्त्यम् ।। ६ ।।

इति आर्भवः पवमानः । ।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।। ७ ।।

अग्निं वो वृधन्ताम् ( सा० ९४६-८) इति सत्रासाहीयं  (ऊ ० ६.२. ११) सौभरम् ( ऊ० १. १. १६) उद्वंशीयम् ऊ. ४. १. ८) ।। ८ ।।

इत्युक्थानि । ।

चतुर्विंशस्तोमः ।। ९ ।।

अस्मिन्नहनि सर्वेषां स्तोत्राणामिति शेषः । उक्थान्ते स्तोम- विमोचनाद्यप्सुषोमान्तं सुब्रह्मण्या च ।। ९ ।।

इति चतुर्विंशस्तोमः ।। १ । ।

अभिप्लवः षडहः

प्रथममहः-ज्योतिः

ज्योतिर्गौरायुर्गौरायुर्ज्योतिरिति षडहोऽभिप्लव उच्यते । ज्वातिर्गौरायुर्(तां ० ब्रा० ४. १.७) इत्यारभ्य स एतं त्र्यहं पुनः प्रायुड्क्ते- (तां० ब्रा० ४. १.९) ति श्रुतेः । तस्य ज्योतिःसंज्ञकं प्रथममहराह-

उपास्मै गायता नरः (सा० ६५१ -३) पवमानस्य ते वयम्  (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।

इति बहिष्पवमानम् । ।

अग्न आयाहि वीतये ( सा० ६६०-७१) ।। २ ।।

 

इत्याज्यानि ।।

अग्न (सा० ६६०-२) आ नो मित्रा ( सा० ६६३ -५) याही-  ( सा० ६६६-८) न्द्राग्नी-( ६६९-७१) त्याज्यानीत्यर्थः ।। २ ।।

 

96

प्र सोमासो विपश्चित (सा० ७६४-६) इति गायत्रं चाश्वं च (ऊ० ६.२. १२) प्र सोम देववीतय ( सा ० ७६७ ८) इति पज्रं (ऊ० ६. २. १३) यौधाजयं (ऊ० १. २. १३) चौशनसम् (ऊ०१. १ .५) अन्त्यम् ।। ३ ।।

इति माध्यंदिनः पवमानः ।।

रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १. १. ५) च । तं वो दस्ममृतीषहमू (सा० ६८५-६) इत्यभीवर्तः (ऊ० ६. २. १४) स्वासु कालेयम् ( ऊ० १. १. ७) ।। ४ ।।

इति पृष्ठानि ।।

स्वादिष्ठया मदिष्ठये (सा० ६८९-९१ )ति गायत्रसंहिते (ऊ० १. १. ८) । अया पवस्व देवयुः ( सा० ७७२) पवते हर्यतो हरिर् (सा० ७७३) इति सफ(ऊ० १. १. १५) सुज्ञाने (ऊ० ६. २.१५) काशीतं (ऊ० ६.२.१६) वा । प्र सुन्वानायान्धसः (सा० ७७४) इति गौरीवितं तिसृषु (ऊ० ६.२.१७) गौरीवितमेकस्याम् (ऊ० १. १. १७) औष्णिहमोकोनिधनमेकस्याम् (ऊ० ६.२. १८) औदल- मेकस्याम् (ऊ० ६.२.१९) इति वा । साभ्रं तिसृषु (ऊ० ६.२.२०) कावमन्त्यम् (ऊ० १. १. १३) ।। ५ ।।

इति आर्भबः पवमानः ।।

 

सुज्ञानकाशीतयोर्विकल्पः ।। ५ ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।। ६ ।।

ज्योतिष्टोमस्तोमः ।। ७ ।।

ज्योतिष्टोमशब्देनात्र ज्योतिष्टोमसंबन्धिस्तोमसंनिवेश उच्यते । त्रिवृद्बहिष्पवमानम् । पञ्चदशानि आज्यानि । पञ्चदशो माध्यंदिनः पवमानः । सप्तदशानि पृष्ठानि । सप्तदश आर्भवः । एकविंशोऽग्निष्टोम इति स्तोम इत्यर्थः ।। अग्निष्टोमान्ते स्तोमविमोचनादि पूर्ववत् ।। ७ ।। इति ज्योतिष्टोमस्तोमः ।।२।।

 

97  गवामयनम् अभिप्लवः षडहः (अ. 1. ख. 3)

 

अभिप्लवषडहस्य द्वितीयमहः-गौः

गोसंज्ञकं द्वितीयमाभिप्लविकमहराह-

पवस्व वाचो अग्रियः (सा० ७७५- ७) पवस्वेन्दो वृषा सुतः  (सा० ७७८- ८०) वृषा सोम द्युमाँ असि (सा० ७८१ -३) वृषा ह्यसि भानुना ( सा० ७८४ - ६) पवमानस्य ते कवे (सा० ७८५) ।। १ ।।

इति बहिष्पवमानम् । ।

अग्निं दूतं वृणीमहे (सा० ७९०) ।। २ ।।

इत्याज्यानि ।।

अग्निं दूतं (सा० ७९० - १२) मित्रं वयं (सा० ७९३-९५) इन्द्रमिद्गा-  ( सा० ७९६-९९) चतुर्ऋचम् । इन्द्रे अग्ना (सा० ८०० -८०२ )

इत्याज्यानि । इन्द्र इद्गा-चतुर्ऋचे अन्त्याया उद्धारः ।। २ । ।

वृषा पवस्व धारये- ( सा० ८०३ - ५) ति गायत्रं च हाविष्मतं च (ऊ ० ७. १. १) यौक्ताश्वमुत्तरेषु यदुत्तरम् (ऊ० ७.१.२) । ।

उत्तेरष्वभिप्लवेषु द्वितीयतृतीयचतुर्थेषु हाविष्मतस्य स्थाने यौक्ताश्व- मुत्तरमित्यर्थः ।।

परीतो षिञ्चता सुतम् (सा ० १३१३ -१५) इति माधुच्छन्दसं  (अ ० ७.१. ३) च भर्गश्च (र ० १ .२. ५) यशो (र ० १. २. ६) वायास्ये (ऊ० ७.१ .४-५) ।।

मधुच्छन्दसं प्रथमायाम् । भर्गस्तृचे । यशो वा । आइ पराइ इत्यैडमायास्यं तृचे । श्रीणन्तो गोभिरूहाउ होवेति त्रिणिधनमायास्य-

 

98

मध्यास्यायाम् । साध्यास्यायां चैकोऽध्यास्यायामेवान्ततो द्वौ तस्यां चैवादितश्च सा शशकर्णक्लृप्ते-( ला० श्रौ० ६. ३. २०-२१) ति

वचनात् । एवं तृचैकर्चकरणम् । भर्गयशसोर्व्यवस्थां सूत्रकार आह- आभिप्लविकस्य द्वितीयेऽहनि भर्गो यश इति प्राग् विषुवतो व्यत्यासं  स्यातामिति गौतम इत्यादिना यश उत्तरस्मिन्नपरमि-( द्रा० श्रौ० सू० ७.४.९-१३ )त्यन्तेन ।।

वृषा शोण ( सा० ८०६-८) पार्थम् (ऊ० ७.१ .६) अन्त्यम् ।।३।।

इति माध्यंदिनः पवमानः ।।

अथ पृष्ठानि-

बृहच्च (र० १. १.५) वामदेव्यं (ऊ. १. १ .५) चाभि प्र वः सुराधसम् (सा० ८९१-२) इत्यभीवर्तः (ऊ० ७.१. ७) स्वासु कालेयम् (ऊ० १ .१ .७) ।। ४ ।।

इति पृष्ठानि ।।

यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्र-मौक्षे   (ऊ० ४. १. १०) हाविष्मतम् (ऊ० २ १. ५) उत्तरेषु । पवस्वेन्द्रमच्छे (सा० ६९२-६) ति शङ्कु-(ऊ० ७. १. ८) सुज्ञाने (ऊ० ६.२.८) । अयं पूषा रयिर्भग (सा० ८१८-२०) इति गौरीवितं (ऊ. ७.१. ९) च क्रौञ्चं (ऊ० २.१. ९) च । वृषा मतीनां पवत ( सा० ८२१ -३) इति याममन्त्यम्  (ऊ० २.१. १०) ।। ५ ।।

]। इत्यार्भवः पवमानः ।।

 

99  गवामयनम् अभिप्लवः षडहः (अ. 1. ख. 4)

 

हाविष्मतमुत्तरेष्विति उत्तरेष्वभिप्लवेषु मौक्षस्य स्थाने हाविष्मत- मित्यर्थः ।। ५ ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४) ।। ६ ।।

साकमश्वम् (ऊ० १.१. १५) अभ्रातृव्यो अनात्वम् (सा० १ ३८९- ९०) इत्यामहीयवम् (ऊ० ७ १.१०) आष्टादंष्ट्रं  यादौहो- वद् (ऊ० ७. १. ११) ।। ७ ।।

इत्युक्थानि ।।

यदौहोवदिति । इन्द्रं विश्वा अवीवृधन्नै( सा० ८२७ )यादौ होवेत्याष्टादंष्ट्रमित्यर्थः ।। ७ ।।

गोष्टोमस्तोमः ।। ८ ।।

पञ्चदशं बहिष्पवमानम् । त्रिवृदाज्यानि । सप्तदशं माध्यंदिनं सवनम् । एकविंशं तृतीयं सवनं सोक्थ्यम् इति गोष्टोमस्य स्तोम इत्यर्थः । स्तोमविमोचनादि पूर्ववत् ।। ८ ।।

इति गोष्टोमस्तोमः ।। ३ ।।

अथ अभिप्लवस्य तृतीयमहः-आयुः

आयुःसंज्ञिकं तृतीयमाभिप्लविकमहराह--

दविद्युतत्या रुचै-(सा० ६५४-६ ) ते असृग्रमिन्दवः (सा० ८३०-२) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।

इति बहिष्पवमानम् ।।

अग्निनाग्निः समिध्यते (सा० ८४४-५५) ।। २ ।।

इत्याज्यानि ।।

अग्निना (सा० ८४४-४६) मित्रं हुवे (सा० ८४७-४९) इन्द्रेण (सा० ८९०-५२ ) ता हुवे (८५३-५५)

इत्याज्यानि ।। २ ।।

उच्चा ते जातमन्धस (सा. ६७२-४) इति गायत्रं च वैरूपं (ऊ० ७. १. १२) चाभि सोमास आयवः (सा० ८५६-८) इति

 

100

रौरवं (ऊ० ७. १ .१३) च गौतमं (ऊ० २. १. १५) चाञ्जश्च वैरूपम् (र० १. २. ११) । अग्नेस्त्रिणिधनम् (ऊ० २.१. १४) । तिस्रो वाचः (सा० ८५९-६१) इत्यङ्गिरसां संक्रोशो-  (ऊ. २ १ १७)न्त्यः ।। ३ ।।

इति माध्यंदिनः पवमानः ।।

रौरवं प्रथमायाम् । प्रहिन्वान (सा० ५३६) इत्यग्नेस्त्रिणिधन- मध्यास्यायाम् ।। ३ ।।

रथन्तरं ( र० १. १.१) च वामदेव्यं ( ऊ० १.१.५) चात्वा सहस्रमा शतम् (सा० १३९१.३) इत्यभीवर्तः ।  (ऊ. ७ १ १५) स्वासु कालेयम् (ऊ०. १.१.७) ।४।।

इति पृष्ठानि ।।

तिस्रो वाच उदीरत ( सा. ८६९-७१) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ० ७. १. १६) चासोता परिषिञ्चत (सा. १३९४-५) सखाय आ निषीदते( सा० ११५७-९) ति वाचश्च साम (ऊ. ७. १. १७) सुज्ञानं च (ऊ० ७. १. १८) दैवोदासं (ऊ० ७. १. १९) च सुतासो मधुमत्तमा  ( सा० ८७२-४) इति गौरीवितं (ऊ. २.२.३) चान्धी- गवं (ऊ. ७. १. २०) च पवित्र त (सा० ८७५-७) इति सामराजम् (ऊ. ७. २. १) अन्त्यम् । ५ ।।

इति आर्भवः पवमानः

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १ १४) ।। ६ ।।

स्वान्युक्थान ।। ७ ।।

षडहस्य तृतीयस्याह्नः उक्थानि- प्रमँहिष्ठीयं (ऊ. २.२ .५ हारिवर्णं ( ऊ० २.२.६) तैरश्च्य ( ऊ० २.२.७ )मिति ।। ७ ।।

आयुष्टोमस्तोमः ।। ८ ।।

 

101   गवामयनम् अभिप्लवः षडहः (अ.1 ख.5)

 

त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि । सप्तदशं माध्यंदिनं सवनम् । एकविंशं तृतीयसवनम् । सोक्थ्यम् ।। ८ । ।

इति आयुष्टोमस्तोमः ।। ४ ।।

अभिप्लवस्य चतुर्थमहः -गौः

गोसंज्ञिकं चतुर्थमाभिप्लविकमहराह-

पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि  ( सा. ९२४ -६) प्रयद्गावो न भूर्णयः ( सा० ८९२ - ७) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।

इति बहिष्पवमानम् । ।

प्रयद्गा - षडृचम् । तृचसूक्तानामादिग्रहणेन विधिरनादेश (ला० श्रौ० ६. ३.१) इति वचनात् । शिष्टास्तृचः । । १ ।।

अग्निर्वृत्राणि जङ्घनत् (सा ० १३९६-८) इति होतुराज्य- मिति । स्वान्युत्तराणि ।। २ । ।

इत्याज्यानि ।।

अग्निर्वृत्राणि (सा ० १३९६ -८) अयं वां मित्रावरुणा (सा ० ९१० - १२) इन्द्रो दधीचो अस्थभिर् (सा ० ९१३- १५) इयं वामस्य मन्मनः ( सा. ९१६-१८)

इत्याज्यानि स्वशब्देन गृह्यन्ते ।

चातुर्थिकत्वात् । । २ ।।

पवस्व दक्ष साधन (सा ० ७१९-२१) इति गायत्रं चादार० सृच्च (ऊ० ७.२.२) । परीतो षिञ्चता सुतम् (सा० १३१३-५) इति पृश्नि ( ऊ० ७.२. ३) चाथर्वणं (र ० १. २.१२) चाभीशवं (ऊ० ७.२. ४) च यौधाजयं (ऊ० ७. २. ५) चोहु वा अस्येति वासिष्ठम् (ऊ० ७.२.६) अन्त्यम् ।। ३ ।।

इति माध्यंदिनः पवमानः । ।

पृश्नि प्रथमायाम् । श्रीणन्त ( सा० १३१४) इति यौधाजयमध्यास्यायाम् । । ३ । ।

 

102

 

बृहच्च (र० १. १.५) वामदेव्यं (ऊ० १. १.५) च यो राजा चर्षणीनाम् ( सा० ९३३-४) इत्यभीवर्तः (ऊ० ७.२. ७) । स्वासु कालेयम् (ऊ० १. १. ७) ।। ४ ।

इति पृष्ठानि ।।

परि प्रिया दिवः कविर् ( सा० ९३५-७) इति गायत्रं चौर्णायवं च यदीनिधनम् (ऊ० ७. २. ८) । त्वं ह्यङ्ग दैव्य ( सा० ९८३-९) सोमः पुनान उर्मिणे( सा० ९४०- २) ति बृहत्क( ऊ० २.२. १६) सुज्ञाने (ऊ० ७.२.९) । पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीवितं (ऊ० ४. १. १३) च त्वाष्ट्रीसाम च यदूर्ध्वेडम् (ऊ० ७.२. १०) । प्रो अयासीद् (सा० ११५२-४) इति लौशम् (ऊ. ७. २. ११) अन्त्यम् ।। ५ ।।

इति आर्भवः पवमानः ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।। ६ ।

सैन्धुक्षितं (ऊ० २.२.२०) सौभरं (ऊ० १. १. १६) वीङ्कं (ऊ० ४. १. १९) शुद्धाशुद्धीयं वा यदीडाभिरैडम् (ऊ० ७. १२. १२) ।। ७ ।।

इत्युक्थानि ।।

वीङ्कशुद्धाशुद्धीययोर्व्यवस्था भर्गयशोभ्यामुक्ता । तदुक्तम्- एताभ्यामुक्ते वीङ्कशुद्धाशुद्धीये (ला० श्रौ० ३.४. १३) इति ।।७।।

गोष्टोमस्तोमः ।। ८ ।।

पञ्चदशं बहिष्पवमानमित्यादि ।। ८ ।।

इति अभिप्लवस्य चतुर्थमहः-गोष्टोमस्तोमः ।।५।।

 

103  गवामयनम् अभिप्लवः षडहः (अ.1. ख.6)

अभिप्लवस्य पञ्चममहः-आयुः

आयुःसंज्ञकं पञ्चममाभिप्लविकमहराह-

पवमानस्य विश्वविद् ( सा० ९५८-६०) यत्सोम चित्रमुक्थ्यम् (सा० ९९९ -१००१) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।

इति बहिष्पवमानम् ।।

अग्ने स्तोमं मनामह (सा० १४०५-७) इति होतुराज्यम् । स्वान्युत्तराणि ।। २ ।।

इत्याज्यानि।।

पुरूरुणा चिद्ध्यस्ति ( सा० ९८५-८७) उत्तिष्ठन्नोजसा सह  ( ९८८-९०) इन्द्राग्नी युवाम्(सा० ९९१-९३) इत्युत्तराण्याज्यानि ।।२ ।। अर्षा सोम द्युमत्तम (सा० ९९४-६) रटति गयत्रं च यण्वं (र० १. १. ११) च । अपत्यं (र० १ . २. १३) संतनि (ऊ० ७. २. १३) शाक्वरवर्णम् ( र० १. २. १४) । तान्युत्तरेषु । अभिसोमास आयवः (सा० ८५६-८) इति मानवं (ऊ० ७.२. १४) चानूपं(ऊ० ७.२. १५) च वाम्रं ( ऊ० ७.२. १६) चाग्नेस्त्रिणिधनम् ( ऊ० ७. १. १४) । अभि त्रिपृष्ठम् (सा० १४०८-१०) इति सम्पान्त्यमन्त्यम् (ऊ० ७.२. १७) ।।३।।

इति माध्यंदिनः पवमानः । ।

अपत्यं संतनि शाक्वरवर्णम् । तान्युत्तरेष्विति । अपत्यादीनि त्रीणि सामानि द्वितीयादिष्वभिप्लवेषु यथासंख्यं यण्वस्थान इत्यर्थः । मानवं

प्रथमायाम् । अग्नेस्त्रिणधनमध्यास्यायाम् ।। ३ ।।

 

104

रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १. १.५) च त्वमिन्द्र यशा असी-(सा० १४११-२) त्यभीवर्तः (ऊ० ७.२. १८) । स्वासु कालेयम् (ऊ० १. १. ७.) ।। ४ ।।

इति पृष्ठानि ।।

असाव्यंशुर्मदाये( सा० १००८-१०) ति गायत्रं च गोषूक्तं (ऊ० ७.२. १९) चाभिद्युम्नं वृहद्यशः (सा० १०११-२) प्राणा शिशुर्महीनाम् (सा० १०१३-५) इति च्यावन(ऊ० ३. १. ११) सुज्ञाने (ऊ० ७.२.२०) । दैवोदासं (ऊ० ७.२ २१) वा । पवस्व वाजसातय (सा० १०१६-८ ) इति गौरीवितं (ऊ० ३. १. १३) च रयिष्ठं च (ऊ० ८. १ . १) असावि सोमो अरुषो वृषा हरिर् ( सा० १३१६-८) इति द्व्यभ्याघातं लौशम् (ऊ० ८ .१.२) अन्त्यम् । ।५ ।।

इति ह्यार्भवः पवमानः ।।

सुज्ञानदैवोदासयोर्विकल्पः ।। ५ ।।

यज्ञायज्ञीयमग्निष्टोमसाम ( ऊ० १. १. १४) ।। ६ ।।

यजिष्ठं त्वा ववृमह ( सा० १४१३-४) इति साध्यं (ऊ० ८. १.३) सांवर्तं (ऊ० ५. १ . १२) मारुतम् (ऊ० ५ १. १३) ।। ७ ।।

इत्युक्थानि ।।

अयुष्टोमस्तोमः ।। ८ ।

त्रिवृद् बहिष्पवमानम् । पञ्चदशान्याज्यानि । सप्तदशं माध्यंदिनं सवनम् इत्यादि ।। ८ ।।

इति आभिप्लविकं पञ्चममहः अयुः ।। ६ ।।

-

अभिप्लवस्य षष्ठमहः --ज्योतिः

ज्योतिःसंज्ञकं षष्ठमाभिप्लविकमहराह-

असृक्षत प्र वाजिनः ( साऽ १०३४-६) एतमु त्यं दश क्षिपः (सा० १०८१-३) पवमानस्य ते कवे (सा० ६५७-९) ।।१ ।।

इति बहिष्पवमानम् ।।

 

105 गवामयनम् अभिप्लवः षडहः (अ.1 ख.7)

 

यमग्ने पृत्सु मर्त्यम् (सा० १४१५-७) इति होतुराज्यम् । स्वान्युत्तराणि ।। २ ।।

।। इत्याज्यानि ।।

प्रति वां सूर उदिते (सा० १०६७-६९) भिन्धि विश्वा अप -द्विषो ( सा० १०७०-७२) यज्ञस्य हि स्थ ऋत्विजा (सा० १०७३-७५)

इत्युत्तराण्याज्यानि ।। २ ।।

इन्द्रायेन्दो मरुत्वते-(सा० १०७६-८) ति गायत्रं चाश्वसूक्तं च  ( ऊ० ८.१.४) सकृदिषोवृधीयं (ऊ० ३.१. १९) कुर्यात् मृज्यमानः सुहस्त्ये( सा० १०७९ - ८० त्यैडं चौक्ष्णोरन्ध्रं (ऊ० ३. २. २) त्रिणिधनमायास्यं (ऊ० ८.१ .६) सकृत्समन्तं कुर्यात् (ऊ० ८.१ .५) । साकमुक्ष ( सा० १४१८-२०) इतीहवद्वासिष्ठम् (ऊ० ८. १. ७) अन्त्यम् ।। ३ ।।

इति माध्यंदिनं पवमानम् ।।

सकृदिषोवृधीयं कुर्यादिति । अन्तेऽभिप्लव इषोवृधीयमाश्व- सूक्तस्य स्थाने कुर्यादित्यर्थः । एवं त्रिणिधनस्थाने समन्तम् । तदिदमुक्तम्-इषोवृधीयसमन्ते पृष्ठ्यानन्तर्ये षष्ठ ( ला० श्रौ० ३. ४. १६) इति । ३

बृहच्च ( र० १. १. ५) वामदेव्यं ( ऊ० १. १. ५) च । पिबा सुतस्य रसिन (सा० १४२१ -२) इत्यभीवर्तः (ऊ० ८. १ .८) । स्वासु कालेयम् (ऊ० १. १ .७) ।। ४ ।।

इति पृष्ठानि ।।

परि स्तवानो गिरिष्ठा ( सा० १०९३-५) इति गायत्रं चैध्मवाहं च यदिहवत् (ऊ० ८. १. ९) स सुन्वे यो वसूनां (सा० १०९६-७) तं वः सखायो मदाये-(सा० १०९८- ११००) ति

 

106

दीर्घ-(ऊ० ३.२. ११) सुज्ञाने (ऊ० ८.१. १०) । काशीतं (ऊ० ८.१ .११) वा । सोमाः पवन्त इन्दव (सा० १९०१-३) इति गौरीवितं ( ऊ० ३ .२. १३) च क्रौञ्चं च यत्स्वयोनि (ऊ० ३.२.१६) । त्रिरस्मै सप्त धेनवो दुदुह्रिरे (सा० १४२३-५) इति मरुतां धेनु (ऊ० ८.१.१२) अन्त्यम् ।। ५ ।।

इत्यार्भवः पवमानः ।।

यदिहवदिति । परिसुवा इहेत्यैध्मवाहमित्यर्थः । यत्स्वयोनीति वाङ्निधनव्यावृत्त्यर्थम् ।। ५ ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १ . १४) ।। ६ ।।

गूर्दम् (ऊ० ३.२.१८) त्रैककुभं ( ऊ० ६.१ .७) नार्मेधम् (ऊ० १. १. १७) इत्युक्थानि । यद्युक्थ्यः ।।

यद्युत्सृजेयुरुक्थानि उत्सृजेयुरिति पक्षाश्रयणेन यद्युक्थ्यान्तं चिकीर्षितमित्यर्थः । तदुक्तम्-उत्सर्जनानि मासि मासि यथान्ते एवमा- वृत्तानामादिः पूर्वेष्वभिप्लवेषु षष्ठमहरुक्थ्यं कृत्वाग्निष्टोममुत्तमः (द्रा० श्रौ०

सू० ८४८-१०) इति । सिद्धान्तमाह-

अग्निष्टोमस्त्वे ।। ७ ।।

उत्रसर्जनस्यानित्यत्वादिति भावः । तथा यद्युत्सृजेयु(तां० ब्रा० ५.

१ ०.५)रिति ब्राह्मणम् ।।

ज्योतिष्टोमस्तोमः ।। ७ ।।

त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि । पञ्चदशः माध्यंदिनः पवमानः । सप्तदशानि पृष्ठानि । सप्तदश आर्भवः । एकविंशो- ऽग्निष्टोमः । सोक्थ्य इति ।। ७ ।।

इति ज्योतिः ।।

इति अभिप्लवस्य षष्ठमहः ।।

संपूर्णोऽभिप्लवः षडहः ।।

 

107  गवामयनम् पृष्ठ्यः षडहः (अ. 1. ख. 8)

पृष्ठ्यः षडहः

एवमन्येऽपि त्रयोऽभिप्लवाः कर्तव्याः । तेषु विशेषः । द्वितीये- ऽहनि हाविष्मतस्य स्थाने यौक्ताश्वमुत्तरम् । मौक्षस्य हाविष्मतम् । द्वितीयेऽभिप्लवे पञ्चमेऽहनि यण्वस्य स्थानेऽपत्यम् । तृतीयेऽभिप्लवे पञ्चमेऽहनि संतनि । मानवात् पूर्वं वाम्रं च मानवं चानूपं चेति । पञ्चमेऽहनि यदहः ग्रामेगेयं संताने स्यात् मानवात् पूर्वं वाम्रं स्यात् (द्रा० श्रौ० ७.४.१६) इति वचनात् । एतच्चाजाम्यर्थम् । तत्र वाम्रं प्रथमायाम् । मानवं तृचे । चतुर्थेऽभिप्लवे पञ्चमेऽहनि यण्वस्य स्थाने शाक्वरवर्णम् । तत्रैव षष्ठेऽहन्याश्वसूक्तस्येषो- वृधीयम् । त्रिणिधनायास्यस्य समन्तम् । भद्रयशसोर्वीङ्कशुद्धाशुद्धीययोश्च व्यवस्थाप्रकार उक्तो न प्रस्मर्तव्यः । अन्यत् सर्वं प्रथमवत् ।।

एवं चतुरोऽभिप्लवानुपेत्य पृष्ठ्यःषडहमुपयन्तीति तस्य

क्लृप्तिमाह

पृष्ठ्यः षडहः समूढो वा व्यूढो वा ।। १ ।।

ब्राह्मणोक्तं पृष्ठ्यस्य यद् व्यूढत्वं तद्यदि दशरात्रप्रयुक्तं तत्र समूढोऽयं भवितुमर्हति । अविच्छिन्नत्वात् । अथ पृष्ठ्यप्रयुक्तं ततो व्यूढ इति संदेहाद्विकल्प इति पूर्वः पक्षः ।। १ ।।

सिद्धान्तमाह

समूढस्त्वेव ।। २ ।।

इति । दशरात्रप्रयुक्तो व्यूह इति भावः । तथा च निदानम्- अथापि विलुप्तो व्यूढः षडह ( नि० सू० ५. ६ .१) इत्यादि । श्रुत्यन्तरं च नर्ते छन्दोमेभ्यः पृष्ठयो व्यूहमानश (नि० सू० ५.६.४) इति।।२ ।।

-

 

108

 

तस्य समूढस्य क्लृप्तिर्वक्ष्यत इत्याह-

तस्य कल्पः ।। ३ ।।

इति ।। ३ ।।

प्रथममहराह

उपास्मै गायता नरः ( सा० ६५१-३) उपोषु जातमप्तुरम् (सा० १ ३३५-७) पवमानस्य ते कवे (सा० ६५७-९) इति प्रथमस्याह्नो बहिष्पवमानम् ।। ४ ।।

अस्य प्रत्ना-(सा० ७५५-९३) नवर्चस्य नवाहयोगाभावान्निवृत्तिः । प्रत्नवतीभिश्चोपवतीभिश्चेत्यारभ्य नव भवन्ति । नवाहस्य युक्त्या (तां० ब्रा० ११. १ .६) इति श्रुतेः ।।

प्र सोम देववीतय ( सा० ७६७-८) इत्यभीवर्त एकस्याम् (ऊ० ८. १. १३) । पज्रमेकस्याम् (ऊ० ६.२.१३) । यौधाजयमेकस्याम् (ऊ० १. २.१३) । समानमितरत् ।। ५ ।।

दशरात्रिकेण प्रथमेनाह्ना समानमितरदित्यर्थः ।।

अग्न (सा० ६६०-२) आ नो मित्रा (सा० ६६३-५) आ याहि- (सा० ६६६-८) इत्याज्यानि । प्र सोमासो विपश्चितः (सा० ७६४-६) इति गायत्रमाश्वं (ऊ० ६.२.१२) सोमसाम (ऊ० १४.१. १३) इति तृचः । प्र सोम देववीतये (सा० ७६७-८) इत्यभीवर्त-(ऊ० ८.१. १३) पज्र-(ऊ० ६.२.१३) यौधाजयैः (ऊ० १. २.१३) सामतृचः । प्र तु द्रव (सा० ६७७-९) इत्यौशन(ऊ० १. १. ४) मन्त्यम् । रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १. १. ५) च नौधसं (ऊ० १. १. ६) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि । अस्मिन्नपि पृष्ठे रथघोषादयः पृष्ठधर्माः कार्याः । सह धर्मैः सर्वत्र पृष्ठं स्यात् ( ला० श्रौ० ३.६.१६) इति वचनात् ।। प्र सोमासो मदच्युत ( सा० ७६९-७१) इति गायत्रमेकस्याम् । तस्यामेव

 

109  गवामयनम् पृष्ठ्यः षडहः (अ.1. ख.9)

 

संहितम् (ऊ० १.२. १४) । अया पवस्व देवयुः(सा० ७७२-४) पवते हर्यतो हरिर् (सा० ७७३-४) इत्येकर्चयोः सफाक्षारे (ऊ० १. २.१५-१६) । प्र सुन्वानायान्धस इति प्रथमायां गौरीवितगौतमे (ऊ० १. २.१७-१८) । काव(ऊ० १.१.१ ३)मन्त्यम् । यज्ञा- यज्ञीय( ऊ० १. १.१ ४)मग्निष्टोमसाम । सर्वं त्रिवृत् । अत्रेदमनु- संधेयम् । यत्सामावसृजेयुरवस्वर्गाल्लोकात् पद्येरन् (तां० ब्रा० ४.३.६) इत्यभीवर्तप्रकरणे श्रवणात् पूर्वस्मिन् पक्षसि सर्वत्र कर्तव्योऽभीवर्त इति स्थिते पृष्ठस्य नानाब्रह्मसामत्वात् न तत्राभिप्लववत् ब्रह्म- सामत्वेन संकल्पयितुं शक्यत इति पावमानीकीषु वृहतीषु निवेश्यते । नित्यानुग्रहेणैव च स्तोमोपपत्त्यर्थमागन्तुभिर्नित्यैः सहैकर्चं क्रियते । तत्र द्वितीयादिष्वहस्सु कालेयमागन्तु कल्पयिष्यते । तं खलु वृहतीषु कालेयमनुकल्पयामः । सतोऽनुरूपमस्मिन् भवतीति । अस्मिंस्त्वहनि कालेयस्याच्छावाकसामत्वात् संचारदोषो मा भूदिति

पज्रमागन्तु कल्पितमिति ।। ५ ।।-।। ८ ।।

द्वितीयस्याह्नः

पुनानः सोम धारय ( सा० ६७५ - ६) इत्यैडमायास्यमेकस्याम् (ऊ० १.२.२०) अभीवर्त एकस्याम् (ऊ० ८.१.१४) कालेय- मेकस्याम् (ऊ० ८.१.१५) वृषा शोण (सा० ८०६-८) इति

 

110

पार्थम् ( ऊ० ७१६) अन्त्यम् । इति माध्यंदिनस्य । समान- मितरत् ।। १ ।।

इति । माध्यंदिनशब्देन कल्पे सर्वत्र माध्यंदिनः पवमान उच्यते । इहवद्वासिष्ठस्य षष्ठेऽहनि माध्यंदिनान्त्यत्वेन कल्पयिष्यमाणत्वात् असंचाराय पार्थमत्र कल्पितम् । एतत्स्तोमं क्षत्रसाम बृहती- पृष्ठेऽभिरूपम् (नि० सू०  ) इति निदानम् । तत्रेयं क्लृप्तिः । पवस्व वचो (सा० ७७५-७) पवस्वेन्दो (सा० ७७८-८०) वृषा सोम  ( सा० ७१८-३) वृषा ह्यसि (सा० ७८४-६) पवमानस्य ते वयम्  ( सा० ७८७-९) इति बहिष्पवमानम् । अग्निं दूतं (सा० ७९०-२) मित्रं वयम् (७९३-५) इन्द्रमिद्गा (सा० ७९६-९) चतुर्ऋचम् । इन्द्रे अग्ना (सा० ८००-२) इत्याज्यानि । चतुर्ऋचेऽन्त्याया उद्धारः । वृषा पवस्व धारय ( सा० ८०३-५) इति गायत्रं च यौक्ताश्वं (ऊ० १.२.१ ९) च । पुनानः सोम धारय (सा० ६७५ ६) इत्यैडमायास्यम् ( ऊ० १ .२.२ ०) अभीवर्तः ( उ० ८.२.१३) कालेय- (ऊ० १०. १.१ ३)मिति सामतृचः । त्रिणिधनमायास्यं(ऊ० २.१.१) । तृचे । वृषा शोण (सा० ८०६-८) इति पार्थ ( ऊ० ७.१. ६)मन्त्यम् । वृहच्च ( र० १. १.५) वामदेव्यं ( ऊ० १. १.५) च श्यैतं  ( ऊ० २.१. ३) च माधुच्छन्दसं (ऊ० २.१.४) चेति पृष्ठानि । वृहत्स्तोत्रे दुन्दुभिमाहन्युः । यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं च हाविष्मतं ( ऊ० २.१ .५) च । पवस्वेन्द्रमच्छे(सा० ६९२-३; ६९४-६)ति शङ्कुसुज्ञाने (ऊ० २.१. ६-७) एकर्चे । अयं पूषा रयिर्भग ( सा० ८१८-२०) इति गौरीवित( ऊ० २.१. ८) मेकस्याम् । क्रौञ्चं ( ऊ. २.१.९) तृचे । वृषा मतीनां पवत  ( सा० ८२१-३) इति याम(ऊ० २.१.१० )मन्त्यम् । यज्ञायज्ञीय-  ( ऊ० १.१.१ ४)मग्निष्टोमसाम । साकमश्वम् (ऊ० १ .१. १५) ।

 

111   गवामयनम् पृष्ठ्यः षडहः (अ.1. ख.10)

एवाह्यसि वी-( सा० ८२४-३) त्यामहीयवम् (ऊ० २. १. ११) । आष्टादंष्ट्र( ऊ० २.१ .१२ )मित्युक्थानि । सर्वं पञ्चदशम् ।।६।।-।।९।  -

तृतीयस्याह्नः

अभि सोमास आयवः (सा० ८५६८) इति पौरुमद्गं प्रथमायाम् ।  ( ऊ० १. १. १४) तस्यामेवाभीवर्तः ( ऊ० ८.१. १६) । कालेयं द्वितीयायाम् ( ऊ० ८. १. १७) । गौतमं तृतीयायाम् (ऊ० १.१. १५) । समानमितरत् ।। १ ।।

इति । चतुर्णां प्रथमायां द्वावितरौ नानोत्तरयोर् ( द्रा० श्रौ० १६.३.१३) इति न्यायादेवमेकर्चकरणम् । अथ क्लृप्तिः । दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिदवो (सा० ८३०-२) राजा मेधाभिरीयते (सा० ८३३-५) तं त्वा नृम्णानि बिभ्रतम् (सा० ८३६-४०) इषे पवस्व धारय (सा० ८४ १-३) इति बहिष्पवमानम् । अग्निना ( सा० ८४४-६) मित्रं हुव ( सा० ८४७-९) इन्द्रेण (सा० ८५०-२) ता हुव (सा० ८५३-५) इत्याज्यानि । उच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ० २. १.१३) च । अभिसोमास आयवः ( सा० ८५६-७) इति पौरुमद्गं (ऊ० २. १. १४) प्रथमायाम् । अभीवर्त-(ऊ० ६.१.१६) कालेय ( ऊ० १. १. ७) गौतमैः ( ऊ० १.२.१८) सामतृचः अन्तरिक्षं (र० १. १.५) तिसृषु । प्र हिवान (सा० ५३६) इत्यस्याध्यास्यायाम् आष्कारणिधनम् (ऊ० २.१. १६) । तिस्रो वाच (सा० ८५९-६१) इत्यङ्गिरसां संक्रोशो (ऊ० २.१.१७)ऽन्त्यः । वैरूपं च वामदेव्यं च । वयं घ त्वे (सा० ८६४-६) महावैष्टम्भम् (ऊ० २. १. १८) । तरणिरित्सिषासति (सा० ८६७-८) इति

 

112

 

रौरवं (ऊ० २. १. १९) चेति पृष्ठानि । उपवाजयमाना वैरूपेण स्तुवीरन्नि( ला० श्रौ० २. ५.३) त्यादि । तिस्रो वाच उदीरत (सा० ८६९-७१) इति गायत्रं च पाष्ठौहं (ऊ० २. १. २०) च । आ सोता परिषिञ्चत ( सा० १३९४-५) सखाय आ निषीदत (सा ११५७-९) इति वाचःसाम शौक्तं (ऊ० २.२. १-२) चैक- र्चयोः । सुतासो मधुमत्तमा (सा० ८७२-४) इति गौरीवितं (ऊ० २.२.३) च त्रिणिधनं च त्वाष्ट्रीसाम ( ऊ० २.२.४) । पवित्रं त ( सा० ८७५-७ इत्यरिष्ट( र० १. १. ८ )मन्त्यम् । यज्ञायज्ञीय- (ऊ० १. १. १४) मग्निष्टोमसाम । प्रमंहिष्ठीयं (ऊ० २. २.५) हारिवर्णं ( ऊ० २.२.६) तैरश्च्य- (ऊ० २.२.७ )मि- त्युक्थानि ।। सर्वं सप्तदशम् ।। १ ।।-।। १० ।।

चतुर्थस्याह्नः

पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि  ( सा० ९२४-६) इति स्तोत्रीयानुरूपौ । अग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) होतुराज्यम् । तवाहं सोम रारण (सा०९२२-३) इत्याष्टादंष्ट्रोत्तरमेकस्याम् (ऊ०२.२.९) । अभीवर्त एकस्याम् (ऊ० ८. १ . १८) । कालेयमेकस्याम् (ऊ० ८.१.१९) । सोमः पवते जनिता मतीनाम् ( सा० ८४३-५) इति जनित्रमन्त्यम् (ऊ० ८.२. १) । माध्यदिनस्य प्र त आश्विनीः पवमान धेनवः (सा० ८८६-८) इति लौशमन्त्यम् (ऊ० ८.२.२) आर्भवस्य । समानमितरत् ।। १ ।।

 

113  गवामयनम् पृष्ठ्यः षडहः (अ.1. ख. 11)

इति । स्तोत्रीयो बहिष्पवमानस्याद्यस्तृचः । द्वितीयोऽनुरूपः । अत्र गायत्रीत्रिष्टुब्जगतीनाम् अन्योन्यलोकपरिहरणेन प्रकृतिवदवस्थानं समूह इत्यस्मिंस्त्र्यहे वैयूहिकेऽहरेव जगतीत्रिष्टुभोरार्भवान्ते माध्यं- दिनान्ते च कृतयोर्बहिष्पवमाने प्रकृतिवदवस्थाने वैयूहिको यूपः तत्स्थाने च माध्यदिनान्त्यो गायत्रस्तृचो यथाप्रत्यासक्तिरिष्यते । होतुराज्यानि च । वैयूहिकान्युद्धृत्य गायत्राणि तद्विभक्तीनि प्रति- निधीयन्त इत्यनुसंधेयम् ।।

अथास्य क्लृप्तिः । पवमानो अजीजनत्( सा० ८८९-९१) पुनानो अक्रमीदभि (सा० ९२४-६) प्र यद्गावो न भूर्णय (सा० ८९२-६) आशुरर्षबृहन्मते (सा० ८९८-९०३) हिन्वन्ति सूरमुस्रय (सा० ९०४-६) इति बहिष्पवमानम् । अग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) अयं वां मित्रावरुणा (सा० ९१०-२) इन्द्रो दधीचो अस्थभिः (सा० ९१३-५) इयं वामस्य मन्मन ( सा० ९१६-८) इत्याज्यानि । पवस्व दक्ष साधन (सा० ९१९-२१) इति गायत्रं चाथर्वणं (र० १. १.९) च निधनकामं (ऊ० २.२.८) च । तवाहं सोम रारण (सा० ९२२-३) इत्याष्टादंष्ट्र( ऊ० २.२.९)मभीवर्तः (ऊ०६.१.१६) कालेय(ऊ० १. १. ७)मिति सामतृचः । आभीशवं (ऊ० २.२.१०) तिसृषु ।

 

114

स्वःपृष्ठं (ऊ० २.२. ११) तिसुषु । सोमः पवते जनिता मतीनाम्  ( सा० ९४३-५) इति जनित्र(ऊ० ८.२. १ )मन्त्यम् । वैराजं (र० १. १. १०) च वामदेव्यं ( ऊ० १. १. ५) च त्रैशोकं (ऊ० २.२. १३) च पृश्नि (ऊ० २.२.१४) चेति पृष्ठानि । वैराजस्य स्तोत्रमुपाकृत (ला० श्रौ० सू० ३.५.५) इत्यादि । परि- प्रिया दिवः कविर् (सा० ९३५-७) इति गायत्रं चौर्णायवं (ऊ० २. २. १५) च । त्वं ह्यङ्ग दैव्यम् सोम । पुनान ऊर्मिणा (सा० ९३८-९) इति बृहत्कातीषादीये (ऊ० २.२. १६-१७) । पुरोजिती वो अन्धस सा० ६९७-९) इति नानदा-(ऊ० २.२.१८ )न्धीगवे(ऊ० १ . १. १२) । प्र त आश्विनीर् (सा० ८८६) इति लौशम् ( ऊ० ८.२.२) अन्त्यम् । यज्ञायज्ञीय(ऊ० १. १. १४ )मग्निष्टोमसाम । सैन्धुक्षितं  ( ऊ० २.२.२०) सौभरं (ऊ० १. १. १६) वसिष्ठस्य प्रिय- (ऊ० ३.१. १ )मित्युक्थानि । इन्द्र जुषस्व (सा० ९५२-४) इति गौरी- वितं (ऊ० ३. १. २) षोडशिसाम । सर्वमेकविंशम् ।। १ ।।-।। ११ ।।

पञ्चमस्याह्नः

पवमानस्य विश्ववित् (सा० ९५८- १०) यत् सोम चित्रमुक्थ्यम्  ( सा० ९९९-१००१) इति स्तोत्रीयानुरूपौ । अग्ने स्तोमं मनामहे (सा० १४०५-७) इति होतुराज्यम् । सोम उष्वाणः सोतृभिः (सा० ९९७-८) इति मानवानूपे (ऊ० ३. १. ५-६) तृचयोः । वाम्रमेकस्याम् (ऊ० ३. १. ७) अभीवर्त एकस्याम् (ऊ० ८.२.३) । कालेयमेकस्याम् ( ऊ० ८.२.४) । इन्दुर्वाजी पवते गोन्योघा (सा० १०१९-२१) इति संपान्त्या (ऊ० ८.२. ५) माध्यदिनस्य । पार्थस्य लोके त्वाष्ट्रीसाम यद् द्व्यनुतोदम् (ऊ० ८.२.६) । गोवित् पवस्व (सा० ९५५-७) इति द्व्यभ्याघातं लौशम् (ऊ० ८.२. ७) अन्त्यम् आर्भवस्य । समानमितरत् ।। ११ ।।

 

115  गवामयनम् पृष्ठ्यः षडहः (अ. 1. ख.12)

इति । पार्थस्य लोके त्वाष्ट्रीसामेति (अ)संचारार्थमुक्तम् । पवमानस्य विश्ववित् ( सा० ९५८-१ ०) । यत्सोम चित्रमुक्थ्यम् (सा० ९९९-१००१) । प्र सोमासो अधन्विषुः (सा० ९६१-७) प्र कविर्देववीतये (सा० ९६८-७४) यवं यवन्नो अन्धसा (सा० ९७५-८) यास्ते धारा मधुश्चुतः (सा० ९७९-८१) इति बहिष्पवमानम् । अग्ने स्तोमं मनामहे (सा० १४०५-७) पुरूरुणा चिद्ध्यस्ति (सा० ९८५- ७) उत्तिष्ठन्नोजसा सह ( सा० ९८८-९०) इन्द्राग्नी युवाम्  (सा० ९९१-३) इत्याज्यानि । अर्षा सोम द्युमत्तम (सा. ९९४-६) इति गायत्रं च यण्व( र० १. २. १ )शाकलवार्शानि( ऊ० ३ १.३-४) । सोम उष्वाणः सोतृभिर् ((सा० ९९७-८) इति मानवानूपे (ऊ० ३. १. ५-६) तृचयोः । वाम्रा-( ऊ० ३. १. ७)भीवर्त- (ऊ० ६.१.१६) कालेयैः (ऊ० १. १.७) सामतृचः । अग्नेस्त्रिणि- धनं (ऊ० ३. १.८) तिसृषु । इन्दुर्वाजी पवते (सा० १०१९-२१) इति संपान्त्या-( ऊ० ८.२.५ )न्त्यम् । महानाम्न्यश्च वामदेव्यं (ऊ० १. १. ५) च बार्हद्गिरं (र० १.२.२) च रायोवाजीयं  ( र० १.२.४) चेति पृष्ठानि । अपः सावका उपनिधाय महा- नाम्नीभिः स्तुवीरन्नि( ला० श्रौ० सू० ३.५. १३) त्यादि । असाव्यं- शुर्मदाये(सा० १००८-१) -ति गायत्रं च संतनि (ऊ० ३. १. १०) च । अभिद्युम्नं बृहद्यशः - प्राणाशिशुर्महीनाम् (सा० १०१३-५) इति च्यावनक्रोशे (ऊ० ३.१. ११ -१२) । पवस्व वाजसातये (सा० १०१६-८) इति गौरीवितं (ऊ० ३. १.१३) च ऋषभश्च- शाक्वरं (र० १.२.५) त्वाष्ट्रीसाम ( ऊ० १६.२. १) च द्व्यनुतोदमष्टेडश्च पदस्तोभः ( र० १.२.६) । गोवित्पवस्वे(सा०

 

116

९५५-७ )ति द्व्यभ्याघातं लौश-( ऊ० ७.२. ११) मन्त्यम् । यज्ञायज्ञीय(ऊ० १ . १. १४ )मग्निष्टोमसाम । संजयं च सौमित्रं महावैश्वामित्रं ( ऊ० ३. १. १६-८) चोकस्थानि । सर्वं त्रिणवम् ।। १२ ।।

-

षष्ठस्याह्नः

असृक्षत प्र वाजिन (सा० १०३४-६) एतमु त्यं दश क्षिपः (सा० १०८१-३) इति स्तोत्रीयानुरूपौ । यमग्ने पृत्सु मर्त्यम्  (सा० १४१५-७) इति होतुराज्यम् । मृज्यमानः सुहस्त्ये-( सा० १०७९-८०) ति स्वारमौक्ष्णोरन्ध्रं तिसृषु ( ऊ० ३ २. १) ऐडमौक्ष्णोरन्ध्रमेकस्याम् (ऊ० ३.२.२) अभीवर्त एकस्याम् (ऊ० ८ २.८) कालेयमेकस्याम् (ऊ० ८.२. ९) अया पवा पवस्वैना वसूनी-( सा० ११०४-६) ति इहवद्वासिष्ठमन्त्यं ( ऊ० ८. २. १०) माध्यंदिनस्य । ज्योतिर्यज्ञस्य पवते मधु प्रियम् (सा० १०३१ -३) इति मरुतां धेन्वन्त्यम् (ऊ० ८.२. ११) आर्भवस्य । समानमितरम् । समानमितरम् ।। १ ।।

इति आर्षेयकल्पसूत्रे प्रथमोऽध्यायः ।। १ ।।

असृक्षत प्र वाजिनः (सा० १०३४-६) एतमुत्यं दश क्षिपः सा० १०८१-३) पवस्व देववीरति (सा० १०२७-४६) स ना च सोम जेषि च ( सा० १०४७-५६) तरत्समन्दी धावति (सा० १०५७-६०) एते सोमा असृक्षते( सा० १०६१-६३)ति बहिष्पवमानम् । यमग्ने पृत्सु मर्त्यं (सा० १४१५-७) प्रति वां सूर उदिते (सा० १०६७-९) भिन्धि विश्वा अप द्विषो (सा० १०७०-२) यज्ञस्य हि स्थ ऋत्विजे(सा० १०७३-५)त्याज्यानि । इन्द्रायेन्दो मरुत्वते (सा० १०७६-८) इति गायत्रं चेषोवृधीयं (ऊ० ३. १.१९) गायत्री- क्रौञ्चं ( ऊ० ३. १. २०) च वाजदावर्यश्च (ऊ० ३.२. १)

 

117  गवामयनम् पृष्ठ्यः षडहः (अ.1. ख. 13)

रेवत्यश्च (र० १.२.७) । मृज्यमान (सा० १०७९-८०) इति स्वारमौक्ष्णोरन्ध्रं (ऊ० ३.२.२) तिसृष्वैडमौक्ष्णोरन्ध्र-(ऊ० ३. २. ३)मभीवर्तः (६. १.१६) कालेय-(ऊ० १. १.७) मिति सामतृचे । वाजजिद्वरुणसाम (ऊ० ३.२. ४-५) । अङ्गिरसां गोष्ठश्च (ऊ० ३. २.६) तिसृषु । अया पवस्वैना वसूनी-( सा० ११०४-६ )तीहवद्वा- सिष्ठ-(ऊ० ८.२. १०) मन्त्यम् । रेवतीषु वारवन्तीयम् (ऊ० ३. २.८) । स्वासु वामदेव्यम् (ऊ० १. १.५) । सुरूपकृत्नुमूतये (सा० १०८७-९) इत्यृषभोरैवतम् (र० १.२.८) । उभे यदिन्द्रेति श्येनश्च (र० १.२.९) पृष्ठानि । वारवन्तीयस्य स्तोत्रे धेनु- रित्यादि पृष्ठधर्म उक्तः । परिस्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्रं च त्रीणि च वैदन्वतानि (ऊ० ३.२.९-११) । ससुन्वेयो वसूनाम् (सा० १०९६-७) तं वः सखायो मदाये( सा० १०९८- ११००) ति दीर्घकार्णश्रवसे (ऊ० ३.२.१२-१३) च । सोमा पवन्त (सा० ११०१-३)  इति गौरीवितं च मधुश्चिन्निधनं च क्रौञ्चे च वाङ्निधनैडे ( ऊ० ३. १. १४-७) । ज्योतिर्यज्ञस्ये-(सा० १०३१-३) ति मरुतां धेन्व( ऊ० ८.२.११) न्त्यम् । यज्ञायज्ञीय(ऊ० १. १.१४ )मग्निष्टोमसाम । अग्ने त्वं नो अन्तम (सा० ११०७-९) इति गूर्दः (ऊ० ३.२.१९) । इमा नु कम् (सा० १११०-२) इति भद्रम् (र० १.२. १०) । प्र व इन्द्राये(सा० १११३-५ )त्युद्वंशपुत्र (ऊ० ३.२.२०) इत्युक्थानि । सर्वं त्रयस्त्रिंशम् ।।

षष्ठेऽहनि संस्थिते इत्यादि पूर्ववत् । अत्र सूत्रम्-आभीवर्त- स्तोत्रीयानाभिप्लाविकान् पृष्ठ्ये संशयेत् । ब्राह्मणाच्छंसिना कालेयर्चो- ऽच्छावाकेन सर्वत्र यदा पवमाने स्याता-( ला० श्रौ० ३.६. १८) विति । तत्र प्रथमद्वितीययोरह्नोराभिप्लाविकस्याभीवर्तस्य

 

118

पार्ष्टिकयोर्नौधसश्यैतयोश्च समानस्तोत्रीयाविति न तयोः पृथगनु- शासनम् । प्रथमेऽहनि कालेयस्य च । एवं चतुर्भिरभिप्लवैः पृष्ठ्येन चैको मासः । स द्वितीयः । स तृतीयः । स चतुर्थः । स पञ्चमः । षष्ठेऽपि मासे त्रयोऽभिप्लवाः प्रयोक्तव्याः । चतुर्थस्य लोपः । पूर्वस्मिन् पक्षसि त्रिषु चतुर्थोऽभिप्लवो लुप्येते( ला० श्रौ० ३.४. १७ )ति वचनात् । तृतीयेऽभिप्लवे षष्ठेऽहनि इषोवृधीयसमन्ते स्याताम् । पृष्ठ्यानन्तर्ये षष्ठ ( ला० श्रौ० ३.४.१३) इति वचनात् ।।

पूर्ववत् पृष्ठ्यः षडहः प्रयोक्तव्यः ।। १ ।।-। १३ ।।

इति श्रीवामनार्यसुतवरदराजविरचितायाम् आर्षेयकल्पसूत्र- व्याख्यायां प्रथमोऽध्यायः ।। १ ।।

 

119

द्वितीयोऽध्याय

अभिजित्

अभिजितमाह-

पवस्व वाचो अग्रियः ( सा० ७७५-७) पुनानो अक्रमीदभि (सा० ९२४-६) पवमानस्य ते कवे (सा० ६५७-९) ।।

इति बहिष्पवमानम् ।। १ ।।

अग्निं दूतं वृणीमहे (सा० ७९०-२) आ नो मित्रावरुणा (सा० ६६३-५) अभि त्वा वृषभा सुतम् (सा० ७३१ -३) इन्द्राग्नी आगतं सुतम् (सा ० ६६९ -७१) ।।

इत्याज्यानि ।। २ ।।

उच्चा ते जातमन्धस ( सा० ६७२ -४) इति गायत्रम् आमहीयवं( ऊ० १. १. १) सत्रासाहीयम् (ऊ० ८. २. १२) । पुनानः सोम धारये- (सा० ६७५-६ )ति अभीवर्तो (ऊ० ८. २. १३) रौरव-(ऊ० १. १ .२) यौधाजये (ऊ० १. १. ३) । अभि वायुं वी-  (सा० १४२६-८) ति पार्थम् (ऊ० ८. २. १४) अन्त्यम् ।।  

इति माध्यंदिनः पवमानः

बृहच्च (ऊ० १. १. ५) वामदेव्यं ( ऊ० १. १. ५) च श्यैतं (उः० २. १. ३) च कालेयं (ऊ० १. १. ७) च ।।

इति पृष्ठानि ।। ४ ।।

स्वादिष्ठया मदिष्ठया (सा० ६८९-९१) इति गायत्र-संहिते (ऊ० १. १. ८) पवस्वेन्द्रमच्छे- (सा० ६१२-६) ति सफ-(ऊ० १. १. ९) सुज्ञाने (ऊ० ६.२. ८) पुरोजिती वो अन्धस

 

120

(सा० ६९७-९) इति गौरीवितं तिसृषु (ऊ० ४.१.१३) । गौरीवितमेकस्यां ( ऊ० ४. १. १३) मधुश्चुन्निधनमेकस्यां (ऊ० ८.२. १५) श्यावाश्वमेकस्याम् (ऊ० १. १.११) इति वा । आन्धीगवं तिसृषु ( ऊ० १. १. १२) यज्ञायज्ञीयं च (ऊ० ८.२.१६) बृहच्चाग्नेयं (ऊ० ८.२.१७) । कावम् (ऊ० १.१.१३) अन्त्यम् ।। ५ ।।

 इति आर्भवः पवमानः

गौरीवितस्य स्थाने गौरीवितादिभिः सामतृचो वैकल्पिकः । अथा- न्यदग्निष्टोमसाम भवति । तद्यज्ञायज्ञीयमनुष्टुभि भवतीति न्यायेन यज्ञायज्ञीयस्यानुष्टुप्सु कल्पनम् (ला० श्रौ० ८. ११. १२) ।। ५ ।।

यज्ञायज्ञीयस्यर्क्षु रथन्तरमग्निष्टोमसाम ( र० १.२. १५), ६ ।। नात्र रथन्तरधर्माः कार्याः । तस्यापृष्ठस्य सतो निवर्तेरन् धर्माः (ला० श्रौ० २.९.२१) इति वचनात् । यज्ञायज्ञीयधर्मास्तु कार्याः । तत्र प्रतिहारवलोयां पत्न्यवेक्षणम् । अहिंकारे प्रतिहार० वेलायां पत्नीमुद्गाते(ला० श्रौ० २.१०.२३) ति वचनात् ।। ६ ।।

स्तोमक्लृप्तिमाह

सर्वस्तोमस्य सतस्त्र्यावृतस्तोमश्चतुःप्रणयाः ।। ७ ।।

इति सर्वपृष्ठस्य स्तोमाः । त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशा यस्मिन् स सर्वस्तोमः । तस्य तथाविधस्य सतोऽभिजितस्ते त्रिवृदादयः स्तोमास्त्रिरावृत्ताः चतुरुपक्रमाश्च भवन्ति । त्रींस्त्रीन्

 

121

गवामयनम्-स्वरसामा अ. २. ख. २ स्तोमान् चतुर्वारं प्रणयन्तीत्यर्थः । तथा च श्रुतिः- त्रींस्त्रिवृद-भिजितः प्रणयन्ति त्रीन् पञ्चदश त्रीनेकविंश ( तां० ब्रा० १६.

४.१२) इति । तत्र त्रिवृद्बहिष्पवमानं पञ्चदशं होतुराज्यं सप्तदशं मैत्रावरुणस्येत्येकः प्रणयः । पञ्चदशं ब्राह्मणाच्छंसिनः

सप्तदशमच्छावाकस्यैकविंशो माध्यंदिनः पवमान इति द्वितीयः । सप्तदशं होतुः पृष्ठमेकविंशं मैत्रावरुणस्य त्रिणवं ब्राह्मणाच्छंसिन इति तृतीयः । एकविंशमच्छावाकस्य त्रिणव आर्भवः त्रयस्त्रिंशो-ऽग्निष्टोम इति चतुर्थः प्रणयः । एवं त्र्यावृतः स्तोमा चतुःप्रणयाः ।।७।।-।। १ ।।

इति अभिजित् ।। १ ।।

स्वरसाम्नां प्रथमः

स्वरसामान प्रथम एते भवन्ती (तां० ब्रा० ४ ५ ) ति विहितानां स्वरसाम्नां प्रथमस्य क्लप्तिमाह- उपास्मै गायता नर (सा० ६५१ -३) उपोषु जातमप्तुरम् (सा० १३३५-७) तं त्वा नृम्णानि बिभ्रतं (सा० ८३६-४०) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।

 

इति बहिष्पवमानम् ।।  अग्न आयाहि वीतये (सा० ६६०-७१) ।।२ ।। इत्याज्यानि ।।

प्र सोमासो विपश्चितः (सा ० ७६४-६) इति गायत्रं चाश्वं (ऊ० १. २. ११) चाभिसोमास आयव (सा० ८५६-८) इति पौरुहन्मनं (ऊ० ४.२.९) च द्वैगतं (ऊ० ४.२ .१०) च गौङ्गवं च ( ऊ० ८. २. १८) यौधाजयं ( ऊ० ८.२. १९) चौशनम् (ऊ० १०. १. ४) अन्त्यम् ।। ३ ।।

[ इति माध्यंदिनः पवमानम् ।।]

 

122

पौरुहन्मनमाद्यायां यौधाजयमध्यास्यायाम् ।। ३ ।। यज्जायथा अपूर्व्ये (सा० १४२९-३१) इति रथन्तरम् (र० १.२. १६) । स्वासु वामदेव्यम् (ऊ० १. १. ५) । तं वो दस्म ऋतीषहम् (सा० ६८५-६) इत्यभीवर्तः (ऊ० ६.२. १४) । स्वासु कालेयम् (ऊ० १. १. ७) ।। ४ ।।

इति पृष्ठानि ।।

 

यज्जायथा इत्यनुष्टुप् ।। ४ ।।

स्वादिष्ठया मदिष्ठया (सा० ६८९-९१) इति गायत्रं (      ) च क्षुल्लकवैष्टम्भं ( ऊ० ८.२. २ ०) चाया पवस्व देवयुः  (सा० ७७२) पवते हर्यतो हरिर् (सा० ७७३) इति सफ- (ऊ० १. २. १५) सुज्ञाने (ऊ० ६.२. १५) । काशीतं वा (ऊ० ६.२. १६) । प्र सुन्वानायान्धसः ( सा० ७७४) इति गौरीवितं तिसृषु (ऊ० ६.२. १७) । गौरीवितमेकस्याम् (ऊ० १. २.१७) गौतममेकस्याम् ( ऊ० ९. १. १) औदलमेकस्याम् (ऊ० ६.२. १९) इति वा । स्वरं तिसृषु यत् पयोनिधनम् (र० २. १. ४) । अभिप्रियाणी- (सा० ७००-२) त्यैडं कावम् (ऊ० ९. १. २) अन्त्यम् । स्वारं (ऊ० १. १. १३) यदि विकल्पयेत् ।। ५ ।।

[ इत्यार्भवः पवमानः ।।]

 

सफसुज्ञाने एकर्चयोः । काशीतं वा सुज्ञानस्थाने । यत्पयोनिधनमिति प्रासुप्रासु इत्येतदित्यर्थः । स्वारं यदि विकल्पयेदिति । गौरीवितं गौतममौदलमिति सामतृचेन गौरीवितस्थानं यदि विकल्पयेद्विविधैः

 

123

गवामयनम्-स्वरसामा [अ. २. ख. २

सामभिः कल्पयेत्तदा स्वारम् । कावमार्भवान्त्यम् । न त्वैडमित्यर्थः । तृचे हि गौरीविते क्रियमाणे मा मैवं निरिडः आर्भवो भूदिति वक्ष्यामाणन्यायेनेडानुग्रहार्थं कावं कल्पितम् । सामतृचे तु गौतमेनै-वेडानुग्रहः सिद्ध इति भावः ।। ५ ।।

यज्ञायज्ञीयमग्निष्टोमसाम ( ऊ० १ १. १४) ।। ६ ।।

औशनम् (ऊ० १. १ ४) औपगवम् ( ऊ० ४.१.१८) वसिष्ठस्य प्रियं ( ऊ० ३ १. १) तैरश्च्यम् ( ऊ० २.२.७) इत्युक्थानि । यद्युक्थ्यः अग्निष्टोमस्त्वेव ।। ७ ।। एकविंशत्यहकारिणां पक्षे स्वरसामान उक्थ्या भवन्ति । तथा च निदानम-अथैते स्वरसामानस्तानग्निष्टोमान् नवाहकारिणः कुर्युः । उक्थ्यानेकविंशत्यहकारिण ( नि० सू० ५.७.१-३) इति । सूत्रं च-एकविंशत्यहकारिण उपरिष्टादभिजित पृष्ठ्यमुपयन्ति । प्राक् च विश्वजितः स्वरसामानश्चोक्थ्यान् (द्रा० श्रौ० ८.२.१२) इति । अग्निष्टोमस्त्वेवेति नवाहकारित्वादस्माकमिति भावः । सप्तदश भवन्ति (तां० ब्रा० ४ .५ .५) इति श्रुतेः त्रयाणां स्वरसाम्नां सप्तदश स्तोमाः कर्तव्याः ।। ७ ।।

इति प्रथमः स्वरसामा ।।२।।

 

124

 

स्वरसाम्नां द्वितीयः

द्वितीयं स्वरसामानमाह-

पवस्व वाचो अग्रियो (सा० ७७५-७) पवस्वेन्दो वृषा सुतो (सा० ७७८-८०) वृषा सोम द्युमाँ असि ( सा० ७८१-३) उत्ते शुष्मास ईरते ( सा० १२०५-९) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।

इति बहिष्पवमानम् ।।

अग्निं दूतं वृणीमहे ( सा० ७९०-७; ७९९-८०२) इत्याज्यानि ।। २ ।।

इन्द्रमिद्गा चतुर्ऋचे तृतीयामृचमुद्धरेत् । तृतीयां सर्वस्वारस्वरसाम्नोरिति वचनात् ।। २ ।।

वृषा पवस्व धारये- ( सा० ८०३-५) इति गायत्रं च यौक्ताश्वं च यत् पृष्ठ्ये (ऊ० १. १ .३९) । परीतोषिञ्चता सुतम् (सा० १३१३-५) इति समन्तं च ( ऊ० ९.१. ३) दैर्घश्रवसं ( ऊ० ५.२.४) चायास्ये (ऊ० १. २. २०) । वृषा शोण ( सा० ८०६-८) इति पार्थम् ( ऊ० ७.१ .६) अन्त्यम् ।। ३ ।।

[ इति माध्यंदिनः पवमानः

यत् पृष्ठ्ये इति । यद् यौक्ताश्वं पृष्ठ्यः षडहे उक्तम् औहोहोइ वृषेति तदित्यर्थः । यत् पूर्वमिति वक्तव्ये यत् पृष्ठ्य इति वचनं स्वरसाम्नां पृष्ठ्यप्रकृतित्वज्ञापनार्थम् । समन्तं प्रथमायाम् । त्रिणिधनमध्यास्यायाम् ।। ३ ।।

मत्स्यपायि ते महः (सा० १४३२-४) बृहत् ( र० २ १. १) । स्वासु वामदेव्यम् ( ऊ० १. १ ५) । अभि प्र वः सुराधसम्

 

125

गवामयनम्-स्वरसामा (अ. २, ख. ३ )

( सा० ८११-२) इत्यभीवर्तः (ऊ० ७. १. ७) । स्वासु कालेयम् ( ऊ० १. १ .७) ।। ४ ।।

इति पृष्ठानि ।।

मत्स्यपायीति उत्तरा बृहती प्रथमा । अनुष्टुभावुत्तरे ।। ४ ।।

यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं च हाविष्मतं (ऊ० २ . १ .५) च । पवस्वेन्द्रमच्छे (सा० ६९२ ६)ति शङ्कु-(ऊ० २ .१ .६) सुज्ञाने (ऊ० २. १. ७) । अयं पूषा रयिर्भग (सा० ८१८-२०) इति गौरीवितं तिसृषु (ऊ. ७.१.९) । गौरीवितमेकस्याम् (ऊ ० २.१ .८) क्रौञ्चमेकस्याम् (ऊ०२.१ .९) आसितमेकस्याम् (ऊ ० ९.१.४) इति वा । स्वारं तिसृषु यद् बृहन्निधनयोः पूर्वम् (र० २ .१.६) । उत्तरमावृत्तेषु (र० २. १. ७) । वृषा मतीनां पवत ( सा० ८२१ -३) इति ऐडं यामम् (ऊ० ९. १. ५) अन्त्यम् । स्वारं ( ऊ ० २ .१ .१०) यदि विकल्पयेत् ।। ५ ।।

[ इत्यार्भवः पवमानः ।।]

शङ्कुसुज्ञाने एकर्चयोः । यत् बृहन्निधनयोः पूर्वम् इति । हस् पया इति, हस् इडा पया इति च निधनाभ्यामुपलक्षिते द्वे बृहन्निधने । तयोः पूर्वम् । एहा वयं पूषेत्येतदित्यर्थः । उत्तरमा-वृत्तेष्विति । आवृत्तेषु स्वरसामसु बृहन्निधनयोरुत्तरम् । एहाउ औहो अयं पूषेत्येतदित्यर्थः । सामतृचपक्षे स्वारं याममार्भवान्त्यम् ।। ५ ।। यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।। ६ ।।

साकमश्वं (ऊ० १ .१ .१५) सौभरम् (ऊ० १ १. १६) आष्टादंष्ट्रम् ( ऊ० २ १. १२) इत्युक्थानि । यद्युक्थ्यो-ऽग्निष्टोमस्त्वेव ।। ७ ।।

 

126

आर्षेयकल्पः

यद्युक्थ्यः । अत्राष्टादंष्ट्रपूर्वम् । अग्निष्टोमस्त्वेव । व्याख्यातमिदम् । सर्वाणि स्तोत्राणि सप्तदशानि ।। ७ ।।

इति द्वितीयः स्वरसामा ।। ३ ।।

स्वरसाम्नां तृतीयः

तृतीयं स्वरसामानमाह- दविद्युतत्या रुचा ( सा० ६५४-६) एते असृग्रमिन्दवो (सा० ८ ३०-२) राजा मेधाभिरीयते (सा० ८३३-५) पवस्व वृष्टिमा-सु न (सा० १४ ३५-९) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।। इति बहिष्पवमानम् ।।

पवस्ववृ-पञ्चचम् ।। १ ।। अग्निनाग्निः समिध्यत (सा० ८४४-५५) ।। इत्याज्यानि ।। २ ।।

ऊच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १. १) चाभिसोमास आयव (८५६ - ८) इति पौरुमद्ग (ऊ० २. १. १४) च गौतमं (ऊ० २. १. १५) चान्तरिक्षं (र० १. १.६) चाग्ने३च त्रिणिधनम् (ऊ० ७.१. १४) । तिस्रो वाच ( सा० ८५९ - ६१) इत्यङ्गिरसां संक्रोशोऽन्त्यः ( २. १. १७) ।। ३ ।।

[ इति माध्यंदिनः पवमानः ।।

पौरुमद्गं प्रथमायाम् । अग्नेस्त्रिणिधनमध्यास्यायाम् ।। ३ ।।

प्रत्यस्मै पिपीषत (सा० १४४०-३ इति रथन्तरं (र० २. १ .२) स्वासु वामदेव्यम् ( ऊ० १ .१. ५) । वयं घ त्वा सुतावन्त (सा० ८६४ -६) इत्यभीवर्तः (ऊ० ९ १. ६) । स्वासु कालेयम् (ऊ० १. १ ७) ।। ४ ।।

इति पृष्ठानि ।।

रथन्तरस्य प्रथमे अनुष्टुभौ । बृहत्युत्तमा ।। ४ ।।

 

 

127

गवामयनम्-स्वरसामा (आ २. ख. ४)

तिस्रो वाच उदीरत (सा० ८६९-७१) इति गायत्रं च संहितं ( ऊ० ९. १ . ७) च क्षुल्लकवैष्टम्भम् (ऊ० सं० ३६) । आ सोता परिषिञ्चत ( सा० १ ३९४-५) सखाय आ निषीदत (सा० ११ ५७-९) इति वाचश्च साम (ऊ० ७ १. १७) । सुज्ञानं (ऊ० ७ १. १८) च । दैवोदासं (ऊ० ७.१. १९) वा । सुतासो मधुमत्तमा (सा० ८७२-४) इति गौरीवितं तिसृषु (ऊ० २.२. ३) । गौरीवितमेकस्याम् (ऊ० २ २ ३) । आन्धीगवमेकस्याम् (ऊ० ७. १. २०) । त्वाष्ट्रीसामैकस्याम् (ऊ० ९ .१. ८) इति वा । स्वरं तिसृषु यत् प्रथमम (र० २. १. १०) । पवित्रं त (सा. ८७५-७) इत्यरिष्टम् ( २० १ १. ८) अन्त्यम् ।। स्वारं सामराजं (ऊ० ७.२. १) यदि विकल्पयेत् ।। ५ ।।

[ इति आर्भवः पवमानः ।।

यत्प्रथममिति । सुतासो मधुमत्तमा इत्येतत् । स्वारसामराजं विकल्पये-दिति । पूर्ववदिदं व्याख्येयम् ।। ५ ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १ १४) ।। ६ ।।

प्रमँहिष्ठीय ( ऊ० २ २.५) हारिवर्णम्  (ऊ० २ .२.६) उद्वंशीयम्(ऊ० ६.१.८) इत्युक्थानि । यद्युक्थ्योऽग्निष्टोमस्त्वेव ।।७।। संस्थयोर्व्यवस्था पूर्ववत् ।। ७ ।।

सर्वे सप्तदशाः ।। ८ ।।

 

128

स्वरसामानः सर्वे सप्तदशाः । सर्वशब्दः कृत्स्नवाचकः । सर्वाणि स्तोत्राणि सप्तदशान्येषामित्यर्थः । अथवा अन्यत्र कल्पकारेणापि नियुक्तः स्वाराण्यूहेऽधीयन्ते । यथा यज्जायया इति पयोनिधनम् । मत्स्य पायि ते मह इति बृहन्निधने । प्रत्यस्मा इति प्रथमं च तेषां स्वरपृष्ठेषु स्वरसामसु विनियोगः । यथोक्तम्-स्वरपृष्ठाश्चेत् स्वरसामिकेषु पृष्ठस्तोत्रीयेषु यथासुतमित्यादि ।। ८ ।।

इति स्वरसामानः समाप्ताः ।। ४ ।।

-----

विषुवान्

विषुवतो दिवैके प्रातरनुवाकमुपकुर्वन्ति । बहिरस्यैके बहिष्पवमानेन स्तुवत (ला० श्रौ० ४. ६. १८-९) इति विषुवत्सज्ञकं दिवाकीर्त्यमहराह-

उपास्मै गायता नरो (सा० ६५१-३) बभ्रवे नु सुतवसे (सा० १ ४४४-९) प्र स्वानसो रथा इव (सा० १११९-२७) पव-मानस्य ते कवे (सा० ६५७-९) ।। १ ।।

 

इति बहिष्पवमानम् ।।

अग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) यदद्य सूर उदिते (सा० १३५१-३) उद् घेदभि श्रुतामघम् (सा० १४५०-२) इयं वामस्य मन्मनः (सा० ९१६-८) ।। २ ।।

इत्याज्यानि ।।

 

129

गवामयनम्-विषुवान् म. २. ख. ५)

अस्य प्रत्नामनु द्युतम् ( सा० ७५५ - ७) गायत्रं च भ्राजं (र० २. १. ११) सत्रासाह्रीयम (ऊ० ९.१.९) । तवाहं सोम रारणे( सा० ९२२-३ )त्युत्सेधं तिसृषु ( ऊ० ९.१. १०) । आभीशवमेकस्याम् (ऊ० २.२. १०) अभीवर्त एकस्याम् ( ऊ० ८. १. १८) पृश्न्यैकस्याम् (ऊ० ९ .१. ११) रथन्तरं तिसृषु (ऊ० २.२.४) । शिशुं जज्ञानम् (सा० १ १७५-७) इति पार्थम् (ऊ० ९.१. १२) अन्त्यम् ।। ३ ।।

[ इति माध्यंदिनः पवमानः ।।]

आभीशवादिभिः सामतृचम् । भ्राजादिषु शुक्रियेषु त्रिरुक्ताँ-स्तोभांश्चतुर्ब्रूयुः । निधनात् पूर्वस्य नाभ्यासः ।। ३ ।।

महादिवाकीर्त्यं च ( र. २. १. १२) वामदेव्यं च (ऊ० १. १. ५) । इन्द्रक्रतुं न आ भरे(सा० १४५६- ७)ति विकर्णंम् (र० २ १.१७) । स्वासु कालेयम् (ऊ० १. १ ७) ।। ४ ।।

इति पृष्ठानि  ।।

महादिवाकीर्त्य पिबत्विति पृष्ठहोमे विशेषः । महादिवाकीर्त्यस्यस्य ऋषिरिन्द्रः । सूर्यो वा । जगती छन्दः । सूर्यो देवता । तस्य स्तुतिप्रकारः प्रतिहारव्याख्याने एवोक्तः । प्रथम प्रस्तावे कुशा-विधानम् । ओंकारेणोद्गीथादान च । न द्वितीये । तेन स्तुत्वा पूर्वं चमसेभ्यः त्रिष्टुप्छन्दसातिग्राह्याणां भक्षणम् । एतस्यान्य-तरस्मिंस्त्र्यहेऽतिग्राह्याणां भक्षयेयुः स्तुत्वा पृष्ठेन।विषुवद्वतयोश्च ।

 

130

त्रिष्टुप् छन्दसा । पूर्वं चमसेभ्यः (ला० श्रौ० सू० २. ६ .११ .१४) इति वचनात् । नाराशंसस्य पूर्ववद्भक्षणम् ।। ४ ।।

परि स्वानो गिरिष्ठा ( सा० १०९३-५) इति गायत्रं चाभ्राजं (र० २ १. २०) च । अभि द्युम्नं वृहद्यशः (सा० १०११-२) प्राणा शिशुर्महीनाम् ( सा० १०१३-५) इति शफ(ऊ० ९. १. १३) श्रुध्ये (ऊ० ९. १. १४) एकर्चयोः । पर्यूषु (सा० १३६४-६) इति श्यावाश्वमेकस्याम् (ऊ० ६. १.१८) । पुरोजिती वो अन्धस (सा० ६९७-९) इति बृहत्ति-सृषु (र० २.२.५) । गौरीवितमेकस्याम् (ऊ० ६. १. १३) । आन्धीगवमेकस्याम (ऊ० १ .१. १२) । निषेधमेकस्याम् (ऊ०९. १. १५ (  ) । यज्ञायज्ञीयं तिसृषु (ऊ० ८ .२. १६) । धर्ता दिव (सा० १२२८-३०) इति कार्यम् (ऊ० ९ .१. १६) अन्त्यम् ।। ५ ।।

[ इति आर्भवः पवमानः ।।]

पर्यूष्विति पिपीलिकामध्यानुष्टुप् । ५ ।।

मूर्धानं दिवो अरतिं पृथिव्या (सा० ११४ ०-२) इति भासं दशस्तोभमग्निष्टोमसाम १० २. २.२) ।। ६ ।।

एकविंशस्तोमः ।। ७ ।।

 

तस्य त्रिष्टुप् छन्दः । अस्याह्नः स्तोमक्लृप्तिमाह-एकविंशस्तोम इति । बण्महाँ असि सूर्यम् (सा० १७८ ८-९) इन्द्रमिद्देवतातये (सा० १५८७-८) श्रायन्त इव सूर्यम् (सा० १३१९-२०) इति स्तोत्रीया विकल्पन्ते (ला० श्रौ० सू० ४.६.२३) । यज्ञायज्ञीयभासे व्यतिहरन्त्येके (ला० श्रौ०सू० ४.६.२२) । तवाहम्( सा० ९२२-३) इति महादिवाकीर्त्यस्य ( र० २.२ .१०) पुरोजिती( सा०

 

131

गवामयनम्-आवृत्ताः स्वरसामानः म्र. २. ख. ६

६९७-९)ति विकर्णस्य ( र० २ .३.५) च बृहत्पृष्ठे विनियोगः । यथोक्तम्-बृहत्पृष्ठश्चेदग्रियवती प्रतिपदि(ला० श्रौ० सू० ४.७ .१) त्यादि । श्रायन्त इति विकर्णस्य उच्चा ते इत्यग्नेर्व्रतस्य चास्मिन् प्रदेशे यदध्ययनं तस्य प्रयोजनमन्वेष्यम् ।। ७ ।।

इति विषुवान् ।। ५ ।।

आवृत्ताः स्वरसामानः

अथोत्तरस्मिन् पक्षसि त्रयः स्वरसामान आवृत्ताः । एत- एवावृत्ता ऊर्ध्वं विषुवतोऽभिप्लवाः । तेषां प्रतिलोममहान्युपेयु पृष्ठस्वरसाम्नां चे- ( ला० श्रौ० सू० ३. ४. १८-२० ति वचनात् । तेषां विशेषमाह

इन्द्र क्रतुं न आभर ( सा० १४५६-७) इति महावैष्टम्भं ( ऊ० ९ .१ .१७) श्यैत-( ऊ० ९.१. १९) नौधसे ( ऊ० ९.२ .१) । एतानि ब्रह्मसामान्यावृत्तानां स्वरसाम्नामभीवर्तलोके । पौष्कलं राथन्तरयोः (ऊ० ९ .१. १८) । श्रुध्य (ऊ० ९. १ .२०) बार्हतस्य सुज्ञानलोके ।। १ ।

यत् पुरस्तात् समान प्रगाथो भवति । अन्यदन्यत् सामे( तां० ब्रा० ४. ३ .८ ति श्रुते. । अभीवर्तस्थाने इन्द्रक्रतौ नानाब्रह्मसामानि विहितानि । सुज्ञानमपि पौर्वपक्षिकमेवेति तत्स्थाने राथन्तरयोः स्वरसाम्नोः पौष्कलम् । बार्हतस्य च स्वरसाम्नः श्रुध्यं विहितम् । तत्रावृत्तानां स्वरसाम्नां प्रथमो दविद्युतत्या रुचेत्यादिकः । तस्येन्द्र-

 

132

आर्षेयकल्पः

क्रतौ महावैष्टम्भं ( ऊ० ९. १.१७) ब्रह्मसाम । सुज्ञानलोके पौष्कलम् ( ऊ० ९.१.१८) । द्वितीयस्तु स्वरसामा पवस्व वाचो अग्रिय इत्यादिक एव । तस्येन्द्रक्रतौ श्यैतं ( ऊ० ९.२.१९) ब्रह्मसाम । इन्द्रमच्छेति सुज्ञानस्थाने श्रुध्यम् (ऊ० ९.१. २०) । बृहन्निधनयोः स्वरयोः पूर्वस्य स्थाने उत्तरम् । तृतीयस्तूपास्मै गायता नर इत्यादिकः । तस्येन्द्रक्रतुमिति नौधसं (ऊ० ९.२.१) ब्रह्मसाम । पवते हर्यतो हरिरितिसुज्ञानस्थाने पौष्कलम् (ऊ० ९.२.२) । शेषं पूर्ववत् ।। १ ।।

इति आवृत्ताः स्वरसामानः ।। ६ ।।

विश्वजित्

अथ विश्वजितमाह-

उप त्वा जामयो गिरो ( सा० १५७०) जनीयन्तो न्वग्रव ( सा० १४६०.२) उत नः प्रिया प्रियासु ( सा. १४६१.) तत्सवितुर्वरेण्यं ( सा० १४६२.) सोमानं स्वरणम् ( सा० १४६३.) अग्न आ याहि ( आयूंषि?) पवसे ( सा० १४६४.) पवमानस्य ते कवे ( सा० ६५७-९) ।। १ ।।

 

इति बहिष्पवमानम् ।।

आद्याः षडेकर्चाः । उत्तमस्तचः । उत्तमस्तृचो भवती( तां० ब्रा० ११.६.८ )ति श्रुतेः । संभवति स्तोमेऽन्त्यं सर्वत्र तृच (इति), वचनाच्च । नानादैवतं बहिष्पवमानम् । अग्निः सरस्वती सरस्वान् सविता ब्रह्मणस्पतिरग्निः पवमानः इति षण्णामृचां क्रमेण देवताः । पावमान उत्तरस्तृचः ।। १ ।।

 

133

गवामयनम्-विश्वजित् अ. २. ख. ७ ।

सुषमिद्धो न आ वह (सा० १३४७-५०) ता नः शक्तं पार्थिवस्य (सा० १४ ६५-७) युञ्जन्ति ब्रध्नमरुषं (सा० १४ ६८- ७०) तमीडिष्व यो अर्चिषा (सा० ११४९-५१) ।। २ ।। इत्याज्यानि

सुषमिच्चतुर्ऋचे यथागोत्रं उद्धारप्रकारः उक्तः ।। २ ।।

अस्य प्रत्नामनु द्युतम् (सा० ७५५-७) इति गायत्रं चामहीयवं ( ऊ० ९.२. ३) च । परीतोषिञ्चता सुतम् (सा० १३१३ .५) इति कालेयमेकस्याम् (ऊ० ९.२.४) । रथन्तरं तिसृषु ( र० २.२.६) दैर्घश्रवसं तिसृषु (ऊ० ५.२.४) यौधाजयमेकस्याम् ( ऊ० ७ .२.५) । अयं सोम (सा० १४७१-३) इति पार्थम् (ऊ० ९.२.५) अन्त्यम् ।।३ ।।  [ इति माध्यंदिनः पवमानः ।।]

शशकर्णक्लृप्ता बृहती । रथन्तरस्तवनकाले रथघोषः कर्तव्यः । विश्वजिति वैराजे धर्मान् कुर्यात् । इतरेष्वपि पृष्ठेष्वित्याचार्यमति?- ला०  श्रौ० ३ .६.२०-२१ )इति वचनात् ।। ३ ।।

वैराजं (र० १. १ .१०) च महानाम्न्यश्च (र०प०शि०) वैरूपं च (र० १. १. ७) रेवत्यश्च (र० २.२. ७) ।। ४ । इति पृष्ठानि ।।

वैरजं पिबतु सोम्यं मधु इति पृष्ठहोमः । एषां पृष्ठानां धर्माः पृष्ठ्ये दर्शिताः ।। ४ ।।

परि स्वानो गिरिष्ठाः ( सा० १०९३ ५) इति गायत्र-संहिते (ऊ० ९ .२.६) । पवस्वेन्द्रमच्छे-( सा० ६९२-६ )ति सत्रासाहीय- ( ऊ ० ९.२. ७) श्रुध्ये (ऊ० ९. १. २०) । पर्यूषु (सा० १३६४-६) इति वामदेव्यम् (ऊ० ९.२.८) । पुरोजिती वो अन्धस (सा० ६९७ ९) इति आन्धीगवमेकस्याम्

 

134

 

(ऊ० १.१. १२) गौरीवितमेकस्याम् ( ऊ० ४ १ १३) । यद्वाहिष्ठीयमेकस्याम् ( ऊ० ९. २.९) । यज्ञायज्ञीयं तिसृषु (ऊ० ८ .२ .१६) । परि प्र धन्वे(सा० १३६७-९) ति द्विपदासु वारवन्तीयम् ( ऊ० ९.२.१०) सूर्यवतीषु कावम् (ऊ० ९ .२ .११) अन्त्यम् ।। ५ ।।

[ इति आर्भवः पवमानः ।।]

पर्यूष्विति पिपीलिकामध्यानुष्टुप् । परिप्रधन्वेत्यक्षरपङ्क्ति ।। ५ ।।

त्वमग्ने यज्ञानां होते-( सा० १४७४-६ )ति बृहदग्निष्टोमसाम (र० २ .२.८) ।। ६ ।।

तस्य गायत्री छन्दः । स्तुतिकाले दुन्दुभिघोषः कार्यः ।। ६ ।।

सर्वस्तोमस्य सतः चतुरावृत्ताः स्तोमास्त्रिःप्रणया । ७ ।।

इति । अभिजित् स्तोमकल्पानुसारेण व्याख्येयः । अत्र श्रुतिः- चतुरस्त्रिवृद्विश्वजितः प्रणयन्ति । चतुरः पञ्चदशश्चतुर सप्तदश (तां० ब्रा० १६.४. १३) इति । एवं त्रिवृद्बहिष्पवमानम् । पञ्चदशं होतुराज्यम् । सप्तदशं मैत्रावरुणस्य । एकविंशं ब्राह्मणाच्छंसिनः इति प्रथमः प्रणयः । पञ्चदशमच्छावाकस्य । सप्तदशो माध्यंदिनः पवमानः । एकविंशं होतुः पृष्ठम् । त्रिणवं मैत्रावरुणस्येति द्वितीयः । सप्तदशं ब्राह्मणाच्छंसिनः । एकविंशमच्छावाकस्य । त्रिणव आर्भवः । त्रयस्त्रिंशोऽग्निष्टोमः इति तृतीयः । एवं चतुरावृत्ता स्तोमा त्रिष्प्रणयाः ।। ७ ।।

इति विश्वजित् ।। ७ ।।

पृष्ठ्याभिप्लवावावृत्तौ

अथ त्रयस्त्रिंशारम्भणः पृष्ठ्यः षडहः तस्य षण्णामह्नां

विशेषमाह-

 

135

गवामयनम्-पृष्ठ्याभिप्लवौ [अ. २. ख. ८

पौरुमीढं ( ऊ. ९ .२. १२) मानवं ( ऊ० ९.२.१३) जनित्रं ( ऊ० ९.२. १४) भारद्वाजं ( ऊ० ९.२ .१५) वासिष्ठं ( ऊ० ९.२.१६) गौङ्गवं ( ऊ० ९.२. १७) शुद्धाशुद्धीयं ( ऊ० ९.२ .१८) वैत एकर्चाः । आवृत्तस्य पृष्ठस्याभीवर्त्तलोकः ।। १ ।।

तत्र प्रथमं त्रयस्त्रिंशमहरसृक्षत प्रवाजिन इत्यादिकम् । तस्य पवमानाभ्यर्षसीत्यभीवर्तस्थाने पौरुमीढम् । षष्ठेऽहनि संस्थिते इत्यादि-निदानोक्ताः षडहसंस्थाधर्मा अस्मिन्नहनि कर्तव्याः । कथमावृत्ते पृष्ठे संस्थाधर्मा इत्युपक्रम्य त्रयस्त्रिंशेस्य त्वेव संस्थायामित्याचार्या (नि. सु. ४ .५) इत्यादिनिदानवचनात् । पवमानस्य विश्वविदि-त्यादि त्रिणवमहर्द्वितीयम् । तस्य मन्द्रया याति धारयेत्यभीवर्तस्थाने पूर्वं मानवम् । पवमानो अजीजनत्-पुनानो अक्रमीदभि इत्याद्येकविंशमह-स्तृतीयम् । तस्य परिधिँ रति ताम् अभीवर्तलोके जनित्रम् । दविद्युतत्यादि सप्तदशमहश्चतुर्थम् । तस्याभिसोमास आयव इति प्रथमायामभीवर्तलोके भरद्वाजम् । पवस्व वाचो अग्रिय इत्यादिकं पञ्चदशमहः पञ्चमम् । तस्मिन्नुत्सो देवो हिरण्यय इत्यभीवर्तस्थाने वासिष्ठम् । उपास्मै गायता नर इत्यादिकं त्रिवृदहः षष्ठम् । तस्य प्र सोम देववीतय इति प्रथमायामभीवर्तस्थाने गौङ्गवं शुद्धाशुद्धीयं वा । अन्यत् सर्वं पूर्ववत् ।। १ ।।

 

136

अथावृत्तस्याभिप्लवस्य  षण्णामह्नां क्रमाद्विशेषमाह- इन्द्र क्रतुं न आ भरे ( सा० १४५६-७ )ति पौरुमीढं (ऊ० ९.२.१९) मानवं (ऊ० ९.३.१) जनित्रं (ऊ० ९.३.३) भारद्वाजं (ऊ० ९.३.५) श्यैत( ऊ० ९ १. १९) नौधसे (ऊ० ९.२.१) । एतानि ब्रह्मसामान्यावृत्तस्याभिप्लवस्याभीवर्तलोके । पौष्कलं (ऊ० ९.३ .२) राथन्तराणां श्रुध्यं ( ऊ० ९.२. २०) - बार्हतानां सुज्ञानलोके ।। २ ।।

इति । तत्र प्रथमस्याह्नः कल्पः-असृक्षत प्र वाजिनः(सा० १० ३४-६.) एतमु त्यं दश क्षिप (सा० १०८१ - ३) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानमित्यादि । इन्द्र क्रतुं न आभरेति पौरुमीढं ब्रह्मसामाभीवर्तस्थाने । तं वः सखाय (सा० १०९८ - ११००) इति सुज्ञानस्य श्रुध्यम् (ऊ० ९.२.२.) ।।

द्वितीयस्याह्नः--पवमानस्य विश्वविद् (सा० ९५८-६०) इत्यादि । इन्द्रक्रतुमिति मानवाद्यं ( ऊ० ९.३. १) ब्रह्मसाम । प्राणा शिशुर्(सा० १०१३ - ५ इति सुज्ञानलोके पौष्कलम् (ऊ० ९.३.२) ।।

तृतीयस्याह्नः-पवमानो अजीजनत् ( सा० ८८९-९१) इत्यादि । इन्द्र क्रतौ जनित्रं ( ऊ० ९.३. ३) ब्रह्मसाम । सोमः पुनान इति सुज्ञानलोके श्रुध्यम् (ऊ ० ९. ३. ४) ।।

चतुर्थस्याह्नः- दविद्युतत्या रुचे ( सा० ६५४-६) त्यादि । इन्द्र-क्रतुमिति भारद्वाजं (ऊ ० ९.३.५) ब्रह्मसाम । सखाय आ निषीदते-(सा० ११५७-९ )ति सुज्ञानलोके पौष्कलम् (ऊ० ९.१. १८) ।।

पञ्चमस्याह्नः- पवस्व वाचो अग्रिय (सा० ७७५-७) इत्यादि । इन्द्रक्रतौ श्यैतं (ऊ ० ९.१. १९) ब्रह्मसाम । इन्द्रमच्छे-( साम ६९४ - ६) ति सुज्ञानस्थाने श्रुध्यम् (ऊ० ९.१ .२ ०) ।।

 

 

137

गवामयनम्-आयुः अ, २ ख. ९

षष्ठस्याह्नः-उपास्मै गायता नर (सा० ६५१ -३) इत्यादि । इन्द्रकतुमिति नौधसं ( ऊ० ९. २. १) ब्रह्मसाम । पवते हर्यत  ( सा० ७७३-) इति सुज्ञानलोके पौष्कलम् (ऊ० ९. २ . २) ।। अन्यत्सर्वमुक्तम् ।। अत्र च त्रिष्वभिप्लवेषु कर्तव्येषु आवृत्तानां चतुर्णामभिप्लवानां यः प्रथमः शाक्वरवर्णवाँस्तस्य लोपः । उत्तरे अभिप्लवे दशरात्र-समीपे त्रिषु चतुर्णामावृत्तानां प्रथमो लुप्येतेति धनंजय उत्तम इषो-वृधीय समन्ते स्यातामिति । विपरीतमेतच्छाण्डिल्यायनस्य । विषुवत्समीपे च । त्रिष्वभाव ( ला० श्रौ० ३ .४. २१-२३) एवमुत्तरस्मिन् पक्षसि प्रथमस्य मासस्य अष्ष्टाविंशतिरहानि । द्वात्रिंशदुत्तमे । द्वे त्वहनी पुरस्तात् भविष्यतः । पुनरावृत्तं पृष्ठ्यमावृत्तांश्चाभिप्लवान् कुर्युः । स मासः । तथैव अपरे त्रयो मासाः । अथ षष्ठे मासि त्रयोऽभिप्लवाः पूर्ववत् ।।

इति पृष्ठ्याभिप्लवावावृत्तौ ।। ८ ।।

आयुः

आयुष्टोममाह-

ज्योतिष्टोममाज्यबहिष्पवमानम् । गायत्री च । १ ।।

 

138

गायत्रीशब्देनात्र माध्यंदिनाद्यो गायत्रस्तृचः ससामा कथ्यते । उप-दवि-पवे(सा. ६५१ -९)ति बहिष्पवमानम् । अग्न-आनो मित्रा- आयाहि - इन्द्राग्नी-(सा० ६६०-७१) इत्याज्यानि । उच्चा ते-(सा० ६७२-४) इति गायत्रं चामहीयवं च ।। १ ।

अभि सोमास आयव (सा० ८५६-८) इति द्विहिंकारं च (ऊ ० ४.२.७) वार्कजम्भं च यद् बृहन्निधनं (र० २.२.९) मैधातिथं (ऊ ० ९. ३. ३) च रौरवं (ऊ० ७. १. १३) वा यौधाजयम् । (ऊ ० ८.२ .१९) औशनम् ( ऊ० १ .१. ४) अन्त्यम् ।। २ ।।

 इति माध्यंदिनः पवमानः ।।

द्विहिंकारं प्रथमायाम् । यौधाजयमध्यास्यायाम् । । २ ।।

रथन्तरं च ( र० १.१. १) वामदेव्यं (ऊ० १. १ .५) च । इन्द्र क्रतुं न आ भरे-(सा० १ ४५६-७)ति नोधसं (ऊ ० ९.२. १) स्वासु कालेयम् (ऊ० १ . १. ७) । ३ ।।

 

इति पृष्ठानि ।।

स्वादिष्ठये (सा० ६८९ - ९१) इति गायत्र-संहिते (ऊ० १ .१. १८) । पवस्वेन्द्रमच्छे(सा० ६९२ - ६)ति सफ-( ऊ० १. १. ९) पौष्कले (ऊ० १. १. १०) । पुरोजिती वो ( सा० ६९७-९) इति गौरीविता(ऊ० ४ .१. १ ३)न्धीगवे (ऊ० १ . १. १२) । कावम् (ऊ० १. १. १३) अन्त्यम् । ४ ।

इत्यार्भवः पवमानः ।।

यज्ञायज्ञीयमग्निष्टोमसाम ( ऊ० १. १. १४) ।। ५ ।।

प्रमँहिष्ठीयं (ऊ० २. २. ५) हारिवर्णम् ( ऊ ० २. २. ६) उद्वंशीयम् (ऊ० १. ८) इत्युक्थानि ।। ६ ।।

 

139

गवामयनम्-गौः अ. २. ख. १०

आयुष्टोमस्तोमः ।। ७ ।।

त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि । सप्तदशं माध्यंदिनं सवनम् । एकविंशं तृतीयसवनम् । सोक्थमिति स्तोमः । । ७ ।। इति आयुः ।। ९ । ।

गौः

गोष्टोममाह- पवस्व वाचो अग्रियो ( सा० ७७५-७) दविद्युतत्या रुचा (सा० ६५४- ६) पवस्वेन्दो वृषा सुतो ( सा० ७७८-८०) वृषा सोम द्युमाँ असि (सा० ७८१ -३) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।

इति बहिष्पवमानम् ।।

अग्निं दूतं वृणीमहे (सा० ७९०-८; ७९९ - ८०२) ।। २ ।।

इत्याज्यानि ।।

अस्य प्रत्नामनु द्युतम् ( सा० ७५५-७) इति गायत्रं चामहीयवं च (ऊ० ९.२. ३) । परीतो षिञ्चता सुतम् ( सा० १०१३-५) इति समन्तं (ऊ० ९ .१ .३) च वार्क-जम्भं च यदीनिधनम् (र० २. २. १०) दैर्घश्रवसं ( ऊ० ५, २ .४) च बार्हदुक्थं (ऊ० ९.३. ७) वा । यौधाजयम् ऊ०. ७.२. ५) । अयं सोम ( सा० १४७१-३) इति पार्थम् (ऊ० ९ .२. ५) अन्त्यम् ।। ३ ।।

[ इति माध्यंदिनः पवमानः ।।

समन्तं प्रथमायाम् । यौधाजयमध्यास्यायाम् । ३ ।।

बृहच्च (र० १. १. ५) वामदेव्यं ( ऊ० १. १.५) च । इन्द्र क्रतुं न आ भरे (सा० १ ४५६- ७)ति श्यैतं ( ऊ० ९.१ .१९) स्वासु कालेयम् (ऊ० १. १. ७) ।। ४ ।।

इति पृष्ठानि   ।।

 

140

यस्ते मदो वरेण्य ( सा० ८१५-७ इति गायत्रमौक्षै (ऊ० ४. १ .१०) । पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-(ऊ ० १. १. ९) श्रुध्ये (ऊ० ९. १ .२०) । पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीवितस्(ऊ० ४. १ .१३) न्धीगवे (ऊ० १. १ .१२) । सूर्यवतीषु कावम् (ऊ०९.२.११) अन्त्यम् ।। ५ ।।

[ इत्यार्भवः पवमानः ।।

यज्ञायज्ञोयमग्निष्टोमसाम (ऊ० १. १ .१४) ।। ६ ।।

साकमश्वं (ऊ० १. १. १५) सौभरम् (ऊ ० १. १. १६) उद्वंशीयम् (ऊ० ६. १. ८) इत्युक्थानि ।। ७ ।।

गोष्टोमस्तोमः ।। ८ ।।

पञ्चदशं बहिष्पवमानम् । त्रिवृन्त्याज्यानि । सप्तदशं माध्यंदिनं सवनम् - । एकविंशं तृतीयसवनम् । सोक्थमिति स्तोमः ।। ८ ।।

इति गौ. ।। १० ।।

अथ द्वादशाहस्य दशाहानि त्रिवृदहरारभ्याविवाक्यपर्यन्तानि सत्रभूतव्यूढद्वादशाहवत् कर्तव्यानि ।।

महाव्रतम्

उपास्मै गायता नरः ( सा० ६५१३) उपोषु जातमप्तुरं (सा० १३३५-०७) पवस्व वाच अग्रियः ( सा० ७७५-७) पवस्वेन्दो वृषा सुतो (सा० ७७८-८०) दविद्युतत्या रुचै-(सा० ६५४-६) ते असृग्रमिदवो (सा० ८३०-२) यवंयवं नो अन्धसा (सा० ९७५-८) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।

इति बहिष्पवमानम् ।।

 

141

गवामयनम्-महाव्रतम् अ. २. ख. ११ होता देवो अमर्त्य. ( सा० १४७७-९) ता नः शक्तं पार्थिवस्य (सा० १४६५-७) सुरूपकृत्नुमूतये (सा० १ ०८७-९) आ सुते षिञ्चत प्रियम् ( सा० १४८०-२) ।। २ ।।

इत्याज्यानि ।।

अस्मिन्नहनि सर्वेषां स्तोत्राणां पञ्चविंशस्तोमः । तस्यैवं विष्टुतिः । अष्टाभ्यो हिंकरोति । स तिसृभिः । स चतसृभिः ।

स एकया । अष्टाभ्यो हिंकरोति । स एकया । स तिसृभिः । स चतसृभि । नवभ्यो हिंकरोति । स चतसृभिः । स द्वाभ्याम् ।

स तिसृभिः । स पञ्चभिः । स एकया । स तिसृभिरिति वा । तदुक्तं पञ्चविंशे-चतुर्विशस्योत्तमे पर्याये परिचरायामावपेत् इति गौतमः ।  आवापस्थान इति धानंजय्यः ( ला० श्रौ० ४.४. १-२) इति ।। २ ।।

अस्य प्रत्नाम् अनु द्युतम् (सा० ७५५-७) इति गायत्रं चामहीयवं ( ऊ० ९.२.३) च जराबोधीयं (ऊ० ९. ३.१०) च सत्रासाहीयं च ( ऊ० ९.१.९) ।  परीतो षिञ्चता सुतम् ( सा० १३१३-५) इति समन्तं (ऊ० ९.१ .३) च दैर्घश्रवसं  (ऊ० ५.२.४) च रौरव-(ऊ० ९.

३. ११) यौधाजये (ऊ० ७.२. ५) । अयं सोम (सा० १४७१-३) इति पार्थम् ( ऊ० ९.२.५) अन्त्यम् ।। ३ ।।

[ इति माध्यंदिनः पवमानः ।।  यौधाजयमध्यास्यायाम् । एकोऽध्यास्यायामेवान्ततः इति वचनात् ।। ३ ।। व्रतं पृष्ठम् ।। ४ ।। वक्ष्यमाणं व्रतसंज्ञं होतुः पृष्ठमित्यर्थः ।। ४ ।।

त्रयोदश परिमादो ब्रह्मणक्लृप्ताः ।। ५ ।।

 

142

प्राणेन पुरस्तादित्यादि ब्राह्मणेन (तां०ब्रा० ५.४. १ १३) त्रयोदश परिमात्संज्ञकानि पृष्ठाङ्गत्वेन क्लृप्तानीत्यर्थः । एतेषां पृष्ठाङ्गत्वं पृष्ठस्य पञ्चविंशसंपत्सिद्ध्यर्थमुक्तम् । तथा चोपग्रन्थः शिरःपक्ष-पुच्छानां परिमाद्भिस्त्रय पञ्चविंशा ( उ०ग्र०सू० १.२) इति । तदर्थमेवैषां परिसामत्वेऽपि सकृद्गान सूत्रे विहितम् ।। ५ ।।

इन्द्रमिद्गाथिनो बृहत् ( सा० ७९६-८ ) इन्द्रो दधीचो अस्थभिः ( सा० ९१३-५) उद्घेदभि श्रुतामघम् (सा० ८००-२) इति त्रिवृच्छिरो गायत्रम् । पञ्चदशं रथन्तरं (सा० ६८०-१; र० १. १. १) दक्षिणः पक्षः । सप्तदशं बृहद् (सा० ८०९- १०; र० १. १. ५) उत्तरः । एकविंशं भद्रं (सा० १११०-२; र० १ . १. २ ०) पुच्छम् । तदिदास भुवनेषु ज्येष्ठम् (सा० १४८३-५) इति पञ्चविंश आत्मा राजनम् (र० २.२.११) ।।६।। इति । व्रतसंज्ञकं पृष्ठमुक्तम् । पृष्ठहोमे महाव्रतं पिबतु सोम्यम् इति विशेषः । महाव्रतामिति व्रत इति वचनात् । गायत्ररथन्तर०बृहद्राजनानि पिबतु सोम्यं मध्वायुर्दधन्ति यज्ञपताविति वा । यावन्ति पृष्ठस्थानि स्युः सर्वाण्येव प्रसंचक्षीत । पिबतु दधदिति च यथार्थमूहेदिति वचनात् । पूर्वं तु गौतमीयं मतम् । इन्द्रमिद्गाथिन इति तृचत्रयम्, रथन्तरबृहद्भद्राणां तृचत्रयम्, तदिदासेति तृचं सदस्येव जपेयुः । अथवा तानि तत्तत्स्तोत्रदेश एव जपेयुः ।

 

143

गवामयनम्-महाव्रतम् [अ. २. ख. ११

अङ्गानां मुख्यदेशत्वात् । वृहद्रथन्तरयोस्तु ऋक्जपानन्तरं यथायोगं दशव्याहृतिजपो यस्ते गोष्विति जपश्च कार्यः । व्यपैति वै खलु गायत्रं वृहद्रथन्तरयोर्जपान्व्रते ( उ०प्र०सू० ३.५) इत्युपग्रन्थवचनात् । अथोपाकृते पृष्ठे युक्त्वा स्तोमं परिमादो गायेदिति भाडितायनो मन्यते । ऋग्जपं कृत्वा प्रतिगृह्य तृणे अयुक्त्वेति गौतमशाण्डिल्यौ धानंजय्यश्च । ऋग्जपं कृत्वा प्रागेव स्तोत्रोपकरणादित्येके । पूर्वया द्वारा निष्क्रम्य दक्षिणेनाग्नीध्रीयं महाग्निचयनमुत्तरेण गत्वा प्राणप्रभृतिभिरुपतिष्ठेरन् । सर्वाणि सामान्युद्गाता सकृत् सकृत् गायेत् । निधनं प्रस्तोतृप्रतिहर्तारावनूपेयाताम् । मध्येनिधनेष्वपि सामसु मध्येनिधनान्यनूपेयाताम् । आद्यन्तस्तुब्धेषु पारमात्सु पदाय पदाय स्तोभेत् । अग्निचयनस्य पुरस्तात् प्रत्यङ्मुखास्तिष्ठन्तः प्राणेन साम्नाहवनीयमुपतिष्ठेरन् । तस्य वसिष्ठस्त्रिष्टुबिन्द्र इति ऋषयः । हाउहाउहाउ श्वासं कृत्वा आयुः सत्यमित्यादिस्तोभान् पदाय पदाय ब्रूयात् । तेनैव पथा प्रत्यावृज्य पुच्छस्य पश्चात् तिष्ठन्तोऽपानेन साम्ना पुच्छमुपतिष्ठेरन् । वसिष्ठस्त्रिष्टुबिन्द्रः । हाउहाउहाउ निरुच्छवासं कृत्वा आ नो आयाहीत्येत्यादि पदाय पदाय स्तोभेत् । हाउ ३ । हिं हिं हिं । इहा । हिं इति व्रतपक्षयोः पूर्वेण

 

144

 

साम्ना दक्षिणं पक्षमुपतिष्ठेरन् । उत्तरेण साम्नोत्तरम् । प्रजापति-स्त्रिष्टुबिन्द्रः । पदाय पदाय स्तोभेत् । प्राङ्मुखा एव प्रजापतेहृदयेनापि कक्षमुपतिष्ठेरन् । पश्चिमेन पक्षावपि कक्षावित्युक्तम् । तस्य ऋषिः प्रजापतिः । देवता च । छन्दो नास्ति । एहृदयामिति त्रिरुक्तमन्त-र्निधनम् । प्रजारूपमित्यादि निधनम् । विश्वे देवा इति वसिष्ठस्य निहवेन चात्वालमुपतिष्ठेरन् । वसिष्ठो जगती विश्वेदेवाः आइही-त्यादि पदाय पदाय स्तोभेत् । चात्वालमुपस्थायोत्तरेणाग्नीध्रीयं गत्वा तस्य पश्चात् प्राङ्मुखस्तिष्ठन्तोऽपि चात्वालस्थानस्था एव प्रत्यङ्मुखाः सत्रस्यर्ध्याग्नीध्रीयमुपतिष्ठेरन् । तस्य ऋषयो देवताश्च विश्वेदेवाः । अगन्म ज्येतिरित्यादिभ्यो देवतापदेभ्यः प्रत्येकम् औहोवेति स्तोभेत् । तेषां पदवत्प्रवृत्तेः । अगन्म ज्योतिः । अमृता अभूम । अन्तरिक्षं पृथव्या अध्यारुहाम । दिवमन्तरिक्षादध्यारुहाम । अविदाम देवान् । समु देवैरगन्महि । सुवर्ज्योतिरिति निधनानि । तस्योत्तमं निधनं यावदुच्छ्वासं ब्रूयुः । हाउ स्वरता ब्रह्माण इन्द्रमिति श्लोकेन साम्ना हविर्धाने उपतिष्ठेरन् । पुरस्तात् प्रत्यङ्मुखा'' । हाउ अभिस्वरतेति अनुश्लोकेन च पश्चात् प्राङ्मुखाः । तयोः प्रजापतिः ऋषिः । द्विपदादित्रिष्टुप् छन्दः । इन्द्रो देवता । तत एवेक्षमाणा औहोइनाके सुपर्णमिति यामेन द्वन्द्वेष्वधीयमानेन मार्जालीयमुपतिष्ठेरन् । यम ऋषिः । त्रिष्टुप् छन्दः । सुपर्णवरुणयमा देवताः । आयुर्नवस्तोभयोः पूर्वेण साम्ना ठपतिष्ठेरन् । पुरस्तात् प्रत्यङ्मुखाः । ठत्तरेण पश्चात्

 

145

गवामयनम्-महाव्रतम् [अ. २. ख. ११

 

प्राङ्मुखाः उपतिष्ठेरन् । हाउहाउहाउवा । विश्वतो दावन्नित्यायुर्नवस्तोभे । प्रजापतिर्द्विपदा विष्टारपङ्क्तिरिन्द्र । तयोरन्तर्निधनान्युक्तानि । अन्तर्वेदि प्रत्यङ्मुखास्तिष्ठन्तः ऋश्यस्य साम्ना गार्हपत्यमुपतिष्ठेरन् । तस्यैव पश्चात् प्राङ्मुखा वा । गार्हपत्यः शालामुखीयः । हरी त इन्द्रे इति ऋश्यस्य साम्नः कश्यपोऽनुष्टुबिन्द्रः । ऋष्यास इन्द्रेत्यादि निधनम् । अत्र सूत्रम्--इन्द्रप्रभृति प्रत्यक्षं निधनमुपेयुः (ला० श्रौ० ३.९ .२२) इति इन्द्र तसरपूतेति संबुद्ध्य तं ब्रूयुरित्यर्थ । निदानं तु ह्रस्वं प्रत्यक्षं द्राघितं परोक्षम् ( नि० सू० ६. ७) इत्यादि । एवं परिमाद्भिश्चरित्वा राजानं संनाहयेयुः । वर्मप्रतिमोकव्यतिरिक्तं खङ्गधनुरादिबन्धनं कारयेदुद्गाता । तस्य राज्ञो द्वयवरार्ध्यौ  द्वौ रथावनुयायिनौ स्याताम् । राज्ञोऽन्ये पूर्वेण देवयजनं संनह्येरन् । राजा च सचिवाश्च दक्षिणेन देवयजनं परीयुः । पूर्वेण पत्नीशालामुद्गाता गत्वा दक्षिणे वेद्यन्ते प्राचो दर्भान् संस्तीर्य तेष्वेनं प्राङ्मुऽखमुपवेशयेत् । अथास्मै कवचं प्रतिमुञ्चेत् । उत्तिष्ठ राजन्निति गोप्तेत्यन्तेनान्यस्मिन् वा प्रतिमुञ्चति । राजान-मनुमन्त्रयेतानेन मन्त्रेण । अथोद्गाता पश्चिमेन पर्याहीत्युक्तो राजा सचिवैः सह देवयजनस्य पश्चिमेन प्रदक्षिणं परिगच्छेत् । उद्गाता पूर्वेण पत्नीशालां प्रत्यावृज्योत्तरस्मिन् वेद्यन्ते पूर्वेणाग्नीध्रीयं राजानमवस्थाप्य ब्रूयात् । हस्तत्रमित्यादि चतुर्थमित्यन्तम् । तस्यार्थः । हस्तत्राणं चर्म हस्ते बधान । उद्गतज्यं धनुः कुरु ।

 

146

 

त्रीनिषूनयोमयानुपकल्पयस्व । चतुर्थमिषुं यमेव कंचनानियमेन कल्पयस्वेति प्रतिधत्स्व काण्डधनुषीति ब्रूयात् । प्रतिदधानं राजानमनुमन्त्रयेत वैणावतायेति धारयात्रेत्यन्तेन । सहसा तिष्ठेति च ब्रूयात् । राजा च धनुषः काण्डमनुपनीयानुयायिनामन्यतमं रथमातिष्ठेत् । यजमानपरिचारका उत्तरेणाग्नीध्रीयं पूर्वापरे चर्मणी विबध्नीयुः । दक्षिणेन रथपथं शिष्ट्वा । अथोद्गाता राजानं ब्रूयात् । प्रदक्षिणं देवयजनं परीयादित्यादि विस्रम्भयेयुरित्यन्तम् । तस्यार्थः । देवयजनं प्रदक्षिणं परिगच्छन्नेव चर्मणोः पूर्वं चर्मागमनेषु विध्येत् । कथमेकैकेनायोमयेनेषुणोत्तरोत्तरम् प्रथमस्योपरि द्वितीयम् तस्योपरि तृतीयम् अनतिपातयन् अतिशयपतनमकुर्वन् अपरस्मै चर्मणे सचिवाय यथासौकर्यमस्येयुः । तृतीयेनेषुणा विध्योदङ् प्रयायाः सचिवैः सह । तथा चतुर्थमिषुं यां दिशं मन्येथास्तां प्रत्यस्येरव ब्रह्मद्विषो जहीति । गां दृष्ट्वा अवतिष्ठेथाः । तत्र क्वापि गतः संनाहं कुर्युरिति । ततोऽन्यं ब्राह्मणं प्रतिप्रदक्षिणं देवयजनं परीयादित्यादि प्रैषार्थः । हिंकारवेलायामिमं राजानं कारयेत्युक्त्वा उद्गाता भूमिदुन्दुभिमाव्रजेत् । पश्चादाग्नीध्रीयस्य श्वभ्रं

 

147

गवामयनम्-महाव्रतम् [अ. २. ख. ११

दुन्दुभ्याकृतिकमर्धमन्तर्वेदि अर्धं बहिर्वेदि खातं भवति । स भूमिदुन्दुभिः आर्षभेणोत्तरलोम्ना चर्मणा आच्छादितः स्यात् । तं च त्वं वागसीत्यादिस्त्रिभिः मन्त्रैः प्रतिमन्त्रमुद्गातारो वलधानेनाहन्युः । अन्यं वा घ्नन्तमेतैर्मन्त्रैरनुमन्त्रयेरन् । ऐकाहिकव्रते आहीनिकव्रते च त्वं वागसीत्यादिमन्त्रे सत्रशब्दस्थाने यज्ञशब्दः प्रयोक्तव्यः । यज्ञे अनन्दिषुरिति अनुमन्त्र्याप उपस्पृश्य यथैतं प्रत्यावृज्य पश्चात्तिष्ठन्तश्चित्यमग्निमुपतिष्ठेरन । नमस्ते गायत्र्यादिना शिरः; नमस्ते रथन्तरायेति दक्षिणं पक्षम्, नमस्ते यज्ञायज्ञीयायेत्यादिना पुच्छम्, नमस्त वामदेव्यायेत्यादिना मध्यम् उपतिष्ठेरन् । ब्राह्मणे पक्षान्तरत्वेन यज्ञायज्ञीयं पुच्छं वामदेव्यं चात्मा विहितमिति तल्लिङ्गाभ्यां मन्त्राभ्यां पुच्छमध्ययोरुपस्थानम् । सूत्रकारेणोक्तम्- यदा तु भद्रराजने पुच्छात्मने तदा नमस्ते भद्रायेति पुच्छं नमस्ते राजनायेति मध्यं चोपतिष्ठेरन् । अथ सर्वमग्निं नमस्ते गायत्रायेत्यादि मध्यमित्यन्तम । तेन समस्तेन मन्त्रेण तस्मै त इति धेहीत्यन्तेनोपस्थाय सदः प्रविशेयुः । तत्र सर्वे सहर्त्विजो महाव्रतेन स्तुवीरन् इति ब्राह्मणेनोक्ते विहृत्य स्तवनपक्षे अग्न्युप-स्थानानन्तरमव सदःप्रवेश । तस्मिन् हि पक्षे सदस्येव शिरः- प्रभृतिभिः सर्वैः स्तवनम् । उद्गातैव सर्वेणोद्गायेदित्यस्मिंस्तु पक्षे हविर्धाने शिरसा स्तुत्वेत्यादिक्रमेण सदः प्रविशेयु । तत्रायं प्रयोगः । शिरःपक्षपुच्छानां भेदेन कुशाविधानम् । कुशाविधान-वसनानि च भिन्नानि भिन्नानि । अग्न्युपस्थानं कृत्वा हविर्धानस्य पूर्वया द्वारा प्रपद्य हविर्धानमध्ये सोमपात्राणामुत्तरतः इन्द्रमिद्गाथिनो बृहद् इन्द्रो दधीचो अस्थभिर् उद्घेदभि श्रुतामघम्-इति

 

148

गायत्रेणानिरुक्तेन त्रिवृत्स्तोमेन स्तुवीरन् । इन्द्रमिद्गा चतुर्ऋचे अन्त्याया उद्धारः । संधिषामवत्परिवर्तिन्या विष्टुत्या कुशाविधानम् । गायत्रादीनां शिरःप्रभृतिसंज्ञया पक्षिरूपं वर्णयति श्रुतिः । शिरः-संज्ञकस्य गायत्रस्य पुष्कलो गायत्रीन्द्र इत्यृष्यादयः । यजमान- वाचनम् । अच्छिद्रजपाश्च राजनेन स्तुते सर्वेषां तन्त्रेण कर्तव्यम् । न तु तत्तत्स्त्युत्यनन्तरम् । एवं हविर्धाने शिरसा स्तुत्वा संरब्धाः प्रत्यञ्च एयुरपरया द्वारा । ते दक्षिणेन मार्जालीयधिष्ण्यं परीत्य पश्चान्मैत्रावरुणधिष्ण्यस्योपविश्य रथन्तरेण पञ्चदशेन स्तुवीरन् । स्तुत्वा वरचोदना । तथा चोपग्रन्थः- अकेवलस्तोत्रे वै खलु बृहद्रथन्तरे व्रते धर्माल्लभेते(उ० ग्र० सू० ३. ५)तेति उदञ्चः सर्पेयुर्जघनेन होतुर्धिष्ण्यम् पश्चाद्ब्राह्मणाच्छंसिनो धिष्ण्यस्योपविश्य बृहता सप्तदशेन स्तुवीरन् । ते येनैव प्रसर्पेयुस्तेन पुनः निःसृप्य हविर्धानस्य पूर्वया द्वारा निष्क्रम्योत्तरेणा-ग्नीध्रीयं परीत्य पश्चाद्गार्हपत्यस्योपविश्य पुच्छेनैकविंशेन स्तुवीरन् । एकविंशं भद्रं पुच्छमिति । भद्रेण स्तवनम् । ते येनैव निसर्पेयुः तेन पुनः प्रसृप्योत्तरेणाग्नीध्रीयं परीत्य हविर्धानस्य पूर्वया द्वारा प्रपद्य संरब्धाः प्रत्यञ्च एयुः । ते दक्षिणेन धिष्ण्यान् परीत्य

 

149

गवामयनम् महावृतम् [अ. २. ख. ११]

पश्चान्मैत्रावरुणस्य धिष्ण्यं गत्वा यथायातमुपविशेयुः । अथापरया द्वारौदुम्बरीमासन्दीं मौञ्जेन पूर्वं कृतबन्धनां सदसि प्रविशेयुः

यजमानपरिचारका. । उदुम्बराभावे यज्ञियस्य वृक्षस्य पलाशव्यति-रिक्तस्यासन्दी कर्तव्या । मुञ्जाभावे दर्भरशनया वा बन्धनं कर्तव्यम् । आसन्द्याः प्रादेशमात्राः पादाः कार्याः । अरत्निमात्राणीत-राण्यङ्गानि । एवंभूतामासन्दीं दक्षिणेनौदुम्बरीं  हृत्वा तस्या उत्तरतो निदध्युः । तामुत्तरेणोद्गाता गत्वा पश्चादुपविश्य भूमिस्पृशो-ऽस्याः पादान् कृत्वा कूर्चावधस्तादुपोह्याभिमृशेत् । बृहद्रथन्तरे ते पूर्वौ पादाविति पूर्वपादद्वयम् । श्यैतनौधसे अपरौ । वैरूपवैराजे अनूची इति प्राचीनफलकद्वयम् । शाक्वररैवते तिरश्ची इत्युदीचीन-फलकद्वयम् । एवं पृथगङ्गान्यभिमृश्य विवयनं मौञ्जरज्जुभिर्बन्धनम् । आलभ्य जपेदृचः । प्राञ्च आ ता ना इति यज्ञायज्ञीयमित्यन्तम् । तत्र विवयनानां यथालिङ्गमालम्भः कार्यः । तामासन्दीमुखेनोरसा बाहुभ्यां च स्पृष्ट्वारोहेत्  । वसवस्त्वेत्यादिभिश्चतुर्भिर्मन्त्रैः साम्राज्यायेत्यन्तैरारोहणम् । आरुह्य जपेत् । स्योनामासदं सुखदामासदं नमस्तेऽस्तु मा मा हिंसारिति । एवमारोहत्युद्गातरि प्रस्तोतृप्रतिहर्तारौ ब्रह्मा च गृहपतिश्चाहीनपक्षे सत्रे सर्वे कूर्चानारोहेयुः । आसन्द्या व्याख्यातं द्रव्यं वाणस्य । वाणशब्देन वीणाविशेष उच्यते । स उदुम्बरस्य यज्ञियवृक्षस्य वा कर्तव्यः । तस्य

 

150

दण्डस्याधस्ताद्भागे परिमण्डलाकारं दण्डपरिमाणात् स्थविष्ठं वक्ररूपं बिलं भवति । तस्मिन् प्रदेशे लोहितेनानडुहेनोत्तरलोम्ना चर्मणा प्रच्छादितो भवति । तस्योपरि भागे दश छिद्राणि भवन्ति । तेषूपर्युपरि दश तन्त्र्यो बद्धाः स्युः मौञ्ज्यो दार्भ्यो वा । यद्वा । दशानामपि छिद्राणां मध्ये शततन्त्र्यो बद्धाः स्युः । कथम् । चतुस्त्रिंशन्मध्यमे । त्रयस्त्रिंशावभितः । तदग्रे त्वेकैकशो बन्धनं कर्तव्यम् । तास्त्रैधं विभज्य भूर्भुवःस्वरित्येकैकया व्याहृत्योत्तरोत्तरयोदूहेत् । भूरिति त्रयस्त्रिंशतमुदूहेत् । भुवरिति चतुस्त्रिंशतमुदूहेत् । स्वरिति त्रयस्त्रिंशतमुदूहेत् । एतच्चोदूहनं पक्षद्वयेऽपि कार्यम् । तं वाणमभिमृशेत् । वदोवदेति वाणेत्यन्तेन । शिथिलांस्तन्तूनायच्छेत् । एभिर्नो वाणेत्यशीमहीत्यन्तेन । वाक् सर्वं मनो ज्योतिर्मनो भद्र इति जपित्वा वाणमिन्द्रणतये-षिकया वेतसशाखया च सपलाशया मूलदेशे वादयेत् । या स्वयं वक्रा सेन्द्रणता । प्राणाय त्वेत्यूर्ध्वमुल्लिखेत् । अपानाय त्वे-त्यवाञ्चमवलिखेत् । व्यानाय त्वा व्यानाय त्वेति त्रिःसंलिख्योदञ्चं वाणं प्रोहेत् । इमं वाणमुल्लिखन्नास्वेति ब्राह्मणमुक्त्वा आहत-दुन्दुभीन् प्रवदन्तु । वीणा इति ब्रूयात् । अलाबुवीणां वक्राकपि-शीर्ण्यौ च पूर्वस्यां द्वारि बहिस्सदसं वीणावादिनो वादयेयुः ।

 

151

गवामयनम्-महाव्रतम् [अ. २. ख. ११

अलाबुवीणा प्रसिद्धा । वक्रा समतन्त्रीका वेत्रवीणेत्युच्यते । कपिशीर्ष्णी मर्कटशीर्ष्णी । वक्राकपिशीर्ष्ण्यौ दुन्दुभींश्च प्रतिमन्त्रयेत यो वक्रायामित्यादि वदेत्थन्तेन । महावीणापिशीलवीणे च अपरस्यां द्वार्यन्तर्बहिर्वा वादयेयुः । चतुर्दशतन्त्रिका अलाबुवीणा महावीणा । शूर्पा वीणा पिशीलवीणा । कृष्णतन्त्रिका कनकतन्त्रिका वा । ते च प्रतिमन्त्रयेत । अलाबवी पिशीली चेत्यादि महयिष्यत इत्यन्तेन । पश्चिमेनोद्गातॄन् पत्न्यः एकैका द्वे द्वे वीणे काण्डवीणां पिच्छोरवीणां च व्यत्यासं वाद्येयुः । काण्डवीणा शरमयी ।

 

152

पिच्छोरा वैणवी । मयूरपुच्छमयी वा । काण्डमयीवादनेन पिच्छोरा-मुपमुखं वादयेत् । अनयोरपघाटिलेति संज्ञा । ताश्च प्रतिमन्त्रयेत । यां पत्न्यपघाटिलामिति त्वगित्यन्तेन सर्वमनुवीक्षमाणो जपेत् । आक्रन्दा उलूलय इति गीयत इत्यन्तेन । अथ जपेदुद्गाता सुपर्णो-ऽसीति यजमानानित्यन्तम् । एकयजमानके स्वर्गमयिष्यन्निमं यजमानमित्यूहः कार्यः । ब्राह्मणः पूर्वस्यां सदसो द्वारि प्रत्यङ्मुख उपविशेत् । सोऽभिगर इत्युच्यते । वृषलोऽपरस्यां द्वारि प्राङ्मुख उपविशेत् । सोऽपगरः । स शूद्रो ब्रूयान्नारात्सुरिमे सत्रिण इति । अरात्सुरित्यभिगरो ब्रूयात्। एकाहेऽहीने च नारात्सीदयं यजमान इत्यपगरः । अरात्सीदित्यभिगरः । दक्षिणेन मार्जालीयं वैश्योऽन्तर्वेदि दक्षिणामुखस्तिष्ठेत् । बहिर्वेदि शूद्र उदङ्मुखस्तिष्ठेत् वैश्याभावे यः कश्चार्यो वर्णः । तौ श्वेतं परिमण्डलं चर्म प्रतिव्यायच्छेताम् । शूद्रः पूर्वो व्यायच्छेत् । आर्यः ( अर्यः?) पश्चात् । पूर्वेणाग्निध्रीयं ब्रह्मचार्यन्तर्वेद्युदङ्मुखस्तिष्ठेत् । बहिर्वेदि पुंश्चली व्यभिचारिणी स्त्री दक्षिणामुखी तिष्ठेत् । सा ब्रह्मचारिणं ब्रूयात् । दुश्चरितिन्नवकीर्णिनिति । ब्रह्मचारी च तां प्रतिब्रूयात् । धिक्त्वा जाल्मीति शिश्नप्राणे जनीत्यन्तम् । पुनः पुंश्चली पूर्ववत् । ब्रह्मचारी च । पुनः पुंश्चली पूर्ववत् ।

 

153

गवामयनम्-महाव्रतम् [अ. २. ख. ११]

ब्रह्मचारी च । सर्वेषामभिगरापगरादीनां कर्मणि निष्ठिते अभिगरो-ऽरात्सुरिमे सत्रिण इति ब्रूयात् । एकयजमाने त्वरात्सीदयं यजमान इति चर्ममण्डलं मुक्त्वा शूद्रः प्रद्रवेत् । तं तेनैव चर्मणा वैश्यस्ताडयेत् । यथाकामं पुंश्चलीं ब्रह्मचारी परुषं वदेत् । पश्चिमेनाग्निध्रीयं बहिर्वेदि परिश्रिते मिथुनौ संभवेताम् । यौ वर्णौ लभेरन् । संभवो मैथुनम् । गृहपतेर्दास्योऽभीष्टा वा स्त्रियः पञ्चावरार्ध्याः पञ्चशतं परार्ध्याः पञ्चविंशतिर्वा नवान् कुम्भानुदकैः पूरयित्वा प्रदक्षिणं मार्जालीयं परीयुः हैमहा इदं मध्विदं मध्विति वदन्त्यः । ताभ्योऽपि वीणा वादयेयुः । सदसो व्यतिरिक्तासु सर्वासु स्रक्तिषु दुन्दुभीनाबध्नीयुः । वेदवेदाङ्गेतिहासपुराणादिवाचो लौकिकानि वाद्यादिघोषांश्च यथालाभमुत्तरोत्तरि व्याहरेयुः । राजनस्य हिंकारं प्रति अभिगरप्रभृतयः स्वं स्वं कर्म कृत्वा गच्छेयुः । ब्राह्मणमुक्त्वेमं हिंकारवेलायां कारयेदित्युक्तम् देवयजन-प्रदक्षिणादिगोदर्शनान्तं हिंकारवेलायां कुर्यात् । आ स्तोत्रान्तात् कुम्भिन्यः सर्वे च घोषा वीणादयो वर्तन्ते । अथ राजनव्रतम् । पञ्चविंशस्तोमः । पञ्चविंश आत्मा राजनमिति वचनात् । राजनं

 

154

पञ्चविंशं विदुः । इन्द्रस्त्रिष्टुबिन्द्रः । भक्तय उक्ताः । उत्तमायां स्तोत्रीयायां प्रस्तुतायां पादौ प्रसारयेत् । निधनवेलायां भूमौ प्रतिष्ठापयेत् । यजमानवचनात् ऋग्जपान्तं कृत्वा आह्रियमाणे भक्षे प्रतिलोमैरारोहणीयैर्मन्त्रैरवरोहयेत् । विश्वे त्वा देवा आनुष्टुभेन छन्दसावरोहन्तु । तानन्ववरोहामि साम्राज्यायेति प्रथमो मन्त्रः । आदित्यास्त्वा जागतेन छन्दसावरोहन्तु तानन्ववरोहामि स्वारा-ज्यायेति द्वितीयः । रुद्रास्त्वा त्रैष्टुभेन वैराज्यायेति तृतीयः । वसवस्त्वा गायत्रेण राज्यायेति चतुर्थः । एतैश्चतुर्भिरवरुह्य जपेत् । मही द्यौरिति। भरीमभिरित्यन्तम् । अतिग्राह्याणां भक्षणम् त्रिष्टुप् छन्दसा पूर्वं चमसेभ्यः । अथ नाराशंसभक्षणम् ।। ६ ।।

व्रतसंज्ञकात् पृष्ठादन्येषां स्तोमक्लृप्तिमाह-पञ्चविंशमितरत् सर्वम् ।। ७ ।।

इति ।। ७ ।।

वामदेव्यं ( ऊ० १. १.५) मैत्रावरुणसाम त्रिकद्रुकेषु महिषो यवाशिरम् ( साम १४८६-८) इति पञ्चनिधनं वामदेव्यं (र० २.२. १२) ब्रह्मसाम (र० २.२. १२) स्वासु कालेयम् ( ऊ० १. १. ७) ।। ८ ।।

 

इति पृष्ठानि ।।

अध आसीना वामदेव्यादिभिः स्तुवीरन् । वामदेवो-ऽतिच्छन्दा इन्द्रः ।। ८ ।।

 

155

गवामयनम्-महाव्रतम् [ अ. ख.११]

अथार्भवः-

परिस्वानो गिरिष्ठा ( सा० १००३-५) इति गायत्रं च स्वाशिरामर्कश्( ( र० २.२.१३) च । पवस्वेन्द्रमच्छे (सा० ६९२-६ )ति सफ( ऊ० १.१.९) श्रुध्ये (ऊ० ९.१.२०) । पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीवितं (ऊ० ४.१. १३) च मधुश्चुन्निधनं च ( ऊ०  ८.२.१५) श्यावाश्वा( ऊ० १. १. ११ )न्धीगवे ( ऊ० १.१.१२) । सूर्यवतीषु कावम् (ऊ० ९.२.११) अन्त्यम् ।। ९ ।।

[ इत्यार्भवः पवमानः

गौरीवितमेकस्याम् । आर्भवे चेदेकोऽनुष्टुभी(ला० श्रौ० ६. ३. २५)ति वचनात् । एकमेकर्चं कुर्वन् प्रथमायामादितः कुर्यादि- (ला० श्रौ० ६.३.१२ )ति च ।। ९ ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।। १० ।।

इलान्दं वा । इलान्दमग्निष्टोमसाम कार्य (तां० ब्रा० ५.३.१ )मिति श्रुतेः । सतवश्यावीयानि सामानि व्रत (नि० सू० ५.१) इति निदानवचनाच्च । अग्निः सिद्धा विष्टारपङ्क्तिः अग्निरित्यृष्यादयः । भक्तयस्तु पूर्वमेवोक्ताः । आद्येनानुगानेन कुशास्तरणम् । इलान्दपक्षे अनुष्टुभि श्यावाश्वस्थाने यज्ञायज्ञीयं कार्यम् । अथ यत्रान्यदग्निष्टोमसाम भवति तद्यज्ञायज्ञीयमनुष्टुभि भवति (नि० सू० ६.३) इति निदानम् । अग्निष्टोमान्ते स्तोमविमोचनाद्यप्सुषोमान्तम् । अत्र विश्वजिपृष्ठ्य-दशरात्रमहाव्रतेषु अस्तूयमानमपीन्द्रक्रतुं न आभरेति ब्राह्मणाच्छंसिनानु-

 

156

शंसयेत् । सर्वत्रेन्द्रक्रतु ब्राह्मणाच्छंसिनोर्ध्वं विषुवत प्रागतिरात्रादि- (ला० श्रौ० ३.६. १९) ति वचनात् ।। १० ।।

इति महाव्रतम् ।।

उदयनीयः

अथोदयनीयातिरात्रस्य तस्य सर्वत्र सत्रस्यर्द्ध्यादि । तस्य क्लृप्तिमाह-

क्लृप्त उदयनीयोऽतिरात्रो यथा प्रायणीयो यथा प्रायणीयः ।। १ । इति । तस्य स्तोमविमोकादि दधिभक्षणान्ते कृतेऽवभृथमभ्यवेयुः । तदुक्तम्-उदयनीयेऽतिरात्रे संस्थितेऽवभृतमभ्यवेयु( ला० श्रौ० ४.४.१०) -रिति । उदवसनीयान्तेऽन्यानृत्विजो वृत्वा पृथक् पृष्ठ-शमनीयैर्यजेरन । उक्तः पृष्ठशमनीयः ।। १ ।।

इति उदयनीयः ।। १२ ।।

इतिवामनाचार्यसूनुः कुशिकान्वयसंभवो वरदराजः ।

संवत्सरकल्पव्याख्यां चक्रे सह प्रयोगेण ।।

गवामयनभेदा ये स्तोत्रोक्तास्तेषु केचन ।

विनियोगज्ञापनार्थमूहसाम्नामिहोदिताः ।।

ये त्वन्ये विस्तरभयादत्रास्माभिर्न दर्शिताः ।

ते सूत्र एव द्रष्टव्याः प्रीयतां पुरुषोत्तमः ।।

इति आर्षेयकल्पसूत्रव्याख्यायां श्रीवामनार्यसुतवरदराजकृतायां द्वितीयोऽध्यायः ।। २ ।।

 

 

157

तृतीयोऽध्यायः

एकाहः

-

अथ ये ब्राह्मणेऽध्यायैश्चतुर्भिः षोडशादिभि. । एकाहा विहितास्तेषां क्लूप्तिस्त्रिभिरिहोच्यते ।। १ ।।

ज्योतिष्टोमः

आरम्भकालदीक्षोपसद्दिवसदक्षिणादिकं सूत्रे उदगयनपूर्वपक्षे- (ला० श्रौ० ८.१.१ )त्याद्यैः पटलैश्चतुर्भिरुक्तम् । तत्रौद्गात्रतन्त्रं प्रवक्ष्यतेऽस्माभिरत्र । न त्वन्यत् । तद्ध्यापस्तम्बाद्यैरध्वर्युप्रत्ययं कथितम् । तत्र तावत् प्रजापतिर्वा इदमेक आसीत् (तां० ब्रा० १६. १.१) इत्यनुवाकोक्तस्य ज्योतिष्टोमस्य क्लृप्तिमाह-

क्लृप्तो ज्योतिष्टोमः ।। १ ।।

प्रजापतिरकामयत बहु स्यां प्रजायेति । स एतमग्निष्टोममपश्यत् (तां० ब्रा० ६. १. १) इत्यादि ब्राह्मणेन ज्योतिष्टोमोऽग्निष्टोमसंस्थः क्लृप्त इत्यर्थः । तस्यैवैकाहप्रकरणे प्रथमं संस्थात्वविधानं दक्षिणाविधानं च ब्राह्मणेन क्रियते । तदुक्तम्-शेषविधेः पुनराम्नान-  ( ला० श्रौ० ९.६.२३ )मिति । तस्य च प्रयोगः प्रागेवास्माभिर्दर्शितः ।। १ ।।

इति ज्योतिष्टोम; ।। १ ।।

गौः

अथैष गौर् ( तां. ब्रा० १ ६. २.१) इत्यनुवाकेन गौरुक्तः ।

तस्य क्लृप्तिमाह ---

 

158

गौः ।। १ ।।

वार्कजम्भस्य लोके दैर्घश्रवसम् (ऊ० ५.२.४) । दैर्घश्रवसस्य बार्हदुक्थम् ( ऊ० ९.३.७) । स्वासु श्यैतम् ( सा० ८११-२; ऊ० २. १. ३) । गौरीवितस्य श्यावाश्वम् (ऊ० १. १.११) । उद्वंशीयस्य नार्मेधम् (ऊ० १. १. १७) । यदि रात्रिः ।। २ ।।

समानमितरं सांवत्सरिकेण ।। ३ ।।

इति । गौर्गवामयने द्वितीयाध्यायोपान्त्यखण्डेन क्लृप्तः । तत्र चावृत्तस्याभिप्लवस्य यत् षष्ठमहो राथन्तरम् तस्य राथन्तरेणायुषा संनिपाते जामिता स्यादिति तत्परिहारार्थमायुषो माध्यंदिने बृहन्निधनं वार्कजम्भं कल्पितम् । उक्तं हि निदाने- अथ यत्र समानसामान्ते संनिपातस्तज्जामीत्याचक्षते । यत्र वा समान- पृष्ठेऽहनी (नि० सू० १. १२) इति । तत्रैतान्यष्टौ जामिकरणानि । सौभरं प्रत्नवत्यो बृहदित्येषोऽभिव्याहारो वार्कजम्भं बृहन्निधनम् । वृहन्निधनानीत्याह रथन्तरसंनिपातेष्विति च । ईनिधनं तु वार्क-

जम्भम् । द्वयोः साम्नोर्विप्रयोगो मा भूदिति । आयुःसहचरस्य गोर्माध्यंदिने कृतम् । ऐकाहिके त्वायुषि जाम्यभवात् बृहन्निधनं वार्कजम्भमुद्धरिष्यत इति गोष्टोमे तत्सहचरमीनिधनमप्युद्धृत्य तस्य स्थाने दैर्घश्रवसं नित्यं कर्तव्यम् । असंचाराय च तस्य बार्हदुक्थम् । इन्द्रक्रतोर्गवामयनोत्तरपक्षप्रयुक्तत्वादिह स्वासु

 

159

एकाहः-गौः [ अ. ३. ख. २]

श्यैतम् । गौरीवितस्य सत्रप्रयुक्तत्वात् तस्य स्थाने प्राकृतं श्यावाश्वमेव । यदि गोष्टोमोऽतिरात्रसंस्थः स्यात् तदोद्वंशीयस्य नार्मेधं विच्छन्दस ऋचो भवन्ति । अहोरात्रयो रूपमिति तस्य रात्र्यनुरूपत्वश्रवणात् । अन्यत्सर्वं गवामयनिकेन गवा सममित्यर्थः । तस्येयं क्लृप्तिः-पवस्व वाचो अग्रियो-( सा० ७७५-७) दविद्युतत्या रुचा( सा० ६५४-५) पवस्वेन्दो वृषा सुतो-(सा० ७७८-८०) वृषा सोम द्युमाँ असि( सा० ७८१-३) पवमानस्य ते कव-(सा० ६५७-९) इति बहिष्पवमानम् । अग्निन्दू-मित्रं वयम्-इन्द्रमिद्गा- चतुर्ऋचम् । इन्द्रे अग्ने-(सा० ७९०-८०२ त्याज्यानि । अस्य प्रत्ने-( सा० ७५५-७) ति गायत्रं चामहीयवं ( ऊ० ९.२.३) च । परीतोषी-(सा० १ ३१३-५)ति समन्तं (ऊ० ९ १. ३) प्रथमायाम् । दैर्घश्रवस-(ऊ० ५. २. ४) बार्हदुक्थे (ऊ० ४. २. १३) तिसृषु । यौधाजय( ऊ० १. १. ३ )मध्यास्यायाम् । अयं सोम (सा० १४७१-३) इति पार्थ-( ऊ० ९. २. ५ )मन्त्यम् इति माध्यंदिनः । वृहच्च ( र० १.१. ५) वामदेव्यं ( ऊ. १. १.५) च श्यैतं (ऊ० २. १. ३) च कालेयं ( ऊ० १. १. ७ )चेति पृष्ठानि । यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्रमौक्षे (ऊ० ४. १. १०) । पवस्वेन्द्रमच्छे( सा० ६९२-६) ति सफ(ऊ० १. १.९) श्रुध्ये( ऊ० ९. १.२०) । पुरोजिती वो अन्धस (सा० ६९७-९) इति श्यावश्वान्धीगवे (ऊ० १.१. ११-२) । सूर्यवतीषु काव- (ऊ० ९.२. ११ )मन्त्यमित्यार्भवः । यज्ञायज्ञीय(ऊ० १. १. १४)मग्निष्टोमसाम । साकमश्व (ऊ० १.१ .१५) सौभर(ऊ० १.१.१६) मुद्वंशीय-(ऊ० ६.१.८)मित्युक्थानि । अतिरात्रपक्षे नार्मेध( ऊ० १. १. १७ )मुक्थानामन्त्यम् । पञ्चदशं बहिष्पवमानम् । त्रिवृन्त्या- ज्यानि । सप्तदशं माध्यंदिनं सवनम् । एकविंशं तृतीयं सवनम् । सोक्थम् । पञ्चदशी रात्रिस्त्रिवृत्संधिरिति स्तोमक्लृप्तिः ।।

 

160

यद्यप्यतिरात्राणामहीनप्रकरणे ब्राह्मणाम्नानात्तत्रैवाभिधानं युक्तम्, तथापि प्रातिस्विको विशेषो लाघवार्थमिह कथ्यते । सामान्यत- स्त्वाहीनिकी रात्रिस्तत्र वक्ष्यति । तत्रानुक्तं सर्वं ज्योतिष्टोमवत् ।। ३ ।। इति गौः ।। २ ।।

आयुः

अथैष आयु(तां० ब्रा० १६.३ )रित्यनुवाकेनायुरुक्तः ।

आयुषः ।। १ ।।

वार्कजम्भस्य लोके मैधातिथम् (ऊ० ९.३.६) । मैधातिथस्य रौरवम् (ऊ० ७. १. १३) । स्वासु नौधसम् (सा० ६८५- ६; ऊ० १. १. ६) । गौरीवीतस्य श्यावाश्वम् (ऊ० १. १. ११) । उद्वंशीयस्य नार्मेधम् ( ऊ० १.१. १७) । यदि रात्रि ।। २ ।।

समानमितरं सांवत्सरिकेण ।। ३ ।।

इति । गवामयने ज्योतिष्टोममाज्यबहिष्पवमान-(आ० क० २. ८ १ )मित्यनुवाकेनायुः क्लृप्तः । तस्यैकाहिकस्योक्ते द्रव्यविकारे । निदानं पूर्वानुसारेण सुगमम् । उप-दवि-पवे-(सा० ६५१-९)ति बहिष्पवमानम् । अग्न-आ नो मित्र - आयाहि - इन्द्राग्नी-( सा० ६६०- ७१ )त्याज्यानि ।। उच्चा त ( सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १.१.१) च अभिसोमास (सा० ८५६-७) इति द्विहिंकारं (ऊ० ४.२.७) प्रथमायाम् । मैधातिथं (ऊ० ९.२.६) तिसृषु । रौरवं (ऊ० ७.१.१३) तिसृषु । यौधाजय-(ऊ० १.१ .३)- मध्यास्यायाम् । औशन-( ऊ० १.१.४ )मन्त्यम् ।।

 

161

एकाहः-गौः (अ.३ ख.४)

रथन्तरं (र० १.१. १) च वामदेव्यं (ऊ० १.१. ५) च नौधसं ( ऊ० १. १. ६) च कालेय-( ऊ० १. १.७ )मिति पृष्ठानि ।।

स्वादिष्ठये-(सा० ६८९-९१) ति गायत्रसंहिते (ऊ० १.१.८) । पवस्वेन्द्रमच्छे-( सा० ६९२-६ )ति सफपौष्कले (ऊ० १.१.९-१०) । पुरोजिती-(सा० ६९७-९)ति श्यावाश्वान्धीगवे (ऊ० १. १.११-२) । काव( ऊ० १. १. १३ )मन्त्यम् ।।

यज्ञायज्ञीय-(ऊ० १. १. १४ )मग्निष्टोमसाम ।।

प्रमंहिष्ठीयं (ऊ० २.२.५ )हारिवर्ण-(ऊ० २.२.५ )मुद्वंशीय- (ऊ० ६.१. ८)मित्युक्थानि । प्रमंहिष्ठीयस्य ककुप् छन्दः । हारि- वर्णस्योष्णिक् । अतिरात्रश्चेदायुः । तदोद्वंशीयस्य स्थाने नार्मेधम् (ऊ० १. १. १७) ।।

त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि ।।

सप्तदशं माध्यंदिनं सवनम् । एकविंशं तृतीयसवनम् । सोक्थम् । पञ्चदशी रात्रिः । त्रिवृत्संधिरिति स्तोमः । उक्तस्य ज्योतिर्गौरायुरिति त्रिकस्य त्रिकद्रुका इति संज्ञा । एते वै त्रिकद्रुका स्तोमा (तां० ब्रा० १६.३.८) इति श्रुतेः ।। ३ ।।

इति आयुः ।। ३ ।।

 

अभिजित्

अथाभिजिद्विश्वजितौ प्रजापतिः प्रजा असृजते- (तां० ब्रा० १ ६. ४. १ )त्यनुवाकेनोक्तौ । विश्वजिदुत्तराभ्यां चानुवाकाभ्याम् । तत्रा-

भिजतः क्लृप्तिमाह-

अभि प्र गोपतिं गिरे-(सा० १४८९-९१ )त्यभिजितो ब्रह्मण आज्यम् । यद्यतिरात्रः ।। १ ।।

 

162

ब्रह्मशब्देन ब्राह्मणाच्छंसी गृह्यते । तदनुशंसनीयत्वात् । तृतीयस्याज्यस्य तेन संबन्धः । अत्र निदानम् -अभिजितोऽतिरात्री भवतो ब्रह्मण आज्यमुद्धरति । आर्षभस्तोत्रीयं मा चीचरन् (नि०सू० ६. ४) इति ।। १ ।।

सामतृचस्य लोके श्यावाश्वम् (ऊ० १. १. ११) ।। २ ।।

इति । गौरीवित-( ऊ० ३.२.१४ )मेकस्याम् । मधुश्चुन्निधन- (ऊ० ३.२.१५ )मेकस्याम् । श्यावश्व(ऊ० १.१. ११ )मेकस्याम् इति योऽयं सामतृचः तिसृषु स्तोत्रीयासु क्रमात् क्रियमाणैरेकर्च्चैः सामभिः कल्पितस्तृचः तस्य स्थाने श्यावाश्व(ऊ० १.१.११) मित्यर्थः । अत्र च यद्यतिरात्र इत्यनुषज्यते तेनाग्निष्टोमातिरात्रयोर्द्वयोरपि श्यावाश्वमेव । गौरीवितं हि सत्रप्रयुक्तम् ।। २ ।।

प्रमँहिष्ठॊयं ( ऊ० २.२.६) हारिवर्णं ( ऊ० २. २ .६) नार्मेधम् (ऊ० १. १. १७) ।। ३ ।।

[ इत्युक्थानि ।।

प्रत्यस्मै पिपीषत (सा० १४४०-१३) इति नानदं षोडशिसाम ऊ० १०. १. १) । रात्रिः संधिः ।। ४ ।

समानमितरं सांवत्सरिकेण । ।५ ।

उक्थादिकं साम स्यादतिरात्रविषयम् ।।

 

163

एकाहः- अभिजित् [अ. ३. ख.४)

तत्राग्निष्टोमस्येयं क्लृप्तिः । पवस्व वाचो अग्रियः (सा० ७७५) पुनानो अक्रमीदभि(सा० ९२४-६) पवमानस्य ते कवे (सा० ६५७) इति बहिष्पवमानम् ।।

अग्निं दूतं वृणीमहे (सा० ७९०-२) आ नो मित्रावरुणा-(सा० ६६३-५) अभि त्वा वृषभा सुत ( सा० ७३१-३) इन्द्राग्नी आगतं सुतम् (सा० ६६९-७१) इत्याज्यानि ।।

उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १.१) च सत्रासाहीयं (ऊ० ८. २.१२) च । पुनानः सोमे-(सा० ७७५-६)त्यभीवर्तः रौरवयौधाजये (ऊ० १. १. २-३) । अभि वायु-( सा० १४२६-८) मिति पार्थ (ऊ० ८.२.१४) मन्त्यम् ।।

बृहच्च (र० १. १.५) वामदेव्यं (ऊ० १. १.५) च श्यैतं  ( ऊ० १. १. ६) च कालेयं (ऊ० १ .१.७) चेति

पृष्ठानि ।।

स्वादिष्ठये(सा० ६८९-९१ )ति गायत्रसंहिते (ऊ० १. १.८) । पवस्वेन्द्रमच्छे(सा० ६९२-६)ति सफ( ऊ० १. १.९ )सुज्ञाने (ऊ० २. १.७) । पुरोजिती( सा० ६९७-९ )ति श्यावाश्वन्धीगवे (ऊ० १. १. ११) । यज्ञायज्ञीयं (ऊ० १. १. ४) च बृहच्चा- ग्नेयं ( ऊ० ९. १. १७) काव( ऊ० १. १ . १ ३) मन्त्यम् ।।

यज्ञायज्ञीस्यर्क्षु रथन्तर( र० १. १.६ )मग्निष्टोमसाम । अति- रात्रपक्षे अभि प्र गोपतिं गिरेति तृतीयमाज्यम् । प्रमंहिष्ठीयं (ऊ० २.२. ५) हारिवर्णं ( ऊ० २.२.६) नार्मेध( ऊ० २.१.१७ )मित्युक्थानि । प्रत्यस्मै पिपीषत (सा० १४४०-३) इति नानदं (ऊ० १०.१. १) षोडशिसाम । तस्यानुष्टुप् छन्दः । षोडशिसाम्ना स्तोष्यमाण इत्यादिना षोडशिधर्मा उक्ताः । ततो- ऽतिरात्रिः । संधिश्च । सर्वस्तोमस्य सतः आवृत्तस्तोमाश्चतुष्प्रणया

 

164

इत्यग्निष्टोमस्य स्तोमक्लृप्तिः । एकविंशान्युक्थानि सषोडशिकानि । पञ्चदशी रात्रिस्त्रिवृत्संधिरित्यतिरात्रस्य ।। ५ ।।

इति अभिजित् ।। ४ ।।

-

विश्वजित्

विश्वजितः क्लृप्तिमाह-

 

विश्वजितः ।। १ ।।

पवस्वेन्द्रमच्छे(सा० ६९२-६) ति सत्रासाहीय (ऊ० ९.२.७) श्रुध्ये (ऊ० ९. १.२०) । सफ-( ऊ० १. १.९) श्रुध्ये (ऊ० ९. १.२०) यद्यतिरात्रः ।। २ ।।

सामतृचस्य लोक आन्धीगवम् (ऊ० १. १. १२) । ज्योतिष्टोमो- ऽतिरात्रः षोडशिमान् ।। ३ ।।

समानमितरं सांवत्सरिकेण ।। ४ ।

इति । पवस्वेन्द्रमच्छे(सा० ६९२-६)ति सत्रासाहीय(ऊ० ९.२.७) क्षुध्ये( ऊ० ९. १.२०) इति सिद्धानुवादः । सफश्रुध्ये यद्यतिरात्र इति विशेषविवक्षायाम् अत्र निदानम्-सफश्रुध्ये यद्यतिरात्र इति तु भवत्यतिरात्रः । सन् कृत्स्नीभवति । सफीभवति । तस्मात् सफी- भवतः सफं वा विच्यावयिष्य-(नि० सू० ६. ६)दिति । तत्राग्निष्टोम- स्येयं क्लृप्तिः । उप त्वा जा-( सा० १५७०-२) जनीयन्तो- (सा० १४६०) उत नः प्रियाप्रियासु ( सा० १४६१) तत्सवितुर्वरेण्यम्( सा० १४६२) सोभानां स्वरणम् (सा० १४६३)

 

165

एकाहः-विश्वजित् (अ. ३ ख. ५)

अग्न आयूंषि पवसे ( सा० १४६४) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् । अन्त्यवर्जमेकर्चाः । देवताभेद उक्तः ।।

सुषमिद्धो (सा० १३ ४७-५०) ता नः शक्तं ( सा. १४६५-७) युञ्जन्ति ब्रध्नम् (सा० १ ४६८-७०) तमीडिष्व योऽर्चिषे(सा० १ १ ४९-५१) त्याज्यानि ।।

अस्य प्रत्ने(सा० ७५५-७)ति गायत्रं चामहीयवं (ऊ० ९.२.३) च । परीतो षिञ्चता सुते(सा० १३१ ३-५)ति कालेय(ऊ० ९. २.४ )माद्यायाम् । रथन्तर०(ऊ० २.४.३ )दैर्घश्रवसे(ऊ० ५.२.४) तिसृषु । यौधाजय(ऊ० १.१.३ )मध्यास्यायाम् । अयं सोम (सा० १४७१) इति पार्थ(ऊ० ९.२. ५)मन्त्यम् ।।

वैराजं (र० ५.२.१४) च महानाम्न्यश्च वैरूपं (ऊ० ४.१.२०) च रेवत्य(र० १.२.७)श्चेति पृष्ठानि । उक्ताः पृष्ठधर्माः ।।

परिस्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्रसंहिते  ( ऊ० ९.२.६) । पवस्वेन्द्रमच्छे(सा० ६९२-६)ति सत्रासाहीय-  ( ऊ० ९.२.७) श्रुध्ये ( ऊ० ९.१.२०) । पर्यूष्वि( सा० १३६४-६ )ति वामदेव्यम् ( ऊ० ९.२.८) । पुरोजिती(सा० ६९७-९) त्यान्धीगवं ( ऊ० १. १. १२) च । यज्ञायज्ञीयं (ऊ० १.१.१४) च । परि प्रधन्वे( सा० १३६७-९ )ति द्विपदासु वारवन्तीयम् (ऊ० ९.२.१०) । सूर्यवतीषु( सा० १३७०-२) काव-(ऊ० ९. २. ११ )मन्त्यम् ।।

त्वमग्ने यज्ञाना-( सा० १४७४-६ )मिति बृहद( र० २. ४ ५ )ग्निष्टोमसाम ।। साकमश्वसौभर नार्मेधानि( ऊ० १. १.१५-७)

 

166

उक्थानि । रात्रिः संधिः । एकविंशान्युक्थानि सषोडशिकानि । पञ्चदशी रात्रिः । त्रिवृत्संधिः । अन्यत्सर्वमग्निष्टोमवत् । विश्वजिदभिजिद्भ्यां यमाभ्यां वा यजेतेति पक्षद्वयम् । तदुक्तम्- विश्वजिदभिजिद्भ्यां यमाभ्यां यजमान (ला० श्रौ० ८.१. १९)

इत्यादि ।। ३ ।।

इति विश्वजित् ।। ५ ।।

महाव्रतम्

अथ महाव्रतस्य सर्वजिदपरनामधेयस्य पञ्चविंशोऽग्निष्टोम तां० ब्रा० १६.७) इत्यनुवाकोक्तस्य क्लृप्तिः ।।

व्रतस्य ।। १ ।।

आ नो विश्वासु हव्यम् (सा० १४९२-३) इति श्यैतं ब्रह्मसाम (ऊ० १०.१.२) । गौरीवितस्य लोके औदलम् (ऊ० १०.१.३) ।। २ ।

समानमितरं सांवत्सरिकेण ।। ३ ।।

इति । संवत्सरद्वितीयाध्यायान्त्यखण्डेन महाव्रतं क्लृप्तम् । तस्यैकाहिकस्य पञ्चनिधनं वामदेव्यमपनीय तस्य स्थाने आ नो विश्वासु हव्य (सा० १४९२-३ )मिति श्यैतं (ऊ० १०.१.२) ब्रह्मसाम कार्यम् । अत्र निदानम्-ऐकाहिकाद् व्रतात् पञ्चनिधनं वामदेव्यमपनयती(नि०सू० ६.७ )त्यादि । पुरोजिती-(सा० ६९७-९)ति गौरीवितस्थाने तस्यामेवौदलम् (ऊ० १०. १.३) । अन्यत् सर्वं समम् । महाव्रतस्य पृष्ठ्ये उपाकृते (ला० श्रौ० ३.९.१) इत्यादि-

 

167

एकाहः-महाव्रतम्  (अ.३. ख. ७)

पटलद्वयोक्ताः पृष्ठधर्मा अत्रापि कर्तव्याः । सह धर्मैः सर्वत्र पृष्ठ्यः स्याद्दशमव्रते चे-( ला० श्रौ० ३. ६. १६-७) ति वचनात् ।। इति महाव्रतम् ।। ६ ।।

प्रथमः साहस्रः

अथ चत्वारः साहस्रा निकायिनः । तेषां प्रथमो ऽथैष ज्योतिर् (तां० ब्रा० १६. ८. १) इत्यनुवाकेनोक्तः । तस्य

क्लृप्तिमाह-

पवस्व वाचो अग्रियो (सा० ७७५-७) दविद्युतत्या रुचा (सा० ६५४-६) पवमानस्य ते कवे (सा० ६५७-९) । १ ।।

इति बहिष्पवमानम् ।।

अग्न आ याहि वीतये (सा० ६६०-२) इति राथन्तरम् । त्रीणि बार्हतानि ।। २ ।।

इत्याज्यानि ।।

अग्न आ याहि वीतये (सा० ६६०-२) मित्रं वयं हवामहे (सा० ७९३-५) इन्द्रमिद्गाथिनो बृहत् (सा० ७९६-९) इन्द्रे अग्ना (सा०  - ००-२) इत्याज्यानि ।। २ ।।

अस्य प्रत्नामनुद्युतम् (सा० ७५५-७) इति गायत्रं चामहीयवं (ऊ० ९.२.३) च । परीतो षिञ्चता सुतम् (सा० १३१३-६) इति समन्तं च ( ऊ० ९. १. १३) रथन्तरं च (र० २.२.६) दैर्घश्रवसं ( ऊ० ५. २.४) च यौधाजयं (ऊ० ७.२.५) चायं सोम (सा० १४७१-३) इति पार्थम् (ऊ० ९.२. ५ ) अन्त्यम् ।। ३ ।।

इति माध्यंदिनः पवमानः ।।

 

168

समन्तं ( ऊ० ९. १. ३) प्रथमायाम् । यौधाजय( ऊ० ७. २. ५. )मध्यास्यायाम् । रथन्तरस्य ककुबुत्तरा बृहती छन्दः ।। ३ ।। बृहच्च ( र० १. १. ५) वामदेव्यं च ( ऊ ० १. १. ५) स्वादोरित्था विषूवत (सा. १००५-७) इति श्यैतम्  (ऊ ० १०. १. ४) । स्वासु कालेयम् (१. १. ७) ।। ४ ।।

इति  पृष्ठानि । ।

श्यैतस्य पङ्क्तिच्छन्दः । ४ ।

स्वादिष्ठया मदिष्ठया ( सा ० ६८९-९१) इति गायत्र संहिते ( ऊ ० १. १. ८) । पवस्वेन्द्रमच्छे-(सा ० ६९२- ६) ति सफ (ऊ ० १. १. ९) श्रुध्ये ( ऊ ० ९. १. २०) । पुरोजिती वो अन्धस (सा ० ६९७-९) इति श्यावाश्वा (ऊ ० १. १. ११ )न्धीगवे  (ऊ ० १. १. १२) । सूर्यवतीषु कावम् ( ९.२. ११) अन्त्यम् । ५ ।।

 

इत्यार्भवः पवमानः ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ ० १. १. १४) । । ६ ।।

 

स्तोमक्लृप्तिमाह

त्रिवृद्बहिष्पवमानम् । पञ्चदशत्रिवृन्त्याज्यानि । सप्तदशो मध्यंदिनः पवमानो होतुश्च पृष्ठम् । पञ्चदशं मैत्रावरुणस्य । पञ्चविंशं ब्राह्मणाच्छंसिनः । सप्तदशमाच्छावाकस्यैकविंश आर्भवः । एकविंशो- ऽग्निष्टोमः ।। ७ ।।

प्रथममाज्यं पञ्चदशम् । द्वितीयं त्रिवृत् । तृतीयं पञ्चदशम् ।

 

169

एकाहः-प्रथमः साहस्रः [अ. ३. ख. ७)

चतुर्थं त्रिवृत् । इत्येवं व्यत्यासेन पञ्चदशत्रिवृतोराज्येषु प्रयोगः । तथा चोक्तमुपग्रन्थे-यत्र हि त्रिवृत् पञ्चदश इति वामनन्ति बृहद्रथन्तर० पृष्ठ्यः षडह इति वा व्यत्यासप्रयोग एव तत्र भवती-(उ०ग्र०सू० ३. १)ति । स्पष्टमन्यत् । पञ्चदशस्य विष्टुतिरुच्यते । ब्राह्मणे येषां स्तोमानां विष्टुतिराम्नाता तेषां सूत्रे जातिसंहारो युग्मायुक्संहार इति द्वौ पक्षावुक्तौ तस्य यावभित ( ला० श्रौ० ६. ५. २२-२०) इत्यादिना । तत्र जातिसंहारे एकविंशादाद्यः पर्याय आहर्तव्यः । त्रिणवाद् द्वौ समौ । तेषामेककनीयस्त्वादेकविंशस्य मध्ये कार्यः । त्रिणवस्य पर्यायौ प्रथमोत्तमौ । तद्यथा- नवभ्यो हिंकरोति । स तिसृभिः स पञ्चभिः स एकया । सप्तभ्यो हिंकरोति । स एकया । स तिसृभिः । स तिसृभिः । नवभ्यो हिंकरोति । स पञ्चभिः । स एकया । स तिसृभिः । इति । युग्मायुक्संहारे तु द्वौ पर्यायौ चतुर्विंशादाहर्तव्यौ । त्रिणवादेकः । तैषां चैकज्याय- स्त्वात्त्रिणवस्य मध्ये कार्यः । चतुर्विंशस्य पर्यायौ प्रथमोत्तमौ । तद्यथा । अष्टाभ्यो हिंकरोति । स तिसृभिः । स चतसृभिः । स एकया । नवभ्यो हिंकरोति । स एकया । स तिसृभिः । स पञ्चभिः । अष्टाभ्यो हिंकरोति । स चतसृभिः । स एकया । म् तिसृभिरिति । तदुक्तम्- त्रयोदशत्रयोविंशयोः पञ्चविंशे च

 

170

मध्यमः पर्यायो ज्यायानेकः । ज्यायःसु कनीयानेकः । कनीयःसु तथैकान्नत्रिंशैकत्रिंशयो(ला० श्रौ० ६.७. ५-६ )रिति ।। ७ ।।

इति प्रथमः साहस्रः ।।७।।

द्वितीयः साहस्रः

अथैष सर्वज्योतिर् (तां० ब्रा० १६.९. १) इत्यनुवाकेन द्वितीयः साहस्र उक्तः ।

एषैवोत्तरस्य क्लृप्तिः ।। १ ।।

तस्य त्रिवृद् बहिष्पवमानम् । पञ्चदशान्याज्यानि । सप्तदशो माध्यंदिनः पवमानः । त्रीणि च पृष्ठानि । पञ्चविंशं ब्राह्मणाच्छंसिनः । सप्तदश आर्भवः । एकविंशोऽग्निष्टोमः ।। २ ।।

इति स्तोमक्लृप्तावेव विशेषः । शेषं पूर्ववत् ।। २ ।।

इति द्वितीयः साहस्रः ।।८।।

-

तृतीयः साहस्रः

अथैष विश्वज्योतिर्( तां० ब्रा० १६. १०. १) इत्यनुवाकेन विहितं तृतीयं साहस्रं कल्पयति ।

अग्निं दूतं वृणीमह (सा० ७९०-२) इत्युभयान्याज्यानि ।।१।।

श्रायन्तीयं ब्रह्मसाम (ऊ० २.२.९) । यस्ते मदो वरेण्य (सा०८१५-७) इति गायत्रमौक्षे (ऊ० ४.१ .१ ०) । आन्धीगवादुत्तरमाथर्वणम् (र० ३. १.१) । साकमश्वं(ऊ० १. १. १५) सौभरं ( ऊ० १.

 

171

एकाहः-तृतीयः साहस्रः (अ. ३. ख. ९)

१. १६) त्रैककुभं ( ऊ० ६. १.७) चोद्वंशीयम् (ऊ० ६. १.८) इत्युक्थानि ।। २ ।।

चतुर्विंश आर्भव एकविंशोऽग्निष्टोमः सोक्थ्यः ।। ३ ।। समानमितरं पूर्वेण सस्तोमम् ।। ४ ।।

उभयान्याज्यानीत्यस्यार्थो निदानकारेणोक्तः पूर्वे बार्हते । उत्तरे राथन्तरे इति शौचिवृक्षिः । एकदेवत्ये बार्हते । द्विदेवत्ये राथन्तरे । इति धानंजय्यः ( नि० सू० ६.८) इति । पूर्वेणेति द्वितीयेन साहस्रेन । तत्रेयमस्य क्लृप्तिः-

पवस्व वाचो अग्रियो ( सा० ७७५-७) दविद्युतत्या रुचा (सा० ६५४-६) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानं त्रिवृत् ।।

अग्निं दू-( सा० ७९०-२) मित्रं वयम्-( सा० ७९३-५) आयाहि- सुषमा-( सा० ६६६-८) इन्द्राग्नी आगतम् ( सा० ६६९-७१) इत्याज्यानि ।

अग्निं दूतम् -आ नो मित्रावरुण-इन्द्रमिद्गाथिन इन्द्राग्नी(सा० ७९०- ८०२)ति वा पञ्चदशान्याज्यानि ।।

अस्य प्रत्ना-द्युत-(सा० ७५५-७)मिति गायत्रामहीयवे (ऊ० ९. २. ३) । परीतो षिञ्च-(सा० १३१ ३-५) समन्तं (ऊ० ९. १. ३) प्रथमायाम् । रथन्तरं (र० २.४.३) तिसृषु । दैर्घश्रवस (ऊ० ५.२.४) तिसृषु । यौधाजय(ऊ० १. १. ३)मध्यास्यायाम् । अयं सोम (सा० १४७१-३) पार्थ-(ऊ० ९.२. ५)मन्त्यम् । इति सप्तदशो माध्यंदिनः पवमानः ।।

 

172

बृहच्च ( र० १. १.५) वामदेव्यं ( ऊ० १.१.५) च श्रायन्तीयं ( ऊ० ५.२.९,) च कालेयं (ऊ० १. १. ७) ति पृष्ठानि । त्रीणि पृष्ठानि सप्तदशानि । पञ्चविंशं ब्रह्मसाम ।।

यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रमौक्षे (ऊ० ४.१.१०) । पवस्वेन्द्रमच्छे(सा० ६९२-७)ति सफ(ऊ० १. १. ९)श्रुध्ये (ऊ० ९. १.२०) । पुरोजिती( सा० ६९७-९)ति श्यावाश्वं (ऊ० १.१.११) चान्धीगवं (ऊ० १. १.१२) चाथर्वणं (र० ३.१.१) च । सूर्यवतीषु (सा० १३७०-२) काव(ऊ० ९.२. १ १)मित्यार्भवः चतुर्विंशः ।।

यज्ञायज्ञीय-(ऊ० १. १. १ ४)मग्निष्टोमसाम ।। ५ ।।

एकविंशं साकमश्व ( ऊ० १. १. १५) सौभरं (ऊ० १. १. १६) त्रैककुभं (ऊ० ६. १ . ७) चोद्वंशीय-(ऊ० ६. १. ८)मि- त्युक्थानि एकविंशानि । त्रैककुभस्योष्णिक् छन्द ।। ४ ।।

इति तृतीयः साहस्र ।।९।।

चतुर्थः साहस्रः

यो वा अग्निष्टोमे( तां० ब्रा० १६. ११. १) इत्यनुवाकोक्तं साहस्रोत्तममाह

उपास्मै गायता नर ( सा० ६५१) उपोषु जातमप्तुरम्  ( सा० ७६२) पवस्व वाचो अग्रियः (सा० ७७५) दविद्युतत्या रुचा ( सा० ६५४-६) पवमानस्य ते कवे (सा० ६५७-९) । १।।

इति बहिष्पवमानम् ।।

दविद्युतत्या-पवमानस्य ते कव (सा० ६५४-९) इति तृचौ । शिष्टा एकर्चाः । उत्तमौ तृचौ बहिष्पवमाने साहस्रोत्तमे चातुर्मास्येषु (ला० श्रौ० ६.३.७-८) इति वचनात् ।। १ ।।

 

 

173

एकाहः-चतुर्थः साहस्रः [ अ. ३. ख. १०]

अग्न आयाहि वीतये (सा० ६६०-२) पुरूरुणा चिद्ध्यस्ती- (सा० ९८५-७)न्द्रमिद्गाथिनो बृहद् ( सा० ७९६-८) इन्द्रे अग्ना नमो बृहद् (सा० ८००-२) ।। रे ।

इत्याज्यानि ।।

उच्चा त ( सा० ६७२-४) इति गायत्रं चामहीयवं च (ऊ ० १. १.१) । पवस्व मधुमत्तम (सा० ६९२-३) इतीडानां संक्षार एकस्याम् ( ऊ० १०. १. ५) । प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यम् ( सा० १४९४-६) इति यौधाजयं तिसृषु (ऊ० १०.१.६) । पुनानः सोम धारये-(सा० ६७५-६)ति रौरवमेकस्याम् (ऊ० १. १. २) । रथन्तरं तिसृषु (र० १. २. १०) । शिशुं जज्ञानं हर्यतम् (सा० १ १ ७५-७) इति वामदेव्यम् (ऊ० १०. १.७) अन्त्यम् ।। ३ ।।

[ इति माध्यंदिनः पवमानः ।।]

इडानां संक्षारस्योष्णिक् । यौधाजयस्य सतो बृहती । रथन्तरस्य ककुबुत्तरा बृहती ।। ३ ।।

बृहत्पृष्ठं ( र० १. १. ५) वामदेव्यस्यर्क्षु स्वारं सौपर्णम्  ( सा० ६८२-४; ऊ० १०. १. ८) । श्रायन्तीयं च (ऊ० ५.२.९) कालेयं (ऊ० १. १. ७) च ।। ४ ।।

इति पृष्ठानि ।।

स्वादिष्ठया मदिष्ठये-( सा० ६८९-९१) ति गायत्र-संहिते (ऊ० १. १. ८) । परि प्र धन्वे-(सा० १३६७-९)न्द्रमच्छे-(सा० ६९४-६)ति सफ-(ऊ० १०. १. ९) श्रुध्ये (ऊ० ९.१ .२ ०) । पुरोजिती वो अन्धस ( सा० ६९७-९) इति श्यावाश्वा-( ऊ० १. १. ११)न्धीगवे (ऊ० १. १. १२) । सूर्यवतीषु कावम् (ऊ० ९.२. ११) अन्त्यम् ।। ५ ।।

[ इत्यार्भवः पवमानः ।।

 

174

परि प्र धन्वेति द्विपदा । सफश्रुध्ये एकर्चयोः ।। ५ ।।

यज्ञायज्ञीयमग्निष्टोमसाम(ऊ० १ . १. १ ४) ।। ६ ।।

अथ स्तोमः-

त्रिवृद् बहिष्पवमानम् । पञ्चदशानि त्रीण्याज्यानि । त्रिवृन्मैत्रा- वरुणस्य । सप्तदशो माध्यंदिनः पवमानो होतुश्च पृष्ठम् । पञ्चदशं मैत्रावरुणस्य । पञ्चविंशं ब्राह्मणाच्छंसिनः । सप्त- दशमाच्छावाकस्य । सप्तदश आर्भवः । एकविंशोऽग्निष्टोमः ।। ७ ।। इति चतुर्थः साहस्रः ।। १०।।

 

प्रथमः साद्यस्क्रः

अथ चत्वारः साद्यस्क्राः । श्येनेनैकत्रिकाभ्यां सह षट् साद्यस्क्रा इति शौचिवृक्षिः । दीक्षाप्रभृति सद्यः सर्वं कुर्युः । प्रथमद्वितीययोः श्येनस्य च साद्यस्क्रेष्वग्निष्टोमीयस्य पशोः स्थाने अग्निषोमीयेष्टिर्विहिता । तत्र वपाकालायाः सुब्रह्मण्यायाः लोपः । तत्र प्रथमः साद्यस्क्रः आदित्याश्चाङ्गिरसश्च (तां० ब्रा० १६. १२.१) इत्यनुवाकेन विहितः । तस्य क्लृप्तिमाह-

उपास्मै गायता नरः ( सा० ६५१-३) पवमानो आजीजनत् (सा० ८८९-९१) पवमानस्य ते कवे (सा० ६५७-९) ।।

इति बहिष्पवमानम् ।। १ ।।

इममूषु त्वमस्माकम् (सा० १ ४९७-९) मित्रं वयं हवामहे-(सा० ७९३-५)ऽहमिद्धि पितुः परी-(सा० १५००-३ यं वामस्य मन्मनः (सा० ९१६-८) ।। २ ।।

इत्याज्यानि ।।

उच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रमेकस्याम् । आमहीयवमेकस्याम् ( ऊ० १. १ १) । शाक्वर०

 

175

एकाहः-द्वितीयः साद्यस्क्रः [ अ. ३. ख. ११]

वर्णमेकस्याम् (ऊ ० १०. १. ११) । पुनानः सोम धारये-(सा ० ६ ७५- ६) ति वैष्टम्भमेकस्याम् (ऊ० १०. १. १२) । कालेय- मेकस्याम् (ऊ ० १०. १. १३) । यौधाजयमेकस्याम् (ऊ ० १. १. ३) । औशनम् (ऊ० १. १. ४) अन्त्यम् । । ३ ।।

[ इति माध्यंदिनः पवमानः । ।

रथन्तरं च (र० १. १. १) वामदेव्यं च (ऊ ० १. १. ५) श्रायन्तीयस्यर्क्षु सौभरम् ( ऊ ० १०. १. १४) कालेयस्यर्क्षु वारवन्तीयम् (ऊ ० १०. १. १५) ।। ४ । ।

इति पृष्ठानि । ।

स्वादिष्ठया मदिष्ठये-( सा० ६८९-९१) ति गायत्रं च व ० ०

स्वाशिरामर्कः (र० ३. १. २) । पवस्वेन्द्रमच्छे- (सा० ६ ९२- ६ )ति सफा-(ऊ० १. १. ९) यास्ये (ऊ ० १०. १. १६) । पुरोजिती वो अन्धस (सा० ६९७-९) इति श्यावाश्वा- (ऊ ० १. १. ११ )न्धीगवे (ऊ० १. १. १२) । कावम् (ऊ० १. १. १३) अन्त्यम् । । ५ ।।

[ इत्यार्भवः पवमानः । ।]

काववर्ज सर्वे एकर्चाः । संभवति स्तोमेऽन्त्यं सर्वत्र तृचे (ला० श्रौ ० ६. ४. २) इति वचनात् ।। ५ । ।

यज्ञायज्ञीय-(ऊ० १. १. १४ )ग्निष्टोमसाम । । ६ ।।

सर्वाणि स्तोत्राणि त्रिवृन्ति । उभौ त्रिवृतौ ( आ० क० ३. १२) इति वक्ष्यमाणत्वात् । साद्यस्क्रेण (ला० श्रौ० ८. ३. २) इत्यादि- सूत्रोक्तम् आध्वर्यवत्वादिह सर्वं नोक्तम् । । ६ । ।

इति प्रथमः साद्यस्क्रः । । ११ । ।

द्वितीयः साद्यस्क्रः

एतस्यैवैकविंशम् (तां ० ब्रा ० १६. १३. १) इत्यनुवाकेन द्वितीयः साद्यस्क्र उक्तः ।

 

176

एषैवोत्तरस्य क्लृप्तिः ।। १ ।।

इति । प्रथमस्य या क्लृप्तिः सैव द्वितीयस्येत्यर्थः ।। १ ।।

विशषमाह

तस्यैवैकविंशमग्निष्टोमसाम ।। २ ।।

प्रथमद्वितीययोः स्तोमक्लृप्तिमाह-

उभौ त्रिवृता । ३ प

इति ।। ३ ।।

इति द्वितीयः साद्यस्क्रः ।। १२।।

-

तृतीयः साद्यस्क्रः

अथैषोऽङ्गिरसामनुक्रीर्( तां० ब्रा० १६. १४. १) इति तृतीयः । एकरात्रीणो द्व्यहीनोऽनुक्रीर् (ला० श्रौ० ८.४.३ इति सूत्रम् । एकया रात्र्या द्वाभ्यां चाहोभ्यां निर्वर्त्यत इत्यर्थः । तस्य

क्लृप्तिमाह-

शाक्वरवर्णात् पूर्वं स्वारम् सौपर्णम् ( ऊ० १०. १. १०) आयास्यस्य लोके पौष्कलम् (ऊ० १. १. १० । श्यावाश्वात् पूर्वमैडमायास्यम् (ऊ० १० १. १७) ।। १ ।।

चतुर्विंशावुत्तरौ पवमानौ तृचक्लृप्तौ ।। २ ।।

समानमितरं पूर्वेण सस्तोमम् ।। ३ ।।

 

177

एकाहः-चतुर्थः साद्यस्क्रः [अ. ३. ख. १४)

इति । उपास्मै ( सा० ६५१-३) पवमानो अजीजनत् (सा० ८८९-९१) पवमानस्य ते कव(सा० ६५७-९) इति बहिष्पवमानं त्रिवृत् । इममूषु त्वमस्माकं (सा० १ ४९७-९) मित्रं वयं हवामहे (सा० ७९३-५) अहमिद्धि पितुः परि(सा० १५००-२) इयं वामस्य मन्मनः (सा० ९ १६-८) इत्याज्यानि त्रिवृन्ति । उच्चाते (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १. १) च स्वारं सौपर्णं (ऊ० १०. १. १०) च शाक्वरवर्णं ( ऊ० १०. १. ११) च । पुनानः सो-(सा० ६९५-६) वैष्टम्भं ( ऊ० १०. १. १२) च कालेयं (ऊ० १०. १. १३) च यौधाजयं (ऊ० १.१.३) चौशन (ऊ० १.१.४ )मन्त्यम् । इति माध्यंदिनः चतुर्विंशः । तृचाः सर्वे ।। रथन्तरं (र० १. १.१) च वामदेव्यं (ऊ० १. १.५) च श्रायन्तीयस्यर्क्षु सौभरं ( ऊ० १०. १. १४) कालेयस्यर्क्षु वारवन्तीय-(ऊ० १०.१. १५)मिति पृष्ठानि त्रिवृन्ति ।।

 

स्वादिष्ठये-(सा० ६८९-१)ति गायत्रं च स्वाशिरामर्कः (र० ३. १. २) । पवस्वेन्द्रमच्छे(सा० ६९२-६)ति सफपौष्कले (ऊ० १. १. ९-१०) । पुरोजिती व ( सा० ६९७-९) इत्यैडमायास्यम् (ऊ० १०.१.१७) । श्यावाश्वान्धीगवे (ऊ० १.१.१ १-२) । काव-(ऊ० १.१.१३ )मन्त्यम् । इत्यार्भवः चतुर्विंशः । सर्वे तृचाः ।। यज्ञायज्ञीयम( ऊ० १.१.१४ )ग्निष्टोमसामैकविंशम् ।। ३ ।।

इति तृतीयः साद्यस्क्रः ।। १३ ।।

चतुर्थः साद्यस्क्रः विश्वजिच्छिल्पाख्यः

अथैष विश्वजिच्छिल्पम् (तां० ब्रा० १६. १५) इति चतुर्थः । स चैकरात्रीणो द्व्यहीनः द्विरात्रीणस्त्र्यहीन इति धानंजय्यः ।

 

178

दैक्षं प्रथममहः । क्रयप्रभृत्युपवसथान्तं द्वितीयम् । सौत्यमुत्तमम् । तस्य कल्पः-

रथन्तरदैर्घश्रवसे अन्तरैडमायास्यमेकस्याम् ( ऊ० ७.१. १४) संहितादुत्तरं जराबोधीयम् (ऊ० १०. १. १८) । समानमितरं विश्वजितैकाहिकेनाग्निष्टोमेन ।। १ ।।

अष्टादशावुत्तरौ पवमानौ । एकविंशं होतुः पृष्ठम् । एकविंशो- ऽग्निष्टोमः । त्रिवृदितरं सर्वम् ।। २ ।।

इति । ऐकाहिकेनेति सांवत्सरिकस्य व्यावृत्तिः । अग्निष्टोमेनेति

तिरात्रविच्छेदः ।।

उप त्वाजा-(सा० १५७०-२) जनीयन्त (सा० १४६०-२) इत्यादि पवमानस्य ते कवे (सा० ६५७-९१) इत्यन्तं बहिष्पवमानं त्रिवृत् । सुषमिद्धे( सा० १३४७-९ इत्यादीनि तमीडिष्वे( सा० ११४ ८- ५१ )त्यन्तानि आज्यानि त्रिवृन्ति ।।

अस्य प्रत्नामनुद्युतं ( सा० ७५५-७) गायत्रं चामहीयवं (ऊ० ९.२.३) च । परीतो षिञ्चता सुतम् (सा० १३१३-५) इति कालेय-(ऊ० ९.२. ४)माद्यायाम् । रथन्तरं (र० २.४. ३) तिसृषु । ऐडमायास्य-( ऊ० ७.१. ४ )माद्यायाम् । दैर्घश्रवसं  ( ऊ० ५.२.४) तिसृषु । यौधाजय- ( ऊ० १३. १. ५) मध्यास्यायाम् । अयं सोम (सा० १४७१-३) इति पार्थ( ऊ० ९.२.५ )मन्त्यम् । इति माध्यदिनोऽष्टादशः ।।

वैराजं (र० १. १. १०) होतुः पृष्ठमेकविंशम् । महानाम्न्यो वैरूप(र० १ . १. ११ )रेवत्य (र० १.२.७) इत्युत्तराणि पृष्ठानि

त्रिवृन्ति ।।

 

179

एकाहः-श्येनः (अ.३ ख. १५)

परि स्वानो गिरिष्ठा (सा० १ ०९३-५) इति गायत्रं च संहितं (ऊ० ९.२.६) च जराबोधीयं (ऊ० १०. १. १८) च । पवस्वेन्द्रमच्छे(सा० ६९२-६)ति सत्रासाहीय-(ऊ० ९.२. ७)श्रुध्ये (ऊ० ९. १.२०) । पर्यूष्वि-(सा० १३६४-६) ति वामदेव्यम् (ऊ० ९.२.८) । पुरोजिती व (सा० ६९७-९) इति आन्धीगवं (ऊ० १.१.१२) च यज्ञायज्ञीयं ( ऊ० ८.२. १६) च । परि प्र धन्वे(सा० १३६७-९ )ति द्विपदासु वारवन्तीयम् (ऊ० ८. २. १०) । सूर्यवतीषु(सा० १ ३७०-२) कावम् (ऊ० ८.२. ११) मन्त्यम् । इत्यार्भवोऽष्टादशः । वामदेव्ययज्ञायज्ञीयवारवन्तीयकावानि तृचेषु । शिष्टान्येकर्चेषु । वामदेव्यं तु तृचे विश्वजिच्छिल्पे यज्ञायज्ञीय- प्रभृतीनि च त्रीणी-(ला० श्रौ० ६.४. १ ) इति वचनात् । तत्र गायत्रसंहितजराबोधीयानि सामतृचः । त्रीनेकतृचे नानास्तोत्रीयास्विति वचनात् ।।

त्वमग्ने यज्ञाना-(सा० १४७४-६ )मिति बृहद( र० २.४.५) ग्निष्टोमसामैकविंशम् । छन्दोदेवताः विश्वजित्येवोक्ताः । पृष्ठधर्माश्च पृष्ठे ।।

इति चतुर्थः साद्यस्क्रः ।। १४।।

श्येनः

अथैष श्येनोऽभिचरन् यजेते-( ष०.विं ब्रा० ३.८.१) ति षइविंशब्राह्मणे श्येन उक्तः । तस्य क्लृप्तिमाह-

पवमानस्य जिघ्नतः ( सा० १३१०-२) पुनानो अक्रमीदभि (सा० ९२४-६) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।। इति बहिष्पवमानम् ।।

 

180

अग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) मित्रं हुवे पूतदक्षम् (सा० ८४७-९) उ त्वा मन्दस्तु सोमा (सा० १३५४-६) ता हुवे ययोरिदम् (सा० ८५३-५) ।। २ ।।

इत्याज्यानि ।।

अर्षा सोम युमत्तम ( सा० ९९४-६) इति गायत्रमेकस्याम् । वार्षाहरमेकस्याम् ( र० ३. १. ३) । शाक्वरवर्ण- मेकस्याम् (ऊ० १०. १. १९) । पुनान. सोम धारये( सा० ६७५-६)ति वषट्कारणिधनमेकस्याम् (ऊ० १०.१.२०) । रौरवमेकस्याम् (ऊ० १. १.२) । यौधाजयमेकस्याम् (ऊ० १. १.३) । औशन(ऊ० १. १.४) मन्त्यम् ।। ३ ।।

[ इति माध्यंदिनः पवमानः ।।]

गायत्रीबृहत्यौ सामतृचौ ।। ३ ।।

रथन्तरं च (र० ३. १. ५) वामदेव्यं च ( ऊ० १. १. ५) बृहच्च (र० ३. १. ६) कालेयम् (ऊ० १. १. ७) ।। ४ ।।

इति पृष्ठानि ।।

रथन्तरबृहती पराचीषु कार्ये । तथा चैकाहेष्वधीमहे । श्रुतिश्चात्र पराचीषु रथन्तरं भवती- (ष० विं० ब्रा० ४.२. १०) ति ।। ४ ।।

यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्र- वार्षाहरे (र० ३. १. ४) । पवस्वेन्द्रमच्छे(सा० ६९२-६) ति सफौ-(ऊ० १. १. ९)पगवे( ऊ० १०.२. १) । पुरोजिती वो अन्धसः (सा० ६९७-९) इति नानदा-( ऊ० २.२.१८) न्धीगवे (ऊ० १. १. १२) । कावम् ( ऊ० १.१. १३) अन्त्यम् ।। ५ ।।

[ इत्यार्भवः पवमानः

 

181

एकाहः-श्येनः [अ. ३ ख. १५)

काववर्जमकेर्चाः ।। ५ ।।

यज्ञायज्ञीयमनिष्टोमसाम (ऊ० १. १. १४) ।। ६ ।।

स्तोमक्लृप्तिमाह-

त्रिवृतः पवमानाः । अग्निष्टोमसाम च । तिसृभिराज्यपृष्ठानि ।। ७ ।। इति । एकस्यै हिंकरोति । स प्रथमया । एकस्यै हिंकरोति स प्रथमया । एकस्यै हिंकरोति स प्रथमयेति त्रिकस्तोमस्य विष्टुतिः । एकस्यै हिंकरोति । स प्रथमया । एकस्यै हिंकरोति । स मध्यमया । एकस्यै हिंकरोति स उत्तमयेति वा । तदुक्तम्- एकिन्यावर्तिस्थानगते त्रिष्पुरस्ताद्धिंकारं शाण्डिल्यः त्रिके च प्रथमया स्तोमपूरणम् । तृचेन धानंजय्यः सकृच्चैकिनि हिंकारम् (ला० श्रौ० ६.६. १२-३) इति । विष्टावाभावात्तृचभागस्थाने कुशाविधानम् । एकः पर्यायः । एकस्यै हिंकरोति स प्रथमया । तिसृभ्यो हिंकरोति स मध्यमया । पञ्चभ्यो हिंकरोति स उत्तमयेति त्रिवृतो विष्टुतिः । इषोर्व्यत्यासमिषुभ्याम् । तयोः पूर्वा श्येनस्याग्निष्टोमसामनी-  ( ला० श्रौ० ६.२.७-८) ति वचनात् । व्रातीनानां यौधानां पुत्रा अनूचाना अभिचारणीयायामृत्विजः प्रचरन्ति । अर्हतामेव पुत्रा इति धानंजय्यः । ते च लोहितोष्णीषा लोहितवाससो निवीताः प्रचरन्ति । गृहीतकाण्डा आरोपितधन्वानश्च दक्षिणावेलायां

 

182

दक्षिणार्थानां गवां लोहितं जनयेयुः । तीक्ष्णैः कण्टकैर्वितुदेयु- रिति तत्रोपायः सूत्रान्तरोक्तः ( आप० श्रौ० २२.४.२५) ।

श्येनेषुवज्रसंदंशा अभिचारप्रयोजनाः ।

सहैव तद्विष्टुतिभिरुद्धृताः पञ्चविंशकात् ।।

षड्विशब्राह्मणेऽधीताः पुरुषैरिह गम्यते ।

कल्पे तत्तत्प्रदेशेषु तेषां क्लृप्तिर्विधानतः ।।७।।

इति श्येनः ।।१५।।

एकत्रिकः

अथैष एकत्रिक ( तां० ब्रा० १६.१६) इत्यनुवाकेनैकत्रिक उक्तः । एकत्रिके सद्य. सर्वं कुर्युः । एकदीक्षस्त्र्युपसत्कः इति गौतमः (ला० श्रौ० ८.५.१८) । तस्य क्लृप्तिमाह-

उपास्मै गायता नर ( सा० ६५१) इत्येकया बहिष्पवमानम् ।। १ ।।

सा चैका रेतस्यैव कार्या । रेतस्यैकत्रिकस्य बहिष्पवमान- (ला० श्रौ० ६.३.४ )मिति वचनात् ।।

साद्यस्क्राण्याज्यानि ।। २ ।।

इममूषु त्वमस्माकम्( सा० १४९७-९ मित्रं वयं हवामहे सा० ७९३-५) अहमिद्धि पितुः परि(सा० १५००-२) इयं वामस्य मन्मनः (सा० ९१६-८) इत्याज्यानि ।। २ ।।

 

183

एकाहः-एकत्रिकः [अ. ३. ख. १६)

इन्द्रायेन्दो मरुत्वत ( सा० १०७६-८) इति गायत्रम् पुनानः सोम धारये -(सा० ६७५-६) ति उत्सेधः (ऊ० ६. १ . ११) । औशनम् (ऊ० १. १. ४) अन्त्यम् ।। ३ ।।

[ इति माध्यंदिनः पवमानः ।।]

एकर्चाः सर्वे ।। ३ ।।

रथन्तरं च (र० १. १. १) वामदेव्यं च (ऊ० १.१ .५) । श्रायन्तीयस्यर्क्षु निषेधः (ऊ० १०.२.२) । स्वासु कालेयम् (ऊ० १. १. ७) ।। ४ ।।

इति पृष्ठानि । ।

अथार्भवः-

अया रुचा हिरण्या (सा० १५९०-२) इति गायत्रपार्श्वम्  (ऊ ० १०.२. ३) ।। ५ ।।

[ इत्यार्भव पवमानः ।।]

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।। ६ ।।

आख्यासिद्ध एवास्य स्तोम इति दर्शयति-

एकत्रिकः स्तोमः ।। ७ ।।

एतदेव व्याचष्टे

एकयाथ तिसृभिः ।। ८ ।।

इति । बहिष्पवमानम् एकया स्तोत्रीयया । प्रथमं तिसृभिः । डितीयमेकया । तृतीयं तिसृभिरिति । एवं व्यत्यासेन एकत्रिकौ स्तोमावित्यर्थः । एकस्यै हिंकरोति । स प्रथमयेति एकस्तोमस्य

 

184

विष्टुतिः । स च हिंकारस्त्रिर्वा । सकृदेव वा । त्रिकस्य-

विष्टुतिरुक्ता ।। ८ ।।

इति एकत्रिकः ।। १६ ।।

प्रथमो व्रात्यस्तोमः

अथ व्रात्यस्तोमाश्चत्वारो निकायिनः । व्रात्या उपनयनादि- संस्कारहीनाः । तेषां प्रायश्चित्तार्था इमे । व्रात्यस्तोमैः यक्ष्यमाणाः अनन्यपूर्वाम् असमानगोत्रां भार्यात्वेन अमन्त्रकं परिगृह्य पृथक्- पृथगग्नीनाधाय यज्ञसाधनानि च संपाद्य दीक्षेरन् । ज्योतिष्टोमेनानिष्ट्वेति निदानकारस्य मतम् । इष्ट्वैवेति सूत्रकारस्य । य एषामध्ययनकुशलो बन्धुमानर्थवान् स गृहपतिः । भक्षांश्च तमनु भक्षयेयुः । देवा वै स्वर्गं लोकमायन् (तां० ब्रा० १७. १.१) इत्यनुवाकेन प्रथमो व्रात्यस्तोमश्चतुष्षोडशिसंज्ञ उक्तः । तस्य कल्पे--

ज्योतिष्टोमं बहिष्पवमानम् ।। १ ।।

अग्ने विश्वेभिरग्निभि ( सा० १५०३-५) आ नो मित्रावरुणा (सा० ६६३-५) आ त्वेता निषीदते-( सा० ७४०-२ )न्द्राग्नी आगतं सुतम् (सा० ६६९-७१) ।। २ ।।

इत्याज्यानि ।।

उच्चा ते जातमन्धस ( सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. ९०. १) च । पवस्व मधुमन्तम् (सा०

 

185

एकाहं-वात्यस्तोमः (अ. ३. ख. १७)

६९२-३) इति कालेयम् ( ऊ० १० . २.५) । त्वे सोम प्रथमा वृक्तबर्हिष (सा० १५०६- ८) इति यौधाजयम् (ऊ० १०.२.६) । पुनानः सोम धारये-( सा० ६७५-६ ति रौरवम् ( ऊ० १. १. २) औशनम् ( ऊ० १. १. ४) अन्त्यम् ।। ३ ।।

[ इति माध्यंदिनः पवमानः ।।

कालेयमेकर्चे । ककुब्यत्र मध्यंदिन एकर्चः । तस्यामन्यत्रोत्तमाद् व्रात्यस्तोमा-(ला० श्रौ० ६. ४. ७ )दिति वचनात् । त्वे सोमे(सा० १५०६-८)ति सतो बृहती ।। ३ ।।

रथन्तरं च (र० १. १. १) वामदेव्यं (ऊ० १. १ .५) चाधाहीन्द्र गिर्वणः (सा० ७१०-२) एन्दुमिन्द्राय सिञ्चते(सा० १५०९- ११ )ति द्यौतान-(ऊ० १०.२.८) मारुते (ऊ० १०.२.९) ।। ४ । इति पृष्ठानि ।।

द्यौतानरय ककुप् प्रथमाथोष्णिक् अथ पुरउष्णिगनुष्टुबिति छन्दांसि । मारुतस्योष्णिक् ।। ४ ।।

स्वादिष्ठया मदिष्ठये-( सा० ६८९-९१) ति गायत्रसंहिते ऊ० १. १. ८) । परि प्र धन्व (सा० १३ ६७-९) नदँ व ओदतीनाम् (सा० १५१२) इति सफ- (ऊ० १. १. ९) श्रुध्ये (ऊ० १०.२. ११) । पर्यूष्वि(सा० १३६४-६ ति मरुताँ संस्तोभः (र० ३. १. ७) । पुरोजिती वो अन्धस (सा० ६९७-९) इति श्यावाश्वा-(ऊ० १. १. ११ )न्धीगवे (ऊ० १. १. १२) कावम् (ऊ० १. १. १३) अन्त्यम् ।। ५ ।।

[ इत्यार्भवः पवमानः ।।]

 

186

परि प्र धन्वेति अक्षरपङ्क्तिः । नदं व इत्युष्णिक् । पर्यूष्वित्यनुष्टुप् पिपीलिकामध्या । अत्र चतुर्ष्वेकर्चेषु कर्तव्येषु द्विप्रभृतीन् ककुप- प्रभृत्यानन्तर्येणे( ला०. श्रौ० ६.३.२६)ति वचनात् ककुप्स्थाना- पन्नायां द्विपदायां क्रियमाणं सफमारभ्य चतुर्णामेकत्वे प्राप्ते मरुताँ संस्तोभस्यारण्येगेयत्वेनापचितत्वात् तृचे कार्यं । गायत्रं चैकर्चे । प्रथमातिक्रमे हेत्वभावादिति गायत्रसंहितसफश्रुध्य- श्यावश्वान्येकर्चानि इत्येकं मतम् । गायत्रमुख्यत्वात् तृच एव कार्यमिति । सफादीनि चत्वारि नैरन्तर्येणैकर्चानीत्यपरम् । तदुक्तम्- गायत्रमेकर्चे धानञ्जय्यः । तृचे मरुतांसंस्तोभं विपरीतं शाण्डिल्यः (ला०श्रौ०

६.४.८-९) इति ।। ५ ।।

देवो वो द्रावणोद ( सा १५१३-४) इति यज्ञायज्ञीय- वै ४-. २..

मनिष्टोमसाम् (ऊ० १०.२. १२) ।। ६ ।।

अथ स्तोमविधिः

त्रिवृद् बहिष्पवमानम् । पञ्चदशानि त्रीण्याज्यानि । षोडशमच्छा- वाकस्य । षोडशो माध्यंदिनः पवमानः । सप्तदशानि त्रीणि पृष्ठानि । षोडशमच्छावाकस्य । षोडश आर्भवः । एकविंशोऽग्निष्टोमः ।। ७ ।। इति । षोडशस्तोमस्यैवं विष्टुतिः । पञ्चभ्यो हिंकरोति । स तिसृभिः । स एकया । स एकया । पञ्चभ्यो हिंकरोति । स एकया । स तिसृभिः । स एकया । षड्भ्यो हिंकरोति । स द्वाभ्याम् । स एकया । स तिसृभिरिति । षड्भ्यो हिंकरोति ।

स एकया । स द्वाभ्याम् । स तिसृभिरिति वा । तदुक्तम-

 

187

एकाहः-व्रात्यस्तोमः [अ. ३. ख. १८]

दाशरात्रिकेभ्य एकया ज्यायःसु तस्मात् पूर्वस्योत्तमे पर्याय आवपेत् । ब्रह्मायतनीया तु तेषु क्षत्रायतनीया वे-(ला०श्रौ० ६.६. १७-८)ति प्रथमायाः प्रयोगे भूयिष्ठे ब्रह्मायतनीया । मध्यमायाः क्षत्रायतनीयेति ।। ७ ।।

इति प्रथमो व्रात्यस्तोमः ।। १७ ।।

द्वितीयः षट्षोडशी वा व्रात्यस्तोमः

अथैष षोडशी(तां.ब्रा० १७.२)ति विहितं द्वितीयं व्रात्यस्तोममाह- एते असृग्रमिन्दवो (सा. ८३०-२) यवं यवं नो अन्धसे(सा० ९७५-८) ति पुरस्तात् पर्यायस्य तृचचतुर्ऋचे । आयुष

उक्थानि ।। १ ।।

षोडशाः पवमानाः । अच्छावाकसामानि चैकविंशोऽग्निष्टोमो द्वे चोक्थे ।। २ ।।

समानमितरं पूर्वेण सस्तोमम् ।। ३ ।।

इति । पर्यासो बहिष्पवमानस्योत्तमस्तृचः । उपास्मै गायता नरो दविद्युतत्या रुचा (सा० ६५१-६) एते असृग्रमिन्दवो (सा० ८३०-२) यवं यवं नो अन्धसा( सा० ९७५-८ )पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् । अथाग्निष्टोमसामान्तं पूर्ववत् । प्रमहिष्ठीयं हारिवर्ण-(ऊ० २.२.५-६]मुद्वंशीय-(ऊ० ६. १. ८)मित्युक्थानि । षोडशं बहिष्पवमानम् । पञ्चदशानि त्रीण्याज्यानि । षोडशमच्छावाकस्य । षोडशो माध्यंदिनः पवमानः । सप्तदशानि त्रीणि पृष्ठानि । षोडशमच्छावाकस्य । षोडश आर्भवः । एकविंशोऽग्निष्टोमः । द्वे चोक्थे । षोडशमच्छावाकस्येति

स्तोमक्लृप्तिः ।। ३ ।।

इति द्वितीयः व्रात्यस्तोमः ।। १८ ।।

 

188

तृतीयो द्विषोडशी व्रात्यस्तोमः

अथैष षोडशी- (तां० ब्रा० १७. ३. १ )त्युक्तं व्रात्यस्तोममाह- इन्द्रायेन्दो मरुत्वत ( सा० १०७६-८) इति गायत्रं चामहीयवं (ऊ० १०.२.४) च । पवस्व मधुमत्तम (सा० ६९२-३) इति कालेयम् (ऊ० १०.२.५) । त्वं सोम प्रथमा वृक्तबर्हिष (सा० १५०६-८) इति दैर्घश्रवसम् (ऊ० १०. २.७) । पुनानः सोम धारये(सा० ६७५-६ ति रौरव(ऊ० १ . १.२) यौधाजये (ऊ० १. १.३) । श्रुध्यस्य लोके मरुताँ संस्तोभो (र० ३. १.८) मरुतां संस्तोभस्य श्यावाश्वम् (ऊ० ६. १. १८) । पुरोजिती वो अन्धस (सा० ६९७-९) इति आन्धीगवम् (ऊ० १. १. १२) ।। १ ।।

त्रिवृतावुत्तरौ पवमानौ ।। २ ।।

समानमितरं प्रथमेन व्रात्यस्तोमेन सस्तोमम् । ३ ।।

इति । उप-दवि-पवे-( सा० ६५१ -९) ति त्रिवृद् बहिष्पवमानम् । अग्ने विश्वेभिर् (सा० १५०३-५) आ नो मित्रावरुणा (सा० ६६३-५) आ त्वेता निषीदत (सा० ७४०-२) इन्द्राग्नी आगतं सुत(सा० ६६९-७१ )मित्याज्यानि । त्रीणि पञ्चदशानि । अन्त्यं षोडशम् । इन्द्रायेन्दो ( सा० १०७६-८) इति गायत्रं चामहीयवं (ऊ० १०.२. ४) च । पवस्व मधुमत्तम (सा० ६९२-३) इति कालेयम् (ऊ० १०.२.५) । त्वे सोम (सा० १५०६-८) इति दैर्घश्रवसम् ( ऊ० १०.२.७) । पुनानस्सो (सा० ६७५-६) रौरवयौधाजये (ऊ० १. १.२-३) । स्वास्वौशन-( ऊ० १. १.४) मन्त्यम् । इति माध्यंदिनस्त्रिवृत् । अन्त्यवर्जमेकर्चाः ।।

 

189

एकाहः-व्रात्यस्तोमः [ अ. ३. ख. २०] ।

रथन्तरं ( र० १.१. १) च वामदेव्यं (ऊ० १. १.५) चाधाहीन्द्र गिर्वणः (सा० ७१ ०-२) एन्दुमिन्द्राये-(सा० १५०९-१) ति द्यौतानमारुते ( ऊ० १०. २.८-९) । इति पृष्ठानि । त्रीणि सप्तदशानि । उत्तमं षोडशम् । स्वादिष्ठये( सा० ६८८-९१) ति गायत्रसहिते (ऊ० १. १.८) । परि प्र धन्वे( सा० १३६७-९) ति  सफम् (ऊ० १० .१.९) । नदं व ओ-(सा० १५१२) मरुतां संस्तोभः (र. ३.२.८ )। पर्यूष्वि-(सा० १३६४-६) ति श्यावाश्वम्  ( ऊ० ६.१. १८) । पुरोजिती(सा० ६९७-९)ति आन्धीगवम् (ऊ० १. १. १२) । काव(ऊ० १.१.१३ )मन्त्यम् । इत्यार्भवस्त्रिवृत् । अन्त्यवर्जमेकर्चाः । छन्दांसि प्रथमवत् । देवो वो द्रविणादा (सा० १५१३-४) डति यज्ञायज्ञीय(ऊ० १०.२-१२ )मग्निष्टोमसामैक-

विंशम् ।। ३ ।।

इति तृतीयो व्रात्यस्तोमः ।.। १९ ।।

-

चतुर्थो व्रात्यस्तोमः (शमनीचामेढ्राणां स्तोमः)

अथैष शमनीचामेढ्राणां स्तोमः ( तां० ब्रा० १४.४. १) । इत्युक्तं चतुर्थव्रात्यस्तोममाह--

अग्रियवती प्रतिपत् । पूर्वस्य प्रातःसवनम् ।। १ ।।

पवस्व वाचो (सा० ७७५-७) दविद्युतत्या-(सा० ६५४-६) पवमानस्य ते कवे (सा० ६५७-९) इति बहिष्पवमानम् ।।

अग्ने विश्वेभिर् ( सा० १५०३-५) आ नो मित्रावरुणा (सा० ६६३-५) आ त्वेता निषीदते-( सा० ७४०-२ )न्द्राग्नी आगतं सुत- (सा० ६६९-७१ )मित्याज्यानि ।। १ ।।

उच्चा ते जातमन्धस ( सा० ६७२-४) इति गायत्रं चामहीयवं च (ऊ० १. १. १) । पवस्व मधुमत्तम (सा० ६९२-३) इति कालेयम् (ऊ० १०.२. ५) । त्वे सोम प्रथमा वृक्तबर्हिषे (सा० १५०६-८) इति दैर्घश्रवसम् (ऊ०

 

190

१०.२.७) । पुनानः सोम धारये (सा० ६७५-६) ति रथन्तरं ( ऊ० ४ .१. ४) रौरव-( ऊ० १. १.२ )यौधाजये (ऊ० १. १. ३) । वृषा शोण (सा० ८०६-८) इति पार्थम् (ऊ० ७. १. ६) अन्त्यम् ।। २ ।।

[ इति माध्यंदिनः पवमानः]

सर्वे तृचाः ।। २ ।।

बृहच्च (र० १.१. ५) वामदेव्यं (ऊ० १ . १. ५) चाधाहीन्द्र गिर्वण (सा० ७१ ०-२) एन्दुमिन्द्राय सिञ्चते-(सा० १ ५०९- ११) ति द्यौतान- (ऊ० १०.२.८) मारुते (ऊ० १०.२.९) ।। ३ ।। इति पृष्ठानि ।।

स्वादिष्ठया मदिष्ठया ( सा० ६८९-९१) इति गायत्र० संहिते (ऊ० १. १. ८) । जराबोधीयं (ऊ० १०.२.१०) च स्वाशिरामर्कः (र० ३. १. २) । परि प्र धन्व-(सा० १ ३६७-९) नदं व ओदतीनाम् (सा० १५१२) इति सफ-(ऊ० १०. १. ९ ) श्रुध्ये (ऊ० १०.२. ११) । पर्यूषु (सा० १३६४-६) इति मरुताँ संस्तोभः (र० ३. १. ७) । पुरोजिती वो अन्धस (सा० ६९७-९) इति श्यावाश्वा(ऊ० १. १. ११ )न्धीगवे (ऊ०  (१. १. १२) । आथर्वणं (र० ३. १. १) बृहच्चाग्नेयं(ऊ० ८. २. ७) कावम् (ऊ० १. १. १३) अन्त्यम् ।। ४ ।।

[ इत्यार्भवः पवमानः ।।

सफश्रुध्ये एकर्चे । शिष्टास्तृचः । छन्दांस्युक्तानि ।। ४ ।।

देवो वो द्रविणोदा ( सा० १५१३-४) इति यज्ञायज्ञीय- मग्निष्टोमसाम (ऊ० १०.२. १२) ।। ५ ।।

अथ स्तोमकल्पः-

द्वे त्रिवृती स्तोत्रे । द्वे पञ्चदशसप्तदशे । द्वे एकविंश-

 

191

एकाहः-अग्निष्टुत् अ, ३. ख २१

चतुर्विंशे । द्वे चतुश्चत्वारिंशाष्टाचत्वारिशे । द्वे त्रिणवत्रयस्त्रिंशे । द्वे द्वात्रिंशे ।।६।। इति । द्वात्रिंशे तिस्रो विष्टुतीः कुर्यादिति धानंजय्य । तासां पर्यायकृतिप्रयोगौ चतुश्चत्वारिंशेन व्याख्यातौ ( ला० श्रौ० ६. ७.१ ८-९) इति सूत्रम् । तत्र प्रथमा विष्टुतिर्यथा--एकादशभ्यो हिंकरोति । स तिसृभिः स सप्तभिः स एकया दशभ्यो हिंकरोति । स एकया स तिसृभिः । स षड्भिरेकादशभ्यो हिंकरोति । स सप्तभिः स एकया स तिसृभिरिति । एवमुत्तरे-ऽपि द्रष्टव्ये । तासां च सवनसमीषन्ती स्तोत्रसमीषन्तीति प्रयोगद्वयं च चतुश्चत्वारिंशवत् । इह तु द्वात्रिंशचतुश्चत्वारिंशयो-र्द्वयोरपि प्रथमैकविष्टुतिः कार्या । न तु समीषन्ती । तथा कुर्यादहर्भाजि पथ्यामन्यत्रे(ला० श्रौ० ६.२.२ ३-४)ति वचनात् ।। ६ ।। इति चतुर्थो व्रात्यस्तोमः ।। २० ।।

अग्निष्टुत् प्रथमः

अथाग्निष्टुतश्चत्वारो निकायिनः । इन्द्रो वै त्रिशिरसम्(तां० ब्रा० १७.५.१) इत्यनुवाके सामान्येनाग्निष्टुतां समष्टिर्वर्ण्यते । त्रिवृदनिष्टोमः ( तां० ब्रा० ( १७.६) इत्यनुवाकेन प्रथम उक्तः । एतस्यैव रेवतीषु द्वितीयः । ज्योतिष्टोमनाग्निष्टुता यज्ञविभ्रष्टो यजेतेति तृतीयः । सप्तदशेनाग्निष्टुतां नाद्यकाम इति चतुर्थः ।

 

192

सूत्रे तु षट् पञ्च वाग्निष्टुत इत्यपि पक्षद्वयमुपन्यस्य चत्वार इत्ययमेव पक्षः स्थापितः । षडग्निष्टुतः त्रिवृज्ज्योतिष्टोमश्चाद्यौ स्वर्कवारवन्तीयावित्यादिना । अग्निष्टुत्सु सोमाप्ययनमन्त्रे आप्यायता-मग्नय एकधनविद आ तुभ्यमग्निः   प्यायतामा त्वमग्न प्यायस्वेत्यूहः । सुब्रह्मण्यायां तु सुब्रह्मण्योमिति त्रिर्वचनानन्तरमाग्नेयो निगदो वक्तव्यः । तत्र गौतमीयं मतम्- अग्न आगच्छ रोहिताभ्यां बृहद्भानो धूमकेतो जातवेदो विचर्षण आङ्गिरसब्राह्मणाङ्गिरस ब्रुवाणेत्युक्त्वा त्र्यहे सुत्यामग्नयो ब्रह्माण आगच्छतेत्यादि ब्रूयादिति । धानंजय्यमतं तु--अग्न आगच्छ रोहितव आगच्छ भरद्वाजस्याजसहसस्सूना वारावस्कन्दिन्नुषसोजार आङ्गिरस-ब्राह्मणाङ्गिरसब्रुवाण त्र्यहे सुत्यामागच्छाग्नयो ब्रह्माण आगच्छतेत्यादि ब्रूयादिति । आगच्छतेति पूर्वं देवाह्वानाद्धानंजय्य ( ला० श्रौ० १.३.४) इति वचनात् । धानंजय्यमतेऽग्नय इत्यस्मात् पूर्व-मागच्छतेति वक्तव्यम् । न तु गौतममते । तत्र पूर्वस्मिन्- निगदे विचर्षणेत्यत्र विरमेत् । उत्तरस्मिन् जारेत्यत्र । शेषं प्रकृतिवत् ।।

प्रथममग्निष्टुतमाह-

अग्न आयूंषि पवसे (सा० १५१८ २०) अग्ने पावक शोचिषा( सा० १५२१-३ )ग्निर्मूर्धा दिवः ककुत् (सा० १५३ २ -४) ।।१ ।।

इति बहिष्पवमानम् ।।

 

193

एकाहः-अग्निष्टुत् प्रथम [ अ. ३ ख. २१]

अग्निष्टुत्सु सर्वेषां स्तोत्राणामाग्निर्देवता ।। १ ।।

अग्न आयाहि वीतये (सा० ६६०-२) कस्ते जामिर्जनानाम् ( सा० १५३५-७) ईडेन्यो नमस्योऽ (सा० १५३८-४०) ग्निर्वृत्राणि जङ्घनत् ( सा० १३९६-८) ।। २ ।।

इत्याज्यानि ।।

उत्ते बृहन्तो अर्चय (सा० १५४१-३) इति गायत्रम् एकस्याम् । आमहीयवमेकस्याम् (ऊ० १० .२. १४) । जराबोधीयमेकस्याम् ( ऊ० १०. २. १५) । पाहि नो अग्न एकया ( सा० १५४४-५) इति यौधाजयं तिसृषु ( ऊ० १०. २. १९) । इनो राजन्नरतिः समिद्धः (सा० १५४६-८) इत्यौशनम् ( ऊ० १०.२.२०) अन्त्यम् ।। ३ ।।  [ इति माध्यंदिनः पवमानः । ।]

एना वो अग्निं नमसा ( सा० ७४९-५०) कया ते अग्ने अङ्गिरः (सा० १५४९-५१) इति रथन्तरं (र० १. १. २) च वामदेव्यं ( ऊ० ११. १. १) च । अग्न आयाह्यग्निभिर् ( सा० १५५२-३) अच्छा नः शीरशोचिषम् (सा० १५५४ - ५) इति नौधस-(ऊ० ११. १ .२) काळेये (ऊ० ११. १. ३) ।।४ ।। इति पृष्ठानि ।।

अदाभ्यः पुर एते (सा० १५५६-८ )ति गायत्रसंहिते (ऊ० ११. १. ४) । भद्रो नो अग्निराहुतोऽ( सा० १५५९-६ ०) ग्ने वाजस्य गोमतः (सा० १५६१-३) इति सफ-(ऊ० ११.१. ५) पौष्कले ( ऊ० ११. १ . ६) । विशोविशो वो अतिथिम् (सा० १५६४-६) इति श्यावाश्वा(ऊ० ११. १.८) न्धीगवे (ऊ० ११. १. ९) । समिद्धमग्निम् (सा० १५६७-९) इति यज्ञायज्ञीयम् (ऊ० ११. १. ११) अन्त्यम् ।। ५ ।

[ इति आर्भवः पवमानः । ।

 

194

यज्ञायज्ञीयं तिसृषु । शिष्टान्याद्यासु । संभवति स्तोमेऽन्त्यम् सर्वत्र तृच (ला० श्रौ० ६.४.२) इति वचनात् । एकमेकर्चं कुर्वन् प्रथमायामादितः कुर्यात् । द्वौ तस्यामेवे (ला० श्रौ० ६.३. १२)ति च ।। ५ ।।

उप त्वा जामयो गिर(सा० १५७०-२) इति वायव्यासु वारवन्तीयम-ग्निष्टोमसाम (ऊ० ३.२.७) ।। ६ ।।

वायव्यास्विति वचनमुत्तरव्यवहारार्थम् । यस्य वायव्यास्वग्निष्टोम ( आ० क० ९.१.८) इति हि सत्रे वक्ष्यति । सर्वाणि स्तोत्राणि त्रिवृन्ति । उभौ त्रिवृतौ (आ० क० ३.२२.३) इति वक्ष्यमाणत्वात् ।। ६ ।।

[ इति अग्निष्टुत् प्रथमः ।। २१ ।।

अग्निष्टुत् द्वितीयः

प्रथमस्य क्लृप्तिं द्वितीयस्यातिदिशति- एषैवोत्तरस्य क्लृप्तिः ।। १ ।।

 

इति । विशषमाह-

तस्य रेवतीषु वारवन्तीयमग्निष्टोमसाम ( ऊ० ३.२.७) । २ । इति । तस्येन्द्रो देवता ।। २ ।।

प्रथमद्वितीययोस्तोममाह- उभौ त्रिवृतौ । ३ ।

इति । इतःप्रभृति सुब्रह्मण्यायां देवा ब्रह्माण इति वा । उत्तरेष्वग्नय इति स्थाने सुब्रह्मण्यायां देवा इति ब्रूयात् । ऐन्द्रत्वादग्निष्टोमसाम्न इत्येके ( नि०सू० ६. १३) इति निदानवचनात् ।।३।।

इति अग्निष्टुत् द्वितीयः ।। २२ ।।

 

195

एकाहः-अग्निष्टुत्् तृतीयः अ. ३. .ख. २३

अग्निष्टुत् तृतीयः

तृतीयमग्निष्टुतमाह- उद्धरति जराबोधीयम् । यौधाजयात् पूर्वं रौरवम् (ऊ० १०.२. १६) । पौष्कलस्य लोके श्रुध्यम् (ऊ० ११. १. ७) । श्यावाश्वस्य यज्ञायज्ञीयम् (ऊ० ११. १. १०) । यज्ञायज्ञीयस्य कावम् (ऊ० ११. १. १२) ।। १ ।।

समानमितरं पूर्वेण ।। २ ।।

ज्योतिष्टोमाः स्तोमाः ।। ३ ।।

इति । अग्न आयूंषि पवसे ( सा० १५१८ -२०) अग्ने पावक रोचिषा (सा० १५२१-३) अग्निर्मूर्धा दिवः ककुत् (सा० १५३२-४) इति बहिष्पवमानं त्रिवृत् ।। अग्न आ याहि वीतये (सा० ६६०-२) कस्ते जामिर्जनानाम् (सा० १५३५-७) ईडेन्यो नमस्योऽ-(सा० १५३८-४० )ग्निर्वृत्राणि जङ्घनत् (सा० १ ३८६-८). इत्याज्यानि पञ्चदशानि ।। उत्ते बृहन्तो अर्चय ( सा० ५५४-१३) इति गायत्रं चामहीयवं ( ऊ० १०. २. १४) च । पाहि नो अग्न एकये-(सा० १५४ ४-५)ति रौरव(ऊ० १०.२.१६) यौधाजये (ऊ० १०.२. १९) । इनो राजन्नरतिर् ( सा० १५४६-८) इत्यौशन(ऊ० १०.२. २०)मन्त्यम् । इति पञ्चदशो माध्यंदिनः ।। एना वो अग्निं नमसा ( सा० ७४९-५०) कया ते अग्ने अङ्गिर (सा० १५४९-५१) इति रथन्तरं ( र० १. १.२) च वामदेव्यं (ऊ० ११. १. १) च । अग्न आयाह्यग्निभिर् (सा०

 

196

१५५२-३) अच्छा नः शीरशोचिषम् (सा० १५५४-५) इति नौधसकालेये (ऊ० ११. १. २-३) । इति पृष्ठानि सप्तदशानि ।। अदाभ्यः पुर एते(सा० १५५६-८)ति गायत्रसंहिते (ऊ० ११. १. ४) । भद्रो नो (सा० १५५९-६०) अग्ने वाजस्ये  (सा० ११६१-३ )ति सफ(ऊ० ११. १. ५)श्रुध्ये (ऊ० ११. १. ७) । विशोविशो वो अतिथिम् (सा० १५६४-६) इति यज्ञायज्ञीया( ऊ ० ११.१. १० )न्धीगवे (ऊ ० ११. १.९) । समिद्धमग्निम् (सा० १५६७-९) इति काव-(ऊ० ११. १. १२)मिति सप्तदश आर्भवः । सफश्रुध्ये एकर्चे ।।

1० रेवतीषु ( सा० १०८४-६) वारवन्तीयम् (ऊ० ३.२.८) मग्निष्टोमसामैकविंशम् ।। ३ ।।

इति अग्निष्टुत् तृतीयः ।। २३ ।।

अग्निष्टुत् चतुर्थः

चतुर्थमग्निष्टुतमाह-   अवा नो अग्न ऊतिभिर् ( सा० १५२४-६) अग्निं हिन्वन्तु नो धियः (सा० १५२७-३१) इति पुरस्तात् पर्यासस्य तृच-पञ्चर्चे । पाहि नो अग्न एकये-(सा० १५४४-१५)ति रौरवं तिसृषु (ऊ० १०.२. १६) । दैर्घश्रवसमेकस्याम् (ऊ० १०. २ . १७) । समन्तं विष्टारपड्रक्तौ (ऊ० १०.२. १८) ।  यौधाजयं तिसृषु (ऊ० १०.२. १९) ।। १ ।।

समानमितरं पूर्वेण ।। २ !।

सर्वः सप्तदशः ।। ३ ।।

अग्न आयूंषि पवसे (सा० १५१८-२०) अग्ने पावक रोचिषा (सा०  १५२ १-३) अवा नो अग्न ऊतिभिर् (सा० १५२ ४-६) अग्निं

 

197

एकाहः-अग्निष्टुत् चतुर्थः [ अ. ३ ख. २४ हिन्वन्तु नो धियोऽ-(सा० १५२७-३१ ग्निं मूर्द्धा (सा० १५३२-४) इति बहिष्पवमानम् ।। अग्न आ याहि ( सा० ६६०-२) कस्ते जामिर् (सा० १५३५-७) ईडेन्यो नमस्योऽ-( १५३८-४० ग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) इत्याज्यानि ।। उत्ते बृहन्तो (सा० १५४१-३) गायत्रं चामहीयवं ( ऊ० १०.२. १४) च । पाहि नो अग्न ( सा० १५४४-१५) इति रौरवं (ऊ० १०.२.१६) तिसृषु । दैर्घश्रवसमेकस्याम् (ऊ० १०.२. १७) । समन्तं (ऊ० १०. २. १८) विष्टारपङ्क्तौ । पाहि विश्वस्माद् (सा० १५४५) इत्यस्यामृचि यौधाजयं (ऊ० १०. २. १९) तिसृषु । इनो राजन् ( सा० १५४६-८) इति औशन(ऊ० १०. २.२ ०)मन्त्यम् ।। एना वो (सा० ७९९-८००) कया ते अग्न (सा० १ ५४९- ५१) इति रथन्तरं (र० १. १. २) च वामदेव्यं (ऊ० ११.१. १) च । अग्न आयाह्यग्निभिर् (सा० १५५२-३) अच्छा नः शीरशोचिषम् (सा० १५५४-५) इति नौधसकालेये (ऊ० ११. १२-३)

इति पृष्ठानि ।।

अदाभ्यः पुर एते(सा० १ ५५६-८)ति गायत्र-संहिते ( ऊ० ११. १. ४) । भद्रो नो (सा० १५५९-६०) अग्ने वाजस्ये(सा० १५६ १-३)ति सफ(ऊ० ११.१.५) श्रुध्ये (ऊ० ११ . १.७) । विशोविशो वो अतिथिम् ( सा. १५६४-६) इति यज्ञायज्ञीया-(ऊ० ११. १. १० )न्धीगवे (ऊ० ११. १. ९) । समिद्धमग्निं समिधा गिरा (सा० १५६७-९) इति काव(ऊ० ११. १. १२)मन्त्यम् । सफश्रुध्य एकर्चे ।।

 

198

 

रेवतीषु ( सा० १०८४-६) वारवन्तीय-( ऊ० ३.२.८)मग्निष्टोमसाम । सर्वाणि स्तोत्राणि सप्तदशानि ।। ३ ।।

इति अग्निष्टुत् चतुर्थः ।। २४ ।।

प्रजापतेरपूर्वः

अथ चत्वारस्त्रिवृतोऽग्निष्टोमाः । तेषां प्रथमः प्रजापतेरपूर्वः । त्रिवृदग्निष्टोमस्तस्यानिरुक्तं प्रातःसवनम् ( तां० ब्रा० १ ७. १०.१) इत्यनुवाकेनोक्तं कचिदर्थमर्हन्यो न प्राप्नुयात् स त्रिवृतां प्रथमेन यजेत । तस्यानिरुक्तप्रातःसवनत्वात् । सुब्रह्मण्याह्वाने शक्रागच्छ विश्वे ब्रह्माण इति विशेषः । इन्द्रं शक्रेति ब्रूयात् । विश्वे इति देवान् । अनिरुक्तेष्वनिरुक्तप्रातःसवनयोश्चे(ला० श्रौ० १.४.५-६ ति वचनात् ।।

 

स्तोमक्लृप्तिमाह-

पवस्वेन्दो वृषा सुत (सा ६७८-८०) एते असृग्रमिन्दव (सा० ८३ ०-२) पवमानस्य ते कवे (सा. ६५७-९) ।। १ ।।

इति बहिष्पवमानम् ।।

व्रात्यान्याज्यानि ।। २ ।।

उच्चा ते जातमंधसः (सा ६२-४) इति गायत्रमेकस्याम् । आमहीयवमेकस्याम् ( ऊ० १. १.१ । जराबोधीयमेकस्याम् (ऊ० ११. १. १४) । पुनानः सोम धारये(सा० ६७५-६) ति यौधाजयं तिसृषु (ऊ० १ . १.३) । नौधसस्यर्क्षु अभीवर्तो ब्रह्मसाम (ऊ० ६. २. १४) ।। ३ ।।

समानमितरं ज्योतिष्टोमेन ।। ४ ।

 

199

एकाहः-प्रजापतेरपूर्वः [अ. ३. ख. २५

इति । पवस्वेन्दो वृषा सुत (सा० ६७८-८०) एते असृग्रमिन्दवः (सा० ८३ ०-२) पवमानस्य ते कवे (सा० ६५७-९,) इति बहिष्पवमानम् ।।

होता देवो अमर्त्यः (सा० १४७७) ता नः शक्तं पार्थिवस्य (सा० १४६५-७) सुरूपकृप्नुमूतये (स० १ ०८७-९) आसुते षिञ्चत श्रियम् (सा० १४८०-३) इत्याज्यानि । अनिरुक्तप्रातः-सवनत्वात् होता देव इत्यत्र देवशब्दस्थाने यज्ञशब्दो वक्तव्यः । तथा चोपहव्यमनिरुक्तमधिकृत्य सूत्रम्-होता देवो महीमित्रस्येत्येते होता यज्ञे महीयज्ञस्येति हूयत (ला० श्रौ० ८. ९. ४) इति । उच्चा ते (सा० ६७२-४) इति गायत्रामहीयवे (ऊ० १. १. १) जराबोधीय-(ऊ० ११. १.१४)मिति सामतृचः । पुनानः सोम धारये (सा० ६७५-६)ति यौधाजयं (ऊ० १. १. ३) तिसृषु । औशन(ऊ०१. १. ४ )मन्त्यम् । रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १. १. ५) च । नौधसस्यर्क्ष्वभीवर्तो (ऊ० ६.२.१४) ब्रह्मसाम । स्वासु कालेय(ऊ० १. १. ७)मिति पृष्ठानि ।।

स्वादिष्ठये-( सा० ६८९-९१) ति गायत्रसंहिते (ऊ० ११ .८) । पवस्वेन्द्रमच्छे-( सा० ६९२-६ )ति सफ-पौष्कले (ऊ०  १.१ .९ -१ ०) । पुरोजिती वो (सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १.१. ११-२) । काव-(ऊ० १. १. १३ )मन्त्यम् । काववर्ज-मेकर्चाः ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १ .१. १४) । सर्वं त्रिवृत् ।। ४ ।। इति प्रजापतेरपूर्वः ।। २५ ।।

 

200

बृहस्पतिसवः

बृहस्पतिसवो द्वितीयः । त्रिवृदग्निष्टोमस्तस्य प्रातःसवने (तां०ब्रा० १७.११) इत्यनुवाकेनोक्तः । यं ब्राह्मणाः स्वराजानः पुरस्कुर्वीरन् स बृहस्पतिसवेन यजेते(ला० श्रौ० ८.७.५) त्यादि सूत्रम् । तेन ब्राह्मणस्यैवस्मिन्नधिकारो न राजन्यवैश्ययोः । तस्य क्लृप्तिमाह- एष एवोत्तरस्य माध्यंदिनः ।। १ ।।

ज्योतिष्टोमसमानमितरं सर्वम् ।। २ ।।

इति । योऽयं प्रजापतेरपूर्वस्य माध्यंदिनः पवमानः स एव बृहस्पतिसवस्य अन्यत् सर्वं ज्योतिष्टोमवदित्यर्थः । उप-दवि- पवे-(सा० ६५१-९)ति बहिष्पवमानम् । अग्न-आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१) त्याज्यानि । उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रमाद्यायाम् । आमहीयवं (ऊ० १. १. १) द्वितीयायाम् । जराबोधीयं (ऊ० ११ .१. १४) तृतीयायाम् । पुनानः सोम धारये-(स० ६७६-७ )ति यौधाजयं (ऊ० १. १. ३) तिसृषु । औशन-(ऊ० १. १. ४)मन्त्यम् । रथन्तरं (र० १. १. १) च वामदेव्यं(ऊ० १.१.५) च नौधसं (ऊ० १.१.६) च कालेयं (ऊ० १.१.७) चेति पृष्ठानि । स्वादिष्ठया मदिष्ठये-(सा० ६८९-९१) ति गायत्रसंहिते (ऊ० १. १. ८) । पवस्वेन्द्रमच्छे-( सा० ६९२-६) ति सफपौष्कले (ऊ० १. १. ९-१०) । पुरोजिती वो अन्धस (ऊ० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १. १. १ १-२) । काव-(ऊ० १. १. १३ )मन्त्यम् । कावं तिसृषु । शिष्टान्याद्यासु ।।

यज्ञायज्ञीय( ऊ० १. १. १४ )मग्निष्टोमसाम । सर्वं त्रिवृत् । केचिदत्र कल्पे माध्यंदिनशब्दं माध्यदिनसवनवाचिनं मत्वा

 

201

एकाहः-प्रथमः साहस्रः [अ. ३. ख. २६

प्रजापतेरपूर्वस्य माध्यंदिनं सवनं वृहस्पतिसवेऽतिदिश्यते इत्यङ्गीकुर्वाणा नौधसस्यर्क्षु अभीवर्तो ब्रह्मसामेत्याहुः । तदयुक्तम् । यतोऽयं माध्यंदिनशब्दः कल्पे सर्वत्र माध्यंदिनस्य पवमानस्यैव वाचको न तु सवनस्य । तथा हि-सोमः पवते ( सा० ९४३-५) जनित्र(ऊ० ८.२. १ )मन्त्यं माध्यंदिनस्य । प्रत आश्विनी-(सा० ८८६-८)रिति लौश-(ऊ० ८.८. २)मन्त्यम् आर्भवस्य । इत्यादौ तावत् पवमानस्यैव वाचक इति सुस्पष्टम् । तथा द्वितीयमेकस्तोममधि-कृत्य वक्ष्यति । गोराज्ये बहिष्पवमानमिन्द्रस्तोमस्य माध्यंदिनः । पुनानः सोम धारयेति बृहती । स्वासु श्यैतम् । समानमितरं प्रथमेन साहस्रेणे-( आ०क० ६.२.१ )ति । तत्र स्वासु श्यैतमिति वचनात् अवगम्यते पवमानस्यैवायं वाचक इति । यदि हि सवनस्य वाचकः स्यात्तदा इन्द्रस्तोमे स्वास्वेव श्येतस्य विधानादिति तेनैव सिद्धत्वाद्वचनमनर्थकं स्यात् । किं च बृहस्पतिसवमेवाधिकृत्य मध्ये पृष्ठ्ये वक्ष्यति- क्लृप्तमा बृहस्पतिस्तोमात् । तस्याभीवर्तो ब्रह्मसामे-(आ० क० सू० १०.१ )ति । तत्र यदि पूर्वमेव ब्रह्मसामत्वेन विहितः स्यात्तदा पुनः किं तद्विधानेन? तस्मात्तन्तौधसमेव ब्रह्मसाम बृहस्पतिसवस्येति सिद्धम् ।। २ ।।

इति बृहस्पतिसवः ।। २६।।

 

202

इषुः

इषुस्तृतीयः षड्विंशब्राह्मणे विहितः । त्रिवृदग्निष्टोमः । तस्येषु विष्टुतिं कृत्वा (ष० वि० ब्रा० ३.९) इत्यनुवाकेन । तस्य कल्पः- शाक्वरवर्णस्य लोके जराबोधीयम् (ऊ० ११. १. १५) । वषट्कारणिधनस्य सप्तहम् (र० ३. १.९) । बृहतो वषट्कार०णिधनम् (सा० १५७३-४; ऊ० ११. १. १६) ।। १ ।।

समानमितरच्छयेनेन ।। २ ।।

पवमानस्य जिघ्नतः ( सा० १३१०-२) पुनानो अक्रमीदभि ( सा० ९२४-६) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् ।।

 

अग्निर्वृत्राणि जङ्घनत् ( सा० १३९६-८) इन्द्रं हुवे पूतदक्षम् (सा० ८४७-९) उ त्वा मन्दस्तु सोमाः (सा० १३५४-६) ता हुवे ययोरिदम् (सा० ८५३-५) इत्याज्यानि ।। अर्षा सोम द्युमत्तम ( सा० ९४४-६) इति गायत्रं वार्षाहरं (र० ३. १.३) जराबोधीय-(ऊ० १. १४.५ )मिति सामतृचः । पुनानः सोम धारये- (सा० ६७५-६) ति सप्तहं (र० ३.२.९) रौरवं  (ऊ० १. १.२) यौधाजय-(ऊ० १. १.३)मिति । सामतृचः । औशन-( ऊ० १. १. ४ )मन्त्यम् ।। रथन्तरं (र० १.१. १) च वामदेव्यं ( ऊ० १.१.५) च वषट्कारणिधनं ( ऊ० १०. १. २०) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि ।। यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्रवार्षाहरे ( र० ३. १.४) । पवस्वेन्द्रमच्छे ( ता ० ६९२-६ )ति सफौपगवे (ऊ० १०.२.१) । पुरोजिती-( सा० ६९७-९ )ति।। नानदा-

 

203

एकाहः-सर्वस्वारः ( अ. ३. ख. २८]

(ऊ० २.२.१ ८)न्धीगवे (ऊ० १. १.१२) । काव-( ऊ० १.१.१३)मन्त्यम् । कावव्यतिरिक्ता एकर्चाः ।। यज्ञायज्ञीयम(ऊ० १. १. १ ४)ग्निष्टोमसाम । सर्वं त्रिवृत् । त्रिवृतः इषुसंज्ञे द्वे विष्टुती षड्विंशब्राह्मणे विहिते । एकस्यै हिंकरोति । स प्रथमये( ष० विं० ब्रा० ३.९.) त्यादिना । तयोः प्रथमया प्रथमस्याज्यस्य कुशाविधानम् । द्वितीयया द्वितीयस्य । पुनः प्रथमया तृतीयस्य । इत्येवम् । प्रथमाज्य-प्रभृति व्यत्यस्ताभ्यामिषुभ्यां कुशाविधानम् । इषोर्व्यत्यासमिषुभ्यां (ला० श्रौ० सू० ६.२.७) इति वचनात् । ऋत्विजां लोहितोष्णीषत्वादि सर्वं श्येनवत् ।। २ ।।

इति इषुः ।। २७ ।।

सर्वस्वारः अथवा शुनस्कर्णस्तोमः

सर्वस्वारश्चतुर्थः । त्रिवृदग्निष्टोमः स सर्वस्वारः (तां ब्रा० १७. १२. १) इत्यनुवाकेनोक्तः । स एव शुनस्कर्णस्तोम

इत्याख्यायते । तस्य कल्पः-

प्र सोमासो अधन्विषुः ( सा० ९७१-३) प्र स्वानासो रथा इवा-(सा० १११९-२१ )सृग्रमिदवः पथा (सा. १ १२८-३०) ।। १ ।।

इति बहिष्पवमानम् ।।

सर्वे तृचाः । सर्वे सर्वस्वारे (ला० श्रौ० सू० ६.३.९) इति वचनात् ।। १ ।।

उप प्रयन्तो अध्वरम् (सा० १ ३७५-८०, ८२) प्र वो मित्राय

 

204

गायत (सा० ११४३-५) प्र व इन्द्राय मादनम् (सा० ७१६-८) प्र वामर्चन्त्युक्थिनः (सा० १५७५. ७-८) ।। २ ।।

इत्याज्यानि ।।

उपप्रयं चतुर्ऋचस्य तृतीयामृचमुद्धरेत् । प्र वामर्चं चतुर्ऋचस्य द्वितीयाम् । तृतीयां सर्वस्वारस्वरसाम्नोः । प्र वामर्चन्तीति द्वितीयाम् (ला० श्रौ० सू० ६.४.११ -२) इति वचनात् ।। २ ।।

प्र सोमासो विपश्चित (सा० ७६४-६) इति गायत्रम् । प्र सोम देववीतये (सा० ७६७-८) इति गौङ्गवं (ऊ० ११. १. १७) । प्र तु द्रव (सा० ६७७-९) इत्यौशनम् (ऊ० १.१. ४) अन्त्यम् ।। ३ ।।

[ इति माध्यंदिनः पवमानः]

वामदेव्यं (ऊ० १. १.५) च मैधातिथं (ऊ० ६. १. १५) च हारायणं (ऊ० ११. १. १८) च कौल्मलबर्हिषं (सा० १५८१-२; ऊ० ११. १. १९) च ।। ४ ।।

इति पृष्ठानि ।। ४ ।।

होतुः पृष्ठस्य गायत्री छन्दः । शिष्टानां बृहती । ४ ।।

प्र सोमासो मदच्युतः ( सा० ७६९-७१) इति गायत्रं चाशुभार्गवं (ऊ० ११. १. २०) च । अभि द्युम्नं बृहद्यशः (सा० १०११-२) प्र धन्व सोम जागृविर् ( सा० ५६७)

 

205

एकाहः -सर्वस्वारः [ अ.३ ख. २८ ।

इति सफ-(ऊ० ९. १. १३) सत्रासाहीये (ऊ० ११. २.१) । प्र सुन्वानायान्धस ( सा० १३८६-८) इति श्यावाश्वौ-( ऊ० ११. २.२) दले (ऊ० ११.२.३) । प्रो अयासीद् (सा० ११५२-४) इति कावम् ( ऊ० ६. २. १०) अन्त्यम् ।। ५ ।।

[ इत्यार्भवः पवमानः]

अन्त्यवर्जमेकर्चाः । ५ ।।

प्र दैवोदासो अग्निर् (सा० १५१७, १५१६,१५१५) इति यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० ११. २. ४) । दैर्घश्रवसं स्वासु यदि जीवेत् ।। ६ ।।

सोऽयं सर्वस्वारो मरणकामयज्ञः । तस्य सूत्रम्-सर्वस्वारेण यक्ष्यमाणो दीक्षाप्रभृति प्रयतेत । यया सौत्येऽहनि प्रयामि-( ला० श्रौ० सू० ८.८.१)त्यादि तस्य कृतान्तं दक्षिणे-( ला० श्रौ० सू० ८.८.४२) त्यन्तम् । तत्र दीक्षावृद्धिः भक्षणं प्राणभक्षण-मित्यादि मरणोपाय उक्तः । आर्भवे पवमाने स्तूयमाने दक्षिणेनौदुम्बरीं गत्वा कृष्णाजिनसुपस्तीर्य दक्षिणाशिराः प्रावृतो निपद्यत इति मरणकालश्चोक्तः । तदानीं मृतं हविर्भिः सहर्जीषै-राहवनीये प्रहृत्य प्रव्रजेयुरिति शाण्डिल्यः । नेदिष्टिना समापयेयुः

 

206

इति धानंजय्यः । तत्र शेषसमापनपक्षाश्रयेण कल्पकारोऽग्निष्टोमसाम व्यधात् ।। दैर्घश्रवसं स्वासु यदि जीवेदिति । उक्ते काले यदि न म्रियेत तदा स्वासु दैर्घश्रवसमग्निष्टामेसाम कार्यम् । किमर्थमिति चेत् । तत्रोक्तं निदानकारेण दैर्घश्रवसं स्वासु यदि जीवेदिति तु भवति । न चेदशकन्मर्तुमुत दीर्घं शृणुयादित्यपि प्रयाणार्थं स्या- (नि० सू० ७.२)दिति ।। ६ ।।

सर्वस्वारः ।। ७ ।।

सर्वस्वार इति समाख्याकथनं सर्वाणि स्वाराणि अस्येति समाख्ययैवात्र जामिकल्पो न दोषायेति सूचनार्थम् । तथा च सूत्रवचनात्तन्त्रविलोपो यथा जामिकल्पः-सर्वस्वार इति ।। ७ ।। प्रजापतेरपूर्वमारभ्य चतुर्णां स्तोमक्लृप्तिमाह- सर्वे त्रिवृतः ।। ८ ।।

इति ।। ८ ।

शान्तिर्वामदेव्यम् । शान्तिर्वामदेव्यम् ।। ९ ।।

 

207

एकाहः - सर्वस्वार [ अ. ३. ख. २८ ।

शान्तिर्वामदेव्यमिति सूत्रोक्तप्रकारेण मृतस्य दहने कृते परिसाम्नामन्ते शान्तिरूपं वामदेव्यं गेयम् । एतच्च मङ्गलार्थमुक्तं कल्पकारेणेति सर्वं भद्रम् ।। ९ ।।

इति श्रीवामनार्यसुत वरदराजविरचितायाम् आर्षेयकल्पव्याख्यायाम् एकाहेषु प्रथमः आदितस्तृतीयोऽध्यायः ।। ३ ।।

 

208

चतुर्थोऽध्यायः

एकाहः

सौमिकचातुर्मास्यानि-वैश्वदेवम्

त्रिवृदग्निष्टोमो वैश्वदेवस्य लोकः (तां० ब्रा० १७.१३) इत्यनु-वाकेन सौमिकचातुर्मास्यानि सप्तसुत्याविहितानि । तत्र वैश्वदेवस्य फाल्गुन्यां पौर्णमास्यां दक्षिणम् । तस्य यजनीयेऽहनि सुत्या विहिता । वरुणप्रघासस्य द्विदिवसस्योत्तरमहराषाढ्यां यजनीयेऽहनि यथा स्यात्तयोपक्रमः । साकमेधत्रिरात्रस्योत्तरमहः कार्तिक्यां पौर्णमास्यां यथा स्यात्तथोपक्रमः । पुनः फाल्गुन्यां पौर्णमास्यां  शुनासीर्यस्य दीक्षा । तस्य यजनीयेऽहनि सुत्या । तस्यापि द्वयहीनत्वात् । तथा च सूत्रम्- फाल्गुन्यां पौर्णमास्यां चातुर्मास्यान्यारभेत (ला० श्रौ० सू० ८.८.४३) इत्यादि । तत्र वैश्वदेवस्थानीयं त्रिवृदग्निष्टोममाह- अग्न आयूंषि पवसे (सा० १५१८) उपास्मै गायता नरः (सा० ७६३) उपोषु जातमप्तुरम् (सा० ७६२) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६ ५७-९) ।। १ ।।

 

इति बहिष्पवमानम् ।।

 

209

एकाहः-वैश्वदेवम् [ अ. ४. ख. १]

उत्तमौ तृचौ । एकर्चा इतरे । उत्तमौ तृचौ बहिष्पवमाने साहस्रोत्तमे चातुर्मास्येषु (ला०श्रौ०सू० ६. ३.७) इति वचनात् ।। १ ।। शग्ध्यूषु शचीपते ( सा० १५७९-८०) इत्यभीवर्तो ब्रह्मसाम (ऊ० ११.२.६) ।। २ ।।

समानमितरं बृहस्पतिसवेन सस्तोमम् ।। ३ ।।

इति । अग्न -आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१) त्याज्यानि । उच्चा ते जातमन्धस ( सा० ६७२-४) इति गायत्रमामहीयवं   (ऊ० १. १. १) जराबोधीय-( ऊ० ११. १. १४)मिति सामतृचः । पुनानः सोम धारये-(सा० ६७५-६)ति यौधाजयं (ऊ ० १. १.३) तिसृषु । औशनम् (ऊ० १. १. ४) अन्त्यम् ।। रथन्तरं (र० १. १.१) च वामदेव्यं (ऊ० १. १. ५) च । शग्ध्यूष्वि-(सा० १५७९-८० )ति अभीवर्तः । स्वासु कालेय(ऊ० १. १. ७)मिति पृष्ठानि । स्वादिष्ठया मदिष्ठये-(सा० ६८९-९१ ति गायत्रसंहिते (ऊ० १. १.८) । पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-पौष्कले (ऊ० १ .१ .९-१ ०) । पुरोजिती-(सा० ६९७ -९)ति श्यावाश्वान्धीगवे (ऊ० १. १. १ १-२) । काव-(ऊ० १. १. १३ )मन्त्यम् । काव-वर्जमेकर्चाः ।। यज्ञायज्ञीय(ऊ० १.१.१ ४)मग्निष्टोमसाम । सर्वं त्रिवृत् ।। ३ ।। इति वैश्वदेवम् ।। १ ।।

 

210

वारुणप्रघासिकम्-प्रथममहः

वरुणप्रघासानां लोके द्विदिवः (तां० ब्रा० १७. १३ .७) इत्युक्तस्य प्रथममहराह --

इमं मे वरुण श्रुधी हवम् (सा० १५८५) । उपास्मै गायता नरः (सा० ७६३) उपोषु जातमप्तुरम् (सा० ७६२) पवमानस्य ते वयं (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५ ७-८) ।। १ ।।

 

इति बहिष्पवमानम् ।।

अत्रापि पूर्ववदुत्तमौ तृचौ । शिष्टा एकर्चाः । आद्याया वरुणो देवता । । १ ।।

संहितस्य लोके हाविष्कृतम् (ऊ० ११. २.७) । जनुषैकर्चयोः (सा० ७७२-७३) सफ-(ऊ० १. २.१५) पौष्कले (ऊ० ९. २.२) । श्यावाश्वस्यौदलम् (ऊ० १०. १. ३) ।। २ ।।

समानमितरं ज्योतिष्टोमेन ।। ३ ।

इति । अग्न-आ नो-मित्रायाहीन्द्रग्नी -(सा० ६ ६०-७१ त्याज्यानि । उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १. १) च । पुनानः सोम धारये(सा० ६७५-६ ति रौरवयौधाजये (ऊ ० १. १. २-३) । औशन-( ऊ ० १. १. ४)मन्त्यम् ।।

रथन्तरं ( र० १. १. १) च वामदेव्यं (ऊ० १. १. ५) च नौधस (ऊ० १. १. ६) च कालेयं (ऊ० १. १. ७ )चेति पृष्ठानि ।।

स्वादिष्ठया मदिष्ठये (सा० ६८९ -९१)ति गायत्र-हाविष्कृते ( ऊ० ११. २.७) । अया पवस्व देवयुः (सा० ७७२) पवते हर्यतो हरिर् (सा० ७७३) इत्येकर्चयोः सफ-(ऊ० १. २. १५)

 

211

एकाहः-वारुणप्रघासिकम् [ अ. ४. ख. ३ पौष्कले ( ऊ० ९. २.२) । पुरोजिती-(सा० ६९७-९)त्यौदलं (ऊ० १०.१. ३) प्रथमायाम् । आन्धीगवं ( ऊ० १.१. १२) तिसृषु । काव-(ऊ० १. १. १३ )मन्त्यम् ।। यज्ञायज्ञीय-(ऊ० १. १. १ ४)मग्निष्टोमसाम ।। ३ ।।

स्तोमक्लृप्तिमाह-

त्रिवृद्बहिष्पवमानम् । पञ्चदशमितरं सर्वम् ।। ४ ।।

इति ।। ४ ।।

इति वारुणप्रघासिक प्रथममहः ।। २ ।।

वारुणप्रघासिकम-द्वितीयमहः

अथ द्वितीयमहराह-

कया त्वं न ऊत्या ( सा० १५८६) पवस्व वाचो अग्रियः (सा० ७७५) पवस्वेन्दो वृषा सुतो ( सा० ७७८) वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषा ह्यसि भानुना सा० ७८४-६) ।। १ ।।

इति बहिष्पवमानम् ।।

पूर्ववदन्त्यौ तृचौ । एकर्चा इतरे । आद्याया अग्निर्देवता ।। १ ।। अग्निं दूतं वृणीमहे (सा० ७९०-८; ८००-२) इत्याज्यानि ।।२।। अग्निं दूतम् (सा० ७९०-२) मित्रं वयम् ( सा० ७९३-५)

 

212

इन्द्रमिद्गा (सा० ७९६ -७९९) चतुर्ऋचम् । इन्द्रे अग्ने-(सा० ८०० - २ )त्याज्यानीत्यर्थः । चतुर्ऋचेऽन्त्यामुद्धरेत् ।। २ ।।

अस्य प्रत्नामनु द्युतम् ( सा० ७५५ -७) इति गायत्रं च हाविष्मतं (ऊ० ११. २.८) च । परीतो षिञ्चता सुतम् (सा० १३१३ -५) इति समन्तं (ऊ० ९. १. ३) च दैर्घश्रवसं (ऊ० ५. २. ४) चायास्ये (ऊ० ६. १. ४-५) । अयं सोम (सा० १४७१ -३) इति पार्थम् ( ऊ० ९. २. ५) अन्त्यम् । । ३ ।।

[ इति माध्यंदिनः पवमानः । ।

समन्तमाद्यायाम् । त्रिणधनमध्यास्यायाम् ।। ३ ।।

बृहच्च (र० १. १. ५) वामदेव्यं च ( ऊ० १. १. ५) त्रैशोकं (पद ० २. २. १३) च वैखानसं (ऊ० ६. १ .९) च ।। ४ ।। इति पृष्ठानि ।।

त्रैशोकस्यातिजगती छन्दः ।। ४ ।।

यस्ते मदो वरेण्य (सा ० ८१५ -७) इति गायत्र-संहिते (ऊ० ११. २. ९) । पवस्वेन्द्रमच्छे (सा० ६९२-६ ति सत्रासाहीय-  ( ऊ० ९. २. ७) श्रुध्ये ( ऊ० ९. १. २०) । अयं पूषा रयिर्भग (सा० ८१८-२०) इति श्यावाश्व-(ऊ ० ११. २. १०) क्रौञ्चे (ऊ० २. १. ९) । धर्ता दिव ( सा० १२२८-३०) इति दीर्घतमसोऽर्कोऽन्त्यः ।। ५ ।।

[ इत्यार्भवः पवमानः । ।]

सत्रासाहीयश्रुध्ये एकर्चे ।। ५ ।।

यज्ञायज्ञीयमग्निटोमसाम (ऊ० १. १. १४) ।। ६ ।।

 

213

एकाहः -साकमेधः [अ. ४. ख. ४]

साकम (ऊ० १. १. १५) सौभरम् (ऊ० १. १. १६) आष्टादंष्ट्रम् (ऊ० १. १. १२) ।। ७ ।।

इत्युक्थानि ।।

पूर्वं सकृदुक्थ (उप०ग्र० ४.४) इत्युपग्रन्थवचनात् ।। ७ ।।

स्तोमक्लृप्तिमाह-

त्रिवृद्बहिष्पवमानम् । पञ्चदश होतुराज्यम । सप्तदशमितरं सर्वम् ।। ८ ।।

इति ।। ८ ।।

इति वारुणप्रघासिकं द्वितीयमहः ।। ३ ।

साकमेधस्य प्रथममहः

साकमेधानां लोके त्रिरात्रम् (तां० ब्रा० १७. १३. १२) इत्युक्तस्य त्रिरात्रस्य प्रथममहराह-

उप त्वा जामयो गिरः ( सा० १५७०) उपास्मै गायता नर ( सा० ७६३) उपोषु जातमप्तुरम् ( सा० ७६२) पवमानस्य ते वयम् ( सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९) ।। १ ।।

इति बहिष्पवमानम् ।।

अन्त्यौ तृचौ । शिष्टा एकर्चाः । आद्याया अग्निर्देवता ।। १ ।।

अग्न आयाहि वीतये (सा० ६६०-७१) इत्याज्यानि ।। २ ।। प्र सोमासो विपश्चितः ( सा० ७६४-६) इति गायत्रम् आश्वम् (ऊ० ६.२.१२) आशुभार्गवम् (ऊ० ११.२.११) प्र सोम देववीतये  ( सा० ७६७-८) इति पज्रं ( ऊ० ६.२.१३) गौङ्गवं (ऊ०

 

214

११. १. १७) यौधाजयम् (ऊ० १. २. १३) औशनम् (ऊ० १. १. ४) अन्त्यम । ३ ।।

[ इति माध्यंदिनः पवमानः

रथन्तरं च (र १ .१ .१) वामदेव्यं च (ऊ० १. १.५) । इन्द्रमिद्देवतातये (सा० १५८७-८ ) इति यौक्तस्रुचं (ऊ० ११. २. १२) स्वासु कालेयम् (ऊ० १. १.७) ।। ४ ।। इति पृष्ठानि ।।

स्वादिष्ठया मदिष्ठये-( सा० ६८९-९१ )ति गायत्रं च स्वाशिरं चार्कः (र० ३. १.२) । पवस्वेन्द्रमच्छे-(सा० ६९२-६ )ति सफ( ऊ० १. १.९ )पौष्कले ( ऊ० १. १. १०) । प्र-सुन्वानायान्धस (सा० १३८६-८) इत्यौदल-( ऊ० ११. २. ३) साध्रे( ऊ० ६. २.२०) । औदल-( ऊ ० ११.२.३) गौतमे वा ( ऊ ० ११. २. ३) । कावम् ( ऊ० १. १. ३) अन्त्यम् ।। ५ ।।

[ इत्यार्भवः पवमानः ।।

यज्ञायज्ञीयमग्निष्टोमसाम (फ० १. १ . १४) । ६ ।।

त्रिवृद् बहिष्पवमानम् । पञ्चदश होतुराज्यम् । सप्तदशं मैत्रावरुणस्य । एकविंशम् इतरं सर्वम ।। ७ ।।

इति साकमेधस्य प्रथममहः ।। ४ ।।

साकमेधस्य द्वितीयमहः

इन्द्रायेन्दो मरुत्वते (सा० १०७६) पवस्व वाचो अग्रियः (सा० ७७५) पवस्वेन्दो वृषा सुतो ( सा० ७७८) वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषा ह्यसि भानुना (सा० ७८४-६) । १ ।।

इति बहिष्पवमानम् ।।

 

215

एकाहः-साकमेधः [ अ. ४. ख. ५]  उत्तमौ तृचौ । एकर्चा इतरे ।। १ । ।

अग्निं दूतं वृणीमहे (सा० ७९०-८; ८००-२) इत्याज्यानि ।।२ ।। वृषा पवस्व धारये( सा० ८०३ -५) ति गायत्रं च यौक्ताश्वं चा- (ऊ० ७. १. २ )जिगं च ( ऊ० ११. १. १४) स्वारं च सौपर्णं (ऊ० ११. २. १५) । पुनानः सोम धारये-(सा ० ६७५ -६) ति समन्तं च ( ऊ० ६. २. २) दैर्घश्रवसं चा- (ऊ० ११. २. १६)यास्ये (ऊ० १. २. २०) । वृषा शोण (सा० ८०६ -८) इति पार्थम् (ऊ० ७. १. ४) अन्त्यम् ।। ३ ।।  [ इति माध्यंदिनः पवमान । ।]

बृहच्च (र० १. १. ५) वामदेव्यं च (ऊ ० १. १. ५) श्यैतं च (ऊ० २. १. ३) माधुच्छन्दसं च (ऊ० २. १. ४) ।। ४ ।। इति पृष्ठानि

यस्ते मदो वरेण्य ( सा० ८१५ -७) इति गायत्रम् अग्नेरर्कः (र० १. २. १) सुरूपं (ऊ० ११. २. १७) । त्वं ह्यङ्ग (सा० ९३८-९) पवस्व देववीतये ( सा० १३२६ -८) इति शङ्कु-(ऊ० ११. २. १८) सुज्ञाने (ऊ ० ११. २. १९) । अयं पूषा रयिर्भगः (सा० ८१८-२०) इत्यासितं (ऊ० ११.२. २०) क्रौञ्चं (ऊ० २. १. ९) भर्गः (र० ३. १. २) । वृषा मतीनां पवते (सा ० ८२१ -३) इति यामम् (ऊ० २. १. १०) अन्त्यम् ।। ५ ।।

[ इत्यार्भवः पवमानः । ।]

यज्ञायज्ञीयमग्निष्टोमसाम ( ऊ० १. १. १४) ।। ६ ।। साकमश्वं ( ऊ ० १. १. ५) सौभरम् ( ऊ ० १. १. १६) उद्वंशीयम् (ऊ० ६. १. ८) ।। ७ ।।

इत्युक्थानि ।।

 

216

त्रिवृद् बहिष्पवमानम् । पञ्चदश होतुराज्यम् । सप्तदशं मैत्रावरुणस्य । एकविंशं ब्राह्मणाच्छंसिनः । त्रिणवमितरं सर्वम् ।। ८ ।। हति ।।

इति साकमेधस्य द्वितीयमहः ।। ५ । ।

साकमेधस्य तृतीयमहः

तृतीयमहराह-

विश्वकर्मन् हविषा वावृधानो ( सा० १५८९) दविद्युतत्या रुचै- ( सा० ६५४ )ते असृग्रमिन्दवो ( सा ८३०) राजा मेधाभिरीयते ( सा० ८३३-५) इषे पवस्व धारया (सा० ८४१-३) ।। १ ।।

इति बहिष्पवमानम् ।।

उत्तमौ तृचौ । शिष्टा एकर्चाः । आद्यायास्त्रिष्टुप् छन्दो विश्वकर्मा देवता । अत्र निदानम्-त्रिष्टुभं वैश्वकर्मणिकं करोति न हि गायत्री विद्यते ( नि० सू० ७.३) इति ।। १ ।।

होता देवो अमर्त्य (सा० १४७७-९) पुरूरुणा चिद्ध्यस्ति (सा० ९८५-७) तमिन्द्रं वाजयामसी-(सा० १२२२-४)यं वामस्य मन्मन (सा० ९१६-८) ।। २ ।।

इत्याज्यानि ।।

उच्चा ते जातमन्धसः ( सा. ६७२-४) इति गायत्रं चामहीयवं च (ऊ० १. १. १) जराबोधीयं (ऊ० ११ .१. १४)चर्षभश्च पवमानो (ऊ० १२. १. १) गौषूक्तम् (ऊ० १२. १. २) । अभिसोमास आयव (सा० ८५६-८) इति पौरुमद्ग ( ऊ० २. १. १४) च गौतमं (ऊ० २. १. १५) चान्तरिक्षं च (र० १. १६) मैधातिथं (ऊ. ९.३.६)

 

217

एकाहः-साकमेधः [ अ. ४. ख. ६]  चोत्सेधः ( ऊ० १२. १.३) । तिस्रो वाच (सा०८५९-६१) इत्यङ्गिरसां संक्रोशोऽ-(ऊ० २. १.१७)न्त्यः ।। ३।।  [ इति माध्यंदिनः पवमानः ।।]

रथन्तरं च (र० १. १.१) वामदेव्यं च ( ऊ० १. १.५) श्रायन्तीयं च (ऊ० ५. २.९) रौरवं च (ऊ० १.१.२) ।। ४ ।। इति पृष्ठानि ।।

परि स्वानो गिरिष्ठा ( सा० १०९३-५) इति गायत्रं संहितं (ऊ० ९. २.६) वारवन्तीयम् (ऊ० १२. १.४) । स सुन्वे यो वसूनां (सा० १०९ ६-७) प्राणा शिशुर्भहीनाम् ( सा० १०१३-५) इति दीर्घ (ऊ० ३.२.११ )श्रुध्ये ( ऊ० १२.१.५) । पुरोजिती वो अन्धसः (सा० ६९७-९) इति श्यावाश्वा-(ऊ० १. १.२ )न्धीगवे ( ऊ० १. १.१२) निषेधः (ऊ० १२. १.६) च । परि प्र धन्वे-(सा० १३६७- ९) ति वाजदावर्योऽ-(ऊ० १२.१ .७)या रुचे-(सा० १५९० -२)ति नित्यवत्साः (र० ३.१. १२) धर्ता दिवः (सा० १३२८-३०) इति दीर्घतमसोऽर्कोऽ-( र० ३.१. १०)न्त्यः ।। ५ ।।

[ इत्यार्भवः पवमानः । ।]

परि प्र धन्वेति द्विपदा छन्दः । अया रुचेत्यष्टिः ।। ५ ।। यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४) ।। ६ ।।

प्र मंहिष्ठीयं ( ऊ० २.२.५) हारिवर्णं ( ऊ० २.२.६) नार्मेधम् (ऊ० १. १. १७) ।। ७ ।।

इत्युक्थानि ।।

 

218

गौरीवितं षोडशिसाम (ऊ० ३. १. २) । रात्रिः संधिः ।। ८ ।।

स्तोमक्लृप्तिमाह--

त्रिवृद्बहिष्पवमानम् । पञ्चदशं होतुराज्यम् । सप्तदशं मैत्रावरुणस्य । एकविंशं ब्राह्मणाच्छंसिनः । त्रिणवमच्छावाकस्य त्रयस्त्रिंश-मितरम् । साग्निष्टोमसामैकविंशान्युक्थानि षोडशिकानि । पञ्चदशी रात्रिः । त्रिवृत् संधिः ।। ९ ।।

इति ।। ९ ।।

इति साकमेधस्य तृतीयमहः । । ६ ।।

 

शुनासीर्यम्

शुनसीर्यस्य लोके ज्योतिष्टोमोऽग्निष्टोमः ( तां०ब्रा० १७.१३.१५) इत्युक्तं शुनासीर्यमाह-

क्लृप्तो ज्योतिष्टोम शुनासीर्यस्य लोके ।। १ ।।

इति । ज्योतिष्टोमोऽग्निष्टोमः । धूर्ज्योतिर्विश्वारूपा न सन्ति । शेषं प्रकृतिवत् । यदाग्निहोत्रं जुहोती-( तां० ब्रा ० १७. १४) त्यनुवाकश्चातुर्मास्यानां स्तुत्यर्थम् ।।

 

इति शुनासीर्यम् ।। ७ ।।

समाप्तानि चातुर्मास्यानि । । ७ ।।

 

219

एकाहः-उपहव्यः [ अ. ४ ख. ८]

उपहव्यः

अथ सप्तदशाः षट् । तेषां प्रथम उपहव्यः सप्तदशोऽग्निष्टोमो देवाश्चासुराश्च (तां० ब्रा० १८. १.) इत्यनुवाकेनोक्तः । तत्र श्रूयते सोऽनिरुक्तमाहरत् ( तां० ब्रा० १८.१.३) इति । तदनिरुक्तत्वं सूत्रकारेण प्रदर्शितम् । उपहव्ये देवतानामधेयानि परोक्षं ब्रूयुः स्वस्थानासु । प्रत्यक्षम् अस्वस्थानासु । देवशब्दं सर्वत्र वर्जयेयु (ला० श्रौ० सू० ८.९. १३। इति । अत्रोपहव्यग्रहणमनिरुक्तविधेरुप- लक्षणम् । तस्मिन् स्वस्थानानां देवतानां नामधेयानि परोक्षं ब्रूयुः । अस्वस्थानानां प्रत्यक्षम् । देवशब्दं सर्वत्र स्वस्थानासु अस्वस्थानासु च वर्जयेयुरिति । प्राकृतेन प्रकारेण या प्राप्ता यत्र देवता । स्वस्थानं(ना? )सोच्यते तत्र ह्यस्वस्थाना ततोऽपरा ।।

तत्र कस्य देवतानामधेयस्य केन शब्देन परोक्षं कर्तव्यमित्यपेक्षायामुक्तम्-होता देवो मही मित्रस्येत्येते होता यज्ञे मही यज्ञस्येति ब्रूयुरिति इन्दुरित्यत्र सोमम् (ला०श्रौ०सू० ८.९. ४) इति । होतुराज्ये अग्नेः स्वस्थानत्वात् होता देवो अमर्त्य (सा०

 

220

१४७७) इत्यग्निवाचिनो देवशब्दस्य स्थाने यज्ञ इति ब्रूयुः । मैत्रावरुणाज्ये मित्रस्य स्वस्थानत्वात् महां मित्रस्य साधय इत्यत्र मित्रस्येत्यपोह्य यज्ञस्येति वक्तव्यम् । पवमाने स्वस्थानत्वात् सोमो य उत्तमं हविर् (सा० १३१३) इत्यत्र सुषाव सोममद्रिभिर (सा० १३१३) इत्यत्र च सोमशब्दस्थाने इन्दु-शब्दः प्रयोक्तव्यः । एवमृधक् सोम स्वस्तये (सा० ६५६) इत्यादिषु च । परिस्वानश्चक्षसे देवमादनः (सा० १३१५) इत्यत्र देवनामस्वस्थानेऽपि देवशब्दस्य विश्वशब्देन पारोक्ष्यं कार्यम् । विश्व इति देवान् (ला० श्रौ. सू० १. ४. ५) इति वचनात् । देवतान्तराणां तु कल्पकारविहितास्वृक्षु परोक्षाण्येव नामधेयानि । यज्ञायज्ञीये पुनरग्निशब्दस्य पारोक्ष्यं न कर्तव्यम् । स उत्तमे स्तोत्रे देवो वो द्रविणोदा (सा० १५१३) इति देवानभिपर्यावर्तत  (तां० ब्रा० १८.१.४) इति ब्राह्मणेनोक्तस्तोत्रे देवशब्दप्रयोगाभ्यनु-ज्ञानात् लिङ्गात् संसदामयने त्वनिरुक्तस्य त्रयस्त्रिंशस्य बहिष्पवमाने स वायुमिन्द्रमश्विन (सा० ११३४) इत्यत्रेन्द्र-वाय्वादीनामस्वस्थानत्वात् पारोक्ष्यं न कार्यम् । वाजपेये तमीडिष्व यो अर्चिष (सा० ११४९) इति यदैन्द्राग्नमाज्यं तत्रेन्द्राग्नी-शब्दयोरनिरुक्तगाने नैव पारोक्ष्यं सिद्धम् । ऋग्जपे तु स्तोत्राङ्ग- भूतं पारोक्ष्यं कार्यमेव । स्तोत्रं सामविषयं हीदम् । अत एव

 

221

 

222

 

223

 

224

 

225

 

226

 

227

 

228

 

229

 

230

मग्निष्टोमसाम (सा० ७०३-४; ऊ० १२.२.५) । प्रमंहिष्ठीयं (ऊ ० २.२.५) हारिवर्णम् (ऊ ० २.२.६) ठद्वंशीयम् (ऊ० ६. १. ८) इत्युक्थानि ।।

 

सर्वः सप्तदशः ।। २ ।।

इति तीव्रसुत् ।। १२ । ।

वाजपेयः

षष्ठो वाजपेयः सप्तदश उक्थ्यः षोडशिमान् सप्तदशी ( तां० ब्रा० १८.६) इत्यनुवाकद्वयेनोक्तः । तस्य सूत्रम्- यं ब्राह्मणा स राजानः पुरस्कुर्वीरन् स वाजपेयेन यजेते-(ला० श्रौ० ८. ११. १२ )त्यादि खण्डद्वयम् । सुब्रह्मण्यायां शक्रागच्छ विश्वे ब्रह्माण इति विशेषः । अनिरुक्तप्रातःसवनत्वात् । स्तोत्रक्लृप्तिमाह- पूर्वस्य बहिष्पवमानम् । व्रात्यानि त्रीण्याज्यानि । वैश्वजितमुत्तमम् । बार्हदुक्थस्य लोके देवस्थानम् (र० १. २. ३) । रथन्तरं पृष्ठम् (र० १. १. १) । अभीवर्तो ब्रह्मसाम (ऊ० ६. १. १६) । मौक्षस्य लोके स्वाशिरामर्कः (र० ३. १. १४) । श्यावाश्वस्य यज्ञायज्ञीयम् ( ऊ० ८.२. १६) त्वं नश्चित्र ऊत्ये-( सा० १६२३-४) ति वारवन्तीयमग्निष्टोमसाम (ऊ० १२.२.६) ।। १ । समानमितरं गवैकाहिकेन ।। २ ।।

गौरीवितं षोडशिसाम (ऊ० ३. १. २) विष्णो शिपिविष्टवतीषु बृहत् (सा० १६२५-७; र० ३. १. १५) ।। ३ ।।

सर्वे सप्तदशाः ।। ४ ।।

इति । उपास्मै (सा० ६५१-३) दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवस् (सा० ८३०-२) तं त्वा नृम्णानि

 

231

एकाहः-वाजपेयः  अ. ४. ख. १३]  बिभ्रतम् (सा० ८३६-४०) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् । ऋधगिन्दो सुवस्तयोमिति विशेषः । इन्दुरिति सोम-(ला०श्रौ० ८.९ .४)मिति वचनात् । होता देवो अमर्त्यस्(सा० १४७७-९) ता नः शक्तं पार्थिवस्य ( सा० १४६५-७) सुरूपकृत्नुमूतये (सा० १०८७-९) तमीडिश्व यो अर्चिषे-(सा० ११४९ -५१) त्याज्यानि । होता यज्ञो अमर्त्योमिति प्रस्तावः । होता यज्ञो मही यज्ञस्येति ब्रूया-(ला० श्रौ० ८.९ .४ )दिति वचनात् । उत्तमेत्याज्यऋग्जपे पारोक्ष्यमिन्द्राग्नीशब्दयोर्न कार्यमिति उपहव्य एवोक्तम् ।।

अथ माध्यंदिनः । अस्य प्रत्ने-( सा० ७५५-७) ति गायत्रं चामहीयवं (ऊ० ९.२.३) च । परीतो षिञ्चता सुतम् (सा० १३१३-५) इति समन्तं ( ऊ० ९. १. ३) प्रथमायाम् । दैर्घश्रवसं (ऊ० ५. २.४) तिसृषु । देवस्थानं (र० १. २.३) तिसृषु । यौधाजयमध्यास्यायाम् (ऊ० ७.२.५) । अयं सोम (सा० १४७१-३) इति पार्थम् ( ऊ० ९.२.५) अन्त्यम् । दक्षिणासु यथालिङ्गं मन्त्रप्रयोगः सूत्रोक्तप्रकारेण कार्यः ।।

रथन्तरं ( र० १. १. १) च वामदेव्यं ( ऊ० १. १.५) चाभीवर्त्तश्च (ऊ० ६.१.१६) कालेयं (ऊ. १. १. ७)चेति पृष्ठानि ।।

यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्रं च स्वाशिरामर्कः (र० ३.१. १४) । पवस्वेन्द्रमच्छे-(सा० ६९२-६ )ति सफ-( ऊ० १.१.९) श्रुध्ये ( ऊ० ९. १.२०) एकर्चयोः ।

 

232

पुरोजिती व ( सा० ६९२-६) हति यज्ञायज्ञीया-(ऊ० ८.२.१६)न्धीगवे (ऊ० १. १. १२) । सूर्यवतीषु कावम् (ऊ० ९.२.११) अन्त्यमित्यार्भवः ।।

त्वं नश्चित्र ऊत्ये-(सा० १६२३-४) ति वारवन्तीयमग्निष्टोमसाम ( ऊ० १२. २.६) । तस्य सर्वबृहतीकारः ककुबुत्तराकारो वेति पक्षद्वयं वारवन्तीयप्रसङ्गे प्रतिहारव्याख्यायामस्माभिर्दर्शितम् । अत्र च पवमानस्थयज्ञायज्ञीये यज्ञायज्ञीयधर्मा न कार्याः । वारवन्तीये तु कार्याः । प्रतिहारवेलायां पत्न्यवेक्षणम् ।। साकमश्वं ( ऊ० १.१.१५) सौभरम् (ऊ० १. १.१६) ठद्वंशीयम् (ऊ० ६.१. ८) इत्युक्थानि । इन्द्र जुषस्वे(सा० ६५२-४) ति गौरीवितं (ऊ० ३. १. २) षोडशिसाम । षोडशिग्रहावेक्षणादि चमसभक्षणान्तमतिरात्रवत् । निप्क्रमणादि यजमानोपहवान्तं कृत्वा किमित्ते विष्णो (सा० १६२५-७) इति बृहता (र० ३.१. ५) वाजपेयसाम्ना स्तुवीरन् । तस्य भरद्वाज-स्त्रिष्टुप् विप्णुरित्यादयः । षोडशस्तोत्रीयासु भाइः सादा इति पाठः । सप्तदश्यां भाइः सदा इति । उत्तमं न रुह्यादिति आचार्या (नि०सू० २.९) इति निदानवचनात् । भक्ष आहृते श्येन इत्यवेक्ष्येन्दविन्द्र-पीतस्येन्द्रियावतस्त्रिष्टुप्छन्दसस्सर्वगणस्येति भक्षणम् । त्रिष्टुप्-छन्दसा वाजपेयसाम्नि भक्षयेदिति वचनात् । अथ स्तोमविमोचना-

 

233

एकाहः-राजसूयः [ अ. ४. ख. १४-१

द्युदवसनीयान्तं प्रकृतिवत् । संस्थावाजपेयस्तु सूत्रकारेणोक्तः । अनतिरात्रो वा षोडशिमान् ।। तस्य बृहत्सप्तदशं स्तोत्रं स्यात् । पञ्चदशं स्वास्वि-( ला० श्रौ० सू० ८.१२.९-१०)ति । तत्र षोडशिचमसभक्षणान्तं ज्योतिष्टोमवदविकारेण कृत्वा निष्क्रमणादि- यजमानापहवान्ते कृते स्वासु बृहत्या पञ्चदशस्तोमेन स्तवनम् । केचित्तु किमित्ते इति बृहत्या सप्तदशेन स्तोमेन स्तवनमिच्छन्ति । तत्र मूलं मृग्यम् । अन्यत्तु सर्वं सूत्रत एवावधार्यम् । प्रत्यवरोहणीयेनैवान्ततो यजेतेत्युक्तम् । प्रत्यवरोहणीयमाह-

क्लृप्तो ज्योतिष्टोमः प्रत्यवरोहणीयः ।। ५ ।। इति । विश्वरूपाज्योतिर्गानयोर्धूर्गानानां च निवृत्तिः । शेषं प्रकृतिवत् ।। ५ ।।

इति वाजपेयः ।। १३ ।।

राजसूयः

अथ राजसूयः । अग्निष्टोमं प्रथममाहरती-(तां० ब्रा० १८..८.११ )त्यादिभिश्चतुर्भिरनुवाकैरुक्तः । राजा राजसूयेन यजेत । तस्य सप्त सुत्याः । अभ्यारोहणीयः अभिषेचनीयः दशपेयः केशवपनीयः व्युष्टिद्विरात्रः क्षत्रस्य धृतिरिति । फाल्गुनीपक्षस्य प्रथमायां दीक्षेत अभ्यारोहणीयाय ज्योतिष्टोमाय । तस्य क्लृप्तिमाह-

क्लृप्तोऽभ्यारोहणीयः ।। १ ।।

 

234

इति । ज्योतिष्टोम इत्यनुवर्तते । स चाग्निष्टोमसंस्थः । अग्निष्टोमं प्रथममाहरती-( तां० ब्रा० १८.८. १ )ति श्रुतेः ।। १ ।।

इति अभ्यारोहणीयः ।। १४-१ ।।

राजसूयः-अभिषेचनीयः

प्रत्यवरोहणीयेनेष्ट्वा संवत्सरादूर्ध्वमभिषेचनीयेन यजेत । तस्य ब्राह्मणम्-अथैषोऽभिषेचनीय (तां० ब्रा० १८.८.२-१८) इत्यादि । स्तोत्रक्लृप्तिमाह-

वायो शुक्रो अयामि त इति तृचः ( सा० १६२८-३०) षट् संभार्या वैश्वजित्यः (सा० १५७०ः १४६०-४) ।। १ ।। इति । उप त्वा जा (सा० १५७०) जनीयन्तो (सा० १४६०) उत नः प्रिया प्रियासु (सा० १४६१) तत्सवितुर्वरेण्यम् (सा० १४६२) सोमानां स्वरणम् (सा० १ ४६३) अग्न आयूंषि (सा० १४६४) षडृचं संभार्याः । दशतयेभ्यो नानादेशेभ्य आहृत्यात्र संभ्रियन्त इति कृत्वा ।। १ ।।

पवस्व वाचो अग्रियो ( सा० ७७५-७) दविद्युतत्या रुचा (सा० ६५४-६) एतमुत्यं दश क्षिपः ( सा० १०८१-३) पवस्वेन्दो वृषा सुत (सा० ७७८-८०) उत्ते शुष्मास ईरते (सा० १२०५-९) पवमानस्य ते कवे (सा० ६५७-९) अध क्षपा परिष्कृतः (सा० १६३१-३) ।। २ ।। इति बहिष्पवमानम् ।।

वायो शुक्र (सा० १६२८-८०) इत्यनुष्टुप् । अध क्षपा परिष्कृत (सा० १६३१-३) इति च । तमस्य मर्जयामसि (सा०

 

235

एकाहः-राजसूयः [ अ. ख. १४-२]

१६३२) इत्युत्तमा कार्या । तासां मध्यमामुत्तमां कुर्म (नि०सू० ७.५) इति निदानवचनात् । संभार्याणाम् ऋचां क्रमेण अग्निः सरस्वान् सरस्वती सविता ब्रह्मणस्पतिरग्निपवमानाविति देवताः । शिष्टानां सोम एव । रथन्तरवर्णायां द्वादशाक्षराण्यभिष्टोभेत् । चत्वार्येव वा । द्वादशाक्षराण्यभिष्टोभेदनुष्टुभि । सर्वत्र चत्वारीति शाण्डिल्य (ला० श्रौ० सू० ७.११. ८-९) इति वचनात् ।। २ ।। वैश्वजित्याज्यानि ।। ३ ।। इति । सुषमिद्धो न आवह ( सा० १३४७-५०) ता नः शक्तं पार्थिवस्य (सा० १४६५ -७) युञ्जन्ति ब्रध्नमरुषं चरन्तम् (सा० १४६८-७०) तमीडिष्व यो अर्चिषा ( सा० ११४९-५१) इत्याज्यानि ।। ३ ।।

उच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रं चामहीयवं च (ऊ० १. १. १) जराबोधीयं च ( ऊ० ११. १. १४) स्वारं च सैन्धुक्षितम् (ऊ० १२.२.७) । परीतो षिञ्चता सुतम् (सा० १३ १ ३-५) इति समन्तं (ऊ० ९. १. ३) च रथन्तरं ( र० २.१. ६) च दैर्घश्रवसं ( ऊ० ५. २.४) च देवस्थानं (र० १. २.३) च वरुणसाम (ऊ० १२.२.८) च रौरव- ( ऊ ० ९. ३. ११) यौधाजये (ऊ० ७.२.५) । वृषा शोण (सा० ८०६-८) इति पार्थम् (ऊ० ७.१. ६) अन्त्यम् ।। ४ ।।

[ इति माध्यदिनः पवमानः ।।]

समन्तमाद्यायाम् । यौधाजयमध्यास्यायाम् ।। ४ ।।

बृहच्च (र० १. १. ६) वामदेव्यं (ऊ० १.१. ५) च श्यैतं च (ऊ० २. १.३) कालेयं (ऊ. १ . १. ७) च ।। ५ ।। इति पृष्ठानि ।।

 

236

 

यस्ते मदो वरेण्य ( सा० ८१५-७) इति गायत्रमौक्षे (ऊ० ४.१.१०) । काक्षीवतं (ऊ० १२.२.९) च स्वाशिरामर्कः (र० ३. १.४) । पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-( ऊ० १. १.९) दैवोदासे ऊ० १२.२. १०) । पुरोजिती वो अन्धस (सा० ६९७-९)  इति वाध्र्यश्वं (ऊ० १२.२. ११) च । वैतहव्यं (ऊ० १२.२. १२) च सोमसाम (ऊ० १२.२. १३) च त्रासदस्यवं (ऊ० १२.२. १४) चान्धीगवं (ऊ० १. १. १२) च कावमन्त्यम् (ऊ० १. १. १३) ।। ६ ।। इत्यार्भवः पवमानः ।।

सफदैवोदासे एकर्चे ।। ६ ।। यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ।। ७ ।।

अग्ने त्वं नो अन्तम (सा० ११०७-९) इति सत्रासाहीयं(ऊ० १२.२.१५) सौभरम् (ऊ० १. १. १६) उद्वंशीयम् (ऊ० ६.१.८ ।। ८ ।। इत्युक्थानि ।।

द्वात्रिंशाः पवमानाः । पञ्चदशान्याज्यानि । सप्तदशानि पृष्ठानि । एकविंशोऽग्निष्टोमः सोक्थः ।। ८ ।।

इष्टाहोत्रीयमवभृथसाम । समस्य मन्यवे विश इति वा । इष्टाहोत्रीयमभिषेचनीये । समस्येति वे-(ला० श्रौ० सू० २. १२.४-५) ति वचनात् । अभिषेचनीयेनेष्ट्वा तस्य साक्षादवभृथमकृत्वा तद्दीक्षित एव दशाहे ततो दशपेयेन यजेत । अभिषेचनीयदशपेययोर्मध्ये संसृपेष्टयः सन्ति । तासामन्तेषु सनामग्रहां सुब्रह्मण्यामाह्वयेत् । अभिषेचनीयदशपेयावन्तरेण सदा नामग्रहः ( ला० श्रौ० १.४.७) इति वचनात् ।। ९ ।।

इति अभिषेचनीयः ।।

 

237

एकाहः--राजसूयः [ अ. ४. ख. १४-३]

राजसूयः-दशपेयः

वरुणस्य सुषुवाणस्ये-(तां० ब्रा० १८.९. १-२)त्यादि दशपेयस्य ब्राह्मणम् । सूत्रं तु-तस्य ब्राह्मणं दश दश चमसमभियन्तीति । सुब्रह्मण्यचतुर्था उद्गातृचमसं भक्षयेयुः षड् त्त्वान्ये (ला० श्रौ० सू० ९. २.२९) इत्यादि ।।

स्तोत्रक्लृप्तिमाह-

राजा मेधाभिरीयते (सा० ८३३-५) तं त्वा नृम्णानि बिभ्रतम् ( सा० ८३६-४०) इति पुरस्तात् पर्यासस्य तृचपञ्चर्चे । मैधातिथस्य लोके सदोविशीयम् (ऊ० १२.२. १६) । रौरवस्य मैधातिथम् (ऊ० ९. ३.६) । श्रायन्तीयं ब्रह्मसाम (ऊ० ५. २.९) । पौष्कलस्य लोके श्रुध्यम् ( ऊ० ९. १ . १०) । श्यावाश्वस्य यज्ञायज्ञीयम् (ऊ० ८.२.१६) । वारवन्तीयमग्निष्टोमसाम स्वासु (सा० १६३४-६; ऊ३ १२.२. १७) ।। १ ।।

उद्धरत्युक्थानि ।। २ ।।

समानमितरमायुषैकाहिकेन ।। ३ ।।

सर्वः सप्तदशः ।। ४ ।।

इति । उपास्मै गायता (सा० ६५१-३) दविद्युतत्या रुचा (सा० ६५४-६) राजा मेधाभिरीयते ( सा० ८३३-५) तं त्वा नृम्णानि बिभ्रतम् ( सा० ८३६-४०) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् ।।

अग्न ( सा० ६६०-२) आ नो मित्रा ( सा० ६६३-५) आयाहीन्द्राग्नी (सा० ६६६-७१) इत्याज्यानि ।।

 

238

उच्चा ते (सा० ६७२) गायत्रं चामहीयवं (ऊ० १.१.१) च । अभि सोमास आयव (सा० ८५ ६-८) इति द्विहिंकारं (ऊ० ४.२.७) च सदोविशीयं (ऊ० १२.२.१६) च मैधातिथं (ऊ० ९. ३.६) च यौधाजयं (ऊ० ८.२.१९) चौशनमन्त्यम् (ऊ० १.१.४) । द्विहिंकारमाद्यायाम् । यौधाजयमध्यास्यायाम् ।। रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १.१.५) च श्रायन्तीयं ( ऊ० ५.२.९) च कालेयं ( ऊ० १. १.७) चेति पृष्ठानि ।। स्वादिष्ठया (६८९-४१) इति गायत्र-संहिते (ऊ० १.१.८) पवस्वेन्द्रमच्छे-( सा० ६९२-६)ति सफ-( ऊ० १.१.९) श्रुध्ये (ऊ० ९. १.१०) एकर्चयोः । पुरोजिती वो अन्धस (सा० ६९७-९) इति यज्ञायज्ञीयं (ऊ० ८.२.१६) चान्धीगवं (ऊ० १.१.१२) च कावमन्त्यम् (ऊ० १.१.१३) ।। स्वासु वारवन्तीय(सा० १६३४-६; ऊ० १ २.२.१७)मग्निष्टोमसाम । सर्वोऽयं दशपेयः सप्तदशः ।। ४ ।।

इति दशपेयः ।। १४-३ ।।

राजसूयः -- केशवपनीयः प्रतीचीनस्तोमापरनामा

अथ केशवपनीयः । तस्य ब्राह्मणम्-यदेषोऽर्वाचीनः स्तोमः केशवपनीयो भवति ( तां० ब्रा० १८.१०.१०) इत्यादि । संवत्सरादूर्ध्वं केशवपनीयाय दीक्षेत । तस्य पौर्णमास्यामतिरात्र (ला० श्रौ० सू० ९. ३.१-१६) इत्यादि सूत्रम् । प्रतीचीनः स्तोमः उत्तरः नि० सू० ७.६.) इति निदानम् । अथ कल्पः-

 

239

एकाहः-राजसूयः अ. ४. ख. १४-४]  पवस्व वाचो अग्रिय ( सा० ७७५-७) पवस्वेन्दो वृषा सुतो ( सा० ७७८-८०) दविद्युतत्या रुचा ( सा० ६५४-६) एते असृग्रमिन्दवो ( सा० ८३०-२) वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषा ह्यसि भानुना (सा० ७८४-६) पवमानस्य ते कवे (सा० ६ ५७-९) ।। १ ।।

इति बहिष्पवमानम् ।।

अग्निं दूतं वृणीमह (सा० ७९०-८; ८८०-२) ।। २ ।।

इत्याज्यानि ।।

परीतो षिञ्चता सुतम् (सा० १०१३-५) इति समन्तं च (ऊ० ९. १ . ३) यशश्चा-(र० १.२.६ )भीशवं च (ऊ० ५.२.६) यौधाजयं च (ऊ० ८.२.५) । वृषा शोण (सा० ८० ६-८) इति पार्थम् (ऊ० ७. १. ६) अन्त्यम् ।। ३ ।।

बृहच्च (र० १. १. ५) पृष्ठम् । त्वमिन्द्र प्रतूर्तिषु (सा० १६३७-८) इति अभीवर्तो ब्रह्मसाम (ऊ० १२.२.१८) ।।४।। समानमितरमायुषोऽतिरात्रेण ।। ५ ।।

इति । तत्र माध्यंदिनः । उच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १. १) च । परीतो-षिञ्चता सुतम् (सा० १३१३-५) इति समन्तं ( ऊ० ९.१ .३) च यशश्चा-(र० १. २.६ )भीशवं (ऊ० ५.२.६) च । यौधाजयं  ( ऊ० ५.२.६) च । वृषा शोण ( सा० ८० ६-८) इति पार्थमन्त्यम् ( ऊ० ७. १.६) । समन्तमाद्यायाम् । यौधाजयमध्यास्यायाम् ।।

 

240

वृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १.१. ५) च । त्वमिन्द्र प्रतूर्तिषु (सा० १६ ३७-८) अभीवर्तः (ऊ० १२.२.१८) । स्वासु कालेयम् (ऊ० १.१.७) इति पृष्ठानि ।। स्वादिष्ठये-(सा० ६८९-९१ )ति गायत्रसंहिते (ऊ० १.१.८) । पवस्वेन्द्रमच्छे-(सा० ६९२-६) ति सफ-पौष्कले(ऊ० १.१.९-१०) । पुरोजिती वो अन्धस ( सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १. १.११-२) । काव(ऊ० १.१.१३)मन्त्यम् । सफपौष्कल-श्यावाश्वान्येकर्चानि ।। यज्ञायज्ञीयमग्निष्टोमसाम ( ऊ० १.१.१४) ।। प्रमंहिष्ठीयं (ऊ० २.२.५) हारिवर्णं ( ऊ० २.२.६) नार्मेधम् (ऊ० १.८) इत्युक्थानि ।। षोडशी नास्ति । आयुरतिरात्रे तस्याभावात् । रात्रिः संधिश्च प्रकृतिवत् । आयुरतिरात्रस्य यद्यप्यहीनिकीं रात्रिं वक्ष्यति तथापि एकाहप्रकरण तस्याप्यकृतत्वात् नात्रातिदेशः ।। ५ ।।

स्तोमक्लृप्तिमाह-

एकविंशं प्रातःसवनम्, सप्तदशं माध्यंदिनं सवनम्, पञ्चदशं तृतीयसवनम् सोक्थं सरात्रिकम् । त्रिवृत् संधिः ।। ६ ।।

इति ।। ६ ।।

इति केशवपनीयः ।। १४-४ ।।

राजसूयः-व्युष्टिद्विरात्रः

प्रथममहः

उक्तः केशवपनीयः । तस्योदवसानीययेष्ट्वानिष्ट्वा( वा)पौर्णमासेन व्युष्टिद्विरात्राय दीक्षेत । तस्य ब्राह्मणम्-अप्रतिष्ठितो वा एष यो

 

241

एकाहः-राजसूयः । अ. ४. ख. १४-६]

राजसूयेनाभिषिच्यते (तां० ब्रा० १८.११.५-११) इत्यादि ।।

प्रथमस्याह्नः कल्पः-

ज्योतिष्टोममाज्यबहिष्पवमानम् । स्तोमाश्च । अथ यदेव द्विदिवसस्य पूर्वमहस्तदेतत् ।। १ ।।

इति । उप-दवि-पवे-(सा० ६५१-९ )ति बहिष्पवमानम् । अग्न आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१ त्याज्यानि । उच्चा ते (सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १.१.१) च । पुनानः सोम ( सा० ६७५-६) इति रौरवयौधाजये ( ऊ० १. १.२-३) । औशनमन्त्यम् (ऊ० १ . १. ४) । रथन्तरं (र० १.१.१) च वामदेव्यं ( ऊ० १.१. ५) च नौधसं ( ऊ० १.१.७) च कालेयं ( ऊ० १. १.६) चेति पृष्ठानि । स्वादिष्ठये( सा० ६८९-९१ )ति गायत्र-हाविष्कृते ( ऊ० ११.२.७) । अया पवस्व देवयुः - पवते हर्यतो हरिर् ( सा० ६७२-३) इत्येकर्चयोः सफ(ऊ० १. २.१५ )पौष्कले (ऊ० ९. २.२) । पुरोजिती व (सा० ६९७-९) इत्यौदला-(ऊ० १०.१.३ )न्धीगवे (ऊ० १.१.१२) । कावमन्त्यम् (ऊ० १.१.१३) । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४) । ज्योतिष्टोमस्तोमः । इदमहर्दधिभक्षान्तम् । रात्रौ वसतीवरीपरिहरणकाले सनामग्रहणं सुब्रह्मण्याह्वानम् ।। १ ।।

इति व्युष्टिद्विरात्रस्य प्रथममहः ।। १४-५ ।।

द्वितीयमहः

द्वितीयस्याह्नः-

पवस्व वाचो अग्रियः (सा० ७७५-७) एष देवो अमर्त्यः( सा०

 

242

१२५६-६५) एष धियो यात्यण्व्या (सा० १२६६-७३) आ ते दक्षं मयो भुवम् (सा० ११३७-९) ।। १ ।।

इति बहिष्पवमानम् ।।

तृचसूक्तानामादिग्रहणेन विधिः ।। १ ।।

अग्निं दूतं वृणीमहे (सा० ७९०-८; ८० ०-२) इत्याज्यानि ।।२।। अस्य प्रत्नामनुद्युतम् ( सा० ७५५-७) इति गायत्रं च हाविष्कृतं (ऊ० ११.२.८) च जराबोधीयं (ऊ० ९. १.९) चर्षभश्च पवमानः (ऊ० १२.२. १९) परीतो षिञ्चता सुतम् (सा० १०१३-५) इति समन्तं (ऊ० ९. १.३) दैर्घश्रवसम् (ऊ० ५. २.४) उत्सेधोऽ-(ऊ० १२.२.२०) यं सोम ( सा० १४७१-३) इति पार्थम् (ऊ० ९. २.५) अन्त्यम् ।। ३ ।।  [ इति माध्यंदिनः पवमानः ।।]

बृहच्च (र० १. १.५) वामदेव्यं (ऊ० १.१.५) च त्रैशोकं च (ऊ० २.२.३) वैखानसं च (ऊ० ४.१.९) ।। ४ ।। इति पृष्ठानि ।।

परिस्वानो गिरिष्ठा ( सा० १०९३-५) इति गायत्र-संहिते (ऊ० ९. २.६) । पवस्वेन्द्रमच्छे-(सा० ६९ २-६)ति सत्रासाहीय-(ऊ० ९. २. ७)विशोविशीये ( ऊ० १३. १. १) । अयं पूषा रयिर्भग (सा० ८१८-२०) इति निषेधः ( ऊ० १३. १.२) ३यावाश्वं (ऊ० ११.२. १०) क्रौञ्चम् (ऊ० २. १.९) । धर्ता दिव ( सा० १२२८-३०) इति दीर्घतमसोऽर्कोऽन्त्यः (र० ३. १. १०) ।। ५ ।।

इत्यार्भवः पवमानः ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. १४) ।। ६ ।।

ज्योतिष्टोमोऽतिरात्रः षोडशिमान् ।। ७ ।।

 

243

एकाहः-राजसूयः [ अ. ४. ख. १४-७ साकमश्वं सौभरं नार्मेधमित्युक्थानि । गौरीवितं षोडशिसाम । रात्रिः संधिश्च ।। ७ ।।

अथ स्तोमविधिः-

चतुर्विशाः पवमानाः । पञ्चदशानि त्रीण्याज्यानि । सप्तदशमच्छा-वाकस्य । एकविंशानि त्रीणि पृष्ठानि । त्रिणवमच्छावाकस्य ।  त्रयस्त्रिंशोऽग्निष्टोमः । एकविंशान्युक्थानि सषोडशिकानि । पञ्चदशी रात्रिः । त्रिवृत्संधिः ।। ८ ।।

इति उदवसानीयान्तमहः ।। ८ ।।

इति व्युष्टिद्विरात्रः ।। १४-६ ।।

राजसूयः- क्षत्रस्य धृतिः  व्युष्टिद्विरात्रेणेष्ट्वा अवकाशसद्भावे तस्मिन्नेव पूर्वपक्षे क्षत्रस्य धृतिना यजेत । अवकाशाभावे उत्तरः पूर्वपक्षः तस्मिन्यजेत ।

तस्य कल्पः--.

उक्तो ज्योतिष्टोमः क्षत्रस्य धृतिः ।। १ ।।

इति । नैकाहौ नाहीनौ । चातुर्मास्यानि राजसूयश्च । अन्ये च । तृतीयेयं जातिः कात्यायनेनोक्ता ।। १ ।।

इति क्षत्रस्य धृतिः । १४-७।।

समाप्तो राजसूयः ।। १४ ।।

इति आर्षेयकल्पव्याख्यायां श्रीवामनार्यसुतवरदराजविरचितायां विवृत्याम् एकाहेषु द्वितीयोऽध्यायः आदितश्चतुर्थः ।। ४ ।।

 

244

 

245

 

246

 

247

 

248

 

249

 

250

 

 

 

 

290

अस्य प्रत्ने(सा० ७५५-७)ति गायत्रं चामहीयवं (ऊ०९. २.३) च । परीतो षिञ्चता सुतम् (सा० १३१३-६) इति समन्त- (ऊ० ९. १.३ )माद्यायाम् । रथन्तर ( र० २.२.६ )दैर्घश्रवसे (ऊ० ५.२.४) तृचयोः । यौधाजयमध्यास्यायाम् (ऊ० ७.२.५) अयं सोम (सा० १४७१-३) इति पार्थमन्त्यम् (ऊ० ९.२.५) । बृहच्च (र० १.१. ५) वामदेव्यं ( ऊ० १. १.५) च श्यैतं (ऊ० १०.१. ४) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि ।। परिस्वानो गिरिष्ठा ( सा० १०९३-५) इति गायत्र-संहिते (ऊ० ९.२.६) जराबोधीयम् (ऊ० १०.१.१९) । पवस्वेन्द्रमच्छे- (सा० ६९२-६)ति सफ(ऊ० १. १.९)श्रुध्ये (ऊ० ९. १.२०) । पुरोजिती व (सा० ६९७-९) इति श्यावाश्वान्धीगवे ( ऊ० १.१. ११-२) । आथर्वणं (र० १ .१.९) च । सूर्यवतीषु काव(ऊ० ९. २.११ )मन्त्यम् ।।

यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) । साकमश्वं सौभरं (ऊ० १. १ १५-६) नार्मेधम् (ऊ० १.१.१७)मि त्युक्थानि । गौरीवितं (ऊ० १.२.१७) षोडशिसाम । आहीनिकी रात्रिः । संधिः प्राकृतः । अतःप्रभृति ब्राह्मणेनैव स्तोमानां

विधानात् आर्षयकल्पे नोक्तः ।। ३ ।।

इति सर्वस्तोमोऽतिरात्रः ।।२।।

अप्तोर्यामः

अथाप्तोर्यामः-त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि । सप्तदशो माध्यंदिनः पवमानः । एकविंशं होतुः पृष्ठम् । छन्दोमा इतराणि । त्रिणव आर्भवः । त्रयस्त्रिंशोऽग्निष्टोमः । प्रत्यवरोहीण्युक्थानि । त्रिणव प्रथममथैकविंशमथ सप्तदशम् । एकविंशः षोडशी पञ्चदशी रात्रि-

 

291  अहीनः -अप्तोर्यामः ( अ. ६. ख. ३)

 

स्त्रिवृत्संधिः त्रिवृत्प्रथमातिरिक्तस्तोत्रमथ पञ्चदशमथ सप्तदशमथैकविंशम् (तां० ब्रा० २०.३ . १) इत्यनुवाकेनोक्तः । तस्य कल्पः-

अप्तोर्याम्नस्तृतीयस्य सहस्रस्याज्यबहिष्पवमानम् । जराबोधीयस्य लोके सुरूपम् ( ऊ० १४. १. ३) । उद्धरत्याथर्वणम् । परि प्र धन्व ( सा० १३६७-९) इति स्वर्निधनं सौहविषम्  ( ऊ० १४. १. ४) ।। १ ।।

समानमितरं पूर्वेण ।। २ ।।

वैश्वजितानि पृष्ठानि पृष्ठानां गर्भाः ।। ३ ।।

अनुब्राह्मणमतिरिक्तस्तोत्राणि । ४ ।।

इति । गर्भप्रकारो निदानकारेण व्याख्यातः । तत्र गर्भविधानमाहुर्मध्यमं पर्यायं सस्त्रोत्रीयं गर्भं कुर्यात् । प्रथमोत्तमौ मुख्यस्य । एवं गर्भोपपत्तिर्भवती-( नि० सू० ८. २ )ति । सोऽयं बृहत्पृष्ठोऽप्तोर्यामः कल्पकारेणोक्तः । सूत्रकारेण तु बहवोऽप्तोर्यामविकल्पा दर्शिताः । अप्तोर्यामे कृता गर्भाः कल्पेन । रथन्तरं वा पृष्ठम् । तस्य स्थाने बार्हतं वाजजित् । बृहद्वारवन्तीये उत्तरे पृष्ठे । कालेयस्यर्क्षु वारवन्तीयम् । तस्य स्थाने पूर्वम् । समन्तस्य च कालेयम् । पार्थस्यौशनम् । त एव गर्भाः पृष्ठेषु (ला० श्रौ० ९. ५. १२-२०) इत्येकः पक्षः ।।

अथास्य पक्षस्य कल्पोक्तस्य च साधारणमाह --- वैश्वजितान्याज्यान आज्येषु गर्भान् कुर्यादिति धानंजय्यः । षाष्टिकान्युक्थान्युक्थेषु (ला० श्रौ० ९.५.२१) इति । अस्मिन् अपि पक्षे यज्ञायज्ञीयस्य गर्भो नास्ति । पक्षद्वयेपि पृष्ठानामेव गर्भा इति शाण्डिल्यस्य मतम् । तदाह-

 

292

यथैवार्षेयकल्पेन कृतमिति शाण्डिल्यः (ला० श्रौ० ९. ५. २२) इति । तस्यैव मतेन कल्पान्तरमाह-ज्योतिष्टोमे वातिरात्रेऽतिरिक्तस्तोत्राण्यादध्यात् षोडशिमतीति शाण्डिल्यः । त एव गर्भाः पृष्ठेषु यज्ञायज्ञीयं च बृहद्गर्भ( ला० श्रौ० ९. ५. २३-४) मिति । सोऽयं ज्योतिरप्तोर्याम उच्यते । निदानकारस्त्वाह-अपि वा सर्वाण्यावर्त्तीनि वैश्वजितैरावर्त्तिभिर्गर्भवन्ति कुर्यात् । तत्र बृहत् संचरते तस्य वैरूपं विधृत्या (नि०सू० ८.२) इति । तत्र तावन्निदानकारमतमाश्रित्य बृहत्पृष्ठस्य प्रयोग उच्यते । तत्र बृहत्पृष्ठातिरात्रवत् सर्वम् । विशेषस्तु- पवस्व वाचो ( सा० ७७५ -७) दविद्युतत्या रुचा-पवमानस्य ते कवे (सा० ६५४-९) इति बहिष्पवमानम् । अग्निं दूतम् (सा० ७९०-२) आ नो मित्रा- इन्द्रमिद्गाथिनः (सा० ७९६ -९) इन्द्राग्नी आगतम् (सा० ६६९ -७१) इत्याज्यानि । चतुर्ऋचेऽन्त्याया उद्धारः । सुषमिद्धो न आवह (सा० १३४७-५०) ता नः शक्तं पार्थिवस्य (सा० १४६५ -७) युञ्जन्ति ब्रध्नम् ( सा० १४६८-७०) तमीडिष्व यो अर्चिषा (सा० ११४९ -५१) इत्याज्यानां गर्भाः । सुषमिद्ध (सा० १३४७-५०) इत्यत्र शुनककण्वसंकृतिवाध्र्यश्वानां द्वितीयामृच- मुद्धरेत् । तृतीयामन्येषाम् । ऋग्जपकाले गर्भिणां गर्भाणां च क्रमेण ऋग्जपः । तत्र प्रथममाज्यस्य पञ्चदशस्तोमस्य प्रथमं पर्यायम् अग्निं दूतम् (सा० ६९०-२) इति तृचेन स्तुत्वा सुषमिद्ध इति तृचेन द्वितीयं पर्यायं स्तुयुः । पुनरग्निं दूतम् इत्यनेन तृतीयम् । एवमुत्तरेष्वप्याज्येषु द्रष्टव्यम् ।।

अथ माध्यंदिनः पवमानः। अस्य प्रत्नामनुद्युतम्(सा० ७५५-७) इति गायत्रं चामहीयवं (ऊ० ९ .२.३) च । परीतो षि (सा० १३१३-५) इति समन्तं (ऊ० ९.१ .६) प्रथमायाम् । रथन्तरं (र० २.२.२) तिसृषु । दैर्घश्रवसं तिसृषु (ऊ० ५.२.४) । यौधाजयमध्यास्यायाम् (ऊ० १. १ .३) । अयं सोम (सा० १४७१-३)

 

293  अहीनः - अप्तोर्यामः (अ.6, 3)

 

इति पार्थ(ऊ० ९ .२.५ )मन्त्यमिति सप्तदशः । रथन्तरस्य ककुबुत्तरा बृहती छन्दः । पृष्ठ्ये रथमतिवहेयुरित्यादिनोक्ता रथघोषादयः पृष्ठधर्मा अत्र कार्याः । कथं धर्माः कर्तव्या इत्येके । गर्भ-भूतानि भवन्त्यनुपभूतान्यधर्मा गर्भो भवतीति कर्तव्या इत्याचार्या(नि०सू० ८.२) इत्यादिनिदानवचनात् । अत्र पवमाने रथन्तरस्तवनकाले बहिर्वेदि पश्चात् सन्तं रथं प्राञ्चं वहेयुः । बृहत्पृष्ठं तस्य वैराजं गर्भः । एकविंशस्तोमः । बृहद्वैराजे पिबतां सोम्यं मध्वध्वर्युर्दधती यज्ञपताविति पृष्ठहोमे विशेषः । वैराजस्य विराट् छन्दः । पिबा सोममिन्द्र मन्दन्तु त्वेत्यादि विधायकब्राह्मणम् । वसन्तो हिंकार इति भक्त्यु- पासनम् । प्राक्स्तोमयोगाद् ऐरं वै बृहदित्यादीनां दशव्याहृतीनां ध्यानम् । अरणीभ्यां दर्भद्वयेन चोपाकृते स्तोत्रे तदरणीद्वयं दर्भद्वयं चादायोद्गाता स्वस्य दक्षिण ऊरौ काष्ठशकलं दर्भद्वयं चानूरू निधाय शकलस्योपरि तिरश्चीमरणिं तस्या उपरि उत्तरामरणिं निधाय त्रिःप्रदक्षिणमभिमन्थेत् । गायत्रं छन्दोऽनुप्रजायस्व । त्रैष्टुभं छन्दोऽनुप्रजायस्व । जागतं छन्दोऽनुप्रजायस्वेति मन्त्रैररण्योः संधानम् । पाणिभ्यामालभ्य तेजोऽसि तेजो मयि धेहि इति पाणिभ्याम् उपजिघ्रेत् । अथान्येन मथ्यमाने स्तोमं युक्त्वा दुन्दुभिघोषं कारयन्त एकविंशस्यैकं पर्यायं बृहता स्तुत्वा मथितमग्निमन्येन ज्वालयन्तो वैराजेन मध्यमं स्तुयुः । पुनर्दुन्दुभिघोषं कारयन्तः उत्तमं पर्यायं बृहता समापयेयुः ।

 

294

यजमानं वाचयित्वा पुनरूर्जेति स्परीत्यन्तेन निर्मथितमग्निमभि- मन्त्रयेत । तस्मिन्नध्वर्युणाहवनीये प्रहृते प्रेद्धो अग्न इति विराजा स्वाहान्तया जुहुयात् । स्वाहेति च वामदेव्यं मैत्रावरुणसाम । तस्य महानाम्न्यो गर्भः । चतुर्विंशः स्तोमः । महानाम्नीनां शक्वरी छन्दः । इन्द्रः प्रजापतिमुपाधावदिति विधायकब्राह्मणम् । पृथिवी हिंकार इति भक्त्युपासनम् । प्राक्स्तोमयोगात् गावो अश्वा इति ध्यानम् । शैवालमिश्रिताभिरद्भिर्दर्भद्वयेन चोपाकृते स्तोत्रे दर्भद्वयं ग्रहीत्वापः समीपे निधाय वामदेव्येनैकं पर्यायं समाप्य शक्वरीभिर्मध्यमं पर्यायं स्तुयुः । तत्र यो यः सामाङ्गं ब्रूयात् स उदघोषं जनयेत् । प्रथम एव प्रस्तावे कुशाविधानम् । द्वितीयादिषु प्रस्तावेषु नोंकारेणोद्गीथादानम् । उत्तमाभ्यासादनन्तरम् आइवा इत्यादि पुरीषपदैः स्तवनम् । एवं मध्यमं पर्यायं समाप्य पुनर्वामदेव्येन तृतीयं पर्यायं म्तुयुः । यजमानवाचनं कृत्वा तदुदकमास्तावेऽना- धृष्टासीति विदेयेत्यन्तेन निनयेत् । जानुनोः शैवालानुपहरेत् । अथोपरिष्टाज्जपः । श्यैतं ब्रह्मसाम । तस्य वैरूपं गर्भः । चतुश्चत्वारिंशः स्तोमः । यद्याव इन्द्र ते शतम् इति शतवत्यो भवन्ति इत्यादि वैरूपस्य ब्राह्मणम् । अभ्राणि संप्लवन्त इत्यभि- ध्यानम् । श्यैतवैरूपे सामनी उपधावामि । अभि प्र वो यद्याव- ऋचावुपधावामि । प्रजापतिविश्वरूपावृषी उपधावामि । चतुश्चत्वारिंश- स्तोममुपधावामीत्युपसरणे विशेषः । दर्भद्वयेन धवित्रेण च स्तोत्र उपाकृते तद् धवित्रं यजमानपरिचारकहस्तेषु निधाय श्येतेनैकं पर्यायं समाप्य धवित्रेणोपवीज्यमाना वैरूपेण मध्यमं पर्यायं

 

295  अहीनः अप्तोर्यामः (अ6, ख.3)

स्तुवीरन् । पुनश्च श्यैतेनोत्तमं पर्यायं वाचयित्वा यजमानं धवित्रेण वायुमुत्पाद्य तं वात आवात्विति तृचेनानुमन्त्रयेत् । कालेयमाछावकसाम । तस्य रेवत्यो गर्भः । अष्टाचत्वारिंशत् स्तोमः । षोडशभ्यो हिंकरोति पथ्या विष्टुतिः । रेवतीनां गायत्री छन्दः । यात- यामान्यन्यानि छन्दांसि इत्यादि ब्राह्मणम् । कालेयेनैकं पर्यायं समाप्य रेवतीभिर्मध्यमं पर्यायं स्तुवीरन् । तासां स्तोत्रे धेनूर्दक्षिणतो वत्सांश्चोत्तरतः कृत्वा धेनूनां वाशितं जपेयुः । पुनः कालेयेनोत्तमे पर्याये स्तुते धेनूर्वत्सांश्च पूर्वेण सदः संमृज्य पश्चिचमेनाग्नीध्रीयमुदीचीरिति क्षिपेयुः । यजमानं वाचयित्वा गोनामभिरनुमन्त्रयेत । हव्ये काम्य इत्यादिना वोशीयेत्यन्तेन अद्भिरूपाकृतं चेत् तदा ता आपो हि ष्ठा इति तृचेनास्तावे निनयेत् । अथार्भवस्त्रिणवः । परि स्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्र-संहित(ऊ० ९.२.६) सुरूपाणि (ऊ० १४.१.३) । पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ(ऊ० १.१.९ )श्रुध्ये (ऊ० ९.१.२०) । पुरोजिती(सा० ६९७-९) ति श्यावाश्वान्धीगवे (ऊ० १. १.११-२) । परि प्र धन्वे-(सा० १३६७-९)त्यक्षरपङ्क्तिषु स्वर्निधनं सौहविषम् (ऊ० १४.१.४) । सूर्यवतीषु काव-(ऊ० ९. २. ११ )मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १.१४) । तस्य त्वमग्ने यज्ञानाम् (ऊ० १४७४-६) इति बृहद्गर्भः । त्रयस्त्रिंशः स्तोमः एकादशभ्यो हिंकरोतीत्यादिभिर्विष्टुतिभिः । वृहतो गायत्री -छन्दः । दशव्याहृतीनां ध्यानम् । दुन्दुभिघोषश्च पूर्ववत् । नाजा- इग्यूषा इति षूषूक्रातावित्येवात्र वक्तव्यम् । स्तोत्रोत्तमायां प्रत्य-

 

296

वरोहस्य विधानात् । अत्र पृष्ठाग्निष्टोमविधानयोर्द्वयोरपि रथन्तराव्यवहितेन बृहता स्तवनाज्जामित्वं प्राप्तमपि अभि प्रवता श्यैतेन परिहृतम् । तथा च जामिकरणानीत्यधिकृत्य निदानम्- कण्वरथन्तरमभिवहति । रथन्तरनिधनानि बृहत्संनिपातेषु (नि सू० १ .१ ३) इति । अथोक्थानि । एह्यूषु( सा० ७०५-७) इति साकमश्वम् (ऊ० १. १.१५) । वयमु त्वे- (सा० ७०८-९ )इति सौभरम् (ऊ० १.१.१६) । अधाहीन्द्र (सा० ७१०-२) इति नार्मेधम् (ऊ० १.१.१७) । इति तानि च क्रमात् त्रिणवैकविंशसप्तदशस्तोमानि । तेषां गर्भा न सन्ति । विश्वजिति तेषामेवोक्थत्वात्। अन्ये तु षाष्टिकान्युक्थान्युथेष्वि-(ला०श्रौ० ९.२.२१ )ति पक्षान्तरोक्तानत्र गर्भानाविःकुर्वन्ति । तद्यथा-साकमश्वस्य गूर्दो गर्भः । सौभरस्य भद्रम् । नार्मेधस्योद्वंशपुत्र इति । गर्भाणां द्विपदा छन्दः । गर्भविधानमुक्तम् । सोऽयं पक्षद्वयसंकरो नास्मभ्यं रोचते । अथ षोडश्यादि संधिस्तोत्रान्तम् । तत्र रात्रौ पन्यं पन्यं (सा० १६५७-९) श्रौतकक्षम् (ऊ० १४.१.१) । दैवोदासम् (ऊ० ७.१.१९) होतृषाम नित्यम् । कौत्सस्य लोके आष्टादंष्ट्रम् (ऊ० १४.१.२) । आ त्वा विशन्त्विन्दव ( सा० १६६०-२) इत्येतास्विति विशेषः ।

 

297   अहीनः अप्तोर्याम- (अ. 6. ख.3)

चत्वार्यतिरिक्तस्तोत्राणि ब्राह्मणेन क्लृप्तानि । तत्र च संधिचमस- भक्षणानन्तरं निष्क्रमणादि यजमानोपहवान्तं कृत्वा स्वासु जराबोधीयेन त्रिवृता स्तुयुः । अग्निर्गायत्र्यग्निरित्यृष्यादयः । परिवर्तिनी विष्टुतिः । गायत्रच्छन्दस हति भक्षणम् । गायत्रच्छन्दसाति- रिक्तस्तोत्रेष्विति गौतम (ला० श्रौ० ३.१.२८) इति वचनात् । ततो निष्क्रमणाद्युपहवान्तं कृत्वा स्वासु सत्रासाहीयेन पञ्चदशेन स्तुयुः । इन्द्रो गायत्रीन्द्रः । पूर्ववत् भक्षयित्वा पुनर्निष्क्रमणाद्युप- हवान्तं कृत्वा स्वासु मार्गीयवेण सप्तदशेन स्तुयुः । इन्द्रो गायत्री विश्वे देवाः । पूर्ववत् भक्षणम् । पुनरुपहवान्तं कृत्वा इदं विष्णुर् (सा० १६६९-७४) इति वारवन्तीयेनै( ऊ० १४.१. ७ )कविंशेन स्तुयुः । इन्द्रो गायत्री विष्णुः । पूर्ववद्भक्षणम् । अथ स्तोम- विमोचनाद्युवदसनीयान्तम् ।।

इति बृहत्पृष्ठोऽप्तोर्यामः ।।

रथन्तरपृष्ठे तु समन्तस्य स्थाने तस्यामेवर्चि कालेयम् (ऊ० ९ .२.४ । रथन्तरस्य स्थाने तास्वेव । मृज्यमानः सुहस्त्ये(सा० १०७९-८०)ति वाजिजिद् (ऊ० ३.२.४) अन्त्यम् । पार्थस्य स्थाने स्वास्वौशनम् (ऊ० १८.२.४) । रथन्तरं र० १.१.१) च वामदेव्यं ( ऊ० १.१.५) च स्वासु बृहच्च (र० १.१.५) । कालेयस्यर्क्षु वारवन्तीयं (ऊ० १०.१.१५) चेति पृष्ठानि । इदं विष्णुरि(सा० १६६९ -७४)ति वारवन्तीयस्य स्थाने तस्मिन्नेव तृचे

 

298

पूर्वं वारवन्तीयमूहेत् । अन्यत् सर्वं बृहत्पृष्ठाप्तोर्यामवत् । ज्योतिरप्तोर्यामे तु ज्योतिष्टोमानां वैराजादयो गर्भाः पूर्ववत् । यज्ञायज्ञीयस्य त्वमग्ने यज्ञानामि-( सा० १४७४-६ ति बृहद्गर्भः । संधेरूर्ध्वमतिरिक्तस्तोत्राणि । अन्यत्सर्वं ज्योतिरतिरात्रवत् । केचित् पुनर्ज्योतिरतिरात्रे गर्भरहिते संधिस्तोत्रानन्तरमतिरिक्तस्तोत्राणीच्छन्ति । तत् प्रमाणं गवेषणीयम् । इतरे त्वप्तोर्यामविकल्पाः स्पष्टाः ।। ४ ।। इति अप्तोर्यामः ।। ३ ।।

नवसप्तदशः

अथ नवसप्तदशः । त्रिवृद्बहिष्पवमानम् । पञ्चदश होतुराज्यम् । सप्तदशानि स्तोत्राणि । एकविंशोऽग्निष्टोमः । सोक्थः । पञ्चदशी रात्रिः । त्रिवृत् संधिः । नवसप्तदशेनातिरात्रेण (तां० ब्रा० २०.४) इत्यनुवाकेनोक्तः । नवसप्तदशानि स्तोत्राणीति मैत्रावरुणाज्य- प्रभृत्यार्भवान्तानि नवस्तोत्राणि सप्तदशानीत्यर्थः । तस्य कल्पः-

नवसप्तदशस्यामहीयवादुत्तरं पवस्व मधुमत्तम (सा० ६९२-३) इति साकमश्वम् (ऊ० १४. १.८) । अभि सोमास आयव सा० ८५ ६-८) इति जनित्रं ( ऊ० १४. १.९) रौरव-  ( ऊ० ७.१.१३) यौधाजये ( ऊ० ८.२.१९) । नौधसस्यर्क्षु जनित्रम् ( सा० ६८५-६; ऊ० १४. १.१०) । परि प्र धन्वे(सा० १३६७-९) ति सफम् (ऊ० १०.१.९) ।।१।। समानमितरं ज्योतिष्टोमेनातिरात्रेणाषोडशिकेन ।। २ ।।

 

299     अहीनः नवसप्तदशः (अ. 6. ख. 4)

इति । उप- दवि-पवे-( सा० ६५१-९) ति बहिष्पवमानम् । अग्न-आ नो- मित्रायाहीन्द्राग्नी-( सा० ६६०-७१) त्याज्यानि । उच्चा ते जातमन्धस- (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १. १) च । पवस्व मधुमत्तम (सा० ६९२-३) इति साकमश्वमेकस्याम् (ऊ० १४.१. ८ । ककुब्यत्र माध्यंदिन एकर्चस्तस्या(ला० श्रौ० ६. ४. ७)मिति वचनात् । अभि सोमास आयव ( सा० ८५६-८) इति जनित्र( ऊ० १४.१. ९) मेकस्याम् । एकमेकर्चं कुर्वन् प्रथमायामादितः कुर्यात् ( ला० श्रौ० ६ . ३.१२) इत्यारभ्य माध्यंदिने चेदेको द्वौ वा बृहत्यामेवे-( ला० श्रौ० ६. ३.१६) ति वचनात् । पूर्वं जनित्रमेतत् । रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १. १. ५) च । नौधसस्यर्क्षु जनित्रमुत्तरम् (ऊ० १४. १. १०) । स्वासु कालेयम्( ऊ० १. १. ७ )मिति पृष्ठानि । स्वादिष्ठये( सा० ६८९-९१) ति गायत्रसंहिते (ऊ० १. १. ८) । परि प्र धन्वे-(सा० १३६७-९ )न्द्रमच्छे-( सा० ६९४-६ )ति सफ- पौष्कले (ऊ० १०.१. ९-१०) एकर्चे । पुरोजिती व (सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १.१. ११-२) । काव-(ऊ० १. १ .१ ३)मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १ .१. १४) । साकमश्वं सौभरं नार्मेधमित्युक्थानि । षोडशी न कर्तव्यः । आहीनिकी रात्रिः संधिः ।। २ ।।

इति नवसप्तदशः ।। ४ ।।

 

300

विषुवान् अतिरात्रः

अथ विषुवान् । त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि । पञ्चदशो माध्यंदिनः पवमानः । सप्तदशानि पृष्ठानि । सप्तदश आर्भवः । एकविंशोऽग्निष्टोमः । सत्तदशान्युक्थानि । पञ्चदशी रात्रिस्त्रिवृत्संधिः । विषुवतातिरात्रेण (तां० ब्रा० २०.५) इत्यनुवाकेनोक्तः

तस्य क्लृप्ति --

या ज्योतिष्टोमस्य सा विषुवतः । तस्य सप्तदशान्युक्थानि अषोडशिकोऽतिरात्रः ।। १ ।।

इति । तस्य सर्वं ज्योतिरतिरात्रवत् । उक्थानि सप्तदशानि । षोडशी नास्ति इति विशेषः ।। १ ।।

इति विषुवान् अतिरात्रः ।। ५ ।।

गो-आयुषी अतिरात्रे

पञ्चदशं बहिष्पवमानम् (तां० ब्रा० २०.६.७) इत्यनुवाकाभ्यां गोआयुषी क्लृप्ते विहिते । तयोः कल्पः-

क्लृप्ते  गोआयुषी ।। १ ।।

इति । गोर्वार्कजम्भस्य लोक ( आ० क० ३.१.२) इत्यादिना च आयुषो वार्कजम्भस्य लोक ( आ०क० ३.१. ३) इत्यादिना क्लृप्ते । तयोराहीनिकी रात्रिः ।। १ ।।

इति गोआयुषी अतिरात्रे ।। ६ ।।

 

421

 

422

 

423

 

424

 

425

 

426

छन्दोमवान् दशरात्रः

[ प्रथमादिपञ्चमान्तान्यहानि

अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमा विश्वजिदतिरात्रः (तां० ब्रा० २२.१६) इत्यनुवाकेन छन्दोमवान् दशरात्र उक्तः । तस्य कल्पः-

पृष्ठ्यावलम्ब्यस्य पञ्चाहः । प्रथमस्याह्नः प्रत्नवद्( सा- ७५ ५- ६३) बहिष्पवमानम् ।। १ ।

पञ्चमस्याह्नोऽसृक्षते-(सा० १०३४-६ )प्यनुरूपः ।। २ ।।

इति । अत्र विश्वजिता छन्दोमानां प्रत्यूहितत्वात् षष्ठस्याह्नो लोपान्नवाहयोगाभावेऽपि दशमस्य विद्यमानत्वात्तदर्थं प्रत्नवतो नवर्चस्य विधानार्थं षाष्ठिकश्चानुरूपो दशमार्थमेव पञ्चमे विधीयते । उक्तं हि---दशमस्य बहिष्पवमानम् । द्वितीयप्रभृतीनां पञ्चानामह्नामनु-रूपा. । प्रथमाच्च बहिष्पवमानम् । तन्नवर्च-( ला० श्रौ० ३.७. १)मित्यादि ।।

प्रथमस्याह्नः - अस्य प्रत्ना-(सा० ७५५-६३ )नवर्चं बहिष्पवमानम् । अग्न-आ नो मित्रायाहीन्द्राग्नी-( सा० ६६०-७१ )त्याज्यानि । प्र सोमासो विपश्चित ( सा० ७६४-६) इति गायत्रमाश्वं (ऊ- १.२.११) सोमसामे( ऊ० १.२.१२ )ति सामतृचः । प्र सोम देववीतये ( सा० ७६७-८) इति यौधाजयं ( ऊ० १. १.१३) तिसृषु । औशन-(उ० १. १. ४)मन्त्यम् । रथन्तरं (र० १. १.१) च वामदेव्यं (ऊ० १. १ . ५) च नौधसं (ऊ- १.१.६) च कालेयं ( ऊ० १. १. ७) चेति पृष्ठानि । स्वादिष्ठये-( सा० ६८९-९१ )ति गायत्र संहिते ( ऊ० १. १. ८) । अया पवस्व देवयुः

 

427

अहीनः-छन्वोमवान् दशरात्रः अ. ८. ख. २१)

सा- ७७२) पवते हर्यतो हरि -(सा- ७७३ )रिति सफा-(ऊ० १.२.१५-६ )क्षारे । प्र सुन्वानायान्धस (सा- ७७४) इति औदल- (ऊ० ११. २.३ )गौतमे (ऊ० १. २.१८) । काव(ऊ० १. १.१३ )मन्त्यम् । सफाक्षारौदलान्येकर्चानि । यज्ञायज्ञीय(ऊ० १. १. १४) मग्निष्टोमसाम । द्वे त्रिवृती सवने । पञ्चदशमेकम् ।।

द्वितीयस्याह्नः- पवस्व वाचो-पवस्वेन्दो-वृषा ह्यसि-पवमानस्य ते वयम् (सा० ७७५-८९) इति बहिष्पवमानम् । अग्निं दूतं-मित्रं हुवे इन्द्रमिद्गाथिन-इन्द्र अग्ने-(सा० ७९०-८०२ )त्याज्यानि । वृषा पवस्व धारये-(सा० ८०३-५ )इति गायत्रं च यौक्ताश्वं (ऊ- १. २. १९) च । पुनानः सोम धारये- ( सा० ६७५ -६ )ति आयास्ये (ऊ- १. १. २०; १. २.१) । वृषा शोण ( सा० ८०६-८) इति इहवद्वासिष्ठ- (ऊ- २.१. २) मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं ( ऊ० १. १. ५) च श्यैतं ( ऊ० २.१. ३) च माधुच्छन्दसं (ऊ- २. १. ४) चेति पृष्ठानि । यस्ते मदो वरेण्य (सा- ८१५-७) इति गायत्रं च हाविष्मतं (ऊ- २.१. ५) च । पवस्वेन्द्रमच्छे-(सा० ६९२; ६९ ४)ति एकर्चयोः शङ्कु(ऊ० २.१.६-७) सुज्ञाने । अयं पूषा रयिर्भग (सा- ८१८-२०) इति आसितं (ऊ० ११. २.२०) च क्रौञ्चं ( ऊ० २.१. ९) च । वृषा मतीना-(सा० ८२१ -२ )मिति याम-( ऊ० २.१. १०) मन्त्यम् । यज्ञायज्ञीय(ऊ० १. १. १४ )मग्निष्टोमसाम । साकमश्व-(ऊ० १. १.१५ )मामहीयव-( ऊ० १. १. १ )माष्टादंष्ट्र-( अ० २. १. १२) मित्युक्थानि । द्वे पञ्चदशे सवने । सप्तदशमेकम् ।।

तृतीयस्याह्नः-दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्र-मिन्दवो-राजा मेधाभिरीयते-तं त्वा नृम्णानि बिभ्रतम्-इषे पवस्व धारये-(सा० ८३०-४३ )ति बहिष्पवमानम् । अग्निना-मित्रं हुवे-इन्द्रेण-ता हुवे (सा- ८४४-४५) इत्याज्यानि । उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ०२. १. १३) च । अभि सोमास आयव (सा० ८५६-८) इति पौरुमद्ग-( ऊ० २. १.१ ४ )माद्यायाम् । गौतमा-(ऊ- २.१. १५ )न्तरिक्षे (र० १. १. ६) तृचयोः । आष्कारणिधन-

 

428

मध्यास्यायाम् (ऊ० २. १. १६) । तिस्रो वाच (सा० ८५९-६१) इति अङ्गिरसां संक्रोशोऽन्त्यः (ऊ० २.१. १७) । रथन्तरं (र० १. १. १) च वामदेव्यं ( ऊ० १. १. ५) च महावैष्टम्भं (ऊ० २.१ . १८) च रौरवं (ऊ० २.१. १९) चेति पृष्ठानि । तिस्रो वाच उदीरत ( सा० ८६९-७१) इति गायत्रं च पाष्ठौहं (ऊ० २.१. २०) च । आ सोता परि षिञ्चत (सा- १३९४) सखाय आ निषीदते-(सा० ११५ ७)ति वाचश्च साम (ऊ- २.२.१) शौक्तं (ऊ- २.२.२) च । सुतासो मधुमत्तमा (ऊ. ८७२-४ इति त्वाष्ट्रीसामनी स्वाराद्यत्रिणिधने (ऊ- १५. २.१; २. २.४) पवित्रं त ( सा० ८७५-७) इत्यरिष्ट-( र० १. १. ८ )मन्त्यम् । यज्ञायज्ञीय( ऊ० १. १. १४ )मग्निष्टोमसाम । प्रमँहिष्ठीयं ( ऊ० २.२.५) हारिवर्णं (ऊ- २.२. ६) तैरश्च्य-(ऊ० २.२.७) मित्युक्थानि । द्वे सप्तदशे सवने । एकविंशमेकम् ।।

 

चतुर्थस्याह्नः-पवमानो अजीजनत् (सा- ८८९-९१) पुनानो अक्रमीदभि (सा- ९२४-६) प्रयद्गावो न भूर्णयः (सा० ८९२-७) आयुरर्ष बृहन्मते ( सा० ८९८-९०३) हिन्वन्ति सूरमुस्रयः (सा० ९०४-६) इति बहिष्पवमानम् । अग्निर्वृत्राणि जङ्घनत् (सा- १३९६-८) । अयं वां मित्रावरुणा-इन्द्रो दधीचो अस्थभिर्-इयं वामस्य मन्मनः ( सा० ९१०-८) इत्याज्यानि । पवस्व दक्षसाधन (सा- ९१९-२१) इति गायत्रं चाथर्वणं (र० १. १. ९) च निधनकामं ( ऊ० २.२.८) च । तवाहं सोम रारणे-( सा० ९२२-३) त्याष्टादंष्ट्र-( ऊ० २. २.९ )माभीशवं ( ऊ० २.२.१०) स्वः- पृष्ठमाङ्गिरसम् (ऊ० २.२.११) । सोमः पवते जनिता मतीना- (सा० ९४३-५) मिति जनित्र-( ऊ० ८.२.१ )मन्त्यम् । बृहच्च (र० १. १ . ५) वामदेव्यं ( ऊ० १. १. ५) च त्रैशोकं (ऊ० २.२.१३) च पृश्नि (ऊ० २.२. १४) चेति पृष्ठानि । परि-प्रिया दिवः कवि- ( सा० ९३५ -७ ) रिति गायत्रं चौर्णायवं (ऊ ० २.२.१५) च । बृहच्च (र० १ . १. ५) भारद्वाजं (ऊ० ९.

 

429

अहीनः-छन्दोमवान् दशरात्रः अ. ८. ख. २१

२.१५) च । त्वं ह्यङ्ग दैव्य ( सा० ९३८-९) सोमः पुनान ऊर्मिणे-( सा० ९४०-२) ति वृहत्का-( ऊ० २.२.१६ )तीषादीये (ऊ० २.२.१७) । पुरोजिती वो अन्धस ( सा० ६९७-९) इति नानदं ( ऊ० २.२.१८) चान्धीगवं ( ऊ० १. १. १२) च शुद्धाशुद्धीयं ( ऊ- २०.१. १८) च । प्र त आश्विनी-(सा० ८८६-८)रिति लौश-(ऊ ०८.२.२ )मन्त्यम् । यज्ञायज्ञीय-(ऊ० १. १. १४) मग्निष्टोमसाम । सैन्धुक्षितं ( ऊ० २.२.२०) सौभरं (ऊ- १. १. १६) वसिष्ठस्य प्रिय ( ऊ० ३. १. १ )मित्युक्थानि । षोडशिन उद्धारः । द्वे एकविंशे सवने । त्रिणवमेकम् ।।

 

पञ्चमस्याह्नः-पवमानस्य विश्वविद् (सा- ६५८-६०) असृक्षत प्र वाजिनः ( सा० १०३४-६) प्र सोमासो अधन्विषुः ( सा० ९६१-७) प्र कविर्देववीतये (सा० ९ ६८-७४) यवं यवं नो अन्धसा (सा० ९७५ -७८) यास्ते धारा मधुश्चुतः ( सा० ९७९-८१) इति बहिष्पवमानम् । अग्ने स्तोमं मनामहे (सा- १४०५ -) पुरूरुणा-चिद्ध्यस्ति-उत्तिष्ठन्नोजसा सह-इन्द्राग्नी युवाम् ( सा० ९ ८५-९६) इत्याज्यानि । अर्षा सोम द्युमत्तम ( सा० ९९४-६) इति गायत्रं च यण्वं (र० १. २.१) च शाकलं (ऊ- ३. १. ३) च वार्शं (ऊ० ३. १. ४) च । सोम उष्वाणः सोतृभि ( सा० ९९७-८ )रिति मानवं (ऊ० ३. १ .५) चानूपं (ऊ० ३. १.६) च वाम्रं (ऊ० ३ . १. ७) चाग्नेस्त्रिणिधनम् (ऊ० ३. १. ८) । इन्दुर्वाजी-( सा० १०१९-२१)ति सम्पान्त्य-(ऊ० ८.२.५ )मन्त्यम् । रथन्तरं (र० १. १. १) च वामदेव्यं ( ऊ० १. १ . ५) च बार्हद्गिरं ( र० १. २.२) च रायोवाजीयं (र० १. २.४) चेति पृष्ठानि । असाव्यंशुर्मदाये-(सा० १०० ८- १० )ति गायत्रं च संतनि ( ऊ० ३. १. १०) च ऐडं च सैन्धुक्षितं (ऊ० १६. १. ४) गौषूक्तं (ऊ० ७.१. १९) च । अभिद्युम्नं बृहद्यशः ( सा० १०११-२) प्राणा शिशुर्महीना-(सा०  १०१३-५ मिति च्यावन(ऊ० ३. १. ११ क्रोशे ( ऊ० ३.१. १२) । पवस्व वाजसातये ( सा० १०१६-८) इति त्वाष्ट्रीसाम च

 

430

यत्साभ्यासम् (ऊ० ८.२.६) । ऋषभश्च शाक्वरः (र० १.२.५) पार्थं (ऊ० ३. १. १४) चाष्टेडं च पदस्तोभः (र० १.२.६) । गोवित्पवस्वे-( सा० ९५५-७ )ति द्वयभ्याघातं लौश (र० ८.२. ७)मन्त्यम् । यज्ञायज्ञीय(ऊ० १. १. १ ४)मग्निष्टोमसाम । संजयं (ऊ० ३. १. १६) च सौमित्रं (ऊ० ३. १. १७) च वैश्वामित्रं (ऊ० ३.१ .१ ८)चेत्युक्थानि । द्वे त्रिणवे सवने । त्रयस्त्रिंशमेकम् ।। २ ।। इति पञ्चममहः ।। २१ ।।

 

षष्ठमहः

अथ चत्वारश्छन्दोमाः । दशरात्रे सप्तमादीनि चत्वार्यहानि । तान्यत्र षष्ठादीनि । तेषां प्रथमस्य समूढक्लृप्तिमाह- ये सोमासः परावतीति (सा० ११६३-५) प्रतिपत् । ऋतावनं वैश्वानरम् (सा- १७०८-१०) इति होतुराज्यम् । कण्वरथन्तरस्य लोके सोमसाम (ऊ० १७.१.१६) प्र काव्यमुशनेव ब्रुवाण (सा- १११ ६-८) इति वाराहमन्त्यम् ( ऊ० १६.२.१९) । आत्रेयं स्वरः (ऊ० १७.१.१७) । प्रो अयासीद् (सा० ११५२-४) इति ऐडं यज्ञसारथि ( ऊ० १७.१.५) अन्त्यम् ।। १ ।।

समानमितरं सप्तमेनाह्ना द्वादशाहस्य ।। २ ।।

इति । ये सोमासः परावति (सा० ११ ६३-५) प्र स्वानासो रथा इव (सा० १ १ १९-२७) असृग्रमिन्दवः पथा (सा० ११२८-३९) आ ते दक्षं मयोभुवम् (सा० ११३७-९) इति बहिष्पवमानम् । ऋतावनं वैश्वानरं । प्र वो मित्राय गायत-इन्द्रायाहि चित्रभानो-तमीडिष्व यो अर्चिष(सा० ११४३-५१) त्याज्यानि । वृषा पवस्व धारयेन-( सा० ८०३-५ )ति गायत्रं च सन्तनि ( ऊ० ४.१. १) च स्वारं सौपर्णं (ऊ० ११.२.१५) च रोहितकूलीयं (ऊ० ४.१. ३)

 

431

अहीनः-छन्दोमवान् दशरात्रः अ. ८. ख. २३

च । पुनानः सोम धारये-(सा० ६७५-६) ति सोमसाम (ऊ- १६.२.१६) च गौङ्गवं ( ऊ० ४.१. ५) च द्विनिधनमायास्यम् (ऊ० ४.१. ६) । प्र काव्यमुशनेव ब्रुवाण ( सा० १११६-९) इति वाराह-(ऊ० १६. २. १९)मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १. १. ५) चाभिनिधनं काण्वं ( ऊ० ४.१. ८) च वैखानसं (उ० ४. १ . ९) चेति पृष्ठानि ।  यस्ते मदो वरेण्य  ( सा० ८१५-७) इति गायत्रं मौक्ष-( ऊ० ४.१. १० )मध्यर्धेडं सोमसामे-(ऊ० ८.३. ८)ति सामतृचः । अग्नेरर्कस्तिसृषु (र० १. ३. १) । एष स्य धारया सुत-(सा० ५८४) सखाय आ निषीदते-(सा० ११५७-९ )ति शार्क-(ऊ० ४.१ .१ १) प्लवौ (ऊ० ४.१. ११-२) । पुरोजिती वो अन्धस (सा० ६९७-९) इति आत्रेयं (ऊ० १६.२. १७) च कार्तयशं (ऊ० ४. १. १४) च । प्र वाज्यक्षा (सा० ११६ ०-२) इति सौहविषम् ( ऊ० ४.१.१५) । प्रो अयासी- ( सा० ११५२-४) दित्यैडं यज्ञसारथ्य-( ऊ० १६. २.५) न्त्यम् । यज्ञायज्ञीय-(ऊ० १. १. १ ४)मग्निष्टोमसाम । वात्सं (ऊ- ४.१. १७) च सौश्रवसं (ऊ० ४.१. १८) च वीङ्कं (ऊ- ४.१. १९) चेत्युक्थानि । सर्वं चतुर्विंशम् ।। २ ।। इति षष्ठमहः ।। २२ । ।

 

सप्तममहः

द्वितीयस्य छन्दोमस्य समूढक्लृप्तिमाह-

हिन्वन्ति सूरमुस्रयः ( सा० ९०४-६) इति प्रतिपत् । विश्वे-भिरग्नेरग्निभिर् ( सा- १६१ ७-९) इति होतुराज्यम् । उहुवाइ शिशु- (सा० १ १७५-७)मिति वसिष्ठम् (ऊ० १७.१. १८) अन्त्यम् ।। १।। कौत्सं स्वारो (ऊ० १७.१. १९) हाउ धर्ते(सा० १२२८-३०) त्यैडं शार्ङ्गम् (ऊ- १७.१. २०) अन्त्यम् ।। २ ।।

 

432

समानमितरमष्टमेनाह्ना द्वादशाहस्य ।। ३ ।। इति । हिन्वन्ति सूरमुस्रयः (सा० ९०४-६) एते सोमा अभि प्रियम्  ( सा० ११७८-८६) सोमः पुनानो अर्षति ( सा० ११८७-९५) सोमा असृग्रमिन्दवः ( सा० ११९६-२०४) उत्ते शुष्मास ईरते (सा- १२०५-९) अयावीती परिस्रव ( सा० १२१०-२) अपघ्नन् पवते मृधः (सा० १२१३-५) अया पवस्व धारये(सा० १२१ ६-८)ति बहिष्पवमानम् । विश्वेभिरग्ने अग्निभिर् ( सा० १६१७-९ )मित्रं वयं हवामहे ( सा० ७९३-५) तमिन्द्रं वाजयामसि ( सा० १२२२-४) इन्द्रे अग्ना नमो बृहत् ( सा० ८००-२) इत्याज्यानि । अध्वर्यो अद्रिभिः सुतम् (सा० १ २२५-७) इति गायत्रं च वैरूपं (ऊ० ४.१. २०) च्राशुभार्गवं (ऊ० ४.२. १) च मार्गीयवं (ऊ० ४.२.२) च सौमित्रं (ऊ० ४.२.३) चैटतं (ऊ० ४.२.४) च साकमश्वं ( ऊ० ४.२.५) च विलम्बसौपर्णं ( ऊ० ४.२.६) च । अभि सोमास आयवः ( सा० ८५६-८) इति द्विहिंकारं च वामदेव्यं (ऊ० ४.२.७) च गायत्रपार्श्वं (ऊ० ४.२.८) च पौरुहन्मन (ऊ० ४.२.९) च द्वैगतं (ऊ० ४.२. १०) च हारायणं (ऊ- ४.२.११) चाच्छिद्रं ( ऊ० ४.२. १२) च बार्हदुक्थं ( ऊ० ४.२.१३) च । हाइ उहु वाइ शिशु(सा० १ १७५-७)मिति वासिष्ठ-(ऊ० १७.१. ७)मन्त्यम् । द्विहिंकारं प्रथमायाम् । बार्हदुक्थमध्यास्यायाम् । रथन्तरं ( र० १. १.१) च वामदेव्यं (र० १. १.५) च नैपातिथं (ऊ- ४. १. १५) च वैयश्वं (ऊ- ४.१. १६) चेति पृष्ठानि । पवस्व देवः आयुष-(सा० १२ ३५-७)गिति गायत्रं च स्वाशिरामर्कः (र० १.३.२) सुरूपं (ऊ- ४. २.१७) भासं (ऊ० ४.२. १८) च काक्षीवतं (ऊ० ४.२. १९) च गायत्रसामासितं (ऊ- ४.२.२०) च । अभिद्युम्नं बृहद्यशः (सा- १०११) प्राणा शिशुर्महीना-(सा० १०१३) मिति ऐषिरत्रैते ( ऊ० ५. १. १२) । अभी नो वाजसातमम् (सा० १ २३८-४०) इति स्वारं च कौत्स-( ऊ० १६.२.१९ )मैडं

 

433

अहीनः-छन्दोमवान् दशरात्रः अ. ८. ख. २४

च कौत्सं (ऊ- ५.१.४) वा । शुद्धाशुद्धीयं( ऊ- ४.१.५) च क्रौञ्चं ( ऊ- ५.१.६) च रयिष्ठं (ऊ० ५. १.७) च औदलं (ऊ० ५.१. ८) च । पवस्व सोम महान्त्समुद्र (सा- १२४१-३) इति धर्म (ऊ० ४.२.९) । हाउ धर्ते-(सा० १२२८-३ ०)त्यैडं शार्ङ्ग-( ऊ० १७.१.२० )मन्त्यम् । ऐषिरत्रैते एकर्चे । यज्ञायज्ञीय-(ऊ- १.१ . १४)मग्निष्टोमसाम । गायत्रौशनं (ऊ० ५. १. ११) सांवर्तं (ऊ० ५ .१ .१ २) मारुत (ऊ० ५.१. १३ )मित्युक्थानि । सर्वं चतुश्चत्वारिंशम् । तत्र समीषन्तीप्रयोगावुक्तौ ।। ३ ।।

इति सप्तममहः ।। २३ ।।

 

अष्टममहः

तृतीयस्य छन्दोमस्य समूढक्लृप्तिमाह- उपोषु जातमप्तुरम् (सा० १३३५-७) इति प्रतिपत् । उप त्वा रण्वसंदृशम् (सा- १७०५ -७ )) इति होतुराज्यम् । हाउ हु वा अक्रान् (सा- १२५३ -५) इति वासिष्ठम् (ऊ- १७.२. १) अन्त्यम् । परि त्यं हर्यतं हरिम् (सा० १३२९-३१) इति गौरीवितलोके आसित-( ऊ० १७.२ . २) मेकस्याम्।  दीर्घतमसोऽर्क (र० ४. १. १३) एकस्याम् । आकूपारमेकस्याम् यत् स्वयोनिं  ( ऊ० १७.२. ३) । असावि सोमो अरुषो वृषा हरिर् (सा- १३१६-८) इति ऐडं यामम् (ऊ- १७.२.४) ।। १ ।। समानमितरं नवमेनाह्ना द्वादशाहस्य । । २ ।।

 

 

434

इति । उपोषु जातमप्तुरम् ( सा० १३३५-७) एष देवो अमर्त्य ( सा० १२५६-६५) एष धिया यात्व्यण्या ( सा० १२६६-७३) एष उ स्य वृषा रथः ( सा० १२७४-९) एष वाजी हितो नृभिर् (सा० १२८०-५) एष कविरभिष्टुत (सा० १२८६-९१) स सुतः पीतये वृषा (सा० १२९२-७) पवमानस्य ते कवे (सा- ६५७-९) इति बहिष्पवमानम् । उप त्वा रण्वसदृशं (सा० १७०५-७) मित्रं हुवे पूतदक्षम् (सा० ८४७-९) महाँ इन्द्रो य ओजसा (सा- १३०७-९) ता हुवे ययोरिदम् ( सा० ८५३-५) इत्याज्यानि । पवमानस्य जिघ्नतः (सा० १३१०-१२) इति गायत्रं चादारसृच्च (ऊ० ५ .१ .१ ४) सुरूप (ऊ- ५. १ . १५) च हरिश्रीनिधनं ( ऊ० ५.१ . १६) च सैन्धुक्षितं (ऊ० ५. १. १७) च बाभ्रवं (ऊ० ५. १. १८) चेडानां संक्षार-(ऊ० ५. १. १९ )मृऋषभश्च पवमानः (ऊ- ५. १. २०) । परीतो षिञ्चता सुत-(सा० १३१३-५) मिति पृष्ठं (ऊ० ५. २.१) तिसृषु । कौल्मलबर्हिष-(ऊ० ४. २.२ )मर्कपुष्पं (ऊ० ५. २.३) दैर्घश्रवस(ऊ० ५. २. ४)मिति सामतृचः । देवस्थानं (र० १.३.३) तिसृषु । संकृतिं  तृचे (र० १ . ३. ४) । वैयश्व-मेकस्याम् (ऊ० ५. २.५) । भर्गस्तिसृषु (र० १. ३. ५) । आभीशवमेकस्याम् (ऊ० ७.२.४) । यशस्तिसृषु (र- १ .३.६) ।  ' वासिष्ठ- (ऊ० २.१ .२ )मध्यास्यायाम् । हाउ उहु वा अक्रानिति। वासिष्ठ-(ऊ० १६. २. १ )मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं (ऊ- १.१. ५) च श्रायन्तीयं (ऊ- ५. २.९) च समन्तं ( ऊ० ५.२.१०) चेति पृष्ठानि । त्वं सोमासि धारयु-(सा० १३२३-५ )रिति गायत्रं चाश्वसूक्तं (ऊ० ५ . २. ११) च शाम्मदं (ऊ० ५. २.१२)  च दावसुनिधनं (ऊ० ५ .२. १३) च प्रतीचीनेडं च काशीतं (ऊ० ५.२.१४) च हाविष्कृतं ( ऊ० ५. २. १५) च । त्वं ह्यङ्ग दैव्य (सा- ९३८-९) पवस्व देववीतये( सा- १३२६-८) इति सौपर्णं (ऊ- ५. २ .१६) च वैश्वमनसं ( ऊ० ५. २.१७) च ।

 

435

अहीनः-छन्दोमवान् दशरात्रः [ अ. ८ ख २५

परि त्यं हर्यतं हरि-( सा० १३२९-३१)मिचि आसितोत्तरं (ऊ० १७ १. २) दीघतमसोऽर्कः (र० १.३. ४) स्वयोन्याकूपार-(ऊ० १. २.४) मिति सामतृचः । निहवं (ऊ० ५.२.१९) तिसृषु । यद्वाहिष्ठीय (ऊ० ५ .२. २०) चासितं (ऊ० ६.१. १) च साध्रं (ऊ० ६. १. २  चाकूपारं (ऊ- ६. १. ३) च । पवस्व सोम महे दक्षाये-(सा० १३३ २-४)ति विधर्म (ऊ० ६. १. ४) । असावि सोमो अरुषो वृषा हरिर् (सा० १३१ ६-८) इत्यैडं याम-(ऊ- १७.१ .४)मन्त्यम् । यज्ञायज्ञीय-(ऊ० १ .१. १ ४)मग्निष्टोमसाम । ऐध्मवाहं (ऊ- ६. १ . ६) त्रैककुभ-(ऊ० ६. १. ७)मुद्वंशीय-(ऊ० ६. १. ८)मित्युक्थानि । सर्वमष्टाचत्वारिंशम् ।। २ ।। इत्यष्टममहः ।। २४ ।।

 

नवममहः

चतुर्थस्य छन्दोमस्य क्लृप्तिमाह-

अन्तरोत्सेधनिषेधौ मैधातिथम् । आ जागृविर् (सा- १३ ५७-९) इत्यौशनम् (ऊ० १७.२.५)  अन्त्यम् । स्वासु रथन्तरम् (र० १. १. १) वामदेव्ये (ऊ- १. १. ५) । परि प्र धन्वे-(सा० १३६७-९) ति वाजजित् (सा० १७.२.६) । सूर्यवतीषु (सा- १३७०-२) कावम् (ऊ० ९.२.११) अन्त्यम् ।। १ ।। यज्ञायज्ञीय-(ऊ० १. १. १४ )मग्निष्टोमसाम ।। २ ।। समानमितरं दशमेनाह्ना द्वादशाहस्य ।। ३ ।। इति । असृक्षत प्र वाजिनः (सा- १०३४-६) पवमानस्य विश्वजित् (सा० ९५८-६०) पवमानो अजीजनत् ( सा० ८८९-९१) एते असृग्रमिन्दवः (सा० ८३०-२) पवस्वेदो वृषा सुतः (सा० ७७८- ८०) अस्य प्रत्ना (सा० ७५५-६३) नवर्चम् इति बहिष्पवमानम् ।

 

436

सुषमिद्धो न आवह (सा० १३४७-५०) यदद्य सूर उदिते (सा० १३५१-३) उ त्वा उन्दन्तु सोमा ( सा० १३५४-६) इन्द्राग्नी आगतं सुतम् (सा० ६६९-७१) इत्याज्यानि । उच्चा ते जातमन्धसः ( सा० ६७२-४) इति गायत्रं चामहीयवं ( ऊ० १ १.१) चाजिगं ( ऊ० ६.१.९) चाभीकं ( ऊ० ६. १. १०) च । पुनानः सोम धारये (सा० ६७५-६ )त्युत्सेधश्च (ऊ० ६.१.११)

मैधातिथं ( ऊ० १३.१.७) च निषेधं ( ऊ० ६.१.१३) चाजागृवि-( सा- १३५७-९ )रित्यौशन-(ऊ० १७.१.५ )मन्त्यम् । रथन्तरं ( र० १.१.१) च वामदेव्यं ( ऊ० १.१.५) च । उदु त्ये मधुमत्तमा (सा० १३६२-३) इत्यभीवर्तः (ऊ- ६.१.१६) स्वासु कालेय( ऊ० १.१. ७) मिति पृष्ठानि । स्वादिष्ठये-(सा० ६८९-९१ )ति गायत्रसंहिते ( ऊ० १.१.८) । पवस्वेन्द्रमच्छे-(सा- ६९२-६ )ति सफ-( ऊ० १. १. ९ )रोहितकूलीये (ऊ० ६.१.१७) । पर्यूष्वि-(सा० १३६४-६ )ति श्यावाश्वा-(ऊ० ६.१.१८)न्धीगवे (ऊ० ६.१.१९) । परि प्र धन्वे(सा० १३ ६७-९)ति वाजजित् (ऊ- ७.१.६) । सूर्यवतीषु (सा० १ ३७०-२) काव-(ऊ० ९.२.११ )मन्त्यम् । सर्वं चतुर्विशम् । यज्ञायज्ञीय-( ऊ० १. १.१४ )मग्निष्टोमसाम । त्रयस्त्रिंशम् । अत्र दशमधर्मा मानसं च कर्तव्याः । सह धर्मैः सर्वत्र पृष्टः स्याद्दशमव्रते (ला० श्रौ० ३.६.१ ६-७) चेति वचनात् । दशमस्याह्नोऽनङ्गमेके मानसं ब्रुवते (ला० श्रौ० १०.३.१) इत्युपक्रम्या-गन्तु स्यादधिकृत्याम्नाना-(ला० श्रौ० १ ०.३.४)दिति वचनाच्च ।। ३ ।। इति नवममहः ।। २५ ।।

 

437

अहीनः-देवपूर्दशरात्रः अ. ८,  ख. २७

दशममहः

दशममहराह

विश्वजिदतिरात्र ।। १ ।।

इति ।। १ ।।

इति दशममहः ।। २६ ।।

इति छन्दोमवान् दशरात्रः समाप्तः ।।

दैवपूर्दशरात्रः

प्रथममहः

त्रिष्टोमोऽग्निष्टोमो ज्योतिरुक्थ्यस्त्रिष्टोमोऽग्निष्टोमो गौरुक्थ्यो-ऽभिजिरग्निष्टोमो गौरुक्थ्यो विश्वजिदग्निष्टोम आयुरुक्थ्यो विश्वजिदग्नि-ष्टोमस्य सर्वस्तोमोऽतिरात्रः (तां० ब्रा० २२.१७) इत्यनुवाकेन देवपूर्दशरात्र उक्तः । तस्य कल्पः-

त्रिष्टोमोऽग्निष्टोमोऽयमेव ।। १ ।। अयमिति सर्वप्रकृतिभूतो ज्योतिष्टोमः परामृश्यते ।। १ ।।

तस्य त्रिष्टोमत्वं यथा स्यात् तथा दर्शयति- तस्य सवनभाज स्तोमाः समावद्भाजो वा ।। २ ।।

त्रिवृत्पञ्चदशसप्तदशास्त्रयस्तोमा यथाक्रमं त्रीणि सवनानि भजन्त इति सवनभाजः । चत्वारि स्तोत्राणि त्रिवृन्ति । चत्वारि पञ्चदशानि चत्वारि सप्तदशानीत्येवं समानि स्तोत्राणि भजन्त इति समावद्भाजो वा स्युरित्यर्थः । समावच्छब्दः समानापरपर्यायइति प्रथममहरुक्तम् ।।२।। इति प्रथममहः ।।२७।।

 

438

 

439

 

440

 

 

 

 

441

अहीनः-पौण्डरीक एकादशरात्रः [अ. ८. ख. ३४

पौण्डरीक एकादशरात्रः

अभ्यासङ्ग्यः षडहस्त्रयश्छन्दोमाश्चतुष्टोमोऽग्निष्टोमो विश्वजिदतिरात्र ( तां० ब्रा० २२.१८) इत्यनुवाकेन पौण्डरीक एकादशरात्र उक्तः ।

तस्य द्वादशाहोपसत्कत्वपक्षे द्वादशाहे सुत्यामित्याद्ि द्वादशाहवत् ।

षडुपसत्कत्वपक्षे षडह सुत्यामित्यादि । सुत्यासु यज्ञसारथिगानम् । लोकद्वारं सुब्रह्मण्या च प्रकृतिवदेव । स्तोमक्लृप्तिमाह--

प्रथमादिपञ्चमान्तान्यहानि पृष्ठयावलम्बस्य पञ्चाहः ।। १ ।।

इति । एष एव पञ्चाहो य ऋतूना-( आ० क० ७.१२.४)मित्यादिना पृष्ठ्यावलम्बस्य पञ्चाह उक्तः । तस्य प्रथमस्य क्लृप्तिः-उपास्मै गायता नरः (सा० ६५१-३) उपोषु जातमप्तुरम् ( सा० १३३५-७) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् । विश्वरूपा ज्योतिर्गानयोर्धूर्गानानां च निवृत्तिः । अहिंकारविसृष्टहिंकारभकाराः प्रवर्तन्ते । अग्न-आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१ )त्याज्यानि । प्र सोमासो विपश्चित (सा० ७६४-६) इति गायत्रं प्रथमायाम् । आश्वं (ऊ० ६. २.१२) द्वितीयायाम् । सोमसाम (ऊ० १४.१. १३) तृतीयायाम् । प्र सोम देववीतये ( सा० ७६७-८) इति यौधाजयं ( ऊ० १४.१. १५) तिसृषु । औशन-(ऊ० १. १. ४)मन्त्यम् । रथन्तरं ( र० १. १. १) च वामदेव्यं (ऊ० १. १ .५) च नौधसं (ऊ० १. १ .६) च कालेयं (ऊ० १ . १.७) चेति पृष्ठानि । अस्मिन् षडहे बृहद्रथन्तरयोस्तोत्रे पृष्ठ्ये रथमतिवहेयुर् ( ला० श्रौ० ३.५. १-२) इत्यादिनोक्तौ रथदुन्दुभिघोषौ न कार्यौ । रथन्तरादिषट्पृष्ठसंप्रयोगे विहितत्वाद्रथघोषादीनाम् ।

 

442

तदुक्तमुपग्रन्थे- कथं विप्रयुक्तानामिति क्रियेरन्नित्येके । संप्र-युक्तानामाम्नानात् । कथं विप्रयुक्तानां प्रतियामेत्यथापि बृहद्रथन्तरयोः संप्रयुक्तयोरेव तत्पृष्ठे रथव्यतिवर्तनं च दुन्दुभ्याहननं च भवति नासंप्रयुक्तयो-(उ० ग्रा० सू० ३.५ )रिति । अयं च षडहो वृहद्रथन्तर० पृष्ठ इति षट्पृष्ठसंप्रयोगोऽत्र नास्ति ।।

अथार्भवः । स्वादिष्ठये-(सा०६ ८९-९१ ति गायत्र-संहिते (ऊ०१.१.८) । अया पवस्व देवयुः ( सा० ७७२) पवते हर्यतो हरि-(सा० ७७३ )रिति एकर्चयोः सफा-(ऊ० १.२.१५-६ क्षारे । प्र सुन्वानायान्धस (सा० ७७४) इत्यौदलं ( ऊ० ११.२.३) प्रथमायाम् । गौतमं (ऊ० १. २.१८) तिसृषु । काव(ऊ० १ .१.१ ३)मन्त्यम् । यज्ञायज्ञीय(ऊ० १.१. १४)मग्निष्टोमसाम । द्वे त्रिवृती सवने । पञ्चदशमेकम् । प्रागुदयनीयादतिरात्राद्दधिभक्षान्तानि सर्वाण्यहानि । अहरन्तेषु वसतीवरीपरिहरणकाले श्वःसुत्याप्रवचनी- सनामग्रहा सुब्रह्मण्या कार्या । हारियोजनातिप्रैषकालेऽपि श्वः-सुत्याप्रवचनीं सुब्रह्मण्यां केचिदिच्छन्ति । तत्सूत्रकारस्य नाभिमतमिति पूर्वमेव प्रतिपादितम् ।। द्वितीयस्याह्नो यज्ञसारथ्यादि सुब्रह्मण्यान्तं पूर्ववत् । पवस्व वाचो-पवस्वेन्दो-वृषा सोम-वृषा ह्यसि-पवमानस्य ते वयम् (सा० ७७५-८९) इति बहिष्पवमानम् । द्वितीयादीनामह्नां बहिष्पवमानैः सदसि स्तुवीरन् । प्राक्धिष्ण्यविहरणान्निष्क्रम्य तृणप्रासनप्रभृति चात्वाले समापयेयुः । अग्निं दूतं-मित्रं वयम्-इन्द्रमिद्गा- चतुर्चम् । इन्द्रे अग्ने- (सा० ७९ ०-८०२)त्याज्यानि । चतुर्ऋचेऽन्त्यामुद्धरेत् । वृषा पवस्व धारये-(सा० ८०३-५ )ति गायत्रं यौक्ताश्वं (ऊ० ७. १.२) च

 

443

अहीनः-पोण्डरीक एकादशरात्रः (अ.८. ख. ३४)

यत् पूर्वम् । पुनानः सोम धारये- (सा० ६७५-६) ति ऐडं त्रिणि-धनमायास्ये (ऊ० १. २.२०; २.१. १) । वृषा शोण (सा० ८० ६-८) इति वासिष्ठ-(ऊ० २.१. २ )मन्त्यम् । पार्थ(ऊ० ७.१. ६ )मन्त्यं केचिदिच्छन्ति । तदार्षेयकल्पस्य नेष्टम् । द्वितीयस्याह्नो वासिष्ठमन्त्य-( आ० क० ७.१२.४) मिति पृष्ठ्यावलम्बे वचनात् अस्य च तत्प्रकृतिकल्पत्वात् । बृहच्च (र० १. १.५) वामदेव्यं (ऊ ० १. १. ५) च श्यैतं ( ऊ० २.१. ३) च माधुच्छन्दसं ( ऊ० २.१. ४) चेति पृष्ठानि । यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं च हाविष्मतं ( ऊ० २.१. ५) च । पवस्वेन्द्रमच्छे-( सा० ६९२-६ )त्येकर्चयोः शङ्कुसुज्ञाने (ऊ० २. १.६-७) । अयं पूषा रयिर्भग ( सा० ८१८-२०) इति आसितं (ऊ० ११. २.२०) च क्रौञ्चं (ऊ० १५ . १. १७) च यदुत्तरम् । वृषा मतीना-(सा० ८२१-३) मिति याम- (ऊ० २.१. १० )मन्त्यम् । यज्ञायज्ञीय-( सा० १. १ . १४ )मग्निष्टोमसाम । एह्यूष्वि-(सा० ७० ५-७)ति साकमश्वम् ( ऊ० १. १. १५) । एवाही (सा० ८२४-६ )त्यामहीयवम् (ऊ० २.१. ११) । इन्द्रं विश्वा (सा० ८२७-९) इत्याष्टादंष्ट्रम् ( ऊ० २.१. १२) इत्युक्थानि । द्वे पञ्चदशे सवने । सप्तदशमेकम् । स्तोमविमोचनादिदधिभक्षान्तं सुब्रह्मण्या च पूर्ववत् ।।

तृतीयस्याह्नः --- दविद्युतत्या रुचा (सा० ६५४-६) एते असग्र-मिन्दवो - राजा मेधाभिरीयते-तं त्वा नृम्णानि बिभ्रतम् - इषे पवस्व धारये-( सा० ८३०-४३)ति बहिष्पवमानम् । अग्निना-मित्रं हुवे-इन्द्रेण-ता हुवे (सा० ८४४-५५) इत्याज्यानि । उच्चा ते जातमन्धस(सा० ६७२-५) इति गायत्रं च क्षुल्लकवैष्टम्भं (ऊ० २.१ . १३)

 

444

च । अभि सोमास आयवः (सा० ८५ ६-८) इति पौरुमद्गं (ऊ० २.१.१४) प्रथमायाम् । गौतमं (ऊ० २.१.१५) तिसृषु । अन्तरिक्षं ( र० १.१.६) तिसृषु । प्र हिन्वान (सा० ५३६) इत्यध्यास्यायाम् आष्कारणिधनं (ऊ० २.१.१६) । तिस्रो वाच (सा० ८५९-६१) इति अङ्गिरसां संक्रोशोऽन्त्यः (ऊ० २.१.१७) । रथन्तरं (र० १.१. १) च वामदेव्यं ( ऊ० १.१. ५) च । वयं घत्वे-(सा० ८६४-६ )ति महावैष्टम्भं (ऊ० २.१.१८) च । तरणिरित् सिषासती-(सा० ८६७-८)ति रौरवं (ऊ० २. १.१९) चेति पृष्ठानि । तिस्रो वाच उदीरते(सा० ८६९-७१) इति गायत्रं च पाष्ठौहं (ऊ० २.१. २०) च । आ सोता परि षिञ्चत  ( सा० १३९४-५) सखाय आ निषीदते-( सा० ११५७-९)ति वाचश्च साम शौक्तं (ऊ० २.२. १-२) च । सुतासो मधुमत्तमा (सा० ८७२-४) इति त्वाष्ट्रीसामनी स्वाराद्यत्रिणिधने (ऊ० १५. २.१; २.१.४) । पवित्रं त (सा० ८७५-७) इत्यरिष्ट-( र० १.१.८) मन्त्यम् । यज्ञायज्ञीय(ऊ० १. १.१ ४)मग्निष्टोमसाम । प्रमँहिष्ठीयं (ऊ० २.२.५) हारिवर्णं (ऊ० २.२.६) तैरश्च्य- (ऊ० २.२. ७)मित्युक्थानि । द्वे सप्तदशे सवने । एकविंशमेकम् । स्तोमविमोचनादि पूर्ववत् ।।

चतुर्थस्याह्नः-पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि (सा० ९२४-६) प्र यद्गावो न भूर्णयः (सा. ८९२-७) आशुरर्ष बृहन्मते ( सा० ८९८-९०३) हिन्वन्ति सूरमुस्रयः (सा० ९०४-६) इति बहिष्पवमानम् । अग्निर्वृत्राणि जङ्घनत् ( सा० १३९६-९) अयं वां मित्रावरुण-इन्द्रो दधीच अस्थभिर् -इयं वामस्य मन्मनः (सा० ९१ ०-१८) इत्याज्यानि । पवस्व दक्षसाधन (सा० ९१९-२१) इति गायत्रं चाथर्वणं ( र० १. १.९) च निधनकामं (ऊ० २.२.८) च । तवाहं सोम रारणे-(सा० ९ २२- ३ )त्याष्टादंष्ट्र-(ऊ० २.२.९)माभीशवम्(ऊ० २.२.१ ० )स्वःपृष्ठमाङ्गिरसम् ( ऊ० २.२.९) । सोमः पवते जनिता मतीना-(सा० ९४३-५ )मिति

 

445

अहीनः-पौण्डरीक एकादशरात्रः [ अ ८. ख. ३४

जनित्र-(ऊ० ८.२. १)मन्त्यम् । वृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १. १. ५) च त्रैशोकं (ऊ० २.२.१३) च पृश्नि (ऊ० (ऊ० २.२. १४) चेति पृष्ठानि । परि प्रिया दिवः कवि-(सा० ९३५-७)रिति गायत्रं चौर्णायवं ( ऊ० २.२. १५) च बृहद्भारद्वाजं ( ऊ० १५. २.१०) च । त्वं ह्यङ्ग दैव्य (सा० ९३८-९) सोमः पुनानः ऊर्मिणे-(सा० ९४०-२) ति बृहत्कातीषादीये (ऊ० २.२.१६-७) । पुरोजिती वो अन्धस (सा० ६९७-९) इति नानदं (ऊ० २.२.१८) चान्धीगवं (ऊ० १. १. १२) च शुद्धाशुद्धीयं च यत्पदनिधनम् (ऊ० १६. १. ३) । प्र त आश्विनी-(सा० ८८६-८)रिति लौश-( ऊ० ८.२.२ )मन्त्यम् । यज्ञायज्ञीय-(ऊ० १. १. १४) मग्निष्टोमसाम । अग्निं  व (सा० ९४६-८) इति सैन्धुक्षितम् (ऊ० २.२.२०) । वयमु त्वे-(सा० ७०८-९)ति सौभरम् (ऊ० १. १. १६) । इममिन्द्रे- ( सा० ९४९-५१) ति वसिष्ठस्य प्रियम् ( ऊ ० ३. १. १) । इत्युक्थानि । उद्धरति षोडशिनम् । सूत्रेऽपि तथैव सिद्धान्तितम्-पौण्डरीकचतुर्थे षोडशी षष्ठाभावा-(ला० श्रौ०           )दित्यादिना । द्वे एकविंशे सवने । त्रिणवमेकम् ।।

 

पञ्चमम्याह्नः-पवमानस्य विश्वविद् (सा० ९५८-६०) यत्सोम चित्रमुक्थ्यम् ( सा० ९९९ -१ ००१) प्र सोमासो अधन्विषुः (सा० ९६ १-७) प्र कविर्देववीतये ( सा० ९६८-८४) यवं यवं नो अन्धसा ( सा० ९७५-८) यास्ते धारा मधुश्चुतः ( सा० ९७९-८१) इति बहिष्पवमानम् । अग्ने स्तोमं मनामहे (सा ० १४०५ -७) पुरूरुणा चिद्ध्यस्ति (सा० ९८५-७) उत्तिष्ठन्नोजसा सह (सा० ९८८-९०) इन्द्राग्नी युवाम् ( सा० ९९१ -३) इत्याज्यानि । अर्षा सोम द्युमत्तम

 

446

( सा० ९९४-६) इति गायत्रं च यण्वं ( र० १. २.१) च शाकलं (ऊ० ३ . १. ३) च वार्शं (ऊ० ३. १. ४) च । सोम उष्वाणे-(सा० ९९ ७-८)ति मानवं (ऊ० ३. १ .५) चानूपं (ऊ०३.१ .६) वाम्र-(ऊ० ३. १. ६-७)मग्नेस्त्रिणिधनं (ऊ० ३.१ .८) च । इन्दुर्वाजी- (सा० २०१९-२१ )ति संपान्त्य-(ऊ० ८.२. ५)मिति माध्यंदिनः । रथन्तरं (र० १ . १.१) च वामदेव्यं (ऊ० १. १. ५) च । इन्द्रो मदाय(सा० १०० २-४)ति बार्हद्गिरम् ( र० १. २.२) । स्वादोरित्ये-( सा० १००५-७ )ति रायोवाजीय-( र० १. २.४ )मिति पृष्ठानि । असाव्यंशुर्मदाये-(सा० १००८-१० )ति गायत्रं च सन्तनि ( ऊ० ३. १. १०) चैडं च सैन्धुक्षितं ( ऊ० १६. १. ४) गौषूक्तं (ऊ० ७.२.१९) चाभिद्युम्नं बृहद्यशः (सा० १०११-२) प्राणा शिशुर्महीना-( सा० १०१३-५ )मिति च्यावनक्रोशे (ऊ० ३. १. ११-२) । पवस्व वाजसातये (सा० १०१६-८) इति त्वाष्ट्रीसाम च ( ऊ० ८.२.६) यत्स्वारयोरुत्तरमृषभश्च शाक्वरः (र० १. २.५) पार्थं (ऊ० ३.१. १४) चाष्टेडश्च पदस्तोभः (र० १. २.६) । गोवित्पवस्वे-( सा० ९५५ -७ )ति द्व्यभ्याघातं लौश-( ऊ० ८.२.७ )मन्त्यम् । यज्ञायज्ञीय-( ऊ० १. १. १४) मग्निष्टोमसाम । आ ते अग्न इधीमही- ( सा० १०२२-४ )ति संजयम् (ऊ० ३.१. १६) । इन्द्राय साम गायते-(सा० १०२ ५-७)ति सौमित्रम् ( ऊ० ३ . १. १७) । असावि सोम इन्द्र त (सा० १०२८-३०) इति महावैश्वामित्र-(ऊ० ३. १. १ ८)मित्युक्थानि । द्वे त्रिणवे सवने । त्रयस्त्रिंशमेकम् । । १ ।। इति प्रथमादिपञ्चमान्तान्यहनि ।।

षष्ठमहः

पृष्ठ्यस्तोमस्य षष्ठमहः । वैदन्वतेभ्य उत्तरं पय । षड्विंशं तृतीय-सवनं सोक्थम् । । २ ।।

इति षष्ठमहरुक्तम् । तस्य द्वे त्रयस्त्रिंशे सवने । षटत्रिंशमेकमिति

 

447

अहीनः-पौण्डरीक एकादशरात्रः अ. ८. ख. ३४।

स्तोमक्लृप्तिः । अभ्यासङ्ग्यः षडह (तां०ब्रा० २२.१८.१) इत्यभ्यासङ्ग-विधानात् षट्त्रिंशं तृतीयसवनं सोक्थमिति कल्पवचनाच्च ।

षष्ठस्याह्नः---असृक्षत प्र वाजिनः (सा० १०३४-६) एतमु त्यं दश क्षिपः - पवस्व देववीरति ( सा० १०३७-४६) सना च सोम जेषि च ( सा० १०४७-५६) तरत्समन्दी धावति (सा० १०५७-६०) एते सोमा असृक्षते-(सा० १०६१-३ )ति बहिष्पवमानम् । यमग्ने पृत्सु मर्त्यम् ( सा० १४१५-७) प्रति वां सूर उदिते (सा० १० ६७-९)भिन्धि विश्वा अप द्विषः (सा० १०७०-२) यज्ञस्य हि स्थ ऋत्विजः (सा० १०७३-५) इत्याज्यानि । इन्द्रायेन्दो मरुत्वत (सा० १ ०७६-८) इति गायत्रं चेषोवृधीयं ( ऊ० ३.१.१९) च क्रौञ्चं (ऊ० ३.१. २०) च वाजदावर्यश्च ( ऊ० ३.२.१) दार्ढ्यच्युतं (ऊ० १६.१. १३) । मृज्यमानः सुहस्त्ये-(सा० १०७९-८०) त्यैडस्वारे औक्ष्णोरन्ध्रे ( ऊ० ३.२.२-३) । वाजजि-(ऊ० ३. २. ४)द्वरुणसाम (ऊ० ३.२.५) । गोष्ठं ( ऊ० ३.२.६) च । अया पवा पवत्वे-(सा० १२१ ६-८)ति इहवद्वासिष्ठ-( ऊ० ८.२.१०) मन्त्यम् । बृहच्च (र० १. १.५) वामदेव्यं ( ऊ० १.१.५) च । सुरूपकृत्नुमूतये ( सा० १०८७-९) इत्यृषभं च रैवतम् (र० १.२.८) । उभे यदिन्द्र रोदसी(सा० १०९०-२ )ति अरण्येगेयं च श्येन-(अ०गे० ३.४.१३० )मिति पृष्ठानि । परिस्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्रं च वैदन्वतानि त्रीणि तृतीयाद्य-चतुर्थान्तानि ( ऊ० ३.२.९-११) । पयश्च (र० ४.३.११) । स सुन्वे यो वसूनाम् ( सा० १०९६-७) तं वै सखायो मदाये-( सा० १०९८-१००१) ति दीर्घं (ऊ० ३.२.१२) च कार्णश्रवसं (ऊ० ३. २.१३) च । सोमाः पवन्त इन्दवः (सा० ११०१-३) इति क्रौञ्चं ( सा० १६. १. १) च यत्त्रयाणामाद्यम् ।

 

448

मधुश्चुन्निधनं (ऊ० ३. २.१५) च क्रौञ्चे वाङ्निधनैडे (ऊ० ३.२.१ ६-७) । ज्योतिर्यज्ञस्ये-( सा० १०३१-३)ति मरुतां धेन्व(ऊ० ८.२.११ )न्त्यम् । यज्ञायज्ञीय-( ऊ० १.१.१४)मग्निष्टोमसाम । द्वादशभ्यो हिंकरोति स तिसृभिः सोऽष्टाभिः स एकया । द्वादशभ्यो हिंकरोति स एकया स तिसृभिः सोऽष्टाभिः । द्वादशभ्यो हिंकरोति सोऽष्टाभिः स एकया स तिसृभिरिति षट्त्रिंशस्य विष्टुतिः । त्रिणवाद्यावत्समा (ला०श्रौ०          ) इति वचनात् । अग्ने त्वं न ( सा० ११०७-९) इति गूर्दम् (ऊ० ३.२.१९) । इमानुक-( सा० १११०-२ )मिति भद्रम् (र० १.२.१०)। प्र व इन्द्रे-( सा० १११३-५ )त्युद्वंशपुत्र (ऊ० ३.२.२०) इत्युक्थानि । स्तोमविमोचनादि पूर्ववत् । अस्मिन्नहनि संस्थिते प्रागुत्तरस्याह्नः उपकरणात् बहुभाषणं स्वाध्यायाध्ययनं च वर्जयेयुः । सर्पिर्मधुभ्यामृत्विजो भोजयेदिति षडहः संपूर्णः ।। २ ।।

इति षष्ठमहः ।।

सप्तमाष्टमनवमान्यहानि

त्रयश्छन्दोमा एवमेव समूढाः । पुनः कण्वरथन्तरं स्वं लोकमेति ।। ३ ।।

अथ छन्दोमास्त्रय एवमेव समूढा इति । यथा छन्दोमवति दशरात्रे तथेत्यर्थः । पुनः कण्वरथन्तरं स्वलोकमेतीति द्वादशाहे षष्ठसप्तमयोरह्नोर्बार्हतयोर्जामिप्रसङ्गात् सप्तमस्य माध्यंदिने कण्व-रथन्तरं कल्पितम् । यथा च श्रुतिः । जामि द्वादशाहस्यास्तीति स्माहोग्रदेवो राजनि बार्हतं सप्तम- (तां० ब्रा० १४. ३.१७)मित्यादि । छन्दोमवद्दशरात्रे षष्ठस्य लोपाज्जाम्यभावादित्यारम्भणाद् बृहती यथा स्यादिति कण्वरथन्तरस्य लोके सोमसामे-(आ० क० ८.१०. २)त्युक्तम् । इह तु षष्ठस्य सद्भावाज्जामिता स्यादिति तन्निवृत्त्यर्थं स्वस्थाने कण्वरथन्तरं कार्यमित्यर्थः । तत्र सप्तमस्याह्नो

 

449

अहीनः---पौण्डरीक एकाहः (अ. ८. ख. ३६ )

बहिष्पवमानम् - ये सोमासः परावति (सा० ११६३-५) हिन्वानासो रथा इव (सा० ११२०-७) असृग्रमेन्दवः पथा (सा० ११२८-३९) आ ते दक्षं मयोभुवम् (सा० ११३७-९) इति ऋतावनं वैश्वानरम् (सा० १७०८-१०) । प्र वो मित्राय गायत (सा० ११४३-५) इन्द्रा-याहि चित्रभानो (सा० ११४६ -८) तमीडिष्व यो अर्चिषे(सा० ११४९-५१ )त्याज्यानि । अष्टाभ्यो हिंकरोतीति विष्टुतिः । वृषा पवस्व धारये-(सा० ८०३-५ )ति गायत्रं च संतनि (ऊ० ४. १. १) चैडं च सौपर्णं (ऊ० ४. १.२) रोहित-कूलीयम् (ऊ० ४.१.३) । पुनानः सोम धारये-(सा० ६७५-७)ति कण्वरथन्तरं (ऊ० ४. १. ४) च गौङ्गवं (ऊ० ४. १.५) च द्विनिधनं चायास्यम् (ऊ० ४. १. ६) । प्र काव्यमुशनेव ब्रुवाण (सा० १११६ -२७) इति वाराह-( ऊ० १६.२. १९ )मन्त्यम् । बृहच्च (र० १. १. १) वामदेव्यं (ऊ० १. १. ५) च । वयं घ त्वे-(सा० ८६ ४- )ति अभिनिधनं काण्वम् (ऊ० ४.१. ८) । न किष्ट-(सा० ११५५-६ )मिति वैखानसं (ऊ० ४.१. ९) चेति पृष्ठानि । यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं तिसृषु । अग्नेरर्को-( र० १. ३. १ )ऽध्यर्धेडं सोमसाम (ऊ० १४.१. १३) मौक्षं-(ऊ० ४. १. १० )मिति सामतृचः । अपि वा गायत्रं मौक्षं सोमसामेति सामतृचः । अग्नेरर्कस्तिसृषु । एष स्य धारया सुतः (सा० ५८४) सखाय आ निषीदते-(सा० ११५७-९ )ति शार्करप्लवौ (ऊ० ४.१. ११-२) । पुरोजिती वो अन्धस (सा० ६९७-८) इति आत्रेयं (ऊ० १६.२. १७) च कार्तयशं (ऊ० ४. १. १४) च । प्र वाज्यक्षा (सा० ११६ ०-२) इति सौहविषम् (ऊ० ४.१. १५) । प्रो अयासी-( सा० ११५२-४) दित्यैडं यज्ञ-सारथ्यन्तम् (ऊ० १६.२.५) । यज्ञायज्ञीय( ऊ० १. १. १४) मग्निष्टोमसाम । आ ते वत्स (सा० ११६ ६-८) इति वात्सम् (ऊ० ४. १. १७) । त्वं न इन्द्रे-( सा० ११६९-७१ )त्यौपगवम्

 

450

(ऊ० ४. १. १ ८) । यदिन्द्र-चित्र म इह ने-( सा० ११७२-४ )ति वीङ्क-(ऊ० ४.१. १ ९)मित्युक्थानि । सर्वं चतुर्विंशम् ।।

अष्टमस्याह्नः-हिन्वन्ति सूरमुस्रयः (सा० ९०४-६) एते सोमा अभि प्रियम् ( सा० ११७८-८६) सोमः पुनानो अर्षति ( सा० ११८७-९५) सोमा असृग्रमिन्दवः ( सा० ११९६-१२०४) उत्ते शुष्मास ईरते (सा० १२०५-९) अयावीती परिस्रव (सा० १२१०-१२) अपघ्नन् पवते मृधः (सा० १२१३-५) अया पवस्व धारये-(सा० १ २ १ ६-८)ति बहिष्पवमानम् । विश्वेभिरग्ने अग्निभिः (सा० १६ १७-९) मित्रं वयं हवामहे (सा० ७९३-५) तमिन्द्रं वाजयामसि ( सा० १२२२-४) इन्द्रे अग्ना नमो बृहद् ( सा० ९००-२) इत्याज्यानि । अध्वर्यो अद्रिभिः सुतम् ( सा० १२२५-७) इति गायत्रं च वैरूपं (ऊ० ४. १. २०) चाशुर्भागवं (ऊ० ४.२.१) च मार्गीयवं च ( ऊ० ४.२. २) सौमित्रं ( ऊ० ४.२.३) चैटतं (ऊ० ४.२.४) च साकमश्वं (ऊ० ४.२.५) च विलम्ब-सौपर्णं ( ऊ० ४.२.६) च । अभि सोमास आयव (सा० ८५ ६-८) इति द्विहिंकारं (ऊ० ४.२.७) च गायत्रपार्श्वं (ऊ० ४. २. ८) च पौरुहन्मनं ( ऊ० ४.२.९) च द्वैगतं (ऊ० ४. २.१०) च हारायणं (ऊ० ४.२.११) चाच्छिन्द्रं (ऊ० ४.२.१२) च बार्हदुक्थं (ऊ० ४.२. १३) च । उहु वाइ शिशु-(सा० १ १७५-७)मिति वासिप्ठ-( ऊ० १६.२.७ )मन्त्यम् । द्विहिंकारं प्रथमायाम् । बार्हदुक्थमध्यास्यायाम् । रथन्तरं ( र० १ . १. १) च वामदेव्यं ( ऊ० १. १. ५) च । यदिन्द्र प्रागुदगि-( सा० १२३१-२) ति नैपातिथं ( ऊ० ४.१.१५) च । उभयं शृणवच्चने-(सा० १२३ ३-४)ति वैयश्व (ऊ० ४.१. १६) चेति पृष्ठानि । पवस्व देव आयुष-(सा० १२३ ५-७]गिति गायत्रं च स्वाशिरामर्कः (र० १ . ३.२) सुरूपं (ऊ० ४.२.१७) च भासं (र० २.३.९) च काक्षीवतं ( ऊ० ४.२.१९) च गायत्रीसामासितं (ऊ० ४.२.२०) च । अभि द्युम्नं बृहद्यशः (सा० १०१ १-२) प्राणा

 

451

अहीनः-पौण्डरीक एकाहः अ. ८. ख. ३६

शिशुर्महीनाम् (सा० १०१३-५) इत्यैषिरत्रैते (ऊ० ५.१. १-२) एकर्चे । अभी नो वाजसातम(सा० १२ ३८-४०)मिति स्वारैड-(ऊ० १६.२.१९ )कौत्से ( ऊ० ५.१. ४) शुद्धाशुद्धीयं (ऊ० ५. १.५) च क्रौञ्चं ( ऊ० ५.१. ६) च रयिष्ठौदले (ऊ० ५.१. ७-८) च । पवस्व सोम महान्त्समुद्र ( सा० १२४१-३) इति धर्म (ऊ० ५. १. ९) । हाउ धर्ते-(सा० १२२८-३० )ति ऐडं शार्ङ्ग-( ऊ० १३.१. २० )मन्त्यम् । यज्ञायज्ञीय( ऊ० १. १. १४)मग्निष्टोमसाम । प्रेष्ठं व (सा० १२४४-६) इत्यौशनम् (ऊ० ५. १. ११) । एन्द्र नो गधि प्रिये-( सा० १२४७-९) ति सांवर्तम् (ऊ ० ५. १. १२) । पुरां भिन्दुर्युवा कवि-( सा० १२५०-२ )रिति मारुत-( ऊ० ५. १. १३ )मित्युक्थानि । सर्वं चतुश्चत्वारिंशस्तोमम् । तस्य चतुश्चत्वारिंशस्तोमस्य तिस्रो विष्टुतयः आम्नाताः । तासु आज्यानां प्रथमा । पृष्ठानां द्वितीया । अग्निष्टोमसाम्नां च तृतीयेत्येकः पक्षः । पक्षान्तरमपि द्वादशाहे दर्शितम् ।।

 

नवमस्याह्नः-उपोषु जातमप्तुरम् ( सा० १३३५-७) एष देवो अमर्त्यः (सा० १२५६-६५) एष धिया यात्यण्व्या ( सा० १२६६-७३) एष उ स्य वृषा रथ (सा० १२७४-९) एष वाजी हितो नृभिः (सा० १२८०-५) एष कविरभिष्टुतः (सा० १२८६-९१) स सुतः पीतये  ( सा० १२९२७) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् । उप त्वा रण्व संदृशं (सा० १७०५-७) मित्रं हुवे पूतदक्षं (सा० ८४७-९ महां इन्द्रो य ओजसा (सा० १३ ०७-९) ता हुवे ययोरिदम् (सा० ८५३-५) इत्याज्यानि । पवमानस्य जिघ्नत ( सा० १३१०-२) इति गायत्रं चादारसृच्च (ऊ० ५. १. १४) सुरूपं (ऊ० ५. १. १५) च हरिश्रीनिधनं (ऊ० ५. १. १६) च सैन्धुक्षितं (ऊ० ५. १. १७) च । गत-निधनं बाभ्रवं ( ऊ० ५. १. १८) चैडानां संक्षार (ऊ० ५. १. १९) ऋषभश्च पवमानः (ऊ० ५. १. २०) । परीतो षिञ्चता सुतम् (सा० १३१३-५ )मिति पृष्ठं (ऊ० ५.२.१) तिसृषु ।

 

452

कौल्मलबर्हिषं (ऊ० ५. २.२) प्रथमायाम् । अर्कपुष्पं (ऊ० ५. २.३१ द्वितीयायाम् । दैर्घश्रवसं (ऊ० ५ . २.४) तृतीयायाम् । देवस्थानं ( र० १. ३.३) तिसृषु । संकृति (र० १. ३.४) तिसृषु । वैयश्वं ( ऊ० ५. २.५) प्रथमायाम् । भर्गस्तिसृषु (र० १.३.५) । आभीशवं (ऊ० ५. २.६) प्रथमायाम् । यश-( र० १. ३. ६ )स्तिसृषु । वासिष्ठमध्यास्यायाम् । हाइ उहु वाइ अक्रानि- ( सा० १२५३-५ )ति वासिष्ठ-(ऊ० १७.१. १)मन्त्यम् । तस्य बृहत्यामरण्येगेयानि तृचेष्वि-(ला० श्रौ० ३.६. २८) त्यादिवचनादेवं क्लृप्तिः । बृहच्च ( र० १. १. ५) वामदेव्यं (ऊ० १. १. ५) च श्रायन्तीयं (ऊ० ५. २.९) च । यत इन्द्र भयामह (सा० १३२१-२) इति समन्तं (ऊ० ५.२.१०) चेति पृष्ठानि । त्वं सोमासि धारयु-( सा० १३२३-५ )रिति गायत्रं चाश्वसूक्तं (ऊ० ५. २.११) च शाम्मदं (ऊ० ५. २.१२) च यद्दावसुनिधनं ( ऊ० ५. २.१३) च प्रतीचीनेडं च काशीतं (ऊ० ५. २.१४) हाविष्कृतं (ऊ० ५. २.१५) च । त्वं ह्यङ्ग दैव्य (सा० ९३८-९) पवस्व देववीतये ( सा० १३२६-८) इति सौपर्णं (ऊ० ५. २.१६) च वैश्वमनसं (ऊ० ५. २.१७) च । परि त्यं हर्यतं हरि-( सा० १३२९ -३ १ )मित्यासितोत्तरं (ऊ० १७. १.२) प्रथमायाम् । दीर्घतमसोर्को (ऊ० ४.३. १०) द्वितीयायाम् । आकूपारं (ऊ० १७.१. ३) तृतीयायाम् यत्स्वयोनि । निहव-( ऊ० ५. २.१९) यद्वाहिष्ठीया-( ऊ० ५. २.२० )सिताद्यसाध्रा- कूपाराणि ( ऊ० ६. १. १ -३) तृचेषु । पवस्व सोममहे दक्षाये-(सा० १३३ २-४)ति विधर्म (ऊ० ६. १. ४) । असावि सोमो अरुषो वृषा हरि (सा० १३१६-८ )रिति ऐडं याम- ( ऊ० १७. १. ४ )मन्त्यम् । यज्ञायज्ञीय-( ऊ० १. १.१४ )मग्निष्टोमसाम । आ घा य (सा० १३३८-४०) इत्यैध्मवाहम् (ऊ० ६. १. ६) ।

 

453

अहीनः-पौण्डरीक एकाहः अ ८. ख. ३७

य एक इ-( सा० १३४१-३ )दिति त्रैककुभम् (ऊ० ६.१.७) । गायन्ति त्वे-(सा० १३४४-६) ति उद्वंशीय-(ऊ० ६. १. ८)मित्युक्थानि । सर्वमष्टाचत्वारिंशम् । अष्टाचत्वारिंशस्योत्तरया मैत्रावरुणस्यैवाज्यं विदध्यात् । प्रथमयैवान्त्यानि स्तोत्राणि । ३ ।।

इति सप्तमष्टमनवमान्यहानि ।। ३६ ।।

 

दशममहः

चतुष्टोमयोः पूर्वः ।। १ ।।

चतुष्टोमयोः पूर्वं दशममहः । तस्य क्लृप्तिः-अयं पूषा रयिर्भगः (सा० ८१८-२०) इति तिस्रोऽनुष्टुभः । चतस्रो गायत्रीः करोति । अयं पूषा रयिर्भगोम् इति त्रिष पादेषु रेतस्या । व्याख्यद्रोदसी उभोमिति द्वितीया स्तोत्रीया । सोमासः कण्व ते पथोमिति तृतीया । पवमान श्रवा धियोमिति रथन्तरवर्णा इति चतसृभिः बहिष्पवमानम् । अग्न-आ नो मित्रायाहीन्द्राग्नी( सा० ६६०-७१) त्याज्यानि । तेषामष्टिस्तोमश्चतुःपर्यायः कर्तव्यः । द्वाभ्यां हिंकरोति स प्रथमया । द्वाभ्यां हिंकरोति स प्रथमया । द्वाभ्यां हिंकरोति स मध्यमया । द्वाभ्यां हिंकरोति स उत्तमयेति विष्टुतिः । चतुष्टोमयोः चतुष्पर्यायाः । तत्र चतुष्कं द्वौ प्रथमायां पर्यायौ स्याताम् इत्यारभ्य तथाष्टिनि द्विकास्तुतस्य पर्याया (ला० श्रौ ० ६.८.२-४) इति वचनात् । तत्र प्रथमद्वितीयौ तृचभागस्थानयोर्विधाय द्वितीयस्य तृचभागस्थानस्योत्तरतः प्रत्यगग्रेण कुशाद्वयेन तृतीयं पर्यायं विदध्यात् । तस्योत्तरतस्तृचभागस्थाने चतुर्थम् । अथ माध्यंदिनः--उच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १.१) च । पुनानः सोम धारये(सा० ६७५-७)ति रौरवं (ऊ० १. १.२) मैधातिथं (ऊ० १३.१.७) यौधाजय-( ऊ० १. १.३ )मिति सामतृचः । प्र तु द्रवे-(सा० ६७७-९ )त्यौशन-( ऊ० १.१.४ )मन्त्यमिति द्वादशः । रथन्तरं

 

454

(र० १.१.१) च वामदेव्यं (ऊ० १.१.५) च श्रायन्तीयं (ऊ० ५.२.९) च कालेयं ( ऊ० १.१.७) चेति पृष्ठानि षोडशानि । षोडशस्तोमस्य विष्टुतिः । चतसृभ्यो हिंकरोति स द्वाभ्यां स एकया स एकया । चतसृभ्यो हिंकरोति स एकया स द्वाभ्यां स एकया । चतसृभ्यो हिंकरोति स एकया स एकया स एकया स द्वाभ्यामिति । षोडशे चत्वारो द्वादशपर्याया-स्तेषां मध्यमो सदृशा-( ला० श्रौ० ६. ८.८ )विति वचनात् । उत्तरोत्तराः पर्यायाः । स्वादिष्ठये( स० ६८९-९१)ति गायत्र-संहिते (ऊ० १.१.८) । पवस्वेन्द्रमच्छे-( सा० ६९२; ६९४ )ति सफ-( ऊ० १. १. ९ )पौष्कले (ऊ० १.१. १०) एकर्चयोः । पुरोजिती वो अन्धसः (सा० ६९७९) इति श्यावाश्वान्धीगवे (ऊ० १. १. १ १-२) । यज्ञायज्ञीयं (ऊ० १.१.१४) च काव-(ऊ० १.१. १३ )मन्त्यमिति विंशत्यार्भवः । यज्ञा (सा० ७०३-४) एष (सा० ७०५-७) तं ते (सा० ८८०-२) श्रुधी हव-( सा० ८८३-५) मिति वारवन्तीयं (ऊ० १३. १.११-४) चतुर्षु तृचेषु षड्भिः षड्भिः स्तोत्रीयाभिः । चतुर्विंशमग्निष्टोमसाम । चतुर्विंशस्य विष्टुतिः षद्भ्यो हिंकरोति स द्वाभ्यां स द्व्याभ्यां स द्वाभ्यामिति प्रथमः पर्यायः । एवमुत्तरे त्रयः पर्यायाः । चतुर्विंशे चत्वारः षट्काः पर्यायाः ( ला० श्रौ० ६.८.९) इत्यादिवचनात् । अस्मिन्नहनि दशमधर्मा मानससंयुक्तेभ्योऽन्ये कर्तव्या इति निदाने प्रतिपादितम् । के पुनर्दशमधर्माः । ऋचं साम दधिक्राव्ण इत्यनयोरुत्तमपादाभ्यासः । आयुर्मे प्राणा इति मन्त्रे पुनरस्मासु दध्मसीत्यभ्यासः । अन्येऽपि धर्मा अप्रतिग्रहामे-

 

455

अहीनः-पौण्डरीक एकाहः अ.८. ख. ३८

त्यस्मिन्नहनि अनुष्टुभं मात्रां कृत्वापक्षीरन्नित्यादिनोक्ताः मानस-संयुक्तेभ्योऽन्ये द्रष्टव्याः ।। १ ।।

इति दशममहः ।। ३७ ।।

एकादशमहः

विश्वजिदतिरात्रो विश्वजिदतिरात्र ।। १ ।।

 

एकादशमहर्विश्वजिदतिरात्रः । तस्य त्रिवृद् बहिष्पवमानम् । उप त्वा जामयो गिरो ( सा० १५७०-२) जनीयन्तो न्वग्रवः (सा- १४६०) उत नः प्रियाः प्रियासु (सा० १४६१) तत्सवितुर्वरेण्यम् (सा- १४६२) सोमानां स्वरणं (सा० १४६३) अग्न आयूंषि पवसे (सा० १४६४ )पवमानस्य ते कवे (स० ६५७-९) इति बहिष्पवमानम् । उत्तम एव तृचे । इतरे एकर्चाः यथालिङ्गं देवताभेदः । सुषमिद्धो न आवह ( सा० १३४७-५०) ता नः शक्तं पार्थिवस्य (सा- १४६ ५-७) युञ्जन्ति ब्रध्नमरुषं चरन्तम् ( सा० १४६८) तमीडिष्व यो अर्चिषे(सा० ११४९-५१ )त्याज्यानि । सुषमिच्चतुर्ऋचे । यथा-गोत्रमुद्धारः । पञ्चदशं होतुराज्यम् । सप्तदशं मैत्रावरुणस्य । एकविंशं ब्राह्मणाच्छंसिनः । पञ्चदशमच्छावाकस्य । अस्य प्रत्ने-(सा- ७५५-७ )ति गायत्रं चामहीयवं ( ऊ० ९. २.३ ) च। परीतो षिञ्चता सुत-(सा० १३१३-५ )मिति कालेयं (ऊ० ९.२.४) प्रथमायाम् । रथन्तरं (र० १.१. १) तिसृषु । यौधाजय(ऊ०- १.१.३ )मध्यास्यायाम् । अयं सोम (सा० १४७१-३) इति पार्थ-(ऊ० ९ .२.५ )मन्त्यमिति सप्तदशो माध्यंदिनः । रथन्तरस्तुतिकाले पृष्ठ्ये रथमतिवहेयुर् (ला०श्रौ० ३.५ .१-२ )इत्यादिनोक्तो रथघोषः कर्तव्यः । षट्-पृष्ठ प्रयोगसद्भावात् । विश्वजिति वैराजधर्मान् कुर्यादितरेष्वपि पृष्ठेष्विति

 

 

456

आचार्यमति-(ला० श्रौ० ३.६.२०-१)रिति वचनाच्च । वैराजं (र० १.१.१०) च महानाम्न्यश्च वैरूपं (ऊ० ४. १.२०) च रेवत्य(र० १.२. ७)श्चेति पृष्ठानि । एकविंशं होतुः पृष्ठम् । त्रिणवं मैत्रावरुणस्य । सप्तदशं ब्राह्मणाच्छंसिनः । एकविंशमच्छा-वाकस्य । वैराजस्य स्तोत्र उपाकृत (ला० श्रौ० ३.५.५) इत्यादिना वैराजस्य धर्मा उक्ताः । अपस्सावका उप निधाये-(ला० श्रौ० ३.५ .१ ३ )त्यादिना महानाम्नीनाम् । उप वाजयमाना (ला० श्रौ० ३.५ .३) इत्यादिना वैरूपस्य । वारवन्तीयस्य स्तोत्रे धेनुः (ला० श्रौ० ३.६.१) इत्यादिना रेवतीनाम् । परिस्वानो गिरिष्ठा (सा० १०९३५) इति गायत्र-संहिते( ऊ० ९.२.६) । पवस्वेन्द्रमच्छे(सा० ६९२-६ )ति सफ-(ऊ० १. १. ९)श्रुध्ये (ऊ० ९. १.२०) । पर्यूष्वि-( सा० १३६४-६ )ति वामदेव्यम् (ऊ० ९.२.९) । पुरोजिती वो अन्धस (सा- ६९७-९) इति आन्धीगवं (ऊ० १.१.१२) यज्ञायज्ञीये (ऊ० ८. २.१६) । परि प्र धन्वासु(सा० १ ३६७-९) द्विपदासु वारवन्तीयम् (उ० ९. २.१०) । सूर्यवतीषु ( सा० १३७०-२) काव-(ऊ० ९. २.११ )मन्त्यमिति त्रिणव आर्भवः । त्वमग्ने यज्ञानां होते-( सा० १४७४-६ )ति वृहदग्निष्टोमसाम ( र० २.४.५) त्रयस्त्रिंशम् । बृहतः स्तोत्रे दुन्दुभिमाहन्युः । साकमश्वं (ऊ- १. १. १५) सौभरं (ऊ० १.१.१६) नार्मेध-( ऊ० १.१.१७)मित्युक्थानि । त्रिणवं प्रथमम् । द्वे एकविंशे । इन्द्र जुषस्वे-(सा० ९ ५२-४)ति गौरीवितं ( ऊ० ३. १.२) षोडशिसामैकविंशम् । आहीनिकी रात्रिः पञ्चदशी । संधिस्त्रिवृत् । स्तोमविमोचनाद्युद वसनीयान्तम् । आहरन्तिकी सुब्रह्मण्यात्र न कर्तव्या उत्तरार्थाऽ-ऽहरन्तिकी-(ला० श्रौ० १.४.९ )ति वचनात् ।।

अथापस्तम्बेन पौण्डरीकस्य प्रकारान्तरेणाहःकलृप्तिरुक्ता- अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमा महाव्रतं विश्वजित् सर्वपृष्ठोऽतिरात्र

 

457

अहीनः-पौण्डरीक एकाहः [ अ. ८. ख. ३७

(आप०श्रौ० २२.२४.१२) इति । अत्र महाव्रतव्यतिरिक्तं यथा छन्दोमवद्दशरात्रे तथा कर्तव्यम् । महाव्रतं तु ऐकाहिकम् । अत्र स्युर्मानसा धर्माः । तथा दाशमिकाः इति केचिदाचक्षते । तत्र निर्णयं ब्रूमह वयम्

व्रतं यदूर्ध्वं दशमाद् व्रतान्ते मानसं सदा ।

वदन्ति सांवर्गजिता गौतमा इति सूत्रतः ।। १ ।। सांवर्गजितपक्षेण व्रतान्ते मानसं भवेत् ।

येऽन्ये दाशमिका धर्माः कार्याः पूर्वत्र तेऽहनि ।। २ ।। पक्षान्तरेण पूर्वे हि धर्माः कार्याः समानसाः ।

तत्सर्पराज्ञादन्येषां धर्माणां करणं व्रते ।। ३ ।। पक्षेऽपि न च कस्मिंश्चिद् दृष्टमित्यवधार्यताम् ।

परस्मिन् पौण्डरीके तु न धर्मा नापि मानसम् ।। ४ ।। इति । अथ व्यूढो नवरात्रो महाव्रतं वैश्वानरः (आ०श्रौ० १०.४.१) इत्याश्वलायनोक्तः पौण्डरीकः । तत्र व्यूढो नवरात्रो व्यूढद्वादशाहवत् कर्तव्यः । विशेषस्तूच्यते । औदलमासितं त्वाष्ट्रीसामाविकृतं चतुर्थमहस्त्वाष्ट्रीसाम क्रौञ्चमेते स्वराः पृष्ठ्यस्य गौरीवितलोके । आत्रेयं सप्तमस्याह्नः स्वारं कौत्समष्टमस्य । नवमस्याह्रः- परि त्यं हर्यतं हरि-( सा० १३२९-३१ )मिति गौरीवितलोके ।

 

458

 

आसित-(ऊ० ७.१. २)मेकस्याम् । दीर्घतमसोऽर्कः (र० ४.३.१०) एकस्याम् । आकूपारमेकस्याम् ( ऊ० ६.१.३) यत्स्वयोनि कर्तव्यम् । एवं माध्यंदिनान्त्यं सामराजमेव नियतम् । न तु दीर्घतमसोऽर्कः । बृहत्यां चासौ नानुकल्पनीयोऽसंचाराय । महा- व्रतमैकाहिकं वैश्वानरशब्देन ज्योतिष्टोमोऽतिरात्र उच्यते । तस्याहीनिकी रात्रिः ।। ४ ।।

इति एकादशमहः ।। ३७ ।।

इति पौण्डरीकएकादशरात्रः ।।

इत्थं वरदराजेन वामनार्यस्य सूनुना । अहीनकल्पो व्याख्यातो गोविन्दः प्रीयतामिति ।।

इति श्रीवामनार्यसुतवरदराजविरचितायामार्षेय-कल्पव्याख्यायामष्टमोऽध्यायः ।। ८ ।।

 

459

 

460

 

 

 

 

 

मशककल्पसूत्र

 

 

कॢप्तो ज्योतिष्टोमोऽतिरात्रोऽषोडशिकः  १-१-१

 

पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुत उपास्मै गायता नर उपो षु जातमप्तुरं दविद्युतत्या रुचैते आसृग्रमिन्दवः पवमानस्य ते वयं पवमानस्य ते कव उप प्र यन्तो अध्वरं प्र वो मित्राय गायतेन्द्रा याहि चित्रभानो इन्द्रे अग्ना नमो बृहद्वृशा पवस्व धारयेति गायत्रं चामहीयवं चैडं च सौपर्ण ँ! रोहितकूलीयं च पुनानः सोम धारयेति समन्तं तिसृषु समन्तमेकस्यां प्लव एकस्यां दैर्घश्रव-समेकस्यामिति वा रथंतरं तिसृषु गौङ्गवँ रौरवं त्रिणिधनमायास्यं त एकर्चाः प्र काव्यमुशनेव ब्रुवाण पार्थमन्त्यं बृहच्च वामदेव्यं च मा चिदन्य-द्विशँसतेत्यभीवर्तः स्वासु कालेयं यस्ते मदो वरेण्य इति गायत्रं मौक्षं जराबोधीयं पवस्वेन्द्रमच्छेति सफसुज्ञाने पुरोजिती वो अन्धस इति गौरीवितं च क्रौञ्चं च प्रो अयासीदिति कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसामाग्निं वो वृधन्तमिति सत्रासाहीयँ सौभरमुद्वँशीयं चतुर्वि शँ स्तोमः  १-१-२

 

उपास्मै गायता नरः पवमानस्य ते वयं पवमानस्य ते कवे अग्न आ याहि वीतय इत्याज्यानि प्र सोमासो विपश्चित इति गायत्रं चाश्वं च प्र सोम देववीतय इति पज्रं च यौधाजयं चौशनमन्त्यँ रथंतरं च वामदेव्यं च तं वो दस्ममृतीषहमित्यभीवर्तः स्वासु कालेयँ स्वादिष्ठया मदिष्ठयेति गायत्रसँहिते अया पवस्व देवयुः पवते हर्यतो हरिरिति सफसुज्ञाने काशीतं वै प्र सुन्वानायान्धस इति गौरीवितं तिसृषु गौरीवितमेकस्यामौष्णिहमोकोनि-धनमेकस्यामौदलमेकस्यामिति वा साध्रं तिसृषु कावमन्त्यं यज्ञायज्ञीयम-ग्निष्टोमसाम ज्योतिष्टोम स्तोमः  १-२

 

पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुना पवमानस्य ते कवे अग्निं दूतं वृणीमह इत्याज्यानि वृषा पवस्व धारयेति गायत्रं च हाविष्मतं च यौक्ताश्वमुत्तरेषु यदुत्तरं परीतो षिञ्चता सुतमिति माधुच्छन्दसं च भर्गश्च यशो वायास्ये वृषा शोण इति पार्थमन्त्यं बृहच्च वामदेव्यं चाभि प्र वः सुराधसमित्यभीवर्तः स्वासु कालेयं यस्तेमदो वरेण्य इति गायत्रमौक्षे हाविष्मतमुत्तरेषु पवस्वेन्द्रमच्छेति शङ्कु सुज्ञाने अयं पूषा रयिर्भग इति गौरीवितं च क्रौञ्चं च वृषा मतीनां पवत इति याममन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम साकमश्व मभ्रातृव्यो अना त्वमित्यामहीयवमाष्टादँष्ट्रं यदुहोवद्गोष्टोम स्तोमः  १-३

 

दविद्युतत्या रुचैते असृग्रमिन्दवः पवमानस्य ते कवे अग्निनाग्निः समिध्यत इत्याज्यान्युच्चा ते जातमन्धस इति गायत्रं च वैरुपं चाभि सोमास आयव इति रौरवं च गौतमं चाञ्जश्च वैरूपमग्नेस्त्रिणिधनं तिस्रो वाच इत्यङ्गिरसाँ संक्रोशोऽन्त्यो रथंतरं च वामदेव्यं चा त्वा सहस्रमा शतमित्यभीवर्तः स्वासु कालेयं तिस्रो वाच उदीरत इति गायत्रं च क्षुल्लकवैष्टम्भं चासोता परि षिञ्चत सखाय आ निषीदतेति वाचश्च साम सुज्ञानं च दैवोदासं वा सुतासो मधुमत्तमा इति गौरीवितं चान्धीगवं च पवित्रं त इति सामराजमन्त्यं यज्ञायज्ञीयमग्नि-ष्टोमसाम स्वान्युक्थान्यायुष्टोम स्तोमः  १-४

 

पवमानो अजीजनत् पुनानो अक्रमीदभि प्र यद्गावो न भूर्णयः पवमानस्य ते कवे अग्निर्वृत्राणि जङ्घनदिति होतुराज्यँ स्वान्युत्तराणि पवस्व दक्षसाधन इति गायत्रं चादारसृच्च परीतो षिञ्चता सुतमिति पृश्नि चाथर्वणं चाभीशवं च यौधाजयं चोहु वा अस्येति वासिष्ठम् अन्त्यं बृहच्च वामदेव्यं च यो राजा चर्षणीनामित्यभीवर्तः स्वासु कालेयं परि प्रिया दिवः कविरिति गायत्रं चौर्णायवं च यदीनिधनं त्वँ ह्यङ्ग दैव्य सोम पुनान ऊर्मिणेति बृहत्कसुज्ञाने पुरोजिती वो अन्धस इति गौरीवितं च त्वाष्ट्रीसाम च यदूर्ध्वेदं प्रो अयासीदिति लौशमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम सैन्धुक्षितँ सौभरं वीङ्कँ शुद्धाशुद्धीयं वा यदीडाभिरैडं गोष्टोम स्तोमः  १-५

 

पवमानस्य विश्वजिद् यत्सोम चित्रमुक्थ्यं पवमानस्य ते कवे अग्ने स्तोमं मनामह इति होतुराज्यं स्वान्युत्तरान्यित्याज्यानि अर्षा सोम द्युमत्तम इति गायत्रं च यण्वं चापत्यँ सन्तनि शाक्वरवर्णं तान्युत्तरेष्वभिसोमास आयव इति मानवं चानूपं च वांरं चाग्नेस्त्रिणिधनमभि त्रिपृष्ठमिति सम्पान्त्या रथंतरं च वामदेव्यं च त्वमिन्द्र यश असित्यभीवर्तः स्वासु कालेयमसाव्यँशुर्मदायेति गयत्रं च गौषूक्तं चाभि द्युम्नं बृहद्यशः प्राणा शिशुर्महीनामिति च्यावनसुज्ञाने दैवोदासं वा पवस्व वाजसातय इति गौरीवितं च रयिष्ठं चासावि सोमो अरुषो वृषा हविरिति द्व्यभ्याघातं लौशमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम यजिष्ठं त्वा ववृमह इति सध्यँ सांवर्तं मारुतमायुष्टोम स्तोमः  १-६

 

असृक्षत प्र वाजिन एतमु त्यं दश क्षिपः पवमानस्य ते कवे यमग्ने पृत्सु मर्त्यमिति होतुराज्यँ स्वान्युत्तराणी न्द्रायेन्दो मरुत्वत इति गायत्रं चाश्वसूक्तं च सकृदिषोवृधीयं कुर्यान् मृज्यमानः सुहस्त्येत्यैडं चौक्ष्णोरन्ध्रं त्रिणिधनमायास्यँ सकृत्समन्तं कुर्यात् साकमुक्ष इतीहवद्वासिष्ठमन्त्यं बृहच्च वामदेव्यं च पिबा सुतस्य रसिन इत्यभीवर्तः स्वासु कालेयं परि स्वानो गिरिष्ठा इति गायत्रं चैध्मवाहं च यदिहवत् स सुन्वे यो वसूनां तं वः सखायो मदायेति दीर्घसुज्ञाने काशीतं वा सोमाः पवन्त इन्दव इति गौरीवितं च क्रौञ्चं च यत्स्वयोनि त्रिरस्मै सप्त धेनवो दुदुह्रिर इति मरुतां धेन्वन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम गूर्दस् त्रैककुभं नार्मेधमित्युक्थानि यद्युक्थ्योऽग्निष्टोमस्त्वेव ज्योतिष्टोम स्तोमः  १-७

 

एवमन्येऽपि त्रयोऽभिप्लवाः कर्तव्याः तेषु विशेषः द्वितीयेऽहनि हाविष्मतस्य स्थाने यौक्ताश्वमुत्तरम् मौक्षस्य हाविष्मतं द्वितीयेऽभिप्लवे पञ्चमेऽहनि यण्वस्य स्थानेऽपत्यम् तृतीयेऽभिप्लवे पञ्चमेऽहनि मानवात्पूर्वम्वाम्रं च मानवं चानूपं चेति पञ्चमेऽहनि यदहर्ग्रामेगेयं सन्तनि स्यान् मानवात् पूर्वं वाम्रं स्यादेतच्चाजाम्यर्थं तत्र वाम्रम् प्रथमायां मानवं तृचे चतुर्थेऽभिप्लवे पञ्चमे ऽहनि यण्वस्य स्थाने शाक्वरवर्णम् तत्रैव षष्ठेऽहन्याश्वसूक्तस्येषोवृधीयं त्रिणिधनस्य समन्तम् भर्गयशसोर्वीङ्कशुद्धाशुद्धीययोश्च व्यवस्थाप्रकार उक्तो न प्रस्मर्तव्यः अन्यत्सर्वं प्रथमवत् एवं चतुरोऽभिप्लवानुपेत्य पृष्ठ्यं षडहमुपयन्तीति तस्य कॢप्तिमाह पृष्ठ्यः षडहः समूढो वा व्यूढो वा पृष्ठ्यस्य यद्व्यूढत्वं तद् यदि दशरात्रप्रयुक्तं तत्र समूढोऽयं भवितुमर्हत्यविच्छिन्नत्वात् अथ पृष्ठ्यप्रयुक्तस्ततो व्यूढ इति संदेहाद्विकल्प इति पूर्वः पक्षः सिद्धान्तमाह समूढस्त्वेव दशरात्रप्रयुक्तो व्यूह इत्य् भावः तथा च निदानमथापि विलुप्तो व्यूढः षडह इत्यादि श्रुत्यन्तरं च नर्ते छन्दोमेभ्यः पृष्ठ्यो व्यूहमानश इति तस्य तस्य समूढस्य कॢप्तिर्वक्ष्यत इत्याह तस्य कल्प इति प्रथममहराह उपास्मै गायता नर उपोषु जातमप्तुरं पवमानस्य ते कव इति प्रथमस्याह्नो बहिष्पवमानं प्र सोम देववीतय इत्यभीवर्त एकस्यां पज्रमेकस्यां यौधाजयमेकस्याँ समानमितरं द्वितीयस्याह्नः पुनानः सोम धारयेत्यैदमायास्यमेकस्यामभीवर्त एकस्यां कालेयमेकस्यं वृषा शोण इति पार्थमन्त्यं मध्यंदिनस्य समानमितरं तृतीयस्याह्नो भि सोमास आयव इति पौरुमद्गं प्रथमायां तस्यामेवाभीवर्तः कालेयं द्वितीयायां गौतमं तृतीयायाँ समानमितरम्  १-८

 

चतुर्थस्याह्नः पवमानो अजीजनत्पुनानो अक्रमीदभूति स्तोत्रीयानुरूपाव-ग्निर्वृत्राणि जङ्घनदिति होतुराज्यं तवाहँ सोम रारणेत्याष्टादँष्ट्रमेकस्यामभीवर्त एकस्यां कालेयमेकस्याँ सोमः पवते जनिता मतीनामिति जनित्रमन्त्यं मध्यंदिनस्य प्र त आश्विनीः पवमान धेनव इति लौशमन्त्यमार्भवस्य समान-मितरं  १-९

-

 

पञ्चमस्याह्नः पवमानस्य विश्वजिद्यत्सोम चित्रमुक्थ्यमिति स्तोत्रीयानुरूपावग्ने स्तोमं मनूमह इति होतुराज्यँ सोम उ ष्वणः सोतृभिरिति मानवानुपे तृचयोर्वाम्रमेकस्याम् अभीवर्त एकस्यां कालेयमेकस्यामिन्दुर्वाजी पवते गोन्योघा इति संपान्त्या मध्यांदिनस्य पार्थस्य लोके त्वाष्ट्रीसाम यद् द्व्यनुतोदं गोवित्पवस्वेति द्व्यभ्याघातं लौशमन्त्यमार्भवस्य समानमितरँ  १-९-२

 

षष्ठस्याह्नो ऽसृक्षत प्र वाजिन एतमु त्यं दश क्षिप इति स्तोत्रीयानुरूपौ यमग्ने पृत्सु मर्त्यमिति होतुराज्यं मृज्यमानः सुहस्त्येति स्वारमौक्ष्णोरन्ध्रं तिसृष्वैडमौक्ष्णोरन्ध्रं एकस्यामभीवर्त एकस्यां कालेयमेकस्यामया पवा पवस्वैना वसूनीतीहवद्वासिष्ठमन्त्यं मध्यं दिनस्य ज्योतिर्यज्ञास्य पवते मधु प्रियम् मरुतां धेन्वन्त्यमार्भवस्य समानमितरँ समानमितरम्  १-९-३

 

पवस्व वाचो अग्रियः पुनानो अक्रमीदभि पवमानस्य ते कवे अग्निं दूतं वृणीमह आ नो मित्रावरुणाभि त्वा वृषभा सुत इन्द्राग्नी आ गतँ सुतमुच्चा ते जातमन्धस इति गायत्रममहीयवँ सत्रासाहीयं पुनानः सोम धारयेत्यभीवर्तो रौरवयौधाजये अभि वायुं वीत्यर्षा गृणान इति पार्थमन्त्यं बृहच्च वामदेव्यं च श्यैतं च कालेयं च स्वादिष्ठया मदिष्ठयेति गायत्रसँहिते पवस्वेन्द्रमच्छेति सफसुज्ञाने पुरोजिती वो अन्धस इति गौरीवितं तिसृषु गौरीवितमेकस्यां मधुश्चुन्निधनमेकस्याँ श्यावाश्वमेकस्यामिति वान्धीगवं तिसृषु यज्ञायज्ञीयं च बृहच्चाग्नेयं कावमन्त्यं यज्ञायज्ञीयस्यर्क्षु रथंतरमग्निष्टोमसाम सर्वस्तोमस्य सतस्त्र्यावृत स्तोमा-श्चतुःप्रणयाः २-१

 

उपास्मै गायता नर उपो षु जातमप्तुरं तं त्वा नृम्णानि बिभ्रतं पवमानस्य ते वयं पवमानस्य ते कवे अग्न आ याहि वीतय इत्याज्यानि प्र सोमासो विपश्चित इति गायत्रं चाश्वं चाभि सोमास आयव इति पौरुहन्मनं च द्वैगतं च गौङ्गवं च यौधाजयं चौशनमन्त्यं यज्जायथा अपूर्व्येति रथंतरंतरँ स्वासु वामदेव्यं तं वो दस्ममृतीषहमित्यभीवर्तः स्वासु कालेयँ स्वादिष्ठया मदिष्ठयेति गायत्रं च क्षुल्लकवैष्टम्भं चाया पवस्व देवयुः पवते हर्यतो हरिरिति सफसुज्ञाने काशीतं वा प्र सुन्वानायान्धस इति गौरीवितं तिसृषु गौरीवितमेकस्यां गौतममेकस्यामौदलमेकस्यामिति वा स्वरं तिसृषु यत्पयोनिधनमेवमभि प्रियाणीत्यैडं कावमन्त्यँ स्वारं यदि विकल्पयेद्यज्ञायज्ञीयमग्निष्टोमसामौ-शनमौपगवं वसिष्ठस्य प्रियं तैरश्च्यं वेत्युक्थानि यद्युक्थ्योऽग्निष्टोमस्त्वेव  २-२

 

पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँ अस्युत्ते शुष्मास ईरते पवमानस्य ते कवे अग्निं दूतं वृणीमह इत्याज्यानि वृषा पवस्व धारयेति गायत्रं च यौक्ताश्वं च यत्पृष्ठ्ये परीतो षिञ्चता सुतमिति समन्तं च दैर्घश्रवसं चायास्ये वृषा शोन इति पार्थमन्त्यं मत्स्यपायि ते मह इति बृहत् स्वासु वामदेव्यम् अभि प्र वः सुराधसमित्यभीवर्तः स्वासु कालेयं यस्ते मदो वरेण्य इति गायत्रं च हाविष्मतं च पवस्वेन्द्रमच्छेति शङ्कुसुज्ञाने अयं पूषा रयिर्भग इति गौरीवितं तिसृषु गौरीवितमेकस्यां क्रौञ्चमेकस्याम् आसितमेकस्यामिति वा स्वरं तिसृषु यद्बृहन्निधनयोः पूर्वमुत्तरमावृत्तेषु वृषा मतीनां पवत इति ऐडं याममन्त्यँ स्वारं यदि विकल्पयेद्यज्ञायज्ञीयमग्निस्तोमसाम साकमश्वँ सौभर०माष्टादँष्ट्रमित्युक्थानि यद्युक्थ्योऽग्निष्टोमस्त्वेव  २-३

 

दविद्युतत्यारुचैते असृग्रमिन्दवो राजा मेधाभिरीयते पवस्व वृष्टिमा सु नः पवमानस्य ते कवे अग्निनाग्निः समिध्यत इत्याज्यान्युच्चा ते जातमन्धस इति गायत्रं चामहीयवं चाभि सोमास आयव इति पौरुमद्गं च गौतमं चान्तरिक्षं चाग्नेश्च त्रिणिधनं तिस्रो वाच इत्यङ्गिरसाँ संक्रोशोऽन्त्यः प्रत्यस्मै पिपीषत इति रथंतरँ स्वासु वामदेव्यं वयं घ त्वा सुतावन्त इत्यभीवर्तः स्वासु कालेयं तिस्रो वाच उदीरत इति गायत्रसँहिते आ सोता परिषिञ्चत सखाय आ निषीदतेति वाचश्च साम सुज्ञानं च दैवोदासं वा सुतासो मधुमत्तमा इति गौरीवितं तिसृषु गौरीवितमेकस्यामान्धीगवमेकस्यां त्वाष्ट्रीसामैकस्यमिति वा स्वरं तिसृषु यत्प्रथमं पवित्रं त इत्यरिष्टमन्त्यँ स्वारँ सामराजं यदि विकल्पयेद्यज्ञा-यज्ञीयमग्निष्टोमसाम प्रमँहिष्ठीयँ हारिवर्णमुद्वँशीयमित्युक्थानि यद्युक्थ्योऽग्नि-ष्टोमस्त्वेव सर्वे सप्तदशाः  २-४

 

उपास्मै गायता नरो । बभ्रवे नु स्वतवसे प्र स्वानासो रथा इव पवमानस्य ते कवे अग्निर्वृत्राणि जङ्घनद्यद् अद्य सूर उदित उद्घेदभि श्रुतामघमियं वामस्य मन्मनो अस्य प्रत्नामनु द्युतमिति गायत्रं भ्राजँ सत्रासाहीयं तवाहँ सोम रारणेत्युत्सेधस्तिसृष्वाभीशवमेकस्यामभीवर्त एकस्यां पृश्न्येकस्याँ रथंतरं तिसृषु शिशुं जज्ञानँ हर्यतं मृजन्तीति पार्थमन्त्यं महादिवाकीर्त्यं च वामदेव्यं चेइन्द्र क्रतुं न आ भरेति विकर्णँ स्वासु कालेयं परि स्वानो गिरिष्ठा इति गायत्रं चाभ्राजं चाभि द्युम्नं बृहद्यशः प्राणा शिशुर्महीनामिति सफश्रुध्ये एकर्चयोः पर्यू ष्विति श्यावाश्वमेकस्यां पुरोजिती वो अन्धस इति बृहत्तिसृषु गौरीवित-मेकस्यामान्धीगवमेकस्यां निषेधमेकस्यां यज्ञायज्ञीयं तिसृषु धर्ता दिव इति कावमन्त्यं मूर्धानं दिवो अरतिं पृथिव्या इति भासं दशस्तोभम-ग्निष्टोमसामैकविँश स्तोम  २-५-१

 

इन्द्र क्रतुं न आ भरेति महावैष्टम्भं श्यैतनौधसे एतानि ब्रह्मसामान्यावृत्तानाँ स्वरसाम्नामभीवर्तलोके पौष्कलँ राथंतरयोः श्रुध्यं बार्हतस्य सुज्ञानलोके  २-५-२

 

उप त्वा जामयो गिरो जनीयन्तो न्वग्रव उत नः प्रिया प्रियासु तत्सवितुर्वरेण्यँ सोमानाँ स्वरणमग्न आ याहि पवसे पवमानस्य ते कवे सुषमिद्धो न आ वह ता नः शक्तं पार्थिवस्य युञ्जन्ति ब्रध्नमरुषं तमीडिष्व यो अर्चिषास्य प्रत्नामनु द्युतमिति गायत्रं चामहीयवं च परीतो षिञ्चता सुतमिति कालेयमेकस्याँ रथंतरं तिसृषु दैर्घश्रवसं तिसृषु यौधाजयमेकस्यामयं सोम इति पार्थमन्त्यं वैराजं च महानाम्न्यश्च वैरूपं च रेवत्यश्च परि स्वानो गिरिष्ठा इति गायत्रसँहिते पवस्वेन्द्रमच्छेति सत्रासाहीयश्रुध्ये पर्यू ष्विति वामदेव्यं पुरोजिती वो अन्धस इत्यान्धीगवमेकस्यां गौरीवितमेकस्यां यद्वाहिष्ठीयमेकस्यां यज्ञायज्ञीयं तिसृषु परि प्र धन्वेति द्विपदासु वारवन्तीयँ सूर्यवतीषु कावमन्त्यं त्वमग्ने यज्ञानाँ होतेति बृहदग्निष्टोमसाम सर्वस्तोमस्य सतश्चतुरावृत स्तोमास्त्रिःप्रणयाः  २-६

 

पौरुमीढं मानवं जनित्रं भारद्वाजं वासिष्ठं गौङ्गवँ शुद्धाशुद्धीयं वैत एकर्चा आवृत्तस्य पृष्ठ्यस्याभीवर्तलोक इन्द्र क्रतुं न आ भरेति पौरुमीढं मानवं जनित्रं भारद्वाजँ श्यैतनौधसे एतानि ब्रह्मसामान्यावृत्तस्याभिप्लवस्याभीवर्तलोके पौष्कलँ राथंतराणाँ श्रुध्यं बार्हतानाँ सुज्ञानलोके  २-७

 

ज्योतिष्टोममाज्यबहिष्पवमानं गायत्री चाभि सोमास आयव इति द्विहिंकारं च वार्कजम्भं च यद्बृहन्निधनं मैधातिथं च रौरवं वा यौधाजयमौशनमन्त्यँ रथंतरं च वामदेव्यं चेन्द्र क्रतुं न आ भरेति नौधसँ स्वासु कालेयँ स्वादिष्ठया मदिष्ठयेति गायत्रसँहिते पवस्वेन्द्रमच्छेति सफपौष्कले पुरोजिती वो अन्धस इति गौरीवितान्धीगवे कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम प्रमँहिष्ठीयँ हारिवर्णमुद्वँशीयमिति उक्थान्यायुष्टोम स्तोमः  २-८

 

पवस्व वाचो अग्रियो दविद्युतत्या रुचा पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँ असि पवमानस्य ते कवे अग्निं दूतं वृणीमह इत्याज्यान्यस्य प्रत्नामनु द्युतमिति गायत्रं चाआमहीयवं च परीतो षिञ्चता सुतमिति समन्तं च वार्कजम्भं च यदीनिधनं दैर्घश्रवसं च बार्हदुक्थं वा यौधाजयमयँ सोम इति पार्थमन्त्यं बृहच्च वामदेव्यं चेन्द्र क्रतुं न आ भरेति श्यैतँ स्वासु कालेयं यस्ते मदो वरेण्य इति गायत्रमौक्षे पवस्वेन्द्रमच्छेति सफश्रुध्ये पुरोजिती वो अन्धस इति गौरीवितान्धीगवे सूर्यवतीषु कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम साकमश्वँ सौभरमुद्वंशीयमित्युक्थानि गोष्टोम स्तोमः  २-९

 

उपास्मै गायता नर उपो षु जातमप्तुरं पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो दविद्युतत्या रुचैते असृग्रमिन्दवो यवंयवं नो अन्धसा पवमानस्य ते कवे होता देवो अमार्त्यस्ता नः शक्तं पार्थिवस्य सुरूपकृत्नुमूतय आ सुते सिञ्चत श्रियमस्य प्रत्नामनु द्युतमिति गायत्रं चामहीयवं च जराबोधीयं च सत्रासाहीयं च परीतो षिञ्चता सुतमिति समन्तं च दैर्घश्रवसं च रौरवयौधजये अयँ सोम इति पार्थमन्त्यं व्रतं पृष्ठं त्रयोदश परिमादो ब्राह्मणकॢप्ता इन्द्रमिद्गाथिनो बृहद् इन्द्रो दधीचो अस्थभिरुद्घेदभि श्रुतामघमिति त्रिवृच्छिरो गायत्रम् पञ्चदशँ रथंतरं दक्षिणः पक्षः सप्तदशं बृहदुत्तर एकविँशं भद्रं पुच्छं तदिदास भुवनेषु ज्येष्ठमिति पञ्चविँश आत्मा राजनं पञ्चविँशमितरँ सर्वं वामदेव्यं मैत्रावरुणसाम त्रिकद्रुकेषु महिषो यवाशिरमिति पञ्चनिधनं वामदेव्यं ब्रह्मसाम स्वासु कालेयं परि स्वानो गिरिष्ठा इति गायत्रं च स्वाशिरां चार्कः पवस्वेन्द्रमच्छेति सफश्रुध्ये पुरोजिती वो अन्धस इति गौरीवितं च मधुश्चुन्निधनं च श्यावाश्वान्धीगवे सूर्यवतीषु कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम  २-१०-१

 

कॢप्त उदयनीयोऽतिरात्रो यथा प्रायणीयो यथा प्रायणीयः अथ ये ब्राह्मणेऽध्यायैश्चतुर्भिः षोडशादिभिरेकाह विहितास्तेषां कॢप्तिस्त्रिभिरिहोच्यते आरंभकालदीक्षोपसद्दिवसदक्षिणादिकं सूत्रे उदगयनपूर्वपक्षेत्याद्यैः पटलैश्चतुर्भिरुक्तम्  २-१०-२

 

कॢप्तो ज्योतिष्टोमो  ३-१-१

 

गोर्वर्कजम्भस्य लोके दैर्घश्रवसं दैर्घश्रवसस्य बार्हदुक्थँ स्वासु श्यैतं गौरीवितस्य श्यावाश्वमुद्वंशीयस्य नार्मेधं यदि रात्रिः समानमितरँ सांवत्सरिकेण  ३-१-२

 

आयुषो वार्कजम्भस्य लोके मैधातिथं मैधातिथस्य रौरवँ स्वासु नौधसं गौरीवितस्य श्यावाश्वम् उद्वँशीयस्य नार्मेधं यदि रात्रिः समानमितरँ सांवत्सरिकेण  ३-१-३

 

अभि प्र गोपतिं गिरेत्यभिजितो ब्रह्मण आज्यं यद्यतिरात्रः सामतृचस्य लोके श्यावाश्वं प्रमँहिष्ठीयँ हारिवर्णं नार्मेधं प्रत्यस्मै पिपीषत इति नानदँ षोडशिसाम रात्रिः संधिः समानमितरँ सांवत्सरिकेण  ३-१-४

 

विश्वजितः पवस्वेन्द्रमच्छेति सत्रासाहीयश्रुध्ये सफश्रुध्ये यद्यतिरात्रः सामतृचस्य लोक आन्धीगवं ज्योतिष्टोमोऽतिरात्रः षोडशिमान्त्समानमितरँ सांवत्सरिकेण  ३-१-५

 

व्रतस्या नो विश्वासु हव्यमिति श्यैतं ब्रह्मसाम गौरीवितस्य लोक औदलँ समानमितरँ सांवत्सरिकेण  ३-१-६

 

पवस्व वाचो अग्रियो दविद्युतत्या रुचा पवमानस्य ते कवे अग्न आ याहि वीतय इति राथंतरं त्रीणि बार्हतान्यस्य प्रत्नामनु द्युतमिति गायत्रं चामहीयवं च परीतो षिञ्चता सुतमिति समन्तं च रथंतरं च दैर्घश्रवसं च यौधाजयं चायँ सोम इति पार्थमन्त्यं बृहच्च वामदेव्यं च स्वादोरित्था विषूवत इति श्यैतँ स्वासु कालेयँ स्वादिष्ठया मदिष्ठयेति गायत्रसँहिते पवस्वेन्द्रमच्छेति सफश्रुध्ये पुरोजिती वो अन्धस इति श्यावाश्वान्धीगवे सूर्यवतीषु कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम त्रिवृद्बहिष्पवमानं पञ्चदशत्रिवृन्त्याज्यानि सप्तदशो माध्यंदिनः पवमानो होतुश्च पृष्ठं पञ्चदशं मैत्रावरुणस्य पञ्चविँशं ब्राह्मणाच्छँसिनः सप्तदशमच्छावाकस्यैकविँश आर्भव एकविँशोऽग्निष्टोमः  ३-२

 

एषैवोत्तरस्य कॢप्तिस्तस्य त्रिवृद्बहिष्पवमानं पञ्चदशान्याज्यानि सप्तदशो माध्यंदिनः पवमानस्त्रीणि च पृष्ठानि पञ्चविँशं ब्राह्मणाच्छँसिनः सप्तदश आर्भव एकविँशोऽग्निष्टोमो  ३-३-१

 

अग्निं दूतं वृणीमह इत्युभयान्याज्यानि श्रायन्तीयं ब्रह्मसाम यस्ते मदो वरेण्य इति गायत्रमौक्षे आन्धीगवादुत्तरमाथर्वनँ साकमश्वँ सौभरं त्रैककुभं वोद्वँशीयमित्युक्थानि चतुर्विँश आर्भव एकविंशोऽग्निष्टोमः सोक्थ्यः समानमितरं पूर्वेण सस्तोमम्  ३-३-२

 

उपास्मै गायता नर उपो षु जातमप्तुरं पवस्व वाचो अग्रियो दविद्युतत्या रुचा पवमानस्य ते कवे अग्न आ याहि वीतये पुरूरुणा चिध्यस्तीन्द्रमिद्गाथिनो बृहदिन्द्रे अग्ना नमो बृहदुच्चा ते जतमन्धस इति गायत्रं चामहीयवं च पवस्व मधुमत्तम इतीडानाँ संक्षार एकस्यां प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यमिति यौधाजयं तिसृषु पुनानः सोम धारयेति रौरवमेकस्याँ रथंतरं तिसृषु शिशुं जज्ञानँ हर्यतं मृजन्तीति वामदेव्यमन्त्यं बृहत्पृष्ठं वामदेव्यस्यर्क्षु स्वारँ सौपर्णँ श्रायन्तियं च कालेयं च स्वादिष्ठया मदिष्ठयेति गयत्रसँहिते परि प्र धन्वेन्द्रमच्छेति सफश्रुध्ये पुरोजिती वो अन्धस इति श्यावाश्वान्धीगवे सूर्यवतीषु कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम त्रिवृद्बहिष्पवमानं पञ्चदशानि त्रीण्याज्यानि त्रिवृन्मैत्रावरुणस्य सप्तदशो माध्यंदिनः पवमानो होतुश्च पृष्ठं पञ्चदशं मैत्रावरुणस्य पञ्चविँशं ब्राह्मणाच्छँसिनः सप्तदशमच्छावाकस्य सप्तदश आर्भव एकविँशोऽग्निष्टोमः  ३-४

 

उपास्मै गायता नरः पवमानो अजीजनत् पवमानस्य ते कव इतीममू षु त्वमस्माकं मित्रं वयं हवामहे अहमिद्धि पितुष्परीयं वामस्य मन्मन उच्चा ते जातमन्धस इति गायत्रमेकस्याम् आमहीयवमेकस्याँ शाक्वरवर्णमेकस्यां पुनानः सोम धारयेति वैष्टंभमेकस्यां कालेयं एकस्यां यौधाजयमेकस्याम् औशनमन्त्यँ रथंतरं वामदेव्यं च श्रायन्तीयस्यर्क्षु सौभरं कालेयस्यर्क्षु वारवन्तीयँ स्वादिष्ठया मदिष्ठयेति गायत्रं च स्वाशिरां चार्कः पवस्वेन्द्रमच्छेति सफायास्ये पुरोजिती वो अन्धस इति श्यावाश्वान्धीगवे कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम  ३-५

 

एषैवोत्तरस्य कॢप्तिस्तस्यैकविँशमग्निष्टोमसामोभौ त्रिवृतौ  ३-६-१

 

शाक्वरवर्णात्पूर्वँ स्वारँ सौपर्णमायास्यस्य लोके पौष्कलँ श्यावा-श्वात्पूर्वमैडमायास्यं चतुर्विंशावुत्तरौ पवमानौ तृचकॢप्तौ समानमितरं पूर्वेण सस्तोमँ  ३-६-२

 

रथंतरदैर्घश्रवसे अन्तरैडमायास्यमेकस्याँ सँहितादुत्तरं जराबोधीयँ समानमितरं विश्वजितैकाहिकेनाग्निष्टोमेनाष्टादशावुत्तरौ पवमानावेकविँशँ होतुः पृष्ठमेकविंशो ऽग्निष्टोमस्त्रिवृदितरँ सर्वम्  ३-६-३

 

पवमानस्य जिघ्नतः पुनानो अक्रमीदभि पवमानस्य ते कवे अग्निर्वृत्राणि जङ्घनन्मित्रँ हुवे पूतदक्षमु त्वा मन्दन्तु सोमास्ता हुवे ययोरिदमर्षा सोम द्युमत्तम इति गायत्रमेकस्यां वार्षाहरं एकस्याँ शाक्वरवर्णमेकस्यां पुनानः सोम धारयेति वषट्कारणिधनमेकस्याँ रौरवमेकस्यां यौधाजयमेकस्यामौशनमन्त्यँ रथँतरं च वामदेव्यं च बृहच्च कालेयं च यस्ते मदो वरेण्य इति गायत्र वार्षाहरे पवस्वेन्द्रमच्छेति सफौपगवे पुरोजिती वो अन्धस इति नानदान्धीगवे कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम त्रिवृतः पवमाना अग्निष्टोमसाम च तिसृभिराज्यपृष्ठानि  ३-७

 

उपास्मै गायता नर इत्येकया बहिष्पवमानँ साद्यःक्राण्याज्यानीन्द्रायेन्दो मरुत्वत इति गायत्रं पुनानः सोम धारयेति उत्सेध औशनमन्त्यँ रथंतरं च वामदेव्यं च श्रायन्तीयस्यर्क्षि निषेधः स्वासु कालेयमया रुचा हरिण्या पुनान इति गायत्रपार्श्वं यज्ञायज्ञीयमग्निष्टोमसामैकत्रिक स्तोम एकयाथ तिसृभिः  ३-८

 

ज्योतिष्टोमं बहिष्पवमानमग्ने विश्वेभिरग्निभिरा नो मित्रावरुणा त्वेता निषीदतेन्द्राग्नी आगतँ सुतमुच्चा ते जातमन्धस इति गायत्रं चामहीयवं च पवस्व मधुमत्तम इति कालेयं त्वे सोम प्रथमा वृक्तबर्हिष इति यौधाजयं पुनानः सोम धारयेति रौरवमौशनमन्त्यँ रथंतरं च वामदेव्यं चाधा हीन्द्र गिर्वण एन्दुमिन्द्राय सिञ्चतेति द्यौतानमारुते स्वादिष्ठया मदिष्ठयेति गायत्रसँहिते परि प्र धन्व नदँ वा ओदतीनामिति सफश्रुध्ये प्रयू ष्विति मरुताँ सँस्तोभः पुरोजिती वो अन्धस इति श्यावाश्वान्धीगवे कावमन्त्यं देवो वो द्रविणोदा इति यज्ञायज्ञीयमग्निष्टोमसाम त्रिवृद्बहिष्पवमानं पञ्चदशानि त्रीण्याज्यानि षोडशमच्छावाकस्य षोडशो माध्यंदिनः पवमानः सप्तदशानि त्रीणि पृष्ठानि षोडशमच्छावाकस्य षोडश आर्भव एकविँशोऽग्निष्टोमः  ३-९

 

एते असृग्रमिन्दवो यवंयवं नो अन्धसेति पुरस्तात्पर्यासस्य तृचचतुरृचे आयुष उक्थानि षोडशाः पवमाना अच्छावाकसामानि चैकविँशोऽग्निष्टोमो द्वे चोक्थे समानमितरं पूर्वेण सस्तोमम्  ३-१०-१

 

इन्द्रायेन्दो मरुत्वत इति गायत्रं चामहीयवं च पवस्व मधुमत्तम इति कालेयं त्वे सोम प्रथमा वृक्तबर्हिष इति दैर्घश्रवसं पुनानः सोम धारयेति रौरव यौधाजये श्रुध्यस्य लोके मरुआँ! सँस्तोभो मरुताँ सँस्तोभस्य श्यावाश्वं पुरोजिती वो अन्धस इत्यान्धीगवं त्रिवृतावुत्तरौ पवमानौ समानमितरं प्रथमेन व्रात्यस्तोमेन सस्तोमम्  ३-१०-२

 

अग्रियवती प्रतिपत् पूर्वस्य प्रातःसवनम् उच्चा ते जातमन्धस इति गयत्रं चामहीयवं च पवस्व मधुमत्तम इति कालेयं त्वे सोम प्रथमा वृक्तबर्हिष इति दैर्घश्रवसं पुनानः सोम धारयेति रथंतरँ रौरवयौधाजये वृषा शोण इति पार्थमन्त्यं बृहच्च वामदेव्यं चाधा हीन्द्र गीर्वण एन्दुमिन्द्राय शिञ्चतेति द्यौतानमारुते स्वादिष्ठया मदिष्ठयेति गायत्रसँहिते जराबोधीयं च स्वाशिरां चार्कः परि प्र धन्व नदं व ओदतीनामिति सफश्रुध्ये पर्यू ष्विति मरुताँ सँस्तोभः पुरोजिती वो अन्धस इति श्यावाश्वान्धीगवे आथर्वणं च बृहच्चाग्नेयं कावमन्त्यं देवो वो द्रविणोदा इति यज्ञायज्ञीयमग्निष्टोमसाम द्वे त्रिवृती स्तोत्रे द्वे पञ्चदशसप्तदशे द्वे एकविँशचतुर्विंशे द्वे चतुश्चत्वारिँशाष्टाचत्वारिँशे द्वे त्रिणवत्रयस्त्रिँशे द्वे द्वात्रिँशे  ३-११

 

अग्न आयूँषि पवसे अग्ने पावक रोचिषाग्निर्मुर्धा दिवः ककुदग्न आ याहि वीतये कस्ते जामिर्जनानामीडेन्यो नमस्यो ऽग्निर्वृत्राणि जङ्घनदुत्ते बृहन्तो अर्चय इति गायत्रमेकस्यामामहीयवमेकस्यां जराबोधीयमेकस्यां पाहि नो अग्न एकयेति यौधाजयं तिसृष्विनो राजन्नरतिः समिद्ध इत्यौशनमन्त्यमेना वो अग्निं नमसा कया ते अग्ने अङ्गिर इति रथंतरं च वामदेव्यं चाग्न आ याह्यग्निभिरच्छा नः शीरशोचिषमिति नौधसकालेये अदाभ्यः पुर०एतेति गायत्रसँहिते भद्रो नो अग्निराहुतो ऽग्ने वाजस्य गोमत इति सफ पौष्कले विशोविशो वो अतिथिमिति श्यावाश्वान्धीगवे समिद्धमग्निँ समिधा गिरा गृण इति यज्ञायज्ञीयमन्त्यमुप त्वा जामयो गिर इति वायव्यासु वारवन्तीयमग्निष्टोमसाम  ३-१२

 

एषैवोत्तरस्य कॢप्तिस्तस्य रेवतीषु वारवन्तीयमग्निष्टोमसामो उभौ त्रिवृताव्  ३-१३ -१

 

उद्धरति जराबोधीयं यौधाजयात्पूर्वँ रौरवं पौष्कलस्य लोके श्रुध्यँ श्यावाश्वस्य यज्ञायज्ञीयं यज्ञायज्ञीयस्य कावँ समानमितरं पूर्वेण ज्योतिष्टोम स्तोमो  ३-१३ -२

 

अवा नो अग्न ऊतिभिरग्निँ हिन्वन्तु नो धिय इति पुरस्तात्पर्यासस्य तृचपञ्चर्चे पाहि नो अग्न एकयेति रौरवं तिसृषु दैर्घश्रवसमेकस्याँ समन्तं विष्टारपङ्क्तौ यौध्जयं तिसृषु १९

समानमितरं पूर्वेण सर्वः सप्तदशः  ३-१३-३

 

पवस्वेन्दो वृषा सुत एते असृग्रजिन्दवः पवमानस्य ते कवे व्रात्यान्याज्यान्युच्चा ते जातमन्धस इति गायत्रमेकस्यामामहीयवमेकस्यां जराबोधीयमेकस्यां पुनानः सोम धारयेति यौधाजयं तिसृषु स्वासु नौधसस्यर्क्ष्वभीवर्तो ब्रह्मसाम समानमितरं ज्योतिष्टोमेन  ३-१३-४

 

एष एवोत्तरस्य मध्यंदिनो ज्योतिष्टोममितरँ सर्वँ  ३-१३-५

 

शाक्वरवर्णस्य लोके जरबोधीयं वषट्कारणिधनस्य सप्तहं बृहतो वषट्कारणिधनँ समानमितरच्छ्येनेन  ३-१३-६

 

प्र सोमास अधन्विषुः क्प्र स्वानासो रथा इवा सृग्रमिन्दवः पथो पप्रयन्तो अध्वरं प्र वो मित्राय गायत प्र व इन्द्राय मादनं प्र वामर्चन्त्युक्थिनः प्र सोमासो विपश्चित इति गायत्रं प्र सोम देववीतय इति गौङ्गवं प्र तु द्रवेत्यौशनमन्त्यं वामदेव्यं च मैधातिथं च हारायणं च कौल्मलबर्हिषं च प्र सोमासो मदच्युत इति गायत्रं चाशु भार्गवम् अभि द्युम्नं बृहद्यशः प्र धन्व सोम जागृविरिति सफ सत्रासाहीये प्र सुन्वानायान्धस इति श्यावाश्वौदले प्रो अयासीदिति कावमन्त्यं प्र दैवोदासो अग्निरिति यज्ञायज्ञीयमग्निष्टोमसाम दैर्घश्रवसँ स्वासु यदि जीवेत् सर्वः स्वारः सर्वे त्रिवृतः शान्तिर्वामदेव्यँ शान्तिर्वामदेव्यम्  ३-१४

 

अग्न आयूँषि पवस उपास्मै गायता नर उपो षु जातमप्तुरं पवमानस्य ते वयं पवमानस्य ते कवे शग्ध्यु षु शचीपत इत्यभीवर्तो ब्रह्मसाम समानमितरं बृहस्पतिसवेन सस्तोमम्  ४-१-१

 

इमं मे वरुण श्रुधी हवमुपास्मै गायता नर उपो षु जातमप्तुरं पवमानस्य ते वयं पवमानस्य ते कवे सँहितस्य लोके हाविष्कृतं जनुषैकर्चयोः सफपौष्कले श्यावाश्वस्यौदलँ समानमितरं ज्योतिष्टोमेन त्रिवृद्बहिष्पवमानं पञ्चदशमितरँ सर्वं  ४-१-२

 

कया त्वं न ऊत्या पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुना अग्निं दूतं वृणीमह इत्याज्यान्यस्य प्रत्नामनु द्युतमिति गायत्रं च हाविष्मतं च परीतो षिञ्चता सुतमिति समन्तं च दैर्घश्रवसं चायास्ये अयँ सोम इति पार्थमन्त्यं बृहच्च वामदेव्यं च त्रैशोकं च वैखानसं च यस्ते मदो वरेण्य इति गायत्रसँहिते पवस्वेन्द्र्दमच्छेति सत्रासाहीय श्रुध्ये अयं पूषा रयिर्भग इति श्यावाश्व क्रौञ्चे धर्ता दिव इति दीर्घतमसोऽर्कोऽन्त्यो यज्ञायज्ञीयमग्निष्टोमसाम साकमश्वँ सौभरमाष्टादँष्ट्रं त्रिवृद्बहिष्पवमानं पञ्चदशँ होतुराज्यँ सप्तदशमितरँ सर्वम्  ४-२

 

उप त्वा जामयो गिर उपास्मै गायता नर उपो षु जातमप्तुरं पवमानस्य ते वयं पवमानस्य ते कवे अग्न आ याहि वीतय इत्याज्यानि प्र सोमासो विपश्चित इति गायत्रमाश्वमाशु भार्गवं प्र सोम देववीतय इति पज्रं गौङ्गवं यौधाजयम् औशनमन्त्यँ रथंतरं च वामदेव्यं चेन्द्रमिद्देवतातय इति यौक्तस्रुचँ स्वासु कालेयँ स्वादिष्ठया मदिष्ठयेति गायत्रं च स्वाशिरां चार्कः पवस्वेन्द्रमच्छेति सफपौष्कले । साध्रे प्र सुन्वानायान्धस इत्यौदलसाध्रे औदलगौतमे वा कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम त्रिवृद्बहिष्पवमानं पञ्चदशँ होतुराज्यँ सप्तदशं मैत्रावरुणस्यैकविँशमितरं सर्वम्  ४-३

 

इन्द्रायेन्दो मरुत्वते पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँं! असि वृषा ह्यसि भानुना ग्निं दूतं वृणीमह इत्याज्यानि वृषा पवस्व धारयेति गायत्रं च यौक्ताश्वं चा जिगं च स्वारं च सौपर्णं पुनानः सोम धारयेति समन्तं च दैर्घश्रवसं चा यास्ये वृषा शोण इति पार्थमन्त्यं बृहच्च वामदेव्यं च श्यैतं च माधुच्छन्दसं च यस्ते मदो वरेण्य इति गायत्रम् अग्नेरर्कः सुरूपं त्वं ह्यङ्ग पवस्व देववीतय इति शङ्कुसुज्ञाने अयं पूषा रयिर्भग इति आसितं क्रौञ्चं भर्गो वृषा मतीनां पवत इति याममन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम साकमश्वँ सौभरम् उद्वँशीयं त्रिवृद्बहिष्क्पवमानं पञ्चदशँ होतुराज्यँ सप्तदशं मैत्रावरुणस्यैकविँशं ब्राह्मणाच्छँसिनस्त्रिणवमितरँ सर्वम्  ४-४

 

विश्वकर्मन्हविषा वावृधानो दविद्युतत्या रुचै ते असृग्रमिन्दवो राजा मेधाभिरीयत इषे पवस्व धारया होता देवो अमर्त्यः पुरूरुणा चिद्ध्यस्ति तमिन्द्रं वाजयामसीयं वामस्य मन्मन उच्चा ते जातमन्धस इति गायत्रं चामहीयवं च जराबोधीयं चर्षभश्च पवमानो गौषूक्तमभिसोमास आयव इति पौरुमद्गं च गौतमं चान्तरिक्षं च मैधातिथं चोत्सेधस्तिस्रो वाच इत्यङ्गिरसाँ संक्रोशोऽन्त्यो रथंतरं च वामदेव्यं च श्रायन्तीयं च रौरवं च परि स्वनो गिरीस्था इति गायत्रँ सँहितं वारवन्तीयँ स सुन्वे यो वसूनाम् प्राणा शिशुर्महीनामिति दीर्घ श्रुध्ये पुरोजिती वो अन्धस इति श्यावाश्वा न्धीगवे निषेधः परि प्र धन्वेति वाजदावर्यो या रुचेति नित्यवत्सा धर्ता दिव इति दीर्घतमसोऽर्कोऽन्त्यो यज्ञायज्ञीयमग्नि-ष्टोमसाम प्रमँहिष्ठीयँ हारिवर्णं नार्मेधं गौरीवितँ षोडशिसाम रात्रिः संधिस्त्रिवृद्बहिष्पवमानं पञ्चदशँ होतुराज्यँ सप्तदशं मैत्रावरुणस्यैकविँशं ब्राह्मणाच्छँसिनस्त्रिणवमच्छावाकस्य त्रयस्त्रिँशमितरँ साग्निष्टोमसामैक-विँशान्युक्थानि सषोडशिकानि पञ्चदशि रात्रिस्त्रिवृत्संधिः  ४-५-१

 

कॢप्तोऽग्निष्टोमः शुनासीर्यस्य लोके  ४-५-२

 

पवस्वेन्दो वृषा सुत एते असृग्रमिन्दव उत नो गोषणिं धियं शशमानस्य वा नर उप नः सूनवो गिर उत्ते शुष्मास ईरते पवमानस्य ते कवे होता देवो अमर्त्यः प्र वां महि द्यवी अयमु ते समतसि गाव उप वदावते पवमानस्य जिघ्नत इति गायत्रं चामहीयवं च परीतो षिञ्चता सुतमिति समन्तं च दैर्घश्रवसं च बार्हदुक्थं च यौधाजयं च साकमुक्ष इति पार्थमन्त्यं मा भेम म श्रमष्मेति बृहत्स्वासु वामदेव्यमिमा उ त्वा पुरूवसो यस्यायं विश्व आर्य इति श्यैतं च कालेयं च पवमानो अजीजनदिति गायत्र सँहिते आ सोता परि षिञ्चत गोमन्न इन्द्रो अश्ववदिति सफ श्रुध्ये अभि नो वाजसातममिति श्यावाश्वा न्धीगवे अञ्जत इति कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम  ४-६

 

द्वितीयस्य स्वरसाम्न आज्यबहिष्पवमानं बार्हदुक्थस्य लोक आष्टादँष्ट्रं मौक्षस्य हाविष्मतँ श्रुध्यस्य सुज्ञानम् उद्धरत्युक्थानि समानमितरं गवैकाहिकेन  ४-७

-

 

एते असृग्रमिन्दव उत्ते शुष्मास ईरत इति पुरस्तत्पर्यासस्य तृचपञ्चर्चे स्वासु श्यैतँ समानमितरं प्रथमेन साहस्रेण  ४-७

-

 

पवमानस्य विश्वविद्दविद्युतत्या रुचै ते असृग्रमिन्दवस्तं त्वा नृम्णानि बिभ्रतं पवमानस्य ते कवे विश्वेभिरग्ने अग्निभिर्मित्रं वयँ हवामह इन्द्रं वो विश्वतस्परि ता हुवे ययोरिदमभि त्वा शूर नोनुम इति कण्वरथंतरं पृष्ठम् आ नो विश्वासु हव्यमिति सदोविशीयं ब्रह्मसाम जनुषैकर्चयोः सफ पौष्कले परि त्यँ हर्यतँ हरिमित्यनुष्टुप्पवित्रं त इति कावमन्त्यमुद्धरत्युक्थानि समानमितरमायु-षैकाहिकेन  ४-७

-

 

एते असृग्रमिन्दवस्तं त्वा नृम्णानि बिभ्रतमिति पुरस्तात्पर्यासस्य तृचपञ्चर्चे श्रायन्तीयं ब्रह्मसाम संहितस्य लोके मौक्षं पौष्कलस्य श्रुध्यँ श्यावाश्वस्य यज्ञायज्ञीयं यज्ञायज्ञीयस्यर्क्षु विशोविशीयमग्निष्टोमसाम समानमितरं आयुषैकाहिकेन  ४-७

-

 

पूर्वस्य बहिष्पवमानं व्रात्यानि त्रीण्याज्यानि वैश्वजितमुत्तमं बार्हदुक्थस्य लोके देवस्थानँ रथंतरं पृष्ठमभीवर्तो ब्रह्मसाम मौक्षस्य लोके स्वाशिरामर्कः श्यावाश्वस्य यज्ञायज्ञीयं त्वं नश्चित्र ऊत्येति वारवन्तीयमग्निष्टोमसाम समानमितरं गवैकाहिकेन गौरीवितँ षोडशिसाम विष्णोः शिपिविष्टवतिषु बृहत् सर्वे सप्तदशाः कॢप्तो ज्योतिष्टोमः प्रत्यवरोहणीयः  ४-७

-

 

कॢप्तोऽभ्यारोहणीयः  ४-७

-

 

वायो शुक्रो अयामि त इति तृचः षट् संभार्या वैश्वजित्यः पवस्व वाचो अग्रियो दविद्युतत्या रुचैतमु त्यं दश क्षिपः पवस्वेन्दो वृषा सुत उत्ते शुष्मास ईरते पवमानस्य ते कवेधा क्षपा परिष्कृतो वैश्वजितान्याज्यान्युच्चा ते जातमन्धस इति गायत्रं चा महीयवं च जराबोधीयं च स्वारं च सैन्धुक्षितं परीतो षिञ्चता सुतमिति समन्तं च रथंतरं च दैर्घश्रवसं च देवस्थानं च वरुणसाम च रौरव यौधाजये वृषा शोण इति पार्थमन्त्यं बृहच्च वमदेव्यं च श्यैतं च कालेयं च यस्ते मदो वरेण्य इति गायत्र मौक्षे काक्षीवतं च स्वाशिरां चार्कः पवस्वेन्दरमच्छेति सफ दैवोदासे पुरोजिती वो अन्धस इति वाध्र्यश्वं च वैतहव्यं च सोमसाम च त्रासदस्यवं चा न्धीगवं च कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसामा ग्ने त्वं नो अन्तम इति सत्रासाहीयँ सौभरम् उद्वँशीयं द्वात्रिँसाः पवमानाः पञ्चदशान्याज्यानि सप्तदशानि पृष्ठान्येकविंशोऽग्निष्टोमः सोक्थः  ४-८

 

राजा मेधाभिरीयते तं त्वा नृम्णानि बिभ्रतमिति पुरस्तात्पर्यासस्य तृचपञ्चर्चे मैधातिथस्य लोके सदोविशीयँ रौरवस्य मैधातिथँ श्रायन्तीयं ब्रह्मसाम पौष्कलस्य लोके श्रुध्यँ श्यावाश्वस्य यज्ञायज्ञीयं वारवन्तीयमग्निष्टोमसाम स्वासूद्धरत्युक्थानि समानमितरमायुषैकाहिकेन सर्वः सप्तदशः  ४-९

-

 

पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो दविद्युतत्या रुचै ते असृग्रमिन्दवो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुना पवमानस्य ते कवे ऽग्निं दूतं वृणीमह इत्याज्यानि परीतो षिञ्चता सुतमिति समन्तं च यशश्चाभीशवं च यौधाजयं च वृषा शोण इति पार्थमन्त्यं बृहत्पृष्ठं त्वमिन्द्र प्रतूर्तिष्वित्यत्राभीवर्तो ब्रह्मसाम समानमितरमायुषातिरात्रेणै कविँशं प्रातःसवनँ सप्तदशं माध्यंदिनँ सवनं पञ्चदशं तृतीयसवनँ सोक्थँ सरात्रिकं त्रिवृत्संधिर्  ४-९

-

 

ज्योतिष्टोममाज्यबहिष्पवमानँ स्तोमाश्चा थ यदेव द्विदिवसस्य पूर्वमहस्तदेतत्  ४-९

-

 

पवस्व वाचो अग्रिय एष देवो अमर्त्य एष धिया यात्यण्व्या ते दक्षं मयोभुवमग्निं दूतं वृणीमह इत्याज्यान्यस्य प्रत्नामनु द्युतमिति गायत्रं च हाविष्मतं च जराबोधीयं च र्षभश्च पवमानः परीतो षिञ्चता सुतमिति समन्तं दैर्घश्रवसमुत्सेधो ऽयँ सोम इति पार्थमन्त्यं बृहच्च वामदेव्यं च त्रैशोकं च वैखानसं च परि स्वानो गिरिष्ठा इति गायत्र सँहिते पवस्वेन्द्रमच्छेति सत्रासाहीय विशोविशीये अयं पूषा रयिर्भग इति निषेधः श्यावाश्वं क्रौञ्चं धर्ता दिव इति दीग्र्हतमसोऽर्कोऽन्त्यो यज्ञायज्ञीयमग्निष्टोमसाम ज्योतिष्टोमोऽति-रात्रः षोडशिमाँश्चतुर्विँशाः पवमानाः पञ्चदशानित्रीण्याज्यानि सप्तदशमच्छा-वाकस्यैकविंशानि त्रीणि पृष्ठानि त्रिणवमच्छावाकस्य त्रयस्त्रिँशोऽग्निष्टोम एकविँशान्युक्थानि सषोडशिकानि पञ्चदशी रात्रिस्त्रिवृत्संधिः  ४-१०

-

 

कॢप्तो ज्योतिष्टोमः क्षत्रस्य धृतिः  ४-१०

-

 

राजा मेधाभिरीयत उत्ते शुष्मास ईरत इति पुरस्तात्पर्यासस्य तृचपञ्चर्चे ज्योतिष्टोमी गायत्री वृषा शोण इति पार्थमन्त्यं यो राजा चर्षणीनामित्यभीवर्तो ब्रह्मसाम समानमितरं प्रथमेन साहस्रेण सप्तदशाः पवमानास्त्रिवृन्त्याज्यानि पञ्चदशानि पृष्ठान्येकविंशोऽग्निष्टोमो  ५-१

-

 

यवंयवं नो अन्धसेत्यनुरूप आमहीयवादुत्तरमाभीकमान्धीगवादर्कपुष्पँ समानमितरं ज्योतिष्टोमेन सर्वो दशदश्य्  ५-१

-

 

एष शुष्म्यसिष्यददिति पुरस्तात्पर्यासस्यैकर्च आमहीयवादुत्तरम् पवस्व मधुमत्तम इति च्यावनं नौधसस्यर्क्षु जनित्रं परि प्र धन्वेति सफं पर्यू ष्विति श्यावाश्वं पुरोजिती वो अन्धस इत्यान्धीगवं च जनित्रं च समानमितरं ज्योतिष्टोमेन सस्तोममेकैका स्तोत्रियोपजायते  ५-१

-

 

रौरवयौधाजये अन्तरा मैधातिथं नौधसस्यर्क्षु शुद्धाशुद्धीयं ब्रह्मसाम यत् पदनिधनँ सँहितस्य लोके गौषूक्तं पौष्कलस्याश्वसूक्तं प्रमाँहिष्ठीयँ हारिवर्णँ शुद्धाशुद्धीयँ स्वासु यदैडँ समानमितरं ज्योतिष्टोमेन द्वादशं माध्यंदिनँ सवनं त्रिवृती अभितो  ५-२

-

 

अयं पूषा रयिर्भग इति तिस्रोऽनुष्टुभश्चतस्रो गायत्रीः करोति पुनस्तोमस्याज्यमध्यंदिनं तीव्रसुतः पृष्ठानि ज्योतिष्टोम आर्भव आन्धीगवादुत्तरं यज्ञायज्ञीयं यज्ञायज्ञीयस्यर्क्षु वारवन्तीयेन षड्भिः साकमश्वस्य षड्भिर्हारिवर्णस्य षद्भिस्तैरश्च्यस्य षड्भिरनुब्राह्मणँ स्तोमास्  ५-२

-

 

तरत्स मन्दी धावतीति चतसृभिर्बहिष्पवमानमिन्द्रायेन्दो मरुत्वत इति गायत्रं चामहीयवं च यज्ञायज्ञीयस्यर्क्षु वारवन्तीयमग्निष्टोमसाम साकमश्वँ हारिवर्णं तैरश्च्यं गौरीवितँ षोडशिसाम समानमितरं पूर्वेणानुब्राह्मणँ स्तोमाः  ५-२

-

 

उपो षु जातमप्तुरमित्यनुरूपो यज्ञ इन्द्रमवर्धयदिति ब्रह्मण आज्यं पिबा सुतस्य रसिन इत्युत्सेधो ब्रह्मसाम जनुषैकर्चयोः सफं च वलभिच्च श्यावाश्वस्य लोक औदलमञ्जत इति कावमन्त्यमुद्धरत्युक्थानि समानमितरमायुषैकाहिकेन सप्तिसप्तदशौ स्तोमौ विपर्यासं  ५-३

-

 

प्रतीचीनस्तोमस्य बहिष्पवमानं यज्ञ इन्द्रमवर्धयदिति ब्रह्मण आज्यं पिबा सुतस्य रसिन इति निषेधो ब्रह्मसाम मौक्षस्य लोके वलभित्सफस्य सत्रासाहीयमयं पूषा रयिर्भग इति श्यावाश्वक्रौञ्चे अग्रेगो राजाप्यस्तविष्यत इति कावमन्त्यं उद्धरत्युक्थानि समानमितरं गवैकाहिकेनै कविँशं बहिष्पवमानं तिसृभिर्होतुराज्यँ सप्तिसप्तदशमितरँ सर्वं  ५-३

-

 

वलभिदो बहिष्पवमानमुभौ पर्यासावभिजितो गायत्री पुनानः सोम धारयेति बृहति ज्योतिष्टोमे अन्त्ये त्वमिन्द्र यशा असीति यशो ब्रह्मसाम सँहितादुत्तरं जराबोधीयमान्धीगवाद्भर्गः समानमितरं प्रथमेन साहस्रेण चतुर्विँशं बहिष्पवमानं त्रिवृत्पञ्चदशान्याज्यानि चतुर्विँशो माध्यंदिनः पवमानः सप्तदशैकविँशानि पृष्ठानि त्रिणव आर्भव एकविँशोऽग्निष्टोमः  ५-३

-

 

साहस्रं बहिष्पवमानं यथा प्रथमस्या महीयवादुत्तरमैडँ सौपर्णं जराबोधीयात्स्वाशिरामर्क आनुष्टुभेभ्य उत्तरम्परि प्र धन्वेति द्विपदासु वारवन्तीयँ सूर्यवतीषु कावमन्त्यँ समानमितरं पूर्वेण त्रिवृद्बहिष्पवमानं पञ्चदशँ होतुराज्यँ सप्तदशे द्वे एकविँशमच्छाकावस्य त्रिणवो माध्यंदिनः पवमानश्छन्दोमाः पृष्ठानि त्रयस्त्रिँश आर्भव एकविँशोऽग्निष्टोम  ५-४

-

 

उच्चा ते जातमन्धस इति गायत्रं चामहीयवं च जराबोधीयं च स्वारं च सौपर्णमग्नेश्च व्रतं यौधाजयात्पूर्वँ रौरवं यशसो लोके श्यैतँ स्वादिष्ठया मदिष्ठयेति गायत्रं च स्वाशिरां चार्कः समानमितरं पूर्वेण ज्योतिष्टोममत ऊर्ध्वँ षडूर्ध्वा षडर्वाञ्चो  ५-४

-

 

ज्योतिष्टोममाज्यबहिष्पवमानम् उद्धरति जराबोधीयँ रथंतररौरवे वाजपेयस्य पृष्ठानि पुरोजिती वो अन्धस इति औदलमेकस्यामान्धीगवमेकस्याँ श्यावाश्वमेकश्यां बृहत्तिसृषु समानमितरं पूर्वेण त्रिवृद्बहिष्पवमानं पञ्चदशानि त्रीण्याज्यानि त्रिवृन्मैत्रावरुणस्य चतुर्विँशो माध्यंदिनः पवमानः सप्तदशानि त्रीणि पॄष्ठानि पञ्चदशं मैत्रावरुणस्य सप्तदश आर्भव एकविँशोऽग्निष्टोमः  ५-४

-

 

पुनानः सोम धारयेति रौरवं तिसृषु सदोविशीयमेकस्याँ समन्तं विष्टारपङ्क्तौ यौधाजयं तिसृष्वभीवर्तो ब्रह्मसाम पुरोजिती वो अन्धस इति गौरीवितमेकस्यामान्धीगवमेकस्याँ श्यावाश्वमेकस्यां बृहत्तिसृषु सप्तदशो माध्यंदिनः पवमानः समानमितरं ज्योतिष्टोमेन सस्तोमम्  ५-५

-

 

उपास्मै गायता नर इति तृचः षट्संभार्या वैश्वजित्यः पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो दविद्युतत्या रुचै ते असृग्रमिन्दवो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुनै तमु त्यं दश क्षिपः पवमानस्य ते वयं पवमानस्य ते कवे पुनानः सोम धारयेति बृहती समानमितरमभिषेचनीयेन सर्वः षट्त्रिँशो  ५-५

-

 

या ज्योतिष्टोमस्य सा मरुत्स्तोमस्य  ५-५

-

 

या बृहस्पतिसवस्य सेन्द्राग्न्योः कुलायस्य नुब्राह्मणँ स्तोमाः  ५-५

-

 

इन्द्रायेन्दो मरुत्वते पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुना पवमानस्य ते कव ईडेन्यो नमस्यो यदुद्य सूर उदित इन्द्रमिद्गाथिनो बृहद् इन्द्रे अग्ना नमो बृहदुच्चा ते जातमन्धस इति गायत्रं चामहीयवं च तवाहँ सोम रारणेति समन्तं च यौधाजयं च वृषा शोण इति पार्थमन्त्यं बृहच्च रेवतीषु च वामदेव्यँ श्यैतं च कालेयं च स्वादिष्ठया मदिष्ठयेति गायत्र मौक्षे पवस्वेन्द्रमच्छेति सफ श्रुध्ये परि त्यँ हर्यतँ हरिमिति श्यावाश्वान्धीगवे सूर्यवतीषु कावमन्त्यं प्र दैवोदासो अग्निरिति यज्ञायज्ञीयमग्निष्टोमसाम स्वासु सत्रासाहीयं तव त्यद् इन्द्रियं बृहदिति सौभरं स्वासूद्वँशीयँ सर्वः पञ्चदशः  ५-६

 

पवस्व वाचो अग्रिय उपास्मै गायता नरः पवमानस्य ते कवे ग्निं दूतं वृणीमह इत्युभयान्याज्यानि पुननः सोम धारयेति रौरवमेकस्यां यौधाजयमेकस्यां दैर्घश्रवसमेकस्याँ रथंतरं तिसृषु बृहत्पृष्ठँ श्यैतस्यर्क्ष्वभीवर्तो ब्रह्मसाम समानमितरं ज्योतिष्टोमेन त्रिवृत्पञ्चदशौ स्तोमौ विपर्यासँ  ५-७

-

 

स्वासु श्यैतँ सँहितादुत्तरं जराबोधीयँ श्रुध्यस्य लोके विशोविशी-यमान्धीगवादुत्तरँ सोमसामा थर्वणं वासमानमितरं प्रथमेन साहस्रेण द्वे त्रिवृती स्तोत्रे द्वे द्वादशे द्वे पञ्चदशसप्तदशे द्वे एकविँशनरदशे द्वे चतुर्विँशे द्वे त्रिणवे  ५-७

-

 

पवस्व वाचो अग्रिय उपास्मै गायता नरः पवमानस्य ते कवे नमस्ते अग्न ओजसे मित्रं वयँ हवामहे समस्य मन्यवे विशस्ता हुवे ययोरिदम्प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यमिति द्वयोः सतोबृहत्योर्गायत्रं तिसृष्वामहीयवमेकस्यामैडँ सौपर्णमेकस्याँ सत्रासाहीयमेकस्यां यैका परिशिष्यते तस्याँ सदोविशीयं पुनानः सोम धारयेति रौरवमेकस्यां यौधाजयमेकस्याँ समन्तमेकस्याँ रथंतरं तिसृष्वध यदिमे पवमान रोदसी इत्युत्सेध एकस्यामयँ सोम इति पार्थमन्त्यं बृहच्च वामदेव्यं च तदिदास भुवनेषु ज्येष्ठमिति श्यैतँ स्वासु कालेयँ स्वादिष्ठया मदिष्ठयेति गायत्रं तिसृषु संहितमेकस्याँ सुरूपमेकस्याँ स्वाशिरां चार्क एकस्यां पवस्वेन्द्रमच्छेति सफविशोविशीये पुरोजिती वो अन्धस इति गौरीवितं एकस्यां निषेध एकस्याँ श्यावाश्वामेकस्यामान्धीगवं तिसृषु मधुश्चुन्निधनं तिसृषु सुमन्मा वस्वी रन्ती सुनरीति वारवन्तीयं तिसृषु कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम द्वे त्रिवृती स्तोत्रे द्वे द्वादशे द्वे पञ्चदशसप्तदशे द्वे नवदशचतुर्विँशे द्वे चतुर्विँशैकविँशे द्वे त्रिणवे  ५-८

 

श्येनमाज्यबहिष्पवमानमर्षा सोम द्युमत्तम इति गायत्र वार्षाहरे पुनानः सोम धारयेति वैयश्वमेकस्यां वषट्कारणिधनमेकस्याँ रौरवमेकस्यां यौधाजयं तिसृष्वौशनमन्त्यँ रथंतरं च वामदेव्यं च सप्तहं च कालेयं च यस्ते मदो वरेण्य इति गायत्रं वार्षाहरँ सत्रासाहीयं पवस्वेन्द्रमच्छेति काशीतौ पगवे पुरोजिती वो अन्धस इति नानदा न्धीगवे सामत्रयाणां यत्प्रथमं कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम द्वे त्रिवृती स्तोत्रे द्वे द्वादशे द्वे पञ्चदशे द्वे एकविँशे द्वे चतुर्विँशे द्वे त्रिणवे  ५-९

-

 

पवस्वेन्दो वृषा सुतो ऽपघ्नन्पवते मृध इति पुरस्तात्पर्यासस्य तृचे उद्धरति सत्रासाहीयं पुरोजिती वो अन्धस इति नानदमेकस्याँ तस्यामेवान्धीगवँ श्यावाश्वमेकस्याँ सामैकस्यां त्रयाणां यद्द्वितीयं प्रमाँहिष्ठीयमौपगवमुद्वँशीयं महानाम्न्यः षोडशिसाम समानमितरं पूर्वेण सर्वः पञ्चदशः कॢप्तो ज्योतिष्टोमः शान्त्यर्थः शान्त्यर्थः  ५-९

-

 

अहीनः अथ विंशप्रभृतिभिरध्यायैर्ब्राह्मणैस्त्रिभिर्ये ऽहीना विहितास्तेषां कॢप्तिः षष्ठादिषु त्रिषु पौर्णमासीदीक्षामासपवर्गा अह्ना इत्यादि पटलद्वयं तेषां सूत्रम् 

 

कॢप्तो ज्योतिष्टोमोऽतिरात्रोऽषोडशिको यदि वा षोडशिमान्ब्राह्मणे षष्ठादिभिश्चतुर्भिरध्यायैरतिरात्रसंस्थो ज्योतिष्टोमोऽषोडशिकः कॢप्तः यदि वा षोडशिमानिति तु ब्राह्मणान्तरानुसारेणोक्तं अस्य चातिरात्रस्य प्रयोग आदवेवास्माभिर्दर्शितः वक्ष्यमाणानां रात्रेर्विशेषमाह अहीनिक्याँ रात्रौ पण्यंपण्यमित्सोतार इति श्रौतकक्षं दैवोदासं होतृषाम कौत्सस्य लोक आष्टादँष्ट्रमा त्वा विशन्त्विन्दव इत्येतासु समानमितरँ सात्त्रिक्या  ६-१

-

 

सर्वस्तोमस्योपवती प्रतिपत् स्वासु श्यैतं परिस्वानार्भवीया सँहितादुत्तरं जराबोधीयमान्धीगवादाथर्वणँ समानमितरं प्रथमेन साहस्रेण तस्य ज्योतिष्टोमोऽतिरात्रः षोडशिमान्  ६-१

-

 

अप्तोर्याम्नस्तृतीयस्य साहस्रस्याज्यबहिष्पवमानं जराबोधीयस्य लोके सुरूपमुद्धरत्याथर्वणं परि प्र धन्वेति स्वर्वन्निधनँ सौहविषँ समानमितरं पूर्वेण वैश्वजितानि पृष्ठानि पृष्ठानां गर्भा अनुब्राह्मणमतिरिक्तस्तोत्राणि  ६-१

-

 

नवसप्तदशस्या महीयवादुत्तरं पवस्व मधुमत्तम इति साकमश्वमभि सोमस आयव इति जनित्रँ रौरव यौधाजये नौधसस्यर्क्षु जनित्रं परि प्र धन्वेति सफँ समानमितरं ज्योतिष्टोमेनातिरात्रेणाषोडशिकेन  ६-१

-

 

या ज्योतिष्टोमस्य सा विषुवतस्तस्य सप्तदशान्युक्थान्यषोडशिकोऽतिरात्रः  ६-१

-

 

कॢप्ते गो आयुषी  ६-१

-

 

कॢप्तौ विश्वजिदभिजितौ  ६-१

-

 

या बृहस्पतिसवस्य सैकस्तोमानां प्रथमस्य तस्यैव ज्योतिष्टोमोऽतिरात्रः षोडशिमान्  ६-१

-

 

गोराज्यबहिष्पवमानमिन्द्रस्तोमस्य मध्यंदिनः पुनानः सोम धारयेति बृहती स्वासु श्यैतँ समानमितरं प्रथमेन साहस्रेण तस्य ज्योतिष्टोमोऽतिरात्रः षोडशिमाँस्  ६-२

-

 

 तीव्रसुत आज्यबहिष्पवमानं मध्यंदिनश्च समानमितरं प्रथमेनैकस्तोमेन  ६-२

-

 

प्रतीचीनस्तोमस्य बहिष्पवमानमभिजितो गायत्री ज्योतिष उत्तरस्य बृहती समानमितरं द्वितीयेनैकस्तोमेन षोडशाः षोडशिनोऽनुब्राह्मणं वा  ६-२

-

 

ये व्युष्टिद्विरात्रस्याहनी ते आङ्गिरसद्विरात्रस्यो त्तरादह्न ऋषभजराबोधीये उद्धरति समन्तदैर्घश्रवसे अन्तराथर्वणँ सँहितादुत्तरं जराबोधीयं विशोविशीयस्य लोके श्रुध्यं  ६-२

-

 

याङ्गिरसद्विरात्रस्य पूर्वा सा चैत्ररथस्य तस्यायुष उक्थानि इति पूवमहः पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुत आ ते दक्षं मयोभुवँ श्रुध्यस्य लोके जराबोधियं नार्मेधाद्रात्रिमुपयन्त्यथ यदेव द्विदिवसस्योत्तममहस्तदे-तदित्युत्तरम्  ६-२

-

 

ये चैत्ररथस्याहनी ते कापिवनस्य त्रिवृत्पञ्चदशोऽग्निष्टोमः पूर्वमहरायुरतिरात्र उत्तरम्  ६-२

-

 

आभिप्लविकस्य प्रथमस्याह्न आज्यबहिष्पवमानं मध्यंदिनश्च रथंतरँ स्वारं च सौपर्णँ शग्ध्यू षु शचीपत इत्यभीवर्तः स्वासु कालेयँ स्वादिष्ठया मदिष्ठयेति गायत्रँ स्वाशिरां चार्को ऽया पवस्व देवयुः पवते हर्यतो हरिरिति सफाक्षारे प्र सुन्वानायान्धस इति औदलं चर्तनिधनमाज्यदोहमभि प्रियाणीति वैखानसमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम  ६-३

 

उपो षु जातमप्तुरं दविद्युतत्या रुचा पवस्वेन्दो वृषा सुतो राजा मेधाभिरीयत इषे पवस्व धारया कया ते अग्ने अङ्गिरः पुरूरुणा चिद्ध्यस्ति तमिन्द्रं वाजयामसीयं वामस्य मन्मानो ऽस्य प्रत्नामनु द्युतमिति गायत्रं चामहीयवं चाभि सोमास आयव इति गौतमं चान्तरिक्षं च दैर्घश्रवसं च द्विहिंकारं चायँ सोम इती-निधनमाज्यदोहमन्त्यँ स्वासु वामदेव्यं मो षु त्वा वाघतश्चनेति गायत्रपार्श्वमस्तावि मन्म पूर्व्यमिति संतनि श्रायन्तियस्यर्क्षु संकृति यस्ते मदो वरेण्य इति गायत्रं चा ग्नेश्चार्को ऽभि द्युम्नं बृहद्यशः सखाय आ निषीदतेति वाचश्च साम शौक्तं च पर्यू ष्वित्यान्धीगवम् इन्द्राय सोम पातव इति यज्ञायज्ञीयं पवित्रं त इत्यरिष्टमन्त्यं विशोविशीयमग्निष्टोमसाम स्वास्वायुष उक्थानि  ६-४

 

पवस्व वाचो अग्रिय एष देवो अमर्त्य एष धिया यात्यण्व्या होता देवो अमर्त्यो मित्रं वयँ हवामहे महाँ इन्द्रो य ओजसे न्द्रे अग्ना नमो बृहदुच्चा ते जातमन्धस इति गायत्रं च गौषूक्तं च जराबोधीयं चर्षभश्च पावमानः प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यमित्युत्सेधः परीतो षिञ्चता सुतमित्याभीशवमाथर्वणं पृश्नि तिस्रो वाच इति त्रिणिधनमाज्यदोहमन्त्यं बृहच्च सत्रासाहीयं च श्यैतं च रौरवं च परि स्वानो गिरिष्ठा इति गायत्रं च हाविष्मतं च स सुन्वे यो वसूनां प्राणा शिशुर्महीनामिति दीर्घ श्रुध्ये अयं पूषा रयिर्भग इति निषेधश्च श्यावाश्वं च क्रौञ्चं च यज्ञायज्ञीयं च परि प्र धन्वेति वाजदावर्यो ऽया रुचेति नित्यवत्सा धर्ता दिव इति दीर्घतमसोऽर्कोऽन्त्यो वारवन्तीयमग्निष्टोमसाम स्वासु ज्योतिष्टोमोऽतिरात्रः षोडशिमान्  ६-५

 

पवस्व वाजसातय इति तिस्रोऽनुष्टुभश्चतस्रो गायत्रीः करोति पज्रयौधाजये अन्तरा गौङ्गवमौदलाज्यदोहे गौतमँ समानमितरं प्रथमेनाह्ना गर्गत्रिरात्रस्य  ६-६

-

 

उपास्मै गायता नर उपो षु जातमप्तुरं दविद्युतत्या रुचै ते असृग्रमिन्दवो राजा मेधाभिरीयते वृषा सोम द्युमाँ असीषे पवस्व धारयाभि सोमास आयव इति गौतममन्तरिक्षं दैर्घश्रवसं त एकर्चाः सन्तनि तिसृषु पौरुमद्गं गायत्रपार्श्वं मैधातिथं त एकर्चा द्विहिंकारं तिसृषु महानाम्न्यश्च वामदेव्यं च पार्थुरश्मं च श्रायन्तीयस्यर्क्षु संकृति समानमितरं मध्यमेनाह्ना गर्गत्रिरात्रस्य  ६-६

-

 

पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतः पवमानस्य ते कवे गायत्रादुत्तरे चत्वार एकर्चा उत्तमं च बार्हतमनुष्टुभि त्रय एकर्चा उत्तमं तृचे समानामितरमुत्तमेनाह्ना गर्गत्रिरात्रस्य  ६-६

-

 

प्र सोमासो विपश्चित इति गायत्रमेकस्यामाश्वमेकस्यां जराबोधीयमेकस्यां प्र सोम देववीतय इति गौङ्गवमेकस्यां पज्रमेकस्यां यौधाजयमेकस्या-मौशनमौपगवमाष्टादँष्ट्रं प्रत्यस्मै पिपीषत इति नानदँ षोडशिसाम रात्रिः संधिः समानमितरं प्रथमेनाह्ना गर्गत्रिरात्रस्य  ६-७

-

 

उपो षु जातमप्तुरं दविद्युतत्या रुचे षे पवस्व धारया पर्यू ष्विति श्यावाश्वमिन्द्राय सोमपातव इत्यान्धीगवम्पवित्रं त इति यज्ञायज्ञीयम-न्त्यमुद्वँशीयस्य लोके तैरश्च्यमुद्वँशीयँ षोडशिसाम रात्रिः संधिः समानमितरं द्वितीयेनाह्ना गर्गत्रिरात्रस्य  ६-७

-

 

पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुत आ ते दक्षं मयोभुवमुद्धरति जराबोधीयँ सतोबृहतीद्विपदातिच्छन्दसश्च प्रतिलोमं बार्हतान्ययं पूषा रयिर्भग इति दीर्घतमसश्चार्कः क्रौञ्चं च धर्ता दिव इति यज्ञायज्ञीयमन्त्यँ समानमितरमुत्तमेनाह्ना गर्गत्रिरात्रस्य  ६-७

-

 

सांवत्सरिकस्य विषुवतो बहिष्पवमानमुभौ पर्यासावाश्वादुत्तरे सोमसाम च रोहितकूलीयं च पवस्वेन्द्रमच्छेति सफा क्षारे समानमितरं प्रथमेनाश्वत्रिरात्रस्य  ६-८

-

 

वृषा सोम द्युमाँ असि वृषा ह्यसि भानुनैते सोमा अभि प्रियँ सोमः पुनानो अर्षत्युत्ते शुष्मास ईरत इति पुरस्तात्पर्यासस्याहरत्यामहीयवादुत्तराण्या-शुभार्गवप्रभृतीनि षड् द्विहिंकारादुत्तराण्यच्छिद्रं च मैधातिथं च पौरुहन्मनमग्नेश्चार्कादुत्तराणि सुरूपप्रभृतीनि चत्वारि यज्ञायज्ञीयात्पूर्वाण्या-सितं च कौत्सं च शुद्धाशुद्धीयं च क्रौञ्चं च रयिष्ठँ समानमितरं मध्यमेनाह्ना गर्गत्रिरात्रस्या ६-८

-

 

अष्टर्चादुत्तरन्नवमादह्नश्चतुरः षडृचानुपहरत्या ते दक्षं मयोभुवमिति पर्यास ऋषभात्पवमानादुत्तराणि सुरूपं चा दारसृच्चे डानां च संक्षारः स्वारं च सैन्धुक्षितं पृश्निन उत्तरान्यर्कपुष्पं कौल्मलबर्हिषं देवस्थानँ हाविष्मता-दुत्तराणि शांमदप्रभृतीनि चत्वारि यज्ञायज्ञीयादुत्तरं यद्वाहिष्ठीयँ समानमितरमुत्तमेनाह्ना गर्गत्रिरात्रस्य  ६-८

-

 

ये गर्गत्रिरात्रस्य प्रथमोत्तमे अहनी ते अन्तर्वसोः  ६-९

-

 

उपो षु जातमप्तुरं दविद्युतत्या रुचा पवस्वेन्दो वृषा सुतो राजा मेधाभिरीयत एते असृग्रमिन्दवो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुनेषे पवस्व धारयाअथ यदेव छन्दोमपवमानस्य मध्यममहस्तदेतत्तस्य तृचकॢप्त आर्भवो  ६-९

-

 

यान्तर्वसोः प्रथमा सा पराकस्य  ६-९

-

 

वृषा सोम द्युमाँ असि वृषा ह्यसि भानुनेति पुरस्तात्पर्यासस्या-हरत्यामहीयवादुत्तरे आशु च भार्गवं मार्गीयवं चा ग्नेश्चार्कादुत्तरे सुरूप भासे यज्ञायज्ञीयात्पूर्वे आसित कौत्से समानमितरं मध्यमेनाह्ना गर्गत्रिरात्रस्य  ६-९

-

 

व्युष्टेरुत्तरस्याह्नो बहिष्पवमानमथ यदेव छन्दोमपवमानस्योत्तममहस्ततेतत्तस्य शशकर्णकॢप्ता बृहती  ६-९

-

 

उपास्मै गायता नरो बभ्रवे नु स्वतवसे प्र यद्गावो न भूर्णय आशुरर्ष बृहन्मते पवमानस्य ते कवे ऽग्न आ याहि वीतय इत्याज्यानि प्र सोमासो विपश्चित इति गयत्रं चाश्वं च जराबोधीयं चाशु भार्गवं प्र सोम देववीतय इति पज्रं गौङ्गवं यौधाजयमौशनमन्त्यँ रथंतरं च वामदेव्यं च नौधसं च कालेयं च स्वादिष्ठया मदिष्ठयेति गायत्र सँहिते पवस्वेन्द्रमच्छेति सफपौष्कले प्र सुन्वानायान्धस इत्यौदलं गौतममाकूपारमभि प्रियाणीति द्वीडः पदस्तोभोऽन्त्यो यज्ञायज्ञी-यमग्निष्टोमसाम  ७-१

 

पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुना सोमः पुनानो अर्षति पवमानस्य ते वयमग्निं दूतं वृणीमह इत्याज्यानि वृषा पवस्व धारयेति गायत्रं च हाविष्मतं चाजिगं च स्वारं च सौपर्नं पुनानः सोम धारयेत्यायस्ये अन्तरा दैर्घश्रवसं वृषा शोन इति पार्थमन्त्यं बृहच्च वामदेव्यं च श्यैतं च माधुच्छन्दसं च यस्ते मदो वरेण्य इति गायत्रं च स्वाशिरां चार्कस्त्वँ ह्यङ्ग दैव्य पवस्व देववीतय इति शङ्कुसुज्ञाने अयं पूषा रयिर्भग इत्यासितं द्वे क्रौञ्चे वृषा मतीणां पवत इति चतुरिडः पदस्तोभोऽन्त्यो यज्ञायज्ञीयमग्निष्टोमसामौ शनँ सौभरमाष्टादँष्ट्रम्  ७-२

 

दविद्युतत्या रुचै ते असृग्रमिन्दवो राजा मेधाभिरीयते ऽसृक्षत प्र वाजिन एते सोमा अभि प्रियमिषे पवस्व धारयाग्निनाग्निः समिध्यत इत्याज्यान्युच्चा ते जातमन्धस इति गायत्रं च क्षुल्लकवैष्टम्भमैडँ सौपर्णमभि सोमास आयव इति गौतमं चान्तरिक्षं च मैधातिथं च द्विहिंकारं च तिस्रो वाच इत्यङ्गिरसाँ संक्रोशोऽन्त्यो ऽभि त्वा वृषभा सुत इति रथंतरं कस्तमिन्द्र त्वावसविति वामदेव्यँ श्रायन्तीयं च रौरवं च तिस्रो वाच उदीरत इति गायत्रं चाग्नेश्चर्क आ सोता परि षिञ्चत सखाय आ नि षीदतेति वाचश्च साम शौक्तं च सुतासो मधुमत्तमा इति त्वाष्ट्रीसामनी स्वारे अन्तरान्धीगवं पवित्रं त इति षडिडः पदस्तोभोऽन्त्यो यज्ञायज्ञीयमग्निष्टोमसामा युष उक्थानि  ७-३

 

पवमानो अजीजनदेष देवो अमर्त्य एष धिया यात्यण्व्या ते दक्षं मयोभुवँ होता देवो अमर्त्यो यदद्य सूर उदिते महाँ इन्द्रो य ओजसेयं वामस्य मन्मनो ऽस्य प्रत्नामनु द्युतमिति गायत्रमामहीयवँ सत्रासाहीयं परीतो षिञ्चता सुतमिति पृश्नि चाथर्वणं चाभीशवं चोत्सेधश्चायँ सोम इतीहवद्वासिष्ठमन्त्यं यज्जायथा अपूर्व्येति बृहदेदु मधोर्मदिंतरमिति वामदेव्यं त्रैशोकं च समन्तं च परि स्वानो गिरिष्ठा इति गायत्रं च गौषूक्तं च स सुन्वे यो वसूनां प्राणा शिशुर्महीनामिति दीर्घ वारवन्तीये पुरोजिती वो अन्धस इति निषेधश्च श्यावाश्वं च परि प्र धन्वेति दीर्घतमसोऽर्को धर्ता दिव इत्यष्टेडः पदस्तोभोऽन्त्यो यज्ञायज्ञीयमग्निष्टोमसाम साकमश्वं त्रैककुभं नार्मेधं गौरीवितँ षोडशिसाम रात्रिः संधिः  ७-४

 

उपो षु जातमप्तुरमित्यनुरूपो नौधसं ब्रह्मसाम सुज्ञानस्य लोके पौस्कलं प्र सुन्वानायान्धस इत्यौदल गौतमे समानमितरं प्रथमेनाह्नाभिप्लविकेन  ७-५

-

 

अजिगक्रौञ्चे उद्धरति स्वे उष्णिक्ककुभौ स्वासु यामँ समानमितरं द्वितीयेनाह्ना चतुर्वीरस्या  ७-५

-

 

असृक्षत प्र वाजिन इत्युद्धरत्यग्नेरर्कादुत्तरमैडँ सैन्धुक्षितमभ्यासवतस्त्वा-ष्ट्रीसाम्नो लोके त्रिणिधनं त्वाष्ट्रीसाम स्वास्वरिष्टँ समानमितरं तृतीयेनाह्ना चतुर्वीरस्य  ७-५

-

 

वारवन्तीयस्य लोके श्रुध्यं विपरिहरत्यानुष्टुभे द्विपदासु वारवन्तीयं दीर्घतमसोऽर्कोऽन्त्यः समानमितरमुत्तमेनाह्ना चतुर्वीरस्य  ७-५

-

 

या जामदग्न्यस्य प्रथमा सा सँसर्पस्य  ७-६

-

 

नवर्चसौपर्णे उद्धरति परीतो षिञ्चता सुतमिति बार्हदुक्थं च दैर्घश्रवसं चा यास्ये समानमितरं द्वितीयेनाह्ना जामदग्न्यस्य  ७-६

-

 

द्वादशाहिकस्य तृतीयस्याह्न आज्यबहिष्पवमानं गायत्री च समानमितरं तृतीयेनाह्ना जामदग्न्यस्य  ७-६

-

 

उद्धरति पर्यासं व्रात्या गायत्री पुनानः सोम धारयेति बृहती गौषूक्तादुत्तरं वारवन्तीयं पुरोजिती वो अन्धस इति निषेधः श्यावाश्वं त्वाष्ट्रीसामा हरति द्विपदातिच्छन्दसः समानमितरमुत्तमेनाह्ना जामदग्न्यस्य  ७-६

-

 

प्र सोमासो विपश्चित इति गायत्रमेकस्यामाश्वमेकस्यां जराबोधीयमेकस्यां प्र सोम देववीतय इति यौधाजयं तिसृषु समानमितरं प्रथमेनाह्ना सँसर्पस्य  ७-७

-

 

पुनानः सोम धारयेत्यायस्ये समानमितरं द्वितीयेनाह्ना सँसर्पस्य  ७-७

-

 

सैन्धुक्षितान्धीगवे उद्धरति समानमितरं तृतीयेनाह्ना सँसर्पस्य  ७-७

-

 

जराबोधीयवारवन्तीये उद्धरति द्विपदातिच्छन्दसश्च परीतो षिञ्चता सुतमिति पृश्नि आभीशवमाथर्वणं ज्योतिष्टोम्यनुष्टुप् समानमितरमुत्तमेनाह्ना सँसर्पस्य  ७-७

-

 

वैश्वामित्रो द्व्यहो जराबोधीयस्य लोके सोमसाम स्वाशिरामर्कस्य मौक्षँ सौभरस्यौपगवं  ७-८

-

 

द्वादशाहिकं तृतीयमहर्वैरूपस्य लोके रथंतरं पाष्ठौहस्याग्नेरर्को गौरीवितस्य त्वाष्ट्रीसाम तस्यैतस्य त्र्यहस्याभ्यासङ्गः स्वदिष्ठया मदिष्ठयेति गायत्र साँहिते तृचयोर्गौतमं तृच आसितं तृचे वाचश्च साम शौक्तं तृचयोः  ७-८

-

 

पवमानो अजीजनत्पुनानो अक्रमीदभि प्र यद्गावो न भूर्णय आशुरर्ष बृहन्मते हिन्वन्ति सूरमुस्रयोऽग्निर्वृत्राणि जङ्घनदिति होतुराज्यँ स्वान्युत्तराणि पवस्व दक्षसाधन इति गयत्रमदारसृत्सत्रासाहीयं तवाहँ सोम रारणेत्याष्टादँष्ट्रमा-भीशवँ स्वःपृष्ठमाङ्गिरसमु हु वा अस्येति वासिष्ठमन्त्यं बृहच्च वामदेव्यं च त्रैशोकं च पृश्नि च परि प्रिया दिवः कविरिति गायत्रँ स्वाशिरामर्को बृहद्भारद्वाजं त्वँ ह्यङ्ग दैव्य सोमः पुनान ऊर्मिणेति बृहत्क क्रोशे पुरोजिती वो अन्धस इति नानदं त्वाष्ट्रीसामा थर्वणं प्रो अयासीदिति लौशमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम सैन्धुक्षितँ सौभरमुद्वँशीयम्  ७-९

 

पवमानस्य विश्वविदसृक्षत प्र वाजिन एष देवो अमर्त्य एष धिया यात्यण्व्याते दक्षं मयोभुवँ होता देवो अमर्त्यः पुरूरुणा चिद्ध्यस्त्युत्तिष्ठन्नोजसा सह यज्ञस्य हि स्थ ऋत्विजास्य प्रत्नामनु द्युतमिति गायत्रं चामहीयवं च जराबोधीयं च र्षभश्च पवमानः परीतो षिञ्चता सुतमिति परीतो षिञ्चता सुतमिति वाम्रं च मानवं चा नूपं चो त्सेधश्चा यँ सोम इती हवद्वासिष्ठमन्त्यँ रथंतरं च वामदेव्यं च श्रायन्तीयं च वैयश्वं च परि स्वानो गिरिस्था इति गायत्रं गौषूक्तं वारवन्तीयँ स सुन्वे यो वसूनां प्राणा शिशुर्महीनामिति दीर्घ श्रुध्ये सोमाः पवन्त इन्दव इति श्यावाश्वा न्धिगवे निषेधः परि प्र धन्वेति वाजदावर्यो ऽया रुचेति नित्यवत्सा धर्ता दिव इति दीर्घतमसोऽर्कोऽन्त्यो यज्ञायज्ञीयमग्निष्टोमसाम चातुर्वीरोऽतिरत्रः षोडशिमान्  ७-१०

 

एष एव चतुरहो यो देवानां पञ्चरात्रस्यानभ्यासक्तः पुनर्जराबोधीयँ स्वं लोकमेति चतुर्थादह्न उत्तरँ षडृचँ सत्रासाहीयमाभीशवं बृहद्भारद्वाजमाथर्वणं तान्युद्धरति  ७-११

-

 

पवमानस्य विश्वविद् यत्सोम चित्रमुक्थ्यमसृक्षत प्रवाजिन उत्ते शुष्मास इरत आ ते दक्षं मयोभुवमिन्द्रग्नि युवामिम इत्यैन्द्राग्नमृषभजराबोधीये उद्धरत्युत्सेधस्य लोकेऽग्नेस्त्रिणिधनमसाव्यँशुर्मदायेति गायत्रं च गौषुक्तं च पवस्व वाजसातय इति श्यावाश्वा न्धीगवे उद्धरति द्विपदातिच्छन्दसः समानमितरमुत्तमेनाह्ना देवानां पञ्चरात्रस्य  ७-११

-

 

ज्योतिष्टोमोऽग्निष्टोमो गौरुक्थ्यो महाव्रतं गौरुक्थ्य आयुरतिरात्र एकाहकॢप्ताः ७-११

-

 

पृष्ठ्यः षडहः समूढो वा व्यूढो वा समूढस्त्वेव तस्यो पास्मै गायता नर उपो षु जातमप्तुरं पवमानस्य ते कव इति प्रथमस्याह्नो बहिष्पवमानमौदलमासितं त्वाष्ट्रीसामा विकॢप्तं चतुर्थमहस्त्वाष्ट्रीसाम क्रौञ्चमेते स्वराः पृष्ठ्यस्य गौरीवितलोक उद्वँशपुत्राद्रात्रिमुपयन्ती ति यदि व्यूढः  ७-१२

-

 

अथ यदि समूढ एतदेव प्रथमस्याह्नो बहिष्पवमानमेते स्वरा द्वितीयस्याह्नो वृषा शोण इति पार्थमन्त्यं पञ्चमस्याह्नः पार्थस्य लोक आकूपारं यन्नवमेऽहनि सांवत्सरिकः समूढ उत्तरस्य त्र्यहस्याविकॢप्ता बृहत्यः सर्वस्य षडहस्यै  ७-१२

-

 

एष एव त्र्यहो य ऋतूनां यथा व्यूढे तृतीयस्याह्नो वैरूपस्य लोके रथंतरँ सुतासो मधुमत्तमा इति त्रीणि त्वाष्ट्रीसूमान्यैडं मध्ये स्वारे अभितो बृहत्तिसृषु ज्योतिर्गौरायुरतिरात्र एकाहकॢप्ताः  ७-१२

-

 

एष एव पञ्चाहो य ऋतूनाँ समूढोऽभ्यासक्तो बृहद्रथंतरपृष्ठः प्रथमस्याह्नः स्वादिष्ठार्भवीया द्वितीयस्याह्नो वासिष्ठमन्त्यँ स्वस्थाने पार्थं चतुर्थस्याह्न और्णायवस्योपरिष्टाद्बृहद्भारद्वाजमान्धीगवस्य शुद्धाशुद्धीयमुद्धरति षोडशिनं पञ्चमस्याह्नः संतनिन उपरिस्तादैडं च सैन्धुक्षितं गौसूक्तं च  ७-१२

-

 

विश्वजिदतिरात्रः  ७-१२

-

 

एष एव षडहो य ऋतूनाँ समूढो वा व्यूढो वा समूढस्त्वेवै काहिकं व्रतं तस्य ज्योतिष्टोमोऽतिरात्रः षोडशिमान्  ७-१३

-

 

एष एव षडहो य ऋतूनाँ समूढो वा व्यूढो वा समूढस्त्वेव सप्तदशं व्रतं तस्योपास्मै गायता नरः पवस्व वाचो अग्रियो दविद्युतत्या रुचोत्ते शुष्मास ईरते पवमानस्य ते कव इति बहिष्पवमानमुत्तरे गायत्र्या उद्धरति पूर्वे अनुष्टुभः समानमितरं पूर्वेण व्रतेन तस्य स्तोमान्वयीन्युक्थान्येकविँशः षोडशि  ७-१३

-

 

एष एव षडहो य ऋतूनाँ समूढो वा व्यूढो वा समूढस्त्वेव छन्दोमपवमानं व्रतं तस्य पवमानस्य ते वयमिति चतुरृचस्य लोके तृचं विपरिहरति सत्रासाहीयजराबोधीये आशु च भार्गवं मार्गीयवं च सौमित्रं चैटतं च यौधाजयादुत्तराणि बार्हदुक्थं च द्वैगतं च पौरुहन्मनं च स्वाशिरामर्कादुत्तराणि शांमदप्रभृतीनि चत्वार्यान्धीगवादुत्तरान्याकूपारं च साध्रं च स्वासु धर्म समानमितरं प्रथमेन व्रतेन सप्तरात्रिकेण  ७-१३

-

 

एष एव षडहो य ऋतूनाँ समूढो वा व्यूढो वा समूढस्त्वेव तस्याभ्यासक्तः पञ्चाहो यथा पृष्ठ्यावलम्बे चतुर्थस्याह्न एकविँशः षोडशी पञ्चमस्याह्नः पार्थस्य लोक आकूपारं वात्रेयं वे ति यदि समूढो ऽथ यदि व्यूढश्चतुर्थस्याह्नः शुद्धाशुद्धीयस्य लोक आकूपारं पञ्चमस्याह्नः पार्थस्यात्रेयं पार्थं वैव छन्दोमवतो व्रतस्य बहिष्पवमानँ सप्तदशं व्रतँ समानमितरं  ७-१३

-

 

ज्योतिष्टोमोऽग्निष्टोमो गौरुक्थ्य आयुरुक्थ्योऽभिजिदग्निष्टोमो विश्वजिदग्निष्टोमः सर्वजिदग्निष्टोमः सर्वस्तोमोऽतिरात्र एकाहकॢप्ताः  ७-१३

-

 

या देवानां पञ्चरात्रस्य प्रथमा सा जनकलप्तरात्रस्यानभ्यासक्ता  ७-१४

-

 

स्तोत्रीयानुरूपौ पर्यासो वृषा पवस्व धारयेति गायत्रँ हाविष्मतम् आजिगं त एकर्चाः पुनानः सोम धारयेति त्रिणिधनमायास्यं तिसृषु मौक्षस्य लोके स्वाशिरामर्क औपगवस्य सौभरँ समानमितरं द्वितीयेनाह्ना देवानां पञ्चरात्रस्य  ७-१४

-

 

स्तोत्रीयानुरूपौ पर्यास उच्चा ते जातमन्धस इति गायत्रं क्षुल्लकवैष्टम्भँ स्वारँ सौपर्णं त एकर्चा अभि सोमास आयव इत्यन्तरिक्षं तिसृषु महावैष्टम्भस्य लोके श्रायन्तीयँ समानमितरं तृतीयेनाह्ना देवानां पञ्चरात्रस्य  ७-१४

-

 

स्तोत्रीयानुरूपौ पर्यासः पवस्व दक्षसाधन इति गायत्रमदारसृत्सत्रासाहीयं त एकर्चास्तवाहँ सोम रारणेति स्वःपृष्ठमाङ्गिरसं तिसृषु स्वाशिरामर्कस्य लोके गौषूक्तं लौशस्य दीर्घतमसोऽर्कः सौभरस्य त्रैककुभँ समानमितरं चतुर्थेनाह्ना पञ्चशारदीयस्य  ७-१४

-

 

विश्वजिन्महाव्रतं ज्योतिष्टोमोऽतिरात्रः षोडशिमानेकाहकॢप्ताः  ७-१४

-

 

एष एव षडहो य ऋतूनाँ समूढोऽनभ्यासक्तो बृहद्रथंतरपृष्ठ्यश्चतुर्थस्याह्नः प्रत्यस्मै पिपीषत इति गौरीवितँ षोडशिसाम षष्ठस्याह्नो रेवतीनां लोके दार्ढच्युतं विपरिहरत्यौक्ष्णोरन्ध्रे विश्वजिदतिरात्रः  ७-१५

-

 

एष एव षडहो य ऋतूनाँ समूढो वा व्यूढो वा समूढस्त्वेवै काहिकं व्रतं ज्योतिष्टोमोऽतिरात्रोऽषोडशिकः  ७-१५

-

 

एष एव षडहो य ऋतूनाँ समूढो वा व्यूढो वा समूढस्त्वेव ज्योतिर्गौरायुरतिरात्र एकाहकॢप्ताः  ७-१५

-

 

ज्योतिष्टोमोऽग्निष्टोमो गौर् उक्थ्य आयुरुक्थ्यस्तस्यायुषः पुरोजिती वो अन्धस इति श्यावाश्वमेकस्यामान्धीगवमेकस्यामाकूपारमेकस्यां बृहत्तिसृषु बृहन्निधनं वार्कजम्भं पृष्ठ्यावलम्बस्य पञ्चाहो विश्वजिदतिरात्रो विश्वजिदतिरात्रः  ७-१५

-

 

अग्न आयूँषि पवस इत्यनुरूपः शग्ध्यू षु शचीपत इत्यभीवर्तो ब्रह्मसाम प्र सुन्वानायान्धस इत्यौदलदैवोदसे अभि प्रियाणीति यज्ञायज्ञीयमन्त्यं नमस्ते अग्न ओजस इति जराबोधीयमग्निष्टोमसाम स्वासु वा समानमितरं प्रथमेनाह्ना जनकस्य सप्तरात्रस्य  ८-१

-

 

वृषा मतीनां पवत इति यज्ञायज्ञीयमन्त्यँ सौभरमग्निष्टोमसाम स्वासु समानमितरं द्वितीयेनाह्ना देवानां पञ्चरात्रस्य  ८-१

-

 

दविद्युतत्या रुचै ते असृग्रमिन्दव इषे पवस्व धारयाग्निनाग्निः समिध्यत इत्याज्यान्युच्चा ते जातमन्धस इति गायत्रमेकस्यां वैरूपमेकस्याँ सौमित्रमेकस्यामा सोम स्वानो अद्रिभिरित्यन्तरिक्षं तिसृषु तिस्रो वाच इत्यङ्गिरसाँ संक्रोशोऽन्त्यो रथंतरं च वामदेव्यं च नौधसं च रौरवं च तिस्रो वाच उदीरत इति गायत्रं च क्षुल्लकवैष्टम्भं चा-सोता परिषिञ्चत सखाय आ निषीदतेति वाचश्च साम शौक्तं च सुतासो मधुमत्तमा इति त्वाष्ट्रीसाम चान्धीगवं च पवित्रं त इति यज्ञायज्ञीयमन्त्यँ श्रुध्यमग्निष्टोमसाम स्वासु  ८-२

 

पवमानो अजीजनत्पुनानो अक्रमीदभि राजा मेधाभिरीयते तं त्वा नृम्णानि बिभ्रतं हिन्वन्ति सूरमुस्रयो ऽग्निर्वृत्राणि जङ्घनदिति होतुराज्यँ स्वान्युत्तराणि पवस्व दक्षसाधन इति गायत्रं च त्वाष्ट्रीसाम च यदीङ्खयन्तीरित्यभि सोमास आयव इत्याष्टादँष्ट्रं चाथर्वणं चाभीशवं च स्वःपृष्ठमाङ्गिरसमु हु वा अस्येति वासिष्ठमन्त्यं बृहच्च वामदेव्यं च वयमेनमिदा ह्य इति वासिष्ठँ स्वासु पृश्नि परि प्रिया दिवः कविरिति गायत्रं चौर्णायवं च त्वँ ह्यङ्ग दैव्य सोमः पुनान ऊर्मिणेति बृहत्क क्रोशे पुरोजिती वो अन्धस इति यज्ञायज्ञीयं च क्षुल्लककालेयं च प्र त आश्विनीः पवमान धेनव इति लौशमन्त्यं विशोविशीयमग्निष्टोमसाम स्वासु  ८-३

 

पवमानस्य विश्वविद्यत्सोम चित्रमुक्थ्यं प्र यद्गावो न भुर्णय आशुरर्ष बृहन्मते यास्ते धारा मधुश्चुतोऽग्ने स्तोमं मनूमह इति होतुराज्यँ स्वान्युत्तरानि अर्षा सोम द्युमत्तम इति गायत्रँ यण्वँ शाकलँ सोम उ ष्वाणः सोतृभिरिति वाम्रमनूपमग्नेस्त्रिणिधनमभि त्रिपृष्ठमिति संपान्त्या रथंतरं च वामदेव्यं चे न्द्रमिद्देवतातये त्वमिन्द्र यशा असीति यौक्तश्रुचं च द्विहिंकारं चासा०व्यँशुर्मदायेति गायत्रं च गौषूक्तं चाभि द्युम्नं बृहद्यशः प्राणा शिशुर्महीनामिति च्यावन वार्शे पवस्व वाजसातय इति यज्ञायज्ञीयं च रयिष्ठं च गोवित्पवस्वेति द्व्यभ्याघातं लौशमन्त्यमग्निं नर इति बृहदाग्नेयमग्निष्टोमसाम तृतीयस्याह्न उक्थानि  ८-४

 

असृक्षत प्र वाजिन एतमु त्यं दश क्षिपो बभ्रवे नु स्वतवस इति षडृचस्य तृचमुत्ते शुष्मास ईरत एते सोमा असृक्षत यमग्ने पृत्सु मर्त्यमिति होतुराज्यँ स्वान्युत्तराणि पवमानस्य जिघ्नत इति गायत्रं चादारसृच्च परीतो षिञ्चता सुतमिति शौक्तं च यशश्चाभीशवं च प्रतोदश्च साकमुक्ष इतीहवद्वासिष्ठमन्त्यं बृहच्च वामदेव्यं च श्रायन्तीयं च पृष्ठं च त्वँ सोमासि धारयुरिति गयत्रं चा-श्वसूक्तं च स सुन्वे यो वसूनां तं वः सखायो मदायेति दीर्घं च कार्णश्रवसं च सोमाः पवन्त इन्दव इति क्रौञ्चे त्रिरस्मै सप्त धेनवो दुदुह्रिर इति मरुतां धेन्वन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम  ८-५

 

ये सोमासः परावत्यमित्रहा विचर्षणिः प्र स्वानासो रथा इवासृग्रमिन्दवः पथा ते दक्षं मयोभुवँ होता देवो अमर्त्यः प्र वो मित्राय गायतेन्द्रा याहि चित्रभानविन्द्राग्नी रोचना दिवो ऽध्वर्यो अद्रिभिः सुतमिति गायत्रं च मार्गीयवं चैडं च सौपर्ण ँ! रोहितकूलीयं च तवाहँ सोम रारणेति पौरुहन्मनं च द्वैगतं च गौङ्गवं च द्विनिधनं चायस्यं प्र काव्यमुशनेव ब्रुवाण इति वाराहमन्त्यँ रथंतरं च वामदेव्यं च वाशं च वैयश्वं च पवस्व देव आयुषगिति गायत्रँ स्वाशिरां चार्क ऐडँ सैन्धुक्षितमेष स्य धारया सुतो गोमन्न इन्द्र अश्ववदिति शार्कर त्रैते पुरोजिती वो अन्धस इति क्रौञ्चं गौतमं यज्ञायज्ञीयं प्रो अयासीदित्यैडं यज्ञसारथ्यन्त्यमा ते अग्न इधीमहीति स्रौग्मतमग्निष्टोमसाम  ८-६

 

पवमान असृक्षतापघ्नन्पवते मृधः पवस्व देववीरति सना च सोम जेषि च तरत्स मन्दी धावत्यया वीती परि स्रव विश्वेभिरग्ने अग्निभिर्यदस्य सूर उदिते महाँ इन्द्रो य ओजसा तोशा वृत्रहणा हुव इन्द्रायेन्दो मरुत्वत इति दार्ढच्युतपञ्चमानि मृज्यमानः सुहस्त्येति गोष्ठपञ्चमानि हा उ हु वा इ शिशुमिति वासिष्ठमन्त्यं बृहच्च वामदेव्यं च त्रैशोकं च वैखानसं च परि स्वानो गिरिष्ठा इति गायत्रं च त्रीणि च वैदन्वतानि त्वँ ह्यङ्ग दैव्य पवस्व देववीतय इति सौपर्णं च वैश्वमनसं च परि त्यँ हर्यतँ हरिमित्याकूपारं च त्वाष्ट्रीसाम च यज्ञायज्ञीयं च यद्वाहिष्ठीयं च धर्ता दिव इति दीर्घतमसोऽर्कोऽन्त्यो ऽग्निं वो देवमग्निभिः सजोषा इति रायोवाजीयमग्निष्टोमसाम सैन्धुक्षितं त्रैककुभमुद्वँशीयम्  ८-७

 

उपो षु जातमप्तुरमेष देवो अमर्त्य एष धिया यात्यण्व्यैष कविरभिष्टुत उप त्वा रण्वसंदृशमा नो मित्रावरुणा तमिन्द्रं वाजयामसीन्द्राग्नी आ गतँ सुतमुच्चा ते जातमन्धस इति गायत्रं चामहीयवं चा जिगं चाभीकं च पुनानः सोम धारयेति पौरुमद्गं चाष्कारणिधनं च काण्वं मैधातिथं चो त्सेधश्चौ शनमन्त्यँ रथंतरं च वामदेव्यं च नैपातिथं च कालेयं च स्वादिष्ठया मदिष्ठयेति गायत्रं चा ग्नेश्चार्को भि द्युम्नं बृहद्यश इन्द्रमच्छ सुता इम इत्यैशिरं च रोहितकूलीयं चाभी नो वाजसातममिति श्यावाश्वं च निषेधश्च साध्रं च यज्ञायज्ञीयं च कावमन्त्यमिमँ स्तोममर्हते जातवेदस इति समन्तमग्निष्टोमसाम  ८-८

-

 

विश्वजिदतिरात्रः  ८-८

-

 

या बृहस्पतिसवस्य सा कुसुरुबिन्दस्य प्रथमा तस्यै जनुषैकर्चौ  ८-९

-

 

हाविष्मतस्य लोके यौक्ताश्वँ स्वाशिरामर्कस्य हाविष्मतँ शङ्कुसुज्ञानयोः सत्रासाहीयश्रुध्ये उद्धरत्युक्थानि समानमितरं द्वितीयेनाह्ना जनकसप्तरात्रस्य  ८-९

-

 

या पूर्वा सोत्तरा  ८-९

-

 

पवस्वेन्द्रमच्छेति सत्रासाहीय श्रुध्ये वृषा मतीनां पवत इति याममन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम साकमश्वँ सौभरआष्टादँष्ट्रमित्युक्थानि समानमितरं द्वितीयेनाह्ना त्रिककुभः  ८-९

-

 

एते असृग्रमिन्दवो राजा मेधाभिरीयत इति पुरस्तात्पर्यासस्य तृचे जनुषैकर्चयोः सफपौष्कले तृतीयस्याह्न उक्थानि समानमितरं ज्योतिष्टोमेन  ८-९

-

 

या पूर्वा सोत्तरा  ८-९

-

 

तीव्रसुत आज्यबहिष्पवमानं मध्यंदिनश्च सँहितस्य लोकेऽग्नेर्रकः समानमितरमेतस्यैव राथंतरेण पञ्चदशेन  ८-९

-

 

द्वितीयस्य स्वरसाम्न आज्यबहिष्पवमानं बृहती च पवमानस्य ते वयमिति पर्यासो मौक्षस्य लोके स्वाशिरामर्कः समानमितरमेतस्यैव बार्हतेन पञ्चदशेन  ८-९

-

 

या पूर्वा सोत्तरा तस्याग्नेरर्कस्य लोके सँहितं कावस्य दीर्घतमसोऽर्क उद्वँशियान्तान्युक्थानि  ८-९

-

 

एकविँशोऽतिरात्रो य एकस्तोमानामुत्तमस्तस्य स्तोमान्वयी षोडशी  ८-९

-११

 

पृष्ठ्यावलम्बस्य पञ्चाहः प्रथमस्याह्नः प्रत्नवद्बहिष्पवमानम्पञ्चमस्याह्नो ऽसृक्षतेत्यनुरूपो  ८-१०

-

 

ये सोमासः परावतीति प्रतिपदृतावाणं वैश्वानरमिति होतुराज्यं कण्वरथंतरस्य लोके सोमसाम प्र काव्यमुशनेव ब्रुवाण इति वाराहमन्त्यमत्रेयँ स्वरः प्रो अयासीदित्यैडं यज्ञसारथ्यन्त्यँ समानमितरँ सप्तमेनाह्ना द्वादशाहस्य  ८-१०

-

 

हिन्वन्ति सूरमुस्रय इति प्रतिपद्विश्वेभिरग्ने अग्निभिरिति होतुराज्यमु हु वा इ शिशुमिति वासिष्ठमन्त्यँ कौत्सँ स्वरो हा उ धर्तेत्यैडँ शार्गमन्त्यँ समानमितरमष्टमेनाह्ना द्वादशाहस्यो  ८-१०

-

 

उपोषु जातमप्तुरमिति प्रतिपदुप त्वा रण्वसंदृशमिति होतुराज्यँ हा उ हु वा अक्रानिति वासिष्ठमन्त्यं परि त्यं हर्यतँ हरिमिति गौरीवितलोक आसितमेकस्यां दीर्घतमसोऽर्क एकस्यामाकूपारमेकस्यां यत्स्वयोन्यसावि सोमो अरुषो वृषा हरिरित्यैडं यामँ समानमितरं नवमेनाह्ना द्वादशाहस्य  ८-१०

-

 

अन्तरोत्सेधनिषेधौ मैधातिथआ जागृविरित्यौशनमन्त्यँ स्वासु रथंतरवामदेव्ये परि प्र धन्वेति वाजजित्सूर्यवतीषु कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम समानमितरं दशमेनाह्ना द्वादशाहस्य  ८-१०

-

 

विश्वजिदतिरात्रः  ८-१०

-

 

त्रिष्टोमोऽग्निष्टोमोऽयमेव तस्य सवनभाज स्तोमाः समावद्भाजो वा  ८-११

-

 

ज्योतिरुक्थ्यस्तस्य साहस्रं बहिष्पवमानं यथा प्रथमस्य सँहितस्य लोके मौक्षं नार्मेधस्याष्टादँष्ट्रमुद्धरति रात्रिँ समानमितरं द्वितीयेनैकस्तोमेन  ८-११

-

 

या पूर्वा सोत्तरा  ८-११

-

 

गौरुक्थ्यो  ८-११

-

 

अभिजिदग्निष्टोमस्तस्याभिजितः पुनानः सोम धारयेत्यभीवर्तस्तिसृषु रौरवमेकस्यां कण्वरथंतरमेकस्यां मैधातिथमेकस्यां यौधाजयं तिसृषु यद्यु वै कण्वरथंतरं तृचस्थं चिकीर्षेदभीवर्तकण्वरथंतरे अन्योन्यस्य स्थानं व्यतिहरेत्कण्वरथंतरयौधाजये वा समानमितरं  ८-११

-

 

या पूर्वा सोत्तरा  ८-११

-

 

विश्वजिदग्निष्टोम आयुरुक्थ्यो विश्वजिदग्निष्टोमः सर्वस्तोमोऽतिरात्र एकाहकॢप्ताः  ८-११

-

 

पृष्ठ्यावलम्बस्य पञ्चाहः पृष्ठ्यस्तोमस्य षष्ठमहर्वैदन्वतेभ्य उत्तरम्पयः षट्त्रिँशं तृतीयसवनँ सोक्थं त्रयश्छन्दोमा एवमेव समूढाः पुनः कण्वरथंतरँ स्वं लोकमेति चतुष्टोमयोः पूर्वो विश्वजिदतिरात्रो विश्वजिदतिरात्रः  ८-११-८

 

द्वादशाहस्य षोडशिमन्तावतिरात्रौ  ९-१-१

 

त्रयोदशरात्रे प्रथमस्य छन्दोमस्य कण्वरथंतरस्य लोके सोमसाम पुनानः सोम धारयेत्येतत्  ९-१-२

 

सांवत्सरिकं व्रतँ सत्त्रेषु  ९-१-३

 

यत्रातिरात्रात्पृष्ठ्यमुपयन्ति प्रथमस्याह्नोऽस्यप्रत्नानुरूपो यत्र वा त्रिकद्रुकेभ्यो  ९-१-४

 

यत्र ज्योतिर्गौरायुस्त्र्यह ऐकाहिकास्ते गौरीवितस्वरा एत एवावृत्ता यत्रायुर्गौर्ज्योतिरतिरात्रः  ९-१-५

 

एते एव गोआयुषी रात्रिसत्त्रेष्वन्यत्र यमातिरात्राभ्यश्च सम्वत्सरसंमिताभ्यश्च  ९-१-६

 

कॢप्तं प्रथमं पञ्चदशरात्रं  ९-१-७

 

द्वितीयस्य पञ्चदशरात्रस्यातिरात्रस्त्रिवृदग्निष्टुदग्निष्टोमो यस्य वायव्यास्वग्निष्टो-मसाम तस्याग्निः प्रत्नेन जन्मनेति होतुराज्यं गौरीवितमनुष्टुभि  ९-१-८

 

उएष एवोत्तरासु तस्य स्वान्याज्यानि  ९-१-९

 

कॢप्तमा सप्तदशरात्रात्  ९-१-१०

 

सप्तदशरात्रे चत्वार्याभिप्लविकान्यहानि श्यैतनौधससामानि पौष्कलश्रुध्यौ-ष्णिहानि प्रथमस्याह्न एषप्रत्नानुरूपः पञ्चमस्याह्नो द्वे सवने षष्ठस्य तृतीयसवनं तस्य नौधसं ब्रह्मसाम श्रुध्यमुष्णिहि यजिष्ठं त्वा ववृमह इत्यैध्मवाहं त्रैककुभं नार्मेधमैध्मवाहँ सौश्रवसं मारुतमिति वा  ९-२-१

 

यत्रातिरात्रादभिप्लवमुपयन्ति प्रथमस्याह्न एषप्रत्नानुरूपो यत्र वा त्रिकद्रुकेभ्यो यत्राभिप्लवो रात्रिसत्त्रेषु श्यैतनौधसब्रह्मसाम पौष्कलश्रुध्यौष्णिहोऽन्यत्र संवत्सरसंमिताभ्यः कॢप्तमा विँशतिरात्रात्  ९-२-२

 

विँशतिरात्रे सांवत्सरिकौ विश्वजिदभिजितावभितो यथा पूर्दशरात्र एवं बृहती  ९-३-१

 

पूर्वस्यैकविँशतिरात्रस्याषोडशिकावतिरात्रावभितः षोडशिमान्मध्ये सर्वे वा-षोडशिकाः सर्वे त्वेव षोदशिमन्तः  ९-३-२

 

उत्तरस्यैकविँशतिरात्रस्य संवत्सरकॢप्तान्यहान्यनुकॢप्ताभीवर्तकालेयः पृष्ठ्यः श्यैतनौधसब्रह्मसामानः स्वरसामानः पौष्कलश्रुध्यौष्णिहा विशुवतः सामतृचस्य लोक आभीशवँ श्रायन्त इव सूर्यमिति विकर्ण ँ! समानमितरं  ९-३-३

 

कॢप्तमा सँसद्भ्यः  ९-३-४

 

सँसदमतिरात्रः पृष्ठ्यस्तोमः षडहः प्रथमस्याह्न एषप्रत्नानुरूपो गौरीवितमनुष्टुभ्यन्वहमविकॢप्तं चतुर्थमहः पञ्चमस्यह्न आकूपारस्य लोके त्वाष्ट्रीसाम यद्द्व्यनुतोदं  ९-३-५

 

पवस्वेन्दो वृषा सुत एते असृग्रमिन्दव उत नो गोषणिं धियँ शशमानस्य वा नर उप नः सूनवो गिरः प्र स्वानसो रथा इवा-सृग्रमिन्दवः पथा पवमानस्य ते वयं पवमानस्य ते कवे स्वान्याज्यानि पवमानस्य जिघ्नत इति गायत्रं चामहीयवं चै डं च सौपर्ण ँ! रोहितकूलीयं च संतनि पुनानः सोम धारयेति समन्तं च कन्वरथंतरं च दैर्घश्रवसं च बार्हदुक्थं च यौधाजयँ स्वमन्त्यँ स्वानि पृष्ठानि पवमानो अजीजनदिति गायत्र सँहिते जराबोधीयं च सौश्रवसं च स्वे उष्णिक्ककुभावभी नो वाजसातममिति गौरीवितं च कार्तयशं च श्यावाश्वा न्धीगवे अञ्जत इति कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम  ९-४

 

उपास्मै गायता नर उपो षु जातमप्तुरं बभ्रवे नु स्वतवस एते सोमा अभि प्रियँ सोमः पुनानो अर्षति पवमानस्य ते कवे ऽग्न आ यहि वीतय इत्याज्यानि प्र सोमासो विपश्चित इति गायत्रं चाश्वं च सोमसाम चाशु च भार्गवं मार्गीयवं प्र सोम देववीतय इति पज्रं च द्वैगतं च पौरुहन्मनं च हारायणं च यौधाजयमौशनमन्त्यँ रथंतरं च वामदेव्यं च नौधसं च कालेयं च स्वादिष्ठया मदिष्ठयति गायत्र सँहिते काक्षीवतं च भासं च पवस्वेन्द्रमच्छेति सफाक्षारे प्र सुन्वानायान्धस इति गौरीवितं च पदनिधनं च शुद्धाशुद्धीयम् औदल गौतमे कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम  ९-५

 

एष उ स्य वृषा रथ एष वाजि हितो नृभिरिति पुरस्तात्पर्यासस्य षडृचे यौक्ताश्वादुत्तरे सुरूपं चर्षभश्च पावमान आयास्याभ्यां पूर्वे पृष्ठकौल्मलबर्हिषे वृषा शोण इति पार्थमन्त्यमेष स्य धारया सुत पवस्व देववीतय इति शङ्कुसुज्ञाने गौरीवितादुत्तरे यद्वाहिष्ठीया सिते समानमितरं द्वितीयेनाह्ना द्वादशाहस्य  ९-६-१

 

उत्ते शुष्मासो अस्थुरिति पुरस्तात्पर्यासस्य चतुरृचमथैतदेव तृतीयम-हस्तृचकॢप्तमेकविँशं  ९-६-२

 

प्रज्ञत उत्तरस्त्र्यहो अथैतदेव त्रयस्त्रिँशमहरनिरुक्तमाहरति तस्य कण्वरथंतरस्य लोक वाशं पार्थस्यौशनं बृहतो रथंतरँ श्यैतस्य नौधसँ श्रुध्यस्य पौष्कलं  ९-६-३

 

पृष्ठ्य स्तोमः षडह आवृत्तः  ९-६-४

 

त्रिवृदहरनिरुक्तं तस्य पवस्वेन्दो वृषा सुत उत नो गोषणिं धियँ शशमानस्य वा नर उप नः सूनवो गिरः पवमानस्य ते कव इति बहिष्पवमानं पवमानस्य जिघ्नत इति गायत्रमेकस्यामामहीयवमेकस्यामैडँ सौपर्णमेकस्यां पुनानः सोम धारयेति यौधाजयं तिसृषु श्यावाश्वस्य लोके गौरीवितँ समानमितरमुपहव्येन सर्वं त्रिवृत्  ९-६-५

 

ज्योतिष्टोमोऽग्निष्टोमस्तस्यानुष्टुब्यथर्षभस्य  ९-६-६

 

ज्योतिष्टोमोऽतिरात्रः समानमितरम्  ९-६-७

 

कॢप्तमा नानाब्रह्मसामभ्यः  ९-६-८

 

नानाब्रह्मसाम्नामतिरात्रस्त्रयः पञ्चाहाः पञ्चाहकॢप्ता नानाब्रह्मसामानः प्रथमस्य पञ्चाहस्य यथालोकं बृहद्रथंतरे नौधसँ श्यैतं महावैष्टम्भं १८

त्रैशोकमुभयँ शृणवच्च न इति वाशमेतानि ब्रह्मसामानि द्वितीयस्य पञ्चाहस्यान्योन्यस्य लोकं बृहद्रथंतरे त्वमिन्द्र प्रतूर्तिष्वित्यभीवर्तस्त्वामिदा ह्यो नर इति मानवं यत्पृष्ठ्ये छन्दस्यं पञ्चमेऽहनि क ईं वेद सुते सचेत्याष्कारणिधनं काण्वँ स्वासु यौक्तस्रुचँ स्वासु श्रायन्तीयमेतानि ब्रह्मसामानि तृतीयस्य पञ्चाहस्य यथालोकं बृहद्रथंतरे शग्ध्यू षु शचिपत इति मानवं यच्छन्दस्यं नित्यं पञ्चमेऽहनि वयमेनमिदा ह्य इति वासिष्ठम् आ त्वा सहस्रमा शतमिति भारद्वाजं यो राजा चर्षणीनामिति जनित्रं त्वमिन्द्र यश असीतीन्द्रस्य यश एतानि ब्रह्मसामानि  ९-७-१

 

विश्वजिदतिरात्रस्तस्य गौरीवितस्य लोके नानदमग्निर्मूर्धा दिवः ककुदिति सत्रासाहीयं त्रैककुभं नार्मेधं गौरीवितँ षोडशिसाम रात्रिः संधिः  ९-७-२

 

अथैष एव पञ्चाह आवृत्त आवृत्तस्य पञ्चाहस्यान्योन्यस्य लोकं बृहद्रथंतरे पिबा सुतस्य रसिन इति जमदग्नेरभीवर्तो यदिन्द्र प्रागपागुदगिति नैपातिथमा मन्द्रैरिन्द्र हरिभिरित्यभिनिधनं काण्वं यथा गौरो अपाकृतमिति गौतमस्य मनाज्यं त्वमङ्ग प्र शँसिषमिति पौरुमीढमेतानि ब्रह्मसामानि  ९-७-३

 

द्वादशाहस्य दशाहान्यतिरात्रो  ९-७-४

 

मध्यमस्य त्रयस्त्रिँशद्रात्रस्य सर्वे षोडशिमन्तोऽतिरात्राः  ९-७-५

 

उत्तमस्य त्रयस्त्रिँशद्रात्रस्यातिरात्रस्त्रयः पञ्चाहाः पञ्चाहकॢप्ताः श्यैतनौधस-ब्रह्मसामानो यथालोकंबृहद्रथंतरा यथा वा नानाब्रह्मसामसु कॢप्तो विश्वजिद्यो नानाब्रह्मसामस्वथैत एव पञ्चाहा आवृत्ता आवृत्तानां पञ्चाहानां प्रथमस्य पञ्चाहस्य प्रथमस्याह्नोऽभि सोमास आयव इति मानवमेकस्यां तस्यामेवानूपं बृहन्निधनं वार्कजम्भमेकस्यां मैधातिथमेकस्यां वाम्रं तिसृष्वग्नेस्त्रिणि-धनमध्यास्यायां समानमितरं  ९-७-६

 

कॢप्तमा विधृतिभ्यः  ९-७-७

 

विधृतीनां ज्योतिष्टोमोऽतिरात्रोऽषोडशिकः कौत्सस्य लोक उद्वँशीयम् आ त्वा विशन्त्विन्दव इत्येतासु जराबोध तद् विविड्ढि प्रति ष्या सूनरी जन्येषो उषा अपूर्व्येत्येतासु गायत्रीषु जराबोधीयँ संधिषामा  ९-८-१

 

अथ यदेव कुसुरुबिन्दस्य राथंतरं त्रिवृदहस्तदेतत्तस्य गौरीवितमनुष्टुभि यद्बार्हतं त्रिवृदहस्तदुत्तरं पवमानस्य ते कव इति पर्यासो यौक्ताश्वस्य लोके हाविष्मतं माधुच्छन्दसस्य कालेयँ हाविष्मतस्य मौक्षं गौरीवितमनुष्टुभि साकमश्वँ सौभरमाष्टादँष्ट्रमित्युक्थानि समानमितरं या पूर्वा सोत्तरा तस्याः प्रमँहिष्ठीयँ हारिवर्णमुद्वँशीयं तैरश्च्यं वेत्युक्थानि  ९-८-२

 

ज्योतिष्टोमोऽतिरात्रः षोडशिमान् कौत्सस्य लोक उद्वँशीयमा त्वा विशन्त्विन्दव इत्येतास्वग्ने वाजस्य गोमत उषस्तच्चित्रमाभराश्विन वर्तिरस्मदेत्येतासूष्णिक्षु श्रुध्यँ संधिषामा  ९-८-३

 

अथ यदेव कुसुरुबिन्दस्य राथंतरं पञ्चदशमहस्तदेतत् तस्य गौरीवितमनुष्टुभि यद्बार्हतं पञ्चदशं तदुत्तरं पवमानस्य ते कव इति पर्यासो माधुच्छन्दसस्य लोके कालेयं गौरीवितमनुष्टुभ्येताभ्यामेव विपर्यासमा दशमादह्नो दशमस्याह्न आष्टादँष्ट्रस्य लोके नार्मेधं प्रत्यस्मै पिपीषत इति नानदँ षोडशिसाम  ९-८-४

 

ज्योतिष्टोमोऽतिरात्रः षोडशिमानविकॢप्तो  ९-८-५

 

अथ यदेव कुसुरुबिन्दस्य राथंतरँ सप्तदशमहस्तदेतत्तस्य मैधातिथस्य लोके बृहन्निधनं वार्कजम्भँ रौरवस्य मैधातिथमग्नेरर्कस्य सँहितं गौरीवितमनुष्टुभि यद्बार्हतँ सप्तदशं तदुत्तरं पवमानस्य ते कव इति पर्यासो माधुच्छन्दसस्य लोके कालेयँ स्वाशिरामर्कस्य मौक्षं गौरीवितमनुष्टुभ्येताभ्यामेव विपर्यासमा द्वादशादह्न उद्धरत्युत्तरेभ्यो वार्कजम्भं यथालोकं मैधातिथरौरवे द्वादशस्याह्न उद्वँशीयान्तान्युक्थानि  ९-८-६

 

ज्योतिष्टोमोऽतिरात्रः षोडशिमान् कौत्सस्य लोक उद्वँशीयमा त्वा विशन्त्विन्दव इत्येतात्वग्निं तं मन्ये यो वसुर्महे नो अद्य बोधय प्रति प्रियतमँ रथमित्येतासु पङ्क्तिषु रायोवाजीयँ संधिषाम  ९-८-७

 

पृष्ठ्यः षडहः समूढो वा व्यूढो वा व्यूढस्त्वेव  ९-९-१

 

ज्योतिष्टोमोऽतिरात्रः षोडशिमानौशनस्यर्क्षु वैश्वज्योतिषमन्त्यं यत्प्र गायतेत्य-बोध्यग्निः समिधा जनानामिदँ श्रेष्ठं ज्योतिषां ज्योतिरागादभात्यग्निरुष-सामनीकमित्येतासु त्रिष्टुप्स्वौशनँ संधिषाम  ९-९-२

 

बभ्रवे नु स्वतवस इति पुरस्तात्पर्यसस्य षडृचमामहीयवादुत्तरमाशु भार्गवँ रौरवयौधाजये अन्तरा मैधातिथँ स्वासु सफपौष्कले समानमितरमेतस्यैव राथंतरेण पञ्चदशेन प्र यद्गावो न भूर्णय इति पुरस्तात्पर्यासस्य षडृचँ हाविष्मतादुत्तरँ स्वारँ सौपर्णम् आयास्ये अन्तरा दैर्घश्रवसं त्वँ ह्यङ्ग दैव्य पवस्व देववीतय इति सत्रासाहीयश्रुध्ये समानमितरमेतस्यैव बर्हातेन पञ्चदशेनै-ताभ्यामेव विपर्यासमा द्वादशादह्नो नवमस्याह्नः स्वादिष्ठया मदिष्ठयेति गायत्रं चाग्नेश्चार्को दशमस्याह्नो यस्ते मदो वरेण्य इति गायत्रं च स्वाशिरां चर्क एकादशस्याभि प्रियाणीति दीर्घतमसोऽर्कोऽन्त्यो द्वादशस्याह्नो ऽन्तरोत्सेध-निषेधौ दैर्घश्रवसं तस्यैवाह्न उद्वंशीयान्तान्युक्थानि  ९-९-३

 

ज्योतिष्टोमोऽतिरात्रोऽषोडशिकः कावस्यर्क्षु वासिष्ठमन्त्यं यदेष प्रकोश इति जनस्य गोपा अजनिष्ट जागृविरेता उ त्या उषसः केतुमक्रताबोध्यग्निर्ज्म उदेति सूर्य इत्येतासु जगतीषु कावँ संधिषाम  ९-९-४

 

यमातिरात्रासु गोष्टोमस्य दैर्घश्रवसस्य लोके कण्वरथंतरं बार्हदुक्थस्य दैर्घश्रवसं गौरीवितमनुष्टुभ्यसोदशिकोऽतिरात्रः आयुष्टोमस्य मैधातिथस्य लोके बृहन्निधनं वार्कजम्भँ रौरवस्य मैधातिथं गौरीवितमनुष्टुभि हारिवर्णस्यर्क्षु सौभरमषोडशिकोऽतिरात्रो ऽभिजितो यथा पूर्दशरात्र एवं बृहती गौरीवितमनुष्टुभि हारिवर्णस्यर्क्षु सौभरँ षोडशिमानतिरात्रः कॢप्तो विश्वजित्कॢप्तः सर्वस्तोमो नवसप्तदशस्याभि सोमास आयव इति जनित्रं तिसृषु रौरवमेकस्यां बृहन्निधनम्वार्कजम्भमेकस्यां मैधातिथमेकस्यां यौधाजयमध्यास्यायां गौरीवितमनुष्टुभ्याषोडशिकोऽतिरात्रः  ९-१०-१

 

कॢप्ता आञ्जनाभ्यञ्जनाः  ९-१०-२

 

संवत्सरकॢप्ताः संवत्सरसंमिता एकषष्टिरात्रं च  ९-१०-३

 

विधृतिभिः कॢप्ताः सवितुः ककुभो राथंतरेणाह्ना त्रिवृतः प्रतिपद्यते बार्हतेन पञ्चदशान् राथंतरेण सप्तदशान् बार्हतेनैकविँशान् यत्राग्निष्टोमो बार्हतमहर्यौक्ताश्वं मध्यंदिने हाविष्मतमार्भव उद्धरत्यर्कं यो विधृतिषु समानमितरं  ९-१०-४

 

कॢप्तमा मध्येपृष्ठ्यादा मध्येपृष्ठ्यात्  ९-१०-५

 

मध्येपृष्ठ्यस्य कॢप्तोऽतिरात्रः कॢप्तं चतुर्विँशमहराभिप्लविकस्य प्रथमस्याह्नः प्र सोमसो विपश्चित इति गायत्रमाश्वमाशु भार्गवं प्र सोम देववीतय इति पज्रं गौङ्गवं यौधाजयं त एकर्चाः समानमितरं त्रिवृद्द्वितीयस्याह्नः पुनानः सोम धारयेति माधुच्छन्दसमेकस्यां भर्ग एकस्यामैडमायास्यमेकस्यां त्रिणिधन-मायास्यं तिसृषु समानमितरं पञ्चदशं तृतीयस्याह्नः स न इन्द्राय यज्यव इति गायत्रं च वैरूपं च समानमितरं त्रिवृच्चतुर्थस्याह्नस्तवाहँ सोम रारणेति पृश्न्येकस्यामाथर्वणमेकस्यामाभीशवमेकस्यां यौधाजयं तिसृषु समानमितरं पञ्चदशं पञ्चमस्याह्नोऽप्सा इन्द्राय वायव इति गायत्रं च मार्गीयवं च वाम्रेण बृहतीमारभते समानमितरं त्रिवृत् षष्ठस्याह्न एष वाजी हितो नृभिरिति पुरस्तात्पर्यासस्य षडृचँ समनमितरं पञ्चदशं कॢप्तमा बृहस्पतिस्तोमात् तस्या भीवर्तो ब्रह्मसाम सुज्ञानमुष्णिहि गौरीवितमनुष्टुभि समानमितरं कॢप्तमेन्द्र-स्तोमात्तस्ये न्द्रक्रतौ श्यैतं गौरीवितमनुष्टुभि समानमितरं कॢप्तमा व्यूढेभ्यो-ऽग्निष्टोमेभ्यस्तेषां कॢप्तं प्रथममहर्यथा द्वादशाहम्  १०-१

 

द्वितीयस्याह्न स्तोत्रीयानुरूपौ पर्यासो वृषा पवस्व धारयेति गायत्रं यौक्ताश्वँ स्वारँ सौपर्णं पुनानः सोम धारयेति आयास्ये अन्तरा दैर्घश्रवसं त एकर्चाः समानमितरं त्रिवृत्तृतीयस्याह्न स्त्रोत्रीयानुरूपौ पर्यासः स न इन्द्राय यज्यव इति गायत्रं च क्षुल्लकवैष्टम्भं च समानमितरं त्रिवृच्चतुर्थस्याह्न स्तोत्रीयानुरूपौ पर्यासो नानदस्य लोके गौरीवितँ समानमितरं त्रिवृत्पञ्चमस्याह्न स्तोत्रीयानुरूपौ पर्यासो ऽर्षा सोम द्युमत्तम इति गायत्रमेकस्यां यण्वं तिसृषु सोम उ ष्वानः सोतृभिरित्यानूपमेकस्यामग्नेस्त्रिणिधनं विष्टारपङ्क्तौ बार्हद्गिरस्यर्क्षु संतन्यसा०व्यँशुर्मदायेति गायत्रं च गौषूक्तं च पवस्व वाजसातय इति गौरीवितं चर्षभश्च शाक्वरः समानमितरं त्रिवृत् षष्ठस्याह्न स्तोत्रीयानुरूपौ पर्यास इन्द्रायेन्दो मरुत्वत इति गायत्रमेकस्याँ रेवत्यस्तिसृषु मृज्यमानः सुहस्त्येत्यैडमौक्ष्णोर०न्ध्रमेकस्यं गोष्ठो विष्टारपङ्क्तौ परि स्वानो गिरिष्ठा इति गायत्रं च वैदन्वतं च यन्निधनवत् सोमाः पवन्त इन्दव इति गौरीवितं च क्रौञ्चं च यत्स्वयोनि समानमितरं त्रिवृत्  १०-२

 

सप्तमस्याह्न स्तोत्रीयो नवर्चस्य तृचोऽनुरूपः पर्यासो वृषा पवस्व धारयेति गायत्रमेकस्यां मार्गीयवमेकस्यामैडँ सौपर्णमेकस्यां काण्वस्यर्क्षु संतनि यस्ते मदो वरेण्य इति गायत्रं चाग्नेश्चार्क उद्धरति द्विपदाः अष्टमस्याह्न स्तोत्रीयो नवर्चस्य तृचोऽनुरूपः पर्यासस्तव त्य इन्दो अन्धस इति गायत्रं च विलम्बसौपर्णं चाभि सोमास आयव इति द्विहिंकारं च गायत्रपार्श्वं च पौरुहन्मनं चाच्छिद्रं च पवस्व देव आयुषगिति गायत्रं च स्वाशिरां चार्को भी नो वाजसातममिति गौरीवितं च त्रिणिधनं च त्वाष्ट्रीषामोद्धरति द्विपदा हिन्वन्ति सूरमुस्रय इती-डानाँ संक्षारोऽन्त्यः समानमितरं त्रिवृन्नवमस्याह्न स्तोत्रीयो दशर्चस्य तृचोऽनुरूपः पर्यासः पवमानो रथीतम इति गायत्रं चादारसृच्च परीतो षिञ्चता सुतमिति पृष्ठं च कौल्मलबर्हिषं च देवस्थानं च दीर्घतमसश्चार्कः सामराजमन्त्यं त्वँ सोमासि धारयुरिति गायत्रं चाश्वसूक्तं च परि त्यँ हर्यतँ हरिमिति गौरीवितं च संकृति चो द्धरति द्विपदा उपो षु जातमप्तुरमिति प्रतीचीनेडं काशीतमन्त्यँ समानमितरं त्रिवृत्  १०-३

 

दशमस्याह्नः पञ्चानामह्नामनुरूपास्त्रय एकर्चा द्वौ तृचाविति बहिष्पवमानमुच्चा ते जातमन्धस इति गायत्रमामहीयवमाभीकं पुनानः सोम धारये-त्यन्तरोत्सेधनिषेधौ गौरीवितं त एकर्चा आ जागृविरिति यज्ञायज्ञीयमन्त्यम् उद्धरति द्विपदाः समानमितरं त्रिवृदुद्भिच्च वलभिच्च द्वे अहनी तस्योद्भिदो मैधातिथस्य लोके बृहन्निधनम्वार्कजम्भँ रौरवस्य मैधातिथमुभयोर्गौरी-वितमनुष्टुभि समानमितरं कॢप्तमावृत्तेभ्योऽभिप्लवेभ्य आवृत्तानामभिप्लवानां प्रथमस्याभिप्लवस्य प्रथमस्याह्नो मृज्यमानः सुहस्त्येत्यैडमौक्ष्णोरन्ध्रमेकस्यां कण्वरथंतरमेकस्यां वरुणसामैकस्यां त्रिणिधनमायास्यं तिसृषु समानमि-तरमुद्धरत्युत्तरेभ्यः कण्वरथंतरवरुणसामनी तृचकॢप्ता बृहती सांवत्सरिके गोआयुषी तयोरैकाहिके बृहत्यौ  १०-४

 

अस्य प्रत्नामनु द्युतमेते सोमा अभि प्रियँ सोमः पुनानो अर्षति सोमा असृग्रमिन्दवः पवस्व वृष्टिमा सु नः प्र ते धरा असश्चतः पवमानस्य ते कवे ऽग्न आ याहि वीतय इत्याज्यानि प्र सोमासो विपश्चित इति गायत्रं चाश्वं च सोमसाम चाआशु च भार्गवं मार्गीयवं चाभीकं चै डं च सौपर्ण ँ! रोहितकूलीयं च प्र सोम देववीतय इति पज्रं च द्वैगतं च पौरुहन्मनं च हारायणं च द्विहिंकारं च गौङ्गवं च यौधाजयं चौशनमन्त्यँ रथंतरं च वामदेव्यं च नौधसं च कालेयं च स्वादिष्ठया मदिष्ठयेति गायत्र सँहिते शैशवं च भासं च काक्षीवतं च जराबोधीयं च पवस्वेन्द्रमच्छेति सफाक्षारे प्र सुन्वानायान्धस इति गौरीवितं च वैश्वामित्रं चासावि सोम इन्द्र त इति यस्य योनिः पदनिधनं च शुद्धाशुद्धीयँ स्वारं च कौत्समौरुक्षयम् अदर्दरत्समसृज इति एतयोरुत्तरमौदल गौतमे कावमन्त्यं यज्ञयज्ञीयमग्निष्टोमसाम  १०-५

 

पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुनैष देवो अमर्त्य इति दशर्चस्य तृचमुद्धरत्युत्तममेष उ स्य वृषा रथ एष वाजी हितो नृभिरेष कविरभिष्टुत उत्ते शुष्मासो अस्थुः पवमानस्य ते वयमग्निं दूतं वृणीमह इत्याज्यानि वृषा पवस्व धारयेति गायत्रं च यौक्ताश्वं च सुरूपं च हरिश्रीनिधनं चाजिगं च स्वारं च सौपर्णं छन्दस्यं च यौक्ताश्वं चर्षभश्च पावमानः पुनानः सोम धारयेति समन्तं च दैर्घश्रवसं च पृष्ठं च यशश्च कौल्मलबर्हिषमायास्ये वृषा शोण इति पार्थमन्त्यं बृहच्च वामदेव्यं च श्यैतं च माधुच्छन्दसं च यस्ते मदो वरेण्य इति गायत्रं च हाविष्मतं च शांमदं च दावसुनिधनं चासितं चाश्वसूक्तं चैष स्य धारया सुतः पवस्व देववीतय इति शङ्कु सुज्ञाने अयं पूषा रयिर्भग इति गौरीवितं चैडं च कौत्सं भर्गश्चासितं च यद्वाहिष्ठीयं च क्रौञ्चे एतेषामेव प्रथमोत्तमे वृषा मतीनां पवत इति याममन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थानि  १०-६

 

दविद्युतत्या रुचैते असृग्रमिन्दवो राजा मेधाभिरीयते तं त्वा नृम्णानि बिभ्रतम् एष धिया यात्यण्व्यासृग्रमिन्दवः पथा पवमाना असृक्षता पघ्नन्पवते मृध इषे पवस्व धारया ग्निनाग्निः समिध्यत इत्याज्यान्युच्चा ते जातमन्धस इति गायत्रं च क्षुल्लकवैष्टम्भं च सौमित्रं चै टतं च साकमश्वं च विलम्बसौपर्णं चाभि सोमास आयव इति पौरुमद्गं च सदोविशीयं च गौतमं चान्तरिक्षं चाच्छिद्रं च मैधातिथं चाष्कारणिधनं च काण्वं तिस्रो वाच इत्यङ्गिरसाँ संक्रोशोऽन्त्यो रथंतरं च वामदेव्यं च महावैष्टम्भं च रौरवं च तिस्रो वाच उदीरत इति गायत्रं च पाष्ठौहमैडँ सैन्धुक्षितमौशन वैरूपे स्वे उष्णिक्ककुभौ सुतासो मधुमत्तमा इति गौरीवितं च साध्रं च श्यावाश्वं च त्रीणि च त्वाष्ट्रीसामान्यैदँ स्वारं त्रिणिधनं पवित्रं त इत्यरिष्टमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थानि  १०-७

 

पवमानो अजीजनत्पुनानो अक्रमीदभि प्र यद्गावो न भूर्नय आशुरर्ष बृहन्मते बभ्रवे नु स्वतवसे प्र स्वानासो रथा इव हिन्वन्ति सूरमुस्रयो ऽग्निर्वृत्राणि जङ्घनदिति होतुराज्यँ स्वान्युत्तराणि पवस्व दक्षसाधन इति गायत्रं चाथर्वणं च निधनकाममदारसृत्सत्रासाहीयं तवाहँ सोम रारणेत्याष्टादँष्ट्रं चार्कपुष्पं च बार्हदुक्थं च माण्डवं च विदावस्विति यस्य निधनमाभीशवं च स्वःपृष्ठं चाङ्गिरसँ सोमः पवते जनिता मतीनामिति जनित्रमन्त्यं बृहच्च वामदेव्यं च त्रैक्रोशं च पृश्नि च परि प्रिया दिवः कविरिति गायत्रं चौर्णायवं च बृहच्च भारद्वाजं मार्गीयवं च यदीनिधनँ स्वे उष्णिक्ककुभौ पुरोजिती वो अन्धस इति गौरिवितं च वार्कजम्भं यदीनिधनँ शुद्धाशुद्धीयं च यदिडाभिरैडमाकूपरं च यन्नवमेऽहन्यान्धीगवं प्र त आश्विनीः पवमान धेनव इति लौशमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थान्युद्धरति षोडशिनम्  १०-८

 

उत्ते शुष्मास ईरत इति पुरस्तात्पर्यासस्य पञ्चर्चम् अग्ने स्तोमं मनामह इति होतुराज्यँ स्वान्युत्तराणि स्वा गायत्री सोमा उ ष्वाणः सोतृभिरिति मानवं चा- नूपं च वैष्णवे च तवाहँ सोम रारणेएतेषां प्रथमे यौक्तस्रुचं वाम्रमग्नेस्त्रिणिधनमिन्दुर्वाजी पवते गोन्योघा इति संपान्त्या रथंतरं च वामदेव्यं च बार्हद्गिरं च रायोवाजीयं चासाव्यँशुर्मदायेति गायत्रं च संतनि चाध्यर्धेडं च सोमसाम गौषूक्तं च स्वे उष्णिक्ककुबौ पवस्व वाजसातय इति गौरीवितं चर्षभश्च शाक्वरस्त्वाष्ट्रीसाम च यद्द्व्यनुतोदं त्रासदस्यवमष्टेडः पदस्तोभो गोवित्पवस्वेति द्व्यभ्याघातं लौशमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थानि पवस्व देववीरतीति दशर्चस्य तृचमुद्धरत्युत्तममैडमौक्ष्णोर०न्ध्रमुद्धरति स्वारं वैदन्वतमुद्धरति गौरीवितमनुष्टुभि अथ यदेव पृष्ठ्यस्तोमस्य षष्ठमहस्तदेतत्तृचकॢप्तं त्रिँशम्  १०-९

 

ये सोमासः परावति प्र स्वानासो रथा इवासृग्रमिन्दवः पथा यवंयवं नो अन्धसाते दक्षं मयोभुवमृतावानं वैश्वानरमिति होतुराज्यँ स्वान्युत्तराणि स्वा गायत्री पुनानः सोम धारयेति सोमसाम च कण्वरथंतरं च पौरुमद्गं च गौगवं च द्विनिधनं चायास्यं प्र काव्यमुशनेव ब्रुवाण इति वाराहमन्त्यँ स्वानि पृष्ठानि यस्ते मदो वरेण्य इति गायत्रं तिसृष्वग्नेरर्क एकस्यां जराबोधीयमेकस्यां दक्षणिधनमेकस्याँ स्वे उष्णिक्ककुभौ पुरोजिती वो अन्धस इति गौरीवितं च कार्तयशं चात्रेयं च गौतमं च द्विपदासु सौहविषम्प्रो अयासीदित्यैडं यज्ञसारथ्यन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थानि  १०-१०

 

हिन्वन्ति सूरमुस्रय एते सोमा अभि प्रियँ सोमः पुनानो अर्षत्युत्ते शुष्मासो अस्थुरया वीती परि स्रव विश्वेभिरग्ने अग्निभिरिति होतुराज्यँ स्वान्युत्तराण्यध्वर्यो अद्रिभिः सुतमिति गायत्रं च वैरूपं चाशु च भार्गवं विलम्बसौपर्णं चाभि सोमास आयव इति द्विहिंकारं च गायत्रपार्श्वं च पौरुहन्मनं च हारायणं चाच्छिद्रमु हु वा इ शिशुमिति वासिष्ठमन्त्यँ स्वानि पृष्ठानि पवस्व देव आयुषगिति गायत्रं तिसृषु स्वाशिरामर्क एकस्यां काक्षीवतमेकस्यां भासमेकस्याँ स्वे उष्णिक्ककुभावभी नो वाजसातममिति गौरीवितं चैडं च कौत्समौदलं च रयिष्ठं च स्वासु धर्म हा उ धर्तेत्यैडँ शार्गमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थानि  १०-११

 

उपो षु जातमप्तुरमेष देवो अमर्त्यः स सुतः पीतवे वृषाया पवस्व धारया पवमानस्य ते कव उप त्वा रण्वसंदृशमिति होतुराज्यँ स्वान्युत्तराणि पवमानस्य जिघ्नत इति गायत्रं चादारसृच्चेडानां च संक्षार ऋषभश्च पावमानः परीतो षिञ्चता सुतमिति देवस्थानं च संकृति च दैर्घश्रवसं च दीर्घतमसश्चार्को हा उ हु वा अक्रानिति वासिष्ठमन्त्यँ स्वानि पृष्ठानि त्वँ सोमासि धारयुरिति गायत्रं तिसृष्वाश्वसूक्तमेकस्यां प्रतीचीनेडं काशितमेकस्याँ हाविष्कृतमेकस्याँ स्वे उष्णिक्ककुभौ परि त्यँ हर्यतँ हरिमिति गौरीवितं च वाङ्निधनं च क्रौञ्चँ साध्रँ स्वासु विधर्मासावि सोमो अरुषो वृषा हरिरित्यैडं याममन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थान्यथ यदेव छन्दोमवतो दशरात्रस्य नवममहस्तदत्र दशमं तस्य पर्यू ष्विति गौरीवितमेकस्यामौष्णिहमो-कोनिधनमेकस्याँ श्यावाश्वमेकस्यामान्धीगवं तिसृषु समानमितरं महाव्रतं चातिरात्रश्च महाव्रतं चातिरात्रश्च  १०-१२

 

पुरस्तात्पृष्ठ्यस्य कॢप्तोऽतिरात्रः कॢप्तं चतुर्विँशमहः कॢप्तः पृष्ठ्यः कॢप्तं प्रथममहरभिप्लवस्य यथा मध्येपृष्ठ्ये द्वितीयस्याह्न स्तोत्रीयानुरूपौ पर्यासः परीतो षिञ्चता सुतमिति बृहती समानमितरं त्रिवृत्कॢप्तं तृतीयमहर्यथा मध्येपृष्ठ्ये चतुर्थस्याह्न स्तोत्रीयानुरूपौ पर्यासः परीतो षिञ्चता सुतमिति बृहती समानमितरं त्रिवृत्कॢप्तं पञ्चममहर्यथा मध्येपृष्ठ्ये षष्ठस्याह्न पर्यू ष्विति गौरीवितमेकस्यामौष्णिहमोकोनिधनमेकस्याँ श्यावाश्वमेकस्यामान्धीगवं तिसृषु समानमितरं महाव्रतं चातिरात्रश्च महाव्रतं चातिरात्रश्च  ११-१

 

पुरस्तात्पृष्ठ्यस्य कॢप्तोऽतिरात्रः कॢप्तं चतुर्वि शँमहः कॢप्तः पृष्ठ्यः कॢप्तं प्रथममहरभिप्लवस्य यथा मध्येपृष्ठ्ये द्वितीयस्याह्न स्तोत्रीयानुरूपौ पर्यासः परीतो षिञ्चता सुतमिति बृहती समानमितरं त्रिवृत्कॢप्तं तृतीयमहर्यथा मध्येपृष्ठ्ये चतुर्थस्याह्न स्तोत्रीयानुरूपौ पर्यासः परीतो षिञ्चता सुतमिति बृहती समानमितरं त्रिवृत्कॢप्तं पञ्चममहर्यथा मध्येपृष्ठ्ये षष्ठस्याह्न सोमसाम चाशु च भार्गवं प्र सोम देववीतय इति पज्रं गौङ्गवं यौधाजयमौशनमन्त्यँ रथंतरं च वामदेव्यं च नौधसं च कालेयं च स्वादिष्ठया मदिष्ठयेति गायत्र सँहिते पवस्वेन्द्रमच्छेति सफाक्षारे प्र सुन्वानायान्धस इति गौरीवितं गौतमं पदनिधनं शुद्धाशुद्धीयं कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम  ११-२

 

पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुनैष उ स्य वृषा रथ उत्ते शुष्मासो अस्थुरया पवस्व धारया पवमानस्य ते वयमग्निं दूतं वृणीमह इत्याज्यानि वृषा पवस्व धारयेति गायत्रं च यौक्ताश्वं च सुरूपं चर्षभश्च पावमानः पुनानः सोम धारयेति पृष्ठं च यशश्च कौल्मलबर्हिषायास्ये वृषा शोण इति पार्थमन्त्यं बृहच्च वामदेव्यं च श्यैतं च माधुच्छन्दसं च यस्ते मदो वरेण्य इति गायत्रँ हाविष्मतमासितमेष स्य धारया सुतः पवस्व देववीतय इति शङ्कुसुज्ञाने अयं पूषा रयिर्भग इति गौरीवितं च भर्गश्चासितक्रौञ्चे वृषा मतीनां पवत इति याममन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थानि  ११-३

 

दविद्युतत्या रुचैते असृग्रमिन्दवो राजा मेधाभिरीयते तं त्वा नृम्णानि बिभ्रतमेष धिया यात्यण्व्यापघ्नन्पवते मृध इषे पवस्व धारया ग्निनाग्निः समिध्यत इत्याज्यान्युच्चा ते जातमन्धस इति गायत्रं च क्षुल्लकवैष्टम्भं च सौमित्रं चैटतं चाभि सोमास आयव इति पौरुमद्गं च गौतमं चान्तरिक्षं च मैधातिथं चाष्कारणिधनं च काण्वं तिस्रो वाच इत्यङ्गिरसाँ संक्रोशोऽन्त्यो रथंतरं च वामदेव्यं च महावैष्टम्भं च रौरवं च तिस्रो वाच उदीरत इति गायत्रं पाष्ठौहमैडँ सैन्धुक्षितँ स्वे उष्णिक्ककुभौ सुतासो मधुमत्तमा इति गौरीवितं च त्रीणि च त्वाष्ट्रीसामान्यैडं स्वारं त्रिणिधनं पवित्रं त इत्यरिष्टमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थानि  ११-४

 

बभ्रवे नु स्वतवस इति षडृचँ सत्रासाहीयं माण्डवं मार्गीयवँ शुद्धाशुद्धीयं तान्युद्धरत्यथ यद् एव पूर्वस्य छन्दोमदशाहस्य चतुर्थमहस्तदेतत्तृचकॢप्तं त्रिँशं कॢप्तं पञ्चममहर्यथा मध्येपृष्ठ्ये षष्ठस्याह्नो ऽया वीती परि स्रवेति पुरस्तात्पर्यासस्य तृचमौक्ष्णोरन्ध्रे अन्तरार्कपुष्पं यच्छन्दस्यं पयश्चतुर्थानि वैदन्वतानि गौरीवितमनुष्टुभ्यथ यदेव पृष्ठ्यस्तोमस्य षष्ठमहस्तदेतत्तृचकॢप्तँ षट्त्रिँशम्  ११-५

 

ये सोमासः परावति प्र स्वानासो रथा इवासृग्रमिन्दवः पथा प्र यद्गावो न भूर्णय आशुरर्ष बृहन्मते यवंयवं नो अन्धसा ते दक्षं मयोभुवमृतावानं वैश्वानरमिति होतुराज्यँ स्वान्युत्तराणि स्वा गायत्री तस्यां गौषुक्तशाकले पुनानः सोम धारयेति सोमसाम च कण्वरथंतरं च पौरुमद्गं च गौतमं च वाशं च गौङ्गवं च द्विनिधनं चायास्यं प्र काव्यमुशनेव ब्रुवाण इति वाराहमन्त्यँ स्वानि पृष्ठानि यस्ते मदो वरेण्य इति गायत्रं चाग्नेश्चार्को जराबोधीयं च दक्षणिधनं च स्वे उष्णिक्ककुभौ पुरोजिती वो अन्धस इति गौरीवितं च कार्तयशं च त्वाष्ट्रीसामनी स्वारं चाकारणिधनं चात्रेयं च गौतमं च द्विपदासु सौहविषं प्रो अयासीदित्यैडं यज्ञसारथ्यन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम स्वान्युक्थान्यथ ये एव छन्दोमवतो दशरात्रस्य चतुश्चत्वारिँशाष्टाचत्वारिँशे अहनी ते एते उभयोर्गौरीवित-मनुष्टुभ्यथ यदेव पूर्वस्य छन्दोमदशाहस्य दशममहस्तदत्र दशमम्महाव्रतं चातिरात्रश्च  ११-६

 

विधृतिभिः कॢप्तं दृतिवातवतोरायनमा त्रिणवेभ्यस्त्रिवृद्भ्य आ उद्धरत्युक्थानि पञ्चदशेभ्यः षोडशिनँ सप्तदशेभ्यो वार्कजंभोद्वँशीये एकविँशेभ्योऽर्का-नुत्सेधनिषेधावुद्वँशीयं तान्युद्धरति चतुर्थं तृचं प्र स्वानासो रथा इवेति पुरस्तात्पर्यासस्य नवर्चमामहीयवादुत्तरं जराबोधीयँ रौरवयौधाजयाभ्यां पूर्वे द्विहिंकारमैधातिथे गौरीवितादुत्तरे शुद्धाशुद्धीयश्यावाश्वे समानमितरमेतस्यैव राथंतरेणैकविँशेनाशुरर्ष बृहन्मत इति पुरस्तात्पर्यासस्य षडृचँ हाविष्मता-दुत्तरमाजिगआयास्याभ्यां पूर्वे समन्तदैर्घश्रवसे गौरीवितादुत्तरे मधुश्चुन्निध-नासिते समानमितरमेतस्यैव बार्हतेनैकविँशेनैताभ्यामेव विपर्यासं मासमा-हरति चतुर्थं तृचमुभौ पर्यासावाशुभार्गवादुत्तरं मार्गीयवं द्वैगतं मध्ये बार्हतानाँ सँहितादुत्तरे काक्षीवतभासे समानमितरमेतस्यैव राथंतरेण त्रिणवेनापघ्नन्पवते मृधो ऽया पवस्व धारयेति पुरस्तात्पर्यासस्य तृचे स्वारात्सौपर्णादुत्तरँ हरीश्रिनिधनमर्कपुष्पं मध्ये बार्हतानां मौक्षादुत्तरे शांमदं च दावसुनिधनं च समानमितरमेतस्यैव बार्हतेन त्रिणवेनैताभ्यामेव विपर्यासमेकोनत्रिँशतमहानि महाव्रतं विशुवानथैत एव मासा आवृत्तास्तैरेवावृत्तैरुत्तरान्षण्मासाँ-स्तेषामेकान्नत्रिँशि प्रथमो  ११-७-१

 

दृतिवातवतोरयनेन कॢप्तं कुण्डपायिनामयनमा दशरात्रात्प्रज्ञातो दशरात्रः प्रज्ञातं व्रतं प्रज्ञातोऽतिरात्रो  ११-७-२

 

गवामयनेन कॢप्तं तपश्चितामयनं ज्योतिष्टोमेन वाविकॢप्तेन  ११-७-३

 

दृतिवातवतोरयनेन कॢप्तं प्रजापतेर्द्वादशसंवत्सरँ षट्त्रिँशत्संवत्सरं शतसंव-त्सरं  ११-७-४

 

ज्योतिष्टोमेनाविकॢप्तेन कॢप्तमग्नेः सहस्रसाव्यं गौरीवितस्वरेण वा  ११-७-५

 

प्रथमस्य सारस्वतस्य षोडशिमन्तावतिरात्रावनुब्राह्मणं कॢप्तमिष्ट्ययनमैका-हिके गोआयुषी अविकॢप्ते अतिरात्रादुत्थानं  ११-८-१

 

द्वितीयस्य सारस्वतस्य षोडशिमन्तावतिरात्रौ दृतिवातवतोरयनेन कॢप्ते त्रिवृत्पञ्चदशे अग्निष्टोमस्त्रिवृदुक्थ्यं पञ्चदशँ राथंतरं त्रिवृद्बार्हतं पञ्चद-शमैकाहिके गोआयुषी गौरीवितस्वरे अतिरात्राद्राथंतराद्राथंतरं त्रिवृद-हरुपयन्ति राथंतरस्याह्नः प्रत्नवती बृहती तेनाजामि यत्र बार्हतादह्नो गामुपयन्ति गोर्यथा यमातिरात्रास्वेवं बृहती यत्र गोर्बार्हतमहरुपयन्ति बार्हतस्याह्नः पुनानः सोम धारयेत्यैडमायास्यमेकस्यां कण्वरथंतरमेकस्यां दैर्घश्रवसमेकस्यां त्रिणिधनमायास्यं तिसृषु यत्र राथंतरादह्न आयुरुपयन्त्यायुषो यथा यमातिरात्रास्वेवं बृहती यत्रायुषो राथंतरमहरुपयन्ति राथंतरस्याह्नः प्रत्नवती बृहती तेनाजाम्यतिरात्रादुत्थानं  ११-८-२

 

तृतीयस्य सारस्वतस्य षोडशिमन्तावतिरात्रावैकाहिकास्त्रिकद्रुका विश्वजिद-भिजितौ च गौरीवितस्वरा अतिरात्राद्राथंतराद्राथंतरं ज्योतिरुपयन्ति ज्योतिषः प्रत्नवती बृहती तेनाजामि यत्र गोरभिजितमुपयन्त्यभिजितो यथा यमातिरा-त्रास्वेवं बृहती यत्राभिजितो ज्योतिरुपयन्ति ज्योतिषः प्रत्नवती बृहती तेनाजामि यत्र वायुरायुषो यथा यमातिरात्रास्वेवं बृहती यत्र ज्योतिषो वायुरायुषो वा विश्वजितमुपयन्ति विश्वजितो ऽस्यप्रत्ना गायत्री यत्र विश्वजितो गामुपयन्ति गोर्यथा यमातिरात्रस्वेवं बृहती तेनाजाम्यतिरात्रादुत्थानम्  ११-८-३

 

उपायकॢप्ते दार्षद्वततौरे  ११-८-४

 

सर्पसत्त्रस्य षोडशिमन्तावतिरात्रौ  ११-८-५

 

जनुषैकर्चयोः सफपौष्कले श्यावाश्वस्य लोके गौरीवितँ समानमितरं विराजा द्वन्द्वेन सर्वो दशी  ११-८-६

 

पवस्व वाचो अग्रिय उत्ते शुष्मासो अस्थुः पवमानस्य ते कवे ऽग्निं दूतं वृणीमह इत्याज्यानि वृषा पवस्व धारयेति गायत्रमेकस्यां यौक्ताश्वमेकस्यामृषभः पावमान एकस्याँ स्वारं च सौपर्णं पुनानः सोम धारयेत्यैडमायास्यमेकस्यां त्रिणिधनमायास्यं तिसृषु वृषा शोण इति पार्थमन्त्यं बृहच्च वामदेव्यं च श्यैतं च कालेयं च यस्ते मदो वरेण्य इति गायत्रं च हाविष्मतं च पवस्वेन्द्रमच्छेति सत्रासाहीय श्रुध्ये अयं पूषा रयिर्भग इति गौरीवितमेकस्यां क्रौञ्चमेक-स्यामर्कपुष्पमेकस्यां यच्छन्दस्यं वृषा मतीनां पवत इति याममन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम सर्वो दशि  ११-९-१

 

एताभ्यामेव विपर्यासँ षण्मासाँस्तेषामेकान्नत्रिँश्युत्तमः  ११-९-२

 

पवस्व वाचो अग्रिय उपास्मै गायता नरो दविद्युतत्या रुचा पवमानस्य ते कवे ऽग्न आयाहि वीतय इति रथंतरं त्रीणि बार्हतान्यग्निं दूतं वृणीमह इत्युभयान्याज्यानीति वोच्चा ते जातमन्धस इति गायत्रमेकस्यां गौषूक्तमेकस्याँ सत्रासाहीयमेकस्यां पुनानः सोम धारयेति समन्तमेकस्याँ सँसर्पमेकस्यां यत्तृतीयं दैर्घश्रवसमेकस्याँ रथंतरं तिसृषु वृषा शोण इति पार्थमन्त्यं बृहच्च वामदेव्यं च श्यैतस्यर्क्षु सँसर्पं यत्प्रथमं स्वासु कालेयँ स्वादिष्ठया मदिष्ठयेति गायत्रं चाश्वसूक्तं च पवस्वेन्द्रमच्छेति सफ श्रुध्ये प्रुओजिती वो अन्धस इति गौरीवितमेकस्यां तस्यामेवान्धीगवँ सँसर्पं तिसृषु यद्द्वितीयँ सूर्यवतीषु कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम सर्वो द्वादशः  ११-१०-१

 

अथैते एव पूर्वे अहनी आवृत्ते ताभ्यामावृत्ताभ्यामुत्तरान्षण्मासाँस्तेषा-मेकानत्रिँशि प्रथमः  ११-१०-२

 

त्रिसंवत्सरस्य गवामयनेन कॢप्तः प्रथमः संवत्सर आदित्यानामयनेन द्विती-योऽङ्गिरसामयनेन तृतीयो  ११-१०-३

 

बृहस्पतिसवेनाविकॢप्तेन कॢप्तं प्रजापतेः सहस्रसंवत्सरं गौरीवितस्वरेण वा  ११-१०-४

 

दृतिवातवतोरयनेन कॢप्तं विश्वसृजामयनं ज्योतिष्टोमेन वाविकॢप्तेन ज्योतिष्टोमेन वा यथास्तोमकॢप्तेन यथास्तोमकॢप्तेन  ११-१०-५

 

 

 

Post a Comment

0 Comments

Ad Code