Ad Code

ऋग्वेद वरूण सुक्त की सरल संस्कृत हिन्दी व्याख्या

 


वरुणसूक्त, के मंत्रों की व्याख्या

 

इकाई की रूपरेखा

उद्देश्य

वरुण सूक्त के मंत्रों की व्याख्या

संस्कृत एम.ए. पाठ्यक्रम की इकाई से सम्बन्धित इस पाठ में ऋग्वेद के महत्त्वपूर्ण सूक्त के मन्त्रों की व्याख्या प्रस्तुत की गई है । इस इकाई को पढ़ने के बाद आप :-

वरुण देवता के शारीरिक स्वरूप, कार्य एवं विशेषणों की व्याख्या कर सकेंगे ।

वरुण सूक्त के मंत्रों की व्याख्या

मण्डल - 7

मन्त्र ऋषि - वसिष्ठ

सूक्त - 86

देवता - वरुण

छन्द - त्रिष्टुप्II

धीरा त्वस्व महि॒ना जनूषि वि यस्तस्तम्भ रोदसी चिदुर्वी ।

प्र नाकमृष्वं नुनुदे बृ॒हन्तं द्विता नक्षत्रं प्रथच्च भूम ॥ 1

पदपाठ-

धीरा । तु । अस्य । महिना । जनूंषि । वि । यः । त॒स्तम्भ । रोदसी इति । चित् । उर्वीI इति ।

प्र। नाकम्। ऋष्वम्। नुनुद । बृहहन्तम । द्विता । नक्षत्रम्। पप्रथत। च। भूम। अन्वय- अस्य महिना जनूंषि तु धीरा । य: उर्वी रोदसी चित् वि तस्तम्भ । बृहन्तं नाकं नक्षत्रम् ऋष्वंद्विता च नुनुदे। भूम पप्रथत्।

शब्दार्थ- अस्य= इस वरुणदेव की। महिना= महिमा से । जनूंषि= जन्म लेने वाले प्राणी । तु= शीघ्र ही धीरा= धैर्यशाली हो जाते हैं । यः = जिस वरुणदेव ने । उर्वी= विस्तृत। रोदसी=  द्यु तथा पृथ्वीलोकों को । वितस्तम्भ= विशिष्ट रूप से स्तम्भित किया । नाकं= स्वर्गलोक को । ऋष्वं= दर्शनीय रूप से, सुन्दर रूप से। द्विता= दो रूपों में । नुनुदे = प्रेरित किया, उत्पन्न किया। पप्रथत्= फैलाया।

हिन्दी- व्याख्या- इस वरुणदेव की महिमा से जन्म लेने वाले समस्त प्राणी शीघ्र ही धैर्य युक्त हो जाते हैं। जिस वरुण देव ने अतिविस्तृत द्यु तथा पृथ्वी लोकों को स्तम्भित किया है स्थिर किया है। जिस वरुणदव ने महान् या विशाल स्वर्गलोक को अत्यन्त सुन्दर से प्रेरित किया तथा नक्षत्रों को दो प्रकार से सुन्दर तथा सामान्य रूप से बनाया है। उन्होंने इस पृथ्वी को फैलाया है या निवास योग्य बनाया है, (उसकी हम उपासकजन स्तुति करते हैं ।)

संस्कृत व्याख्या - अस्य वरुणस्य महिमा महिम्ना जनूंषि - येषां जन्म भवति ते मनुष्यादयः प्राणिन: तु क्षिप्रं धीराः धैर्यशालिनः भवन्ति । यः वरुणदेवः उर्वी विस्तीर्णे रोदसी चित् द्यावापृथिव्यौ अपि वि तस्तम्भ विविधरूपेण स्वकीये स्थाने स्थिते अकरोत् । यश्च बृहन्तं महान्तं नाकं स्वगम् आदित्यं वा ऋष्वं दर्शनीय रूपेण, नक्षत्रं च द्विता द्विविधं प्रनुनुदे प्रेरयति स्म । यश्च भूम भूमिं प्रप्रथम् विस्तारितवान् ।

टिप्पणियाँ - वरुण= वृणोतीति सतः- यास्क, अर्थात् जिसने सबको आवृत कर लिया है वह देव 'वरुण' है । यह प्राचीनतम देवता है। महिना= महिमन् तृतीया एकवचन । तस्तम्भ = स्तम्भ्= स्तम्भने + लिट्लकार, प्रथम पुरुष, एकवचन । ऋष्वम् = ऋष् गतौ + व। नुनुदे: नुद् प्रेरणे + लिट्लकार, प्रथमपुरुष, एकवचन । पप्रथत् = प्रथ् विस्तारे + लुङ्लकार प्रथमपुरुष एकवचन, वैदिकरूप।

छन्द- त्रिष्टुप् ।

उत स्वया तन्वा३ सं वदे उत् तत् कदा न्वन्तर्वरुणे भुवानि। किं मे हव्यमहृणानो जुषेत कदा मृळीकं सुमना अभिख्यम् ॥ २ ॥

उत। स्वया। तन्वा। सम्। वदे। तत्। कदा। नु । अन्तः। वरुणे। भुवानि। किम्। मे। हव्यम्। अहृणानः । जुषेत । कदा । मृळीकम्। सुमनाः । अभि। ख्यम् ।

अन्वय- स्वया तन्वा संवदे उत तत् । कदा नु वरुणे अन्तः भुवानि । अहणान: मे हव्यं किं जुषेत् । सुमनाः कदा मृळीकम् अभिख्यम् ।

शब्दार्थ- स्वया= स्वयं के । तन्वा= शरीर से । संवदे= वार्तालाप करुं । उत= अथवा । तत्= उस वरुण देव से। नु= शीघ्र ही । अन्तः भुवानि= अन्त:करण में स्थान प्राप्त करूं । अहृणानः = क्रोधित नहीं होता हुआ। जुषेत्= स्वीकार करेंगे। सुमनाः= सुन्दर मन वाला मैं। मृळीकम्= सुखदेने वाले वरुणदेव को। अभिख्यम्= देख लूँगा।

हिन्दी व्याख्या- मैं वसिष्ठ ऋषि अपने शरीर से या अपने आप ही वार्तालाप करूँ अथवा उस वरुण देव के साथ बातचीत करूं। मैं, कब उस देवता के अन्त:करण में स्थान प्राप्त करूं । क्रोधित नहीं होता हुआ, वह देव मेरी हवि को अथवा आवाहन को कब स्वीकार करगा ? प्रसन्न मन वाला मैं किस समय सुख प्रदाता वरुण देवता को देख सकूंगा।

संस्कृत व्याख्या- अहं वसिष्ठः स्वया स्वकीयस्य तन्वा शरीरेण सह संवदे वार्तालापं करवाणि उत अथवा तत् वरुणदेवेन सह वार्तां करवाणि । अहं कदा तस्य वरुणदेवस्य मनसि स्थानं लप्स्यामि । चित्ते संलग्ने भवानि। मे मदीयं हव्यं स्तोत्रं हविर्वा अहृणान: अक्रुध्यन् वरुणः किं केन हेतुना जुषेत सेवेत । सुमनाः शोभनमनस्कः अहं कदा कस्मिन् काले मृळीकं सुख प्रदातारं वरुणदेवम् अभिख्यम् अभिपश्येयम्।

टिप्पणियां- तन्वा = तायते इति तनुः । 'तन् विस्तारे + उ= तनु + तृतीया एकवचन । संवदे= सम् + वद् + लट् लकार, उत्तरपुरुष एकवचन, वैदिक रूप । भुवानि= भू + लोट्लकार, उत्तम पुरुष एकवचन वैदिक रूप । अहृणानः= ह्रणीङ् क्रोधे + शानच् । हव्यम्= हु आवाहने + यत् । जुषेत् जुष् सवने विधिलिङ् प्रथम पुरुष एकवचन । सुमनाः= सुशोभनो मनः यस्य सः। अभिख्यम्= अभि + चक्ष (ख्या) + लुड्लकार, उत्तमपुरुष एकवचन ।

छन्द- त्रिष्टुप् ।

पृच्छे तदेनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम्।

समानमिन्मे कवयश्चिदाहुरयं ह तुभ्यं वरुणो हृणीते ॥ 3

पदपाठ- पृच्छे। तत् । एनः । वरुण । दिदृक्षु । उपो इति । एमि । चिकितुषः । विऽपृच्छम्।

समानम्। इत्। मे। कवयः। चित्। आहुः। अयम्। ह। तुभ्यम्। वरुणः। हृणीते ॥

अन्वय- वरुण! दिदृक्षुः तत् एनः पृच्छेः । विपृच्छं चिकितुषः उपो एमि । कवयः मे समानम् इत् चित् आहुः। ह अयं वरुणः तुभ्यं हृणीते।

शब्दार्थ- दिदृक्षुः- दर्शन की इच्छा वाला । एनः = पाप के विषय में । पृच्छे:= पूंछता हूँ। विपृच्छम्= विशेष रूप से जानने के लिए । चिकितुषः= विद्वानों के । उपो एमि= समीप पहुँचा | कवयः= क्रान्तदर्शी विद्वानों ने। इत्= निश्चय ही । आहुः= उपदेश किया। हृणीते= क्रोधित है।

हिन्दी व्याख्या- हे वरुण देव ! आपके दर्शन की इच्छा वाला मैं वसिष्ठ ऋषि उस पाप के विषय में पूँछ रहा हूँ। उस पाप को जानने की जिज्ञासा से विद्वानों के समीप गया । उन क्रान्तदृष्टा ऋषियों ने मुझे समान रूप से एक ही प्रकार से कहा, उपदेश किया कि यह वरुणदेव तुम पर क्रोधित है।

संस्कृत व्याख्या- हे वरुणदेव ! त्वां दिदृक्षुः द्रष्टुमिच्छुरहं तदेनः पापविषये त्वा पृच्छेः पृच्छामि, विपृच्छं विशेषेण प्रष्टुं चिकितुषः विद्वज्जनानां समीपे उपो एमि उपागम येन पापेन तव पाशेन बद्धोऽहम्। ते कवयः क्रान्तदर्शिनः जनाः मे मह्यं समानम् इत् चित् समानेनैव आहुः अकथयन् यति हे स्तोतः । ह अवश्यम् अयं वरुणः तुभ्यं हृणीते क्रुध्यति ।

टिप्पणियां- दिदृक्षुः= दृश् + सन् + उ । दर्शन पृच्छे:= प्रच्छ् + लट्लकार उत्तमपुरुष एकवचन । विपृच्छम्= वि + प्रच्छ् +अम् । चिकितुषः= कित् ज्ञाने + क्वसु चिकित्वस् + द्वितीया एकवचन। कवयः= कवयः क्रान्तद्रष्टारः - यास्क । कु गतौ + इ = कवि + प्रथमा बहुवचन। इत्= निश्चयार्थक निपात है। हृणीते= हृणी क्रोधे + लट् लकार प्रथमपुरुष एकवचन ।

छन्द- त्रिष्टुप्।

किमाग आस वरुण ज्येष्ठं यत्स्तोतारं जिघांससि सखायम् ।

प्र तन्मे वोचो दूळभ स्वधावोऽव त्वानेना नमसा तुर इयाम् ॥4

पदपाठ- किम्। आगं:। आस। वरुण। ज्येष्ठम्। यत्। स्तोतारम्। जिघांससि। सखायम्।

प्र । तत्। मे। पोचः। दुर्ऽल। स्वधाऽवः। अव। त्वा। अनेनाः। नमसा। तुरः। इयाम्।

अन्वय- वरुण! कि ज्येष्ठम् आग आस यत् सखायं स्तोतारं जिघांससि । दूळभ ! स्वधाव ! तत् मे प्रवोचः । अनेनाः तुरः नमसा अव इयाम्।

शब्दार्थ- ज्येष्ठम् = बड़ा, महान् । आगः = पाप । आस = था । सखायं= मित्र होने वाले । स्तोतारं स्तुति करने वाले । जिघांससि मारना चाहते हो। दूळभ= शत्रुओं द्वारा अघृष्य । प्रवोचः= उपदेश कीजिए। अनेनाः= पाप रहित होकर । नमसा = नमस्कारों द्वारा । अव इयाम्= समीप आ सकूँ।

हिन्दी व्याख्या - हे वरुण देव ! मेरा वह कौनसा महान् या सुदीर्घ पाप था, जिसके कारण तुम मित्र होते हुए भी और स्तुति करने वाले मुझ वसिष्ठ को मारना चाहते हो । हे शत्रुओं द्वारा अघृष्य एवं तेजस्वी वरुण देव! उस पाप के सम्बन्ध में मुझे बताइये, उपदेश दीजिये जिससे कि उस पाप का प्रायश्चित करके पाप से रहित होकर मैं शीघ्र ही नमस्कार द्वारा या हवियों द्वारा आपके सामीप्य को प्राप्त कर सक् ।

 संस्कृत व्याख्या- हे वरुण ! किं ज्येष्ठमधिकं आगः अपराधः मयाकृत् आस आसीत्। यत् येन पापेन सखायं मित्रभूतं स्तोतारं स्तुतिं कुर्वन्तं मां जिघांससि हन्तुमिच्छसि । हे दूळभ ! स्वधावः तेजस्विन्! वरुण ! तत आगः पापं मे मह्यं प्रवोचः प्रब्रूहि, येन प्रायश्चितं कृत्वा अनेना: अपापः सन्नहं नमसा नमस्कारेण हविषा वा त्वाम् अव इयाम् उपागच्छेयम्।

टिप्पणियां- ज्येष्ठम्= प्रशस्य + इष्ठन्, 'ज्य च' सूत्र से प्रशस्य को 'ज्य' आदेश। आगः= अस् भुवि + लिट्लकार, प्रथमपुरुष एकवचन । स्तोतारम् = Vस्तु + तृच स्तोतृ + द्वितीया एकवचन । जिघांससि = हन्तुमिच्छति । हन् + सन् + लट्लकार मध्यमपुरुष एकवचन । दूळभ= दुर+ V दम्भ् + खल्। इयाम्= इ गतौ + विधिलिङ् लकार प्रथमपुरुष एकचन।

छन्द- त्रिष्टुप् ।

अव द्रुग्धानि पित्र्या सृजा नोऽव या वयं चक्रमा तनूभिः ।

अव राजन्पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् ॥ 5

पदपाठ-

अव । द्रुग्धानि । पित्र्या । सृज। नः। अव । या । वयम्। चकृम। तनूभिः।

अव। राजन्। पशुऽतृपम्। न। तायुम्। सृज। वत्सम्। न। दाम्नः। वसिष्ठम् ॥

अन्वय- नः पित्र्या द्रुग्धानि अवसृज । वयं तनुभिः या चक्रम अव । राजन् ! पशुतृपं तायुं न दाम्नः वत्सं न वसिष्ठम् अव सृज।

शब्दार्थ - पित्र्या पिता आदि से प्राप्त। द्रुग्धानि= बन्धन के कारणभूत पापों को । अवसृज= छोड दीजिये । वयम् च और हम उपासकों ने । या जिन। चक्रम= किये हैं । पशुतृपम्= पशुओं को तृप्त करने वाले। तायुम् न= चोर के समान। वत्सं न= बछड़े के समान । दाम्नः= रस्सी से बन्धे हुए।

हिन्दी व्याख्या- हे वरुणदेव ! हमारे पिता आदि पूर्वजों से सम्प्राप्त द्रोह आदि पापों को त्याग दीजिये, उनके लिये क्षमा कर दीजिये । हम उपासकों ने इन वर्तमान शरीरों द्वारा जो द्रोहादि पापकर्म किये हैं, उन्हें भी क्षमा कर दीजिये। हे राजन् वरुणदेव ! पशुओं को चुराने वाले तथा दण्ड के रूप में, उन पशुओं को घास आदि द्वारा तृप्त करने वाले चोर के समान आर रस्सी से बंधे बछड़े समस्त पापों से क्षमा कर दो।

समान मुझ वसिष्ठ को

संस्कृत व्याख्या- हे वरुण ! नः अस्माकं पित्र्या पितृतः प्राप्तानि द्रुग्धानि बन्धनहेतु भूतान् द्रोहमय पापान् अवसृज विमुञ्च। यानि च वयं उपासकाः स्व तनूभिः शरीरैः चकृम कृतवन्तः स्म तान्यपि अवसृज । हे राजमान वरुणदेव! पशून् चोरयिता, प्रायश्चितरूपेण दण्डरूपेण वा घासादिभिः पशूनां तर्पयितारं चौरमिव, रज्जोः बद्धं वत्सं न वत्समिव मां वसिष्ठं पापात् अवसृज विमुञ्च ।

टिप्पणियां- पित्र्या= पितृ + यत् = पित्र्य + तृतीया एकवचन । द्रुग्धानि = द्रुह् द्रोहे + क्त= द्रुग्ध + द्वितीया, बहुवचन । अवसृज = अव + V सृज् + लोट्लकार मध्यमपुरुष एकवचन । चक्रम् = कृ + लिट्लकार उत्तमपुरुष बहुवचन । पशुतृपम्= पशून् तर्पयति इति । पशु + तृप् + अच्। न = यह उपमार्थीय निपात है। वसिष्ठम्= वस् कान्तौ + इष्ठन्।

छन्द- त्रिष्टुप्।

न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर्विभीदको अचित्तिः

अस्ति ज्यायान्कनीयस उपारे स्वप्नश्चनेदनृतस्य प्रयोता ॥ 6

पदपाठ- न। सः। स्वः। दक्षः। वरुण । श्रुतिः । सा । सुरा । मन्युः । विऽभीदकः । अचितिः ।

अस्ति। ज्यायान्। कनीयसः। उपऽअरे । स्वप्नः । चन । इत् । अनृतस्य । प्रयोता ॥

अन्वय- वरुण! स: स्व: दक्षः न सा ध्रुतिः सुरा, मन्युः विभीदक: अचित्तिः । कनीयसः उपारे ज्यायान् अस्ति। स्वप्नः चन इत् अनृतस्य प्रयोता।

शब्दार्थ- दक्षः= बल। ध्रुतिः= दैवगति या भाग्य । सुरा= मद्य । मन्युः= क्रोध। विभीदकः= विभीतक से बना पासा। अचित्तिः= अज्ञान । कनीयसः= अल्पबल या दुर्बल, साधन सम्पन्न ईश्वर । उपारे= समीप में। ज्यायान्=  अधिक बलशाली अथवा साधन सम्पन्न, ईश्वर । चन= भी। अनृतस्य = पाप का । प्रयोता= प्रेरक है।

हिन्दी व्याख्या- हे वरुण देव ! मनुष्य का वह अपन बल, पाप की ओर प्रवृत्त नहीं करता अपितु श्रुति अर्थात् जन्म के समय अवस्थित दैवगति या भाग्य ही उस पाप का कारण होती है । वह दैवगति, सुरा अर्थात् मदिरा से, क्रोध से, द्यूत से तथा अज्ञान से निर्धारित होती है अर्थात् इन-इन पदार्थों से दैवगति निम्न होकर पाप वृत्ति का कारण बनती है | दुर्बल अथवा साधनहीन मनुष्य के पाप वृत्ति के निकट आने पर उससे भी बलशाली अथवा साधनसम्पन्न ईश्वर है । वही उसे पापवृत्ति में संलग्न करता है । स्वप्न भी पाप का प्रायोजक होता है, अत: दैवगति द्वारा कृत मेरे अपराध को क्षमा कर दीजिये ।

संस्कृत व्याख्या - हे वरुण ! मनुष्यस्य स्वकीयं बलं पापप्रवृत्तौ कारणं न भवति । यदा मनुष्यस्य जन्मः भवति तदा श्रुतिः स्थिरा दैवगतिः कारणं भवति । सा ध्रुतिः । मद्येन, मन्युना, क्रोधेन, द्यूतेन, अज्ञानेन च निर्धारिता भवति। ईश्वर एव पापवृत्तेः कारणमस्ति । सः बलवान् ईश्वरः निर्बलमनुष्यस्य समीपे तिष्ठति । अतः स एव पापवृत्तौ प्रवर्तयति । स्वप्नोऽपि पापस्य प्रयोजकः ।

टिप्पणियां- ध्रुतिः= ध्रु + क्तिन् । सुरा= सुनोतेः - यास्क । विभीदकः= विभीतक से बना पासा । अचित्तिः= चित् ज्ञाने + क्तिन्= चित्ति । न चित्ति इति । कनीयसः= अल्प + ईयसुन् । अल्प को कन् आदेश। ज्यायान्= प्रशस्य + ईयसुन्= ज्यायस् + प्रथम एकवचन । प्रयोता= प्र + यु + + तृच् = प्रयोत प्रथमा एकवचन ।

छन्द- त्रिष्टुप् ।

अरं दासो न मीळ्हुषे कराण्यहं देवाय भूर्णयेऽनागाः ।

अचैतयदचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥ 7

पद पाठ- अरम्। दासः। न। मीळ्हुषे । कराणि । अहम् । देवाय। भूर्णये। अनागाः।

अचेतयत्। अचितः। देवः। अर्यः। गृत्सम्। राये। कविऽतरः। जुनाति॥

अन्वय- मीळहुषे भूर्णये देवाय अनागाः अहं दासः न अरं कराणि । अर्यः देवः अचितः अचेतयत्। कवितरः गृत्सं राये जुनाति ।

शब्दार्थ - मीळ्हुषे= कामनाओं को पूर्ण करने वाले । भूर्णये = जगत् का भरण पोषण करने वाले । देवाय= दान आदि दिव्य गुणों वाले । अनागाः= पापरहित होता हुआ। दासः न= दास के समान । अरम्= पर्याप्त रूप से सेवा । कराणि= करूँ । अर्यः= श्रेष्ठ । अचितः= अज्ञानी हम उपासकों को। अचेतयत्= ज्ञान प्रदान करे | कवितरः= बहुत अधिक ज्ञानी । राये= धन के लिये । जुनाति= प्रेरित करता है।

हिन्दी व्याख्या- कामनाओं को पूर्ण करने वाले, संसार का भरण-पोषण करने वाले दान आदि दिव्य गुणों से अन्वित वरुणदेव के लिये, पापरहित होता हुआ, मैं सेवक के समान पर्याप्त सेवा करूँ। सबका स्वामी श्रेष्ठ वह वरुण देव हम अज्ञानी उपासकों को ज्ञान प्रदान करे । क्रान्तदर्शियों में अग्रगण्य वह वरुण स्वयं की स्तुति करने वाले स्तोता का धन प्रदान करता है।

संस्कृत व्याख्या- मीळहुषे कामानां वर्षित्रे भूर्णये जगतः भर्त्रे, देवाय दानादिगुणयुक्ताय वरुणाय, अहं वसिष्ठः अनागाः निष्पापः सन् अरम् अलं कराणि सेवां करोमि । दासः न, सेवक इव । अर्यः स्वामी सः वरुणदेव: अचितः अज्ञानावृतास्मान् अचेतयत् प्रज्ञापयतु | कवितरः प्रज्ञातारो देव वरुणः ग्रत्सं स्तोतारं राधे धनाय जुनाति प्रेरयति ।

टिप्पणियां- अरम्= अलम्। न= यह उपमार्थीय निपात है । भूर्णये= भृ + क्तिन्= भूर्णि + चतुर्थी एकवचन। अनागाः= न आगा: । कराणि= कृ + लोट्लकार, उत्तमपुरुष एकवचन, वैदिक रूप। अचेतयत्= चित् ज्ञाने + लड्लकार, प्रथमपुरुष, एकवचन | कवितरः= कवि + तरप् । जुनाति= जु + लट्लकार प्रथमपुरुष एकवचन ।

छन्द- त्रिष्टुप् ।

अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश्चिदस्तु ।

शं नः क्षेमे शमु योगे ना अस्तु यूयं पात स्वस्तिभिः सदा नः ॥

पदपाठ-

अयम्। सु। तुभ्यम्। वरुण । स्वधाऽवः । हृदि । स्तोमः । उपऽश्रितः । चित् । अस्तु । शम्। नः। क्षेमे। शम्। ॐ इति। योगे। नः। अस्तु। यूयम्। पात। स्वस्तिऽभिः । सदा । नःI 8

अन्वय- स्वधावः वरुण ! अयं स्तोमः तुभ्यं, हृदि चित् सु उपश्रितः अस्तु । नः क्षेमे शम् उ योगे न शम् अस्तु । यूयं नः सदा स्वस्तिभिः पात ।

शब्दार्थ- स्वधावः= तेजस्वी । स्तोमः= स्तोत्र । हृदि= हृदय में । सु उपश्रितः= उत्तम प्रकार से प्राप्त। अस्तु= होवें । क्षेमे= प्राप्त वस्तुओं की रक्षा में । शम्= विघ्नों की शान्ति । योगे= अप्राप्त वस्तु की प्राप्ति में। शम्= कल्याण | पात= रक्षा करो।

हिन्दी व्याख्या- हे तेजस्वी वरुणदेव ! यह स्तोत्र आपके लिये है, यह आपके हृदय में उत्तम प्रकार से प्राप्त होवे। हमारे संप्राप्त पदार्थों की रक्षा में विघ्नों की शान्ति होवे तथा अप्राप्त वस्तु की प्राप्ति में कल्याण होवे। आप सर्वदा हम उपासकों की कल्याण मय कार्यों से रक्षा करें।

संस्कृत व्याख्या- हे स्वधावान वरुण देव ! अयं स्तोमः इदं स्तोत्रं तुभ्यं त्वदर्थं निर्मितमस्ति, इदं हृदि त्वदीये हृदये सु उपश्रितः सम्यक् उपगतः अस्तु भवेत् इति । नः अस्माकं क्षेमे प्राप्तवस्तुनः परिरक्षणे शं कल्याणं भवेत् न: योगे अप्राप्तस्य वस्तुप्राप्तौ शं कल्याणं भवेत् । यूयं भवान् स्वस्तिभिः कल्याणमदकार्यैः सदा नः अस्मान् पात रक्षत ।

टिप्पणियां- तुभ्यम्- युष्मद् + चतुर्थी एकवचन | स्तोमः = स्तु स्तवने + मक् । उपश्रितः = उप + श्रि + क्त। क्षेमे= प्राप्तस्य परिरक्षणं क्षेमः | योगे = अप्राप्तस्य वस्तुन: प्राप्तिर्योगः। पात= पा रक्षणे + लोट्लकार मध्यमपुरुष बहुवचन । यूयम् = आदरार्थे बहुवचनम्।

Post a Comment

0 Comments

Ad Code